Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Sāratthadīpanī-ṭīkā (paṭhamo bhāgo)

Ganthārambhakathā

Mahākāruṇikaṃ buddhaṃ, dhammañca vimalaṃ varaṃ;

Vande ariyasaṅghañca, dakkhiṇeyyaṃ niraṅgaṇaṃ.

Uḷārapuññatejena, katvā sattuvimaddanaṃ;

Pattarajjābhisekena, sāsanujjotanatthinā.

Nissāya sīhaḷindena, yaṃ parakkamabāhunā;

Katvā nikāyasāmaggiṃ, sāsanaṃ suvisodhitaṃ.

Kassapaṃ taṃ mahātheraṃ, saṅghassa pariṇāyakaṃ;

Dīpasmiṃ tambapaṇṇimhi, sāsanodayakārakaṃ.

Paṭipattiparādhīnaṃ, sadāraññanivāsinaṃ;

Pākaṭaṃ gagane canda-maṇḍalaṃ viya sāsane.

Saṅghassa pitaraṃ vande, vinaye suvisāradaṃ;

Yaṃ nissāya vasantohaṃ, vuddhippattosmi sāsane.

Anutheraṃ mahāpuññaṃ, sumedhaṃ sutivissutaṃ;

Avikhaṇḍitasīlādi-parisuddhaguṇodayaṃ.

Bahussutaṃ satimantaṃ, dantaṃ santaṃ samāhitaṃ;

Namāmi sirasā dhīraṃ, garuṃ me gaṇavācakaṃ.

Āgatāgamatakkesu , saddasatthanayaññusu;

Yassantevāsibhikkhūsu, sāsanaṃ suppatiṭṭhitaṃ.

Vinayaṭṭhakathāyāhaṃ, līnasāratthadīpaniṃ;

Karissāmi suviññeyyaṃ, paripuṇṇamanākulaṃ.

Porāṇehi kataṃ yaṃ tu, līnatthassa pakāsanaṃ;

Na taṃ sabbattha bhikkhūnaṃ, atthaṃ sādheti sabbaso.

Duviññeyyasabhāvāya, sīhaḷāya niruttiyā;

Gaṇṭhipadesvanekesu, likhitaṃ kiñci katthaci.

Māgadhikāya bhāsāya, ārabhitvāpi kenaci;

Bhāsantarehi sammissaṃ, likhitaṃ kiñcideva ca.

Asāraganthabhāropi, tattheva bahu dissati;

Ākulañca kataṃ yattha, suviññeyyampi atthato.

Tato aparipuṇṇena, tādisenettha sabbaso;

Kathamatthaṃ vijānanti, nānādesanivāsino.

Bhāsantaraṃ tato hitvā, sāramādāya sabbaso;

Anākulaṃ karissāmi, paripuṇṇavinicchayanti.

Ganthārambhakathāvaṇṇanā

Vinayasaṃvaṇṇanārambhe ratanattayaṃ namassitukāmo tassa visiṭṭhaguṇayogasandassanatthaṃ ‘‘yo kappakoṭīhipī’’tiādimāha. Visiṭṭhaguṇayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetamatthaṃ sādheti. Ettha ca saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇappayojanaṃ tattha tattha bahudhā papañcenti ācariyā. Tathā hi vaṇṇayanti –

‘‘Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā maṅgalabhāvato , sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi samācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā’’ti.

Mayaṃ pana idhādhippetameva payojanaṃ dassayissāma. Tasmā saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇaṃ yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanatthanti veditabbaṃ. Idameva hi payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati –

‘‘Iccevamaccantanamassaneyyaṃ ,
Namassamāno ratanattayaṃ yaṃ;
Puññābhisandaṃ vipulaṃ alatthaṃ,
Tassānubhāvena hatantarāyo’’ti.

Ratanattayapaṇāmakaraṇena cettha yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanaṃ ratanattayapūjāya paññāpāṭavabhāvato, tāya paññāpāṭavañca rāgādimalavidhamanato. Vuttañhetaṃ –

‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hotī’’tiādi (a. ni. 11.11).

Tasmā ratanattayapūjanena vikkhālitamalāya paññāya pāṭavasiddhi.

Atha vā ratanattayapūjanassa paññāpadaṭṭhānasamādhihetuttā paññāpāṭavaṃ. Vuttañhi tassa samādhihetuttaṃ –

‘‘Evaṃ ujugatacitto kho, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyatī’’ti (a. ni. 11.11.).

Samādhissa ca paññāya padaṭṭhānabhāvo vuttoyeva ‘‘samāhito yathābhūtaṃ pajānātī’’ti (saṃ. ni. 4.99; mi. pa. 2.1.14). Tato evaṃ paṭubhūtāya paññāya paṭiññāmahattakataṃ khedamabhibhuyya anantarāyena saṃvaṇṇanaṃ samāpayissati. Tena vuttaṃ ‘‘anantarāyena parisamāpanattha’’nti.

Atha vā ratanattayapūjāya āyuvaṇṇasukhabalavaḍḍhanato anantarāyena parisamāpanaṃ veditabbaṃ. Ratanattayapaṇāmena hi āyuvaṇṇasukhabalāni vaḍḍhanti. Vuttañhetaṃ –

‘‘Abhivādanasīlissa , niccaṃ vuḍḍhāpacāyino;

Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ bala’’nti. (dha. pa. 109);

Tato āyuvaṇṇasukhabalavuḍḍhiyā hoteva kāriyaniṭṭhānamiti vuttaṃ ‘‘anantarāyena parisamāpanattha’’nti.

Atha vā ratanattayagāravassa paṭibhānāparihānāvahattā. Aparihānāvahañhi tīsupi ratanesu gāravaṃ. Vuttañhetaṃ –

‘‘Sattime, bhikkhave, aparihāniyā dhammā. Katame satta? Satthugāravatā dhammagāravatā saṅghagāravatā sikkhāgāravatā samādhigāravatā kalyāṇamittatā sovacassatā’’ti (a. ni. 7.34).

Hoteva ca tato paṭibhānāparihānena yathāpaṭiññātaparisamāpanaṃ.

Atha vā pasādavatthūsu pūjāya puññātisayabhāvato. Vuttañhi tassa puññātisayattaṃ –

‘‘Pūjārahe pūjayato, buddhe yadiva sāvake;

Papañcasamatikkante, tiṇṇasokapariddave.

‘‘Te tādise pūjayato, nibbute akutobhaye;

Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenacī’’ti. (dha. pa. 195-196; apa. thera 1.10.1-2);

Puññātisayo ca yathādhippetaparisamāpanupāyo. Yathāha –

‘‘Esa devamanussānaṃ, sabbakāmadado nidhi;

Yaṃ yadevābhipatthenti, sabbametena labbhatī’’ti. (khu. pā. 8.10);

Upāyesu ca paṭipannassa hoteva kāriyaniṭṭhānaṃ. Ratanattayapūjā hi niratisayapuññakkhettasaṃbuddhiyā aparimeyyappabhavo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Tasmā suvuttaṃ ‘‘saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇaṃ yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanatthanti veditabba’’nti.

Evaṃ pana sappayojanaṃ ratanattayavandanaṃ kattukāmo paṭhamaṃ tāva bhagavato vandanaṃ kātuṃ tammūlakattā sesaratanānaṃ ‘‘yo kappa…pe… mahākāruṇikassa tassā’’ti āha. Ettha pana yassā desanāya saṃvaṇṇanaṃ kattukāmo, sā yasmā karuṇāppadhānā, na suttantadesanā viya karuṇāpaññāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, tasmā karuṇāppadhānameva bhagavato thomanaṃ āraddhaṃ. Esā hi ācariyassa pakati, yadidaṃ ārambhānurūpathomanā. Teneva suttantadesanāya saṃvaṇṇanārambhe ‘‘karuṇāsītalahadayaṃ, paññāpajjotavihatamohatama’’nti karuṇāpaññāppadhānaṃ, abhidhammadesanāya saṃvaṇṇanārambhe ‘‘karuṇā viya sattesu, paññā yassa mahesino’’ti paññāppadhānañca thomanaṃ āraddhaṃ. Karuṇāpaññāppadhānā hi suttantadesanā tesaṃ tesaṃ sattānaṃ āsayānusayādhimutticariyādibhedaparicchindanasamatthāya paññāya sattesu ca mahākaruṇāya tattha sātisayappavattito. Suttantadesanāya hi mahākaruṇāsamāpattibahulo veneyyasantānesu tadajjhāsayānulomena gambhīramatthapadaṃ patiṭṭhāpesi. Abhidhammadesanā ca kevalaṃ paññāppadhānā paramatthadhammānaṃ yathāsabhāvapaṭivedhasamatthāya paññāya tattha sātisayappavattito.

Vinayadesanā pana āsayādinirapekkhaṃ kevalaṃ karuṇāya pākatikasattenapi asotabbārahaṃ suṇanto apucchitabbārahaṃ pucchanto avattabbārahañca vadanto bhagavā sikkhāpadaṃ paññapesīti karuṇāppadhānā. Tathā hi ukkaṃsapariyantagatahirottappopi bhagavā lokiyasādhujanehipi pariharitabbāni ‘‘sikharaṇīsī’’tiādīni vacanāni yathāparādhañca garahavacanāni vinayapiṭakadesanāya mahākaruṇāsañcoditamānaso mahāparisamajjhe abhāsi, taṃtaṃsikkhāpadapaññattikāraṇāpekkhāya verañjādīsu sārīrikañca khedamanubhosi. Tasmā kiñcāpi bhūmantarapaccayākārasamayantarakathānaṃ viya vinayapaññattiyāpi samuṭṭhāpikā paññā anaññasādhāraṇatāya atisayakiccavatī, karuṇāya kiccaṃ pana tatopi adhikanti karuṇāppadhānā vinayadesanā. Karuṇābyāpārādhikatāya hi desanāya karuṇāppadhānatā. Tasmā ārambhānurūpaṃ karuṇāppadhānameva ettha thomanaṃ katanti veditabbaṃ.

Karuṇāggahaṇena ca aparimeyyappabhāvā sabbepi buddhaguṇā saṅgahitāti daṭṭhabbā taṃmūlakattā sesabuddhaguṇānaṃ. Mahākaruṇāya vā chasu asādhāraṇañāṇesu aññatarattā taṃsahacaritasesāsādhāraṇañāṇānampi gahaṇasabbhāvato sabbepi buddhaguṇā nayato dassitāva honti. Esoyeva hi niravasesato buddhaguṇānaṃ dassanupāyo yadidaṃ nayaggāho. Aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425);

Teneva ca āyasmatā sāriputtattherenapi buddhaguṇaparicchedanaṃ patianuyuttena ‘‘no hetaṃ, bhante’’ti paṭikkhipitvā ‘‘apica me, bhante, dhammanvayo vidito’’ti (dī. ni. 2.146) vuttaṃ. Tasmā ‘‘yo kappakoṭīhipī’’tiādinā karuṇāmukhena saṅkhepato sakalasabbaññuguṇehi bhagavantaṃ abhitthavīti daṭṭhabbaṃ. Ayamettha samudāyattho.

Ayaṃ pana avayavattho – yoti aniyamavacanaṃ. Tassa ‘‘nātho’’ti iminā sambandho. ‘‘Kappakoṭīhipī’’tiādinā pana yāya karuṇāya so ‘‘mahākāruṇiko’’ti vuccati, tassā vasena kappakoṭigaṇanāyapi appameyyaṃ kālaṃ lokahitatthāya atidukkaraṃ karontassa bhagavato dukkhānubhavanaṃ dasseti. Karuṇāya baleneva hi so bhagavā hatthagatampi nibbānaṃ pahāya saṃsārapaṅke nimuggaṃ sattanikāyaṃ tato samuddharaṇatthaṃ cintetumpi asakkuṇeyyaṃ nayanajīvitaputtabhariyadānādikaṃ atidukkaramakāsi. Kappakoṭīhipi appameyyaṃ kālanti kappakoṭigaṇanāyapi ‘‘ettakā kappakoṭiyo’’ti pametuṃ asakkuṇeyyaṃ kālaṃ, kappakoṭigaṇanavasenapi paricchinditumasakkuṇeyyattā aparicchinnāni kappasatasahassādhikāni cattāri asaṅkhyeyyānīti vuttaṃ hoti. Kappakoṭivaseneva hi so kālo appameyyo, asaṅkhyeyyavasena pana paricchinnoyeva. ‘‘Kappakoṭīhipī’’ti apisaddo kappakoṭivasenapi tāva pametuṃ na sakkā, pageva vassagaṇanāyāti dasseti. ‘‘Appameyyaṃ kāla’’nti accantasaṃyoge upayogavacanaṃ ‘‘māsamadhīte, divasaṃ caratī’’tiādīsu viya. Karonto atidukkarānīti pañcamahāpariccāgādīni atidukkarāni karonto. Evamatidukkarāni karonto kiṃ vindīti ce? Khedaṃ gato, kāyikaṃ khedamupagato, parissamaṃ pattoti attho, dukkhamanubhavīti vuttaṃ hoti. Dukkhañhi khijjati sahitumasakkuṇeyyanti ‘‘khedo’’ti vuccati. Lokahitāyāti ‘‘anamatagge saṃsāre vaṭṭadukkhena accantapīḷitaṃ sattalokaṃ tamhā dukkhato mocetvā nibbānasukhabhāgiyaṃ karissāmī’’ti evaṃ sattalokassa hitakaraṇatthāyāti attho. Assa ca ‘‘atidukkarāni karonto’’ti iminā sambandho. Lokahitāya khedaṃ gatoti yojanāyapi natthi doso. Mahāgaṇṭhipadepi hi ‘‘atidukkarāni karonto khedaṃ gato, kimatthanti ce? Lokahitāyā’’ti vuttaṃ.

Yaṃ pana evaṃ yojanaṃ asambhāventena kenaci vuttaṃ ‘‘na hi bhagavā lokahitāya saṃsāradukkhamanubhavati. Na hi kassaci dukkhānubhavanaṃ lokassa upakāraṃ āvahatī’’ti, taṃ tassa matimattaṃ. Evaṃ yojanāyapi atidukkarāni karontassa bhagavato dukkhānubhavanaṃ lokahitakaraṇatthāyāti ayamattho viññāyati, na tu dukkhānubhavaneneva lokahitasiddhīti. Paṭhamaṃ vuttayojanāyapi hi na dukkarakaraṇamattena lokahitasiddhi. Na hi dukkaraṃ karonto kañci sattaṃ maggaphalādīsu patiṭṭhāpeti, atha kho tādisaṃ atidukkaraṃ katvā sabbaññubhāvaṃ sacchikatvā niyyānikadhammadesanāya maggaphalādīsu satte patiṭṭhāpento lokassa hitaṃ sādheti.

Kāmañcettha sattasaṅkhārabhājanavasena tividho loko, hitakaraṇassa pana adhippetattā taṃvisayasseva sattalokassa vasena attho gahetabbo. So hi lokīyanti ettha puññapāpāni taṃvipāko cāti ‘‘loko’’ti vuccati. Katthaci pana ‘‘sanarāmaralokagaru’’ntiādīsu samūhatthopi lokasaddo samudāyavasena lokīyati paññāpīyatīti. Yaṃ panettha kenaci vuttaṃ ‘‘iminā sattalokañca jātilokañca saṅgaṇhāti, tasmā tassa sattalokassa idhalokaparalokahitaṃ, atikkantaparalokānaṃ vā ucchinnalokasamudayānaṃ idha jātiloke okāsaloke vā diṭṭhadhammasukhavihārasaṅkhātañca hitaṃ sampiṇḍetvā lokassa, lokānaṃ, loke vā hitanti sarūpekasesaṃ katvā lokahitamiccevāhā’’ti, na taṃ sārato paccetabbaṃ diṭṭhadhammasukhavihārasaṅkhaātahitassapi sattalokavisayattā, sattalokaggahaṇeneva ucchinnamūlānaṃ khīṇāsavānampi saṅgahitattā.

Sabbattha ‘‘kenacī’’ti vutte ‘‘vajirabuddhiṭīkākārenā’’ti gahetabbaṃ. ‘‘Mahāgaṇṭhipade’’ti vā ‘‘majjhimagaṇṭhipade’’ti vā ‘‘cūḷagaṇṭhipade’’ti vā vutte ‘‘sīhaḷagaṇṭhipadesū’’ti gahetabbaṃ. Kevalaṃ ‘‘gaṇṭhipade’’ti vutte ‘‘māgadhabhāsāya likhite gaṇṭhipade’’ti gahetabbaṃ.

Nāthoti lokapaṭisaraṇo, lokasāmī lokanāyakoti vuttaṃ hoti. Tathā hi sabbānatthapaahārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ ekapaṭisaraṇo patiṭṭhā. Atha vā nāthatīti nātho, veneyyānaṃ hitasukhaṃ mettāyanavasena āsīsati patthetīti attho. Atha vā nāthati veneyyagate kilese upatāpetīti attho, nāthatīti vā yācatīti attho. Bhagavā hi ‘‘sādhu, bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkheyyā’’tiādinā (a. ni. 8.7) sattānaṃ taṃ taṃ hitapaṭipattiṃ yācitvāpi karuṇāya samussāhito te tattha niyojeti. Paramena vā cittissariyena samannāgato sabbasatte īsati abhibhavatīti paramissaro bhagavā ‘‘nātho’’ti vuccati. Sabbopi cāyamattho saddasatthānusārato veditabbo.

Mahākāruṇikassāti yo karuṇāya kampitahadayattā lokahitatthaṃ atidukkarakiriyāya anekappakāraṃ tādisaṃ saṃsāradukkhamanubhavitvā āgato, tassa mahākāruṇikassāti attho. Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Dukkhitesu vā kirīyati pasārīyatīti karuṇā. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādheti, vināseti vā parassa dukkhanti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibādhetīti. Karuṇāya niyuttoti kāruṇiko yathā ‘‘dovāriko’’ti. Yathā hi dvāraṭṭhānato aññattha vattamānopi dvārapaṭibaddhajīviko puriso dvārānativattavuttitāya dvāre niyuttoti ‘‘dovāriko’’ti vuccati, evaṃ bhagavā mettādivasena karuṇāvihārato aññattha vattamānopi karuṇānativattavuttitāya karuṇāya niyuttoti ‘‘kāruṇiko’’ti vuccati. Mahābhinīhārato paṭṭhāya hi yāva mahāparinibbānā lokahitatthameva lokanāthā tiṭṭhanti. Mahanto kāruṇikoti mahākāruṇiko. Satipi bhagavato tadaññaguṇānampi vasena mahantabhāve kāruṇikasaddasannidhānena vuttattā karuṇāvasenettha mahantabhāvo veditabbo yathā ‘‘mahāveyyākaraṇo’’ti. Evañca katvā ‘‘mahākāruṇikassā’’ti iminā padena puggalādhiṭṭhānena satthu mahākaruṇā vuttā hoti.

Atha vā karuṇā karuṇāyanaṃ sīlaṃ pakati etassāti kāruṇiko, pathavīphassādayo viya kakkhaḷaphusanādisabhāvā karuṇāyanasabhāvo sabhāvabhūtakaruṇoti attho. Sesaṃ purimasadisameva. Atha vā mahāvisayatāya mahānubhāvatāya mahābalatāya ca mahatī karuṇāti mahākaruṇā. Bhagavato hi karuṇā niravasesesu sattesu pavattati, pavattamānā ca anaññasādhāraṇā pavattati, diṭṭhadhammikādibhedañca mahantameva sattānaṃ hitasukhaṃ ekantato nipphādeti, mahākaruṇāya niyuttoti mahākāruṇikoti sabbaṃ vuttanayeneva veditabbaṃ. Atha vā mahatī pasatthā karuṇā assa atthīti mahākāruṇiko. Pūjāvacano hettha mahantasaddo ‘‘mahāpuriso’’tiādīsu viya. Pasatthā ca bhagavato karuṇā mahākaruṇāsamāpattivasenapi pavattito anaññasādhāraṇattāti.

Evaṃ karuṇāmukhena saṅkhepato sakalasabbaññuguṇehi bhagavantaṃ thometvā idāni saddhammaṃ thometuṃ ‘‘asambudha’’ntiādimāha. Tattha asambudhanti pubbakālakiriyāniddeso, tassa asambujjhanto appaṭivijjhantoti attho, yathāsabhāvaṃ appaṭivijjhanatoti vuttaṃ hoti. Hetuattho hettha antasaddo ‘‘paṭhanto nisīdatī’’tiādīsu viya. Yanti pubbakālakiriyāya aniyamato kammaniddeso. Buddhanisevitanti tassa visesanaṃ. Tattha buddhasaddassa tāva ‘‘bujjhitā saccānīti buddho, bodhetā pajāyāti buddho’’tiādinā (mahāni. 192) niddesanayena attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā vikasitabhāvato buddhavāti buddho jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso labbhatīti buddhavāti buddho. Atthato pana pāramitāparibhāvito sayambhūñāṇena saha vāsanāya vihataviddhaṃsitaniravasesakileso mahākaruṇāsabbaññutaññāṇādiaparimeyyaguṇagaṇādhāro khandhasantāno buddho. Yathāha ‘‘buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāva’’nti (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.161). Tena evaṃ nirupamappabhāvena buddhena nisevitaṃ gocarāsevanābhāvanāsevanāhi yathārahaṃ nisevitaṃ anubhūtanti attho.

Tattha nibbānaṃ gocarāsevanāvaseneva nisevitaṃ, maggo pana attanā bhāvito ca bhāvanāsevanāvasena sevito, parehi uppāditāni pana maggaphalāni cetopariyañāṇādinā yadā parijānāti, attanā uppāditāni vā paccavekkhaṇañāṇena paricchindati, tadā gocarāsevanāvasenapi sevitāni hontiyeva. Ettha ca pariyattidhammassapi pariyāyato dhammaggahaṇena gahaṇe sati sopi desanāsammasanañāṇagocaratāya gocarāsevanāya sevitoti sakkā gahetuṃ. ‘‘Abhidhammanayasamuddaṃ adhigacchati, tīṇi piṭakāni sammasī’’ti ca aṭṭhakathāyaṃ vuttattā pariyattidhammassapi sacchikiriyāya sammasanapariyāyo labbhatīti yaṃ asambudhaṃ asambujjhanto asacchikarontoti atthasambhavato sopi idha vutto evāti daṭṭhabbaṃ. Tampi ca appaṭivijjhanto bhavābhavaṃ gacchati, pariññātadhammavinayo pana tadatthapaṭipattiyā sammāpaṭipanno na cirasseva dukkhassantaṃ karissati. Vuttañhetaṃ –

‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati;

Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti. (dī. ni. 2.185; saṃ. ni. 1.185);

Ettha ca kiñcāpi maggaphalanibbānāni paccekabuddhabuddhasāvakehipi gocarāsevanādinā sevitāni honti, tathāpi ukkaṭṭhaparicchedavasena ‘‘buddhanisevita’’nti vuttaṃ. Kenaci pana buddhasaddassa sāmaññato buddhānubuddhapaccekabuddhānampi ettheva saṅgaho vutto.

Bhavābhavanti aparakālakiriyāya kammaniddeso, bhavato bhavanti attho. Atha vā bhavābhavanti sugatiduggativasena hīnapaṇītavasena ca khuddakaṃ mahantañca bhavanti attho. Vuddhatthopi hi a-kāro dissati ‘‘asekkhā dhammā’’tiādīsu viya. Tasmā abhavoti mahābhavo vuccati. Atha vā bhavoti vuddhi, abhavoti hāni. Bhavoti vā sassatadiṭṭhi, abhavoti ucchedadiṭṭhi. Vuttappakāro bhavo ca abhavo ca bhavābhavo. Taṃ bhavābhavaṃ. Gacchatīti aparakālakiriyāniddeso. Jīvalokoti sattaloko. Jīvaggahaṇena hi saṅkhārabhājanalokaṃ nivatteti tassa bhavābhavagamanāsambhavato. Namo atthūti pāṭhaseso daṭṭhabbo.

Avijjādikilesajālaviddhaṃsinoti dhammavisesanaṃ. Tattha avindiyaṃ vindatīti avijjā. Pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Tabbiparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti vā avijjā, khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññataṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ aviditaṃ karotīti vā avijjā, dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā, antavirahite saṃsāre sabbayonigatibhavaviññāṇaṭṭhitisattāvāsesu satte javāpetīti vā avijjā, paramatthato avijjamānesupi itthipurisādīsu javati, vijjamānesupi khandhādīsu na javatīti vā avijjā. Sā ādi yesaṃ taṇhādīnaṃ te avijjādayo, teyeva kilissanti etehi sattāti kilesā, teyeva ca sattānaṃ bandhanaṭṭhena jālasadisāti jālaṃ, taṃ viddhaṃseti sabbaso vināseti sīlenāti avijjādikilesajālaviddhaṃsī. Nanu cettha sapariyattiko navalokuttaradhammo adhippeto, tattha ca maggoyeva kilese viddhaṃseti, netareti ce? Vuccate. Maggassapi nibbānamāgamma kilesaviddhaṃsanato nibbānampi kilese viddhaṃseti nāma, maggassa kilesaviddhaṃsanakiccaṃ phalena nipphannanti phalampi ‘‘kilesaviddhaṃsī’’ti vuccati. Pariyattidhammopi kilesaviddhaṃsanassa paccayattā ‘‘kilesaviddhaṃsī’’ti vattumarahatīti na koci doso.

Dhammavarassa tassāti pubbe aniyamitassa niyamavacanaṃ. Tattha yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne dhāretīti dhammo.

‘‘Ye keci dhammaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī’’ti. (dī. ni. 2.332; saṃ. ni. 1.37) –

Hi vuttaṃ. Saṃsāradukkhe vā apatamāne katvā dhāretīti dhammo maggaphaluppattiyā sattakkhattuparamatādivasena saṃsārassa paricchinnattā. Apāyādinibbattakakilesaviddhaṃsanañcettha dhāraṇaṃ. Evañca katvā ariyamaggo tassa tadatthasiddhihetutāya nibbānañcāti ubhayameva nippariyāyato dhāreti, ariyaphalaṃ pana taṃsamucchinnakilesapaṭippassambhanena tadanuguṇatāya, pariyattidhammo tadadhigamahetutāyāti ubhayaṃ pariyāyato dhāretīti veditabbaṃ. Vuttappakāro dhammoyeva attano uttaritarābhāvena varo pavaro anuttaroti dhammavaro, tassa dhammavarassa namo atthūti sambandho. Ettāvatā cettha amhehi sārattho pakāsito. Yaṃ panettha kenaci papañcitaṃ, amhehi ca idha na dassitaṃ, na taṃ sārato paccetabbaṃ. Ito paresupi evameva daṭṭhabbaṃ. Tasmā ito paṭṭhāya ettakampi avatvā sāratthameva dassayissāma. Yattha pana kenaci accantaviruddhaṃ likhitaṃ, tampi katthaci dassayissāma. Ettha ca ‘‘avijjādikilesajālaviddhaṃsino’’ti etena svākkhātatādīhi dhammaṃ thometi, ‘‘dhammavarassā’’ti etena aññassa visiṭṭhassa abhāvadīpanato paripuṇṇatāya. Paṭhamena vā pahānasampadaṃ dhammassa dasseti, dutiyena pabhāvasampadaṃ.

Evaṃ saṅkhepeneva sabbadhammaguṇehi saddhammaṃ thometvā idāni ariyasaṅghaṃ thometuṃ ‘‘guṇehī’’tiādimāha. ‘‘Guṇehī’’ti padassa ‘‘yutto’’ti iminā sambandho. Idāni yehi guṇehi yutto, te dassento ‘‘sīlasamādhī’’tiādimāha. Tattha catupārisuddhisīlādi ‘‘sīla’’nti vuccati. Samādhīti paṭhamajjhānādi. Samādhisīsena hi paṭhamajjhānādayo vuttā. Paññāti maggapaññā. Vimutti ca vimuttiñāṇañca vimuttivimuttiñāṇanti vattabbe ekadesasarūpekasesanayena ‘‘vimuttiñāṇa’’nti vuttaṃ. Ādisaddapariyāyena pabhutisaddena vā vimuttiggahaṇaṃ veditabbaṃ. Tattha vimuttīti phalaṃ. Vimuttiñāṇanti paccavekkhaṇañāṇaṃ. Pabhuti-saddena chaḷabhiññācatupaṭisambhidādayo guṇā saṅgahitāti daṭṭhabbaṃ. Ettha ca sīlādayo guṇā lokiyā lokuttarā ca yathāsambhavaṃ niddiṭṭhāti veditabbā. Yaṃ panettha kenaci vuttaṃ ‘‘sīlādayo kiñcāpi lokiyalokuttarā yathāsambhavaṃ labbhanti, tathāpi ante ‘ariyasaṅgha’nti vacanato sīlādayo cattāro dhammakkhandhā lokuttarāvā’’ti, taṃ tassa matimattaṃ. Na hi ariyasaṅghassa lokiyaguṇehipi thomanāya koci doso dissati, sabbaññubuddhassapi tāva lokiyalokuttaraguṇehi thomanā hoti, kimaṅgaṃ pana ariyasaṅghassāti.

Kusalatthikānaṃ janānaṃ puññassa vuddhiyā khettasadisattā khettanti āha ‘‘khettaṃ janānaṃ kusalatthikāna’’nti. Khittaṃ bījaṃ mahapphalabhāvakaraṇena tāyatīti hi khettaṃ, pubbaṇṇāparaṇṇaviruhanabhūmi, taṃsadisattā ariyasaṅghopi ‘‘khetta’’nti vuccati. Iminā ariyasaṅghassa anuttarapuññakkhettabhāvaṃ dīpeti. ‘‘Anuttaraṃ puññakkhettaṃ lokassā’’ti hi vuttaṃ. Tanti pubbe ‘‘yo’’ti aniyamena vuttassa niyamavacanaṃ. Ariyasaṅghanti ettha ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā niruttinayena. Atha vā sadevakena lokena saraṇanti araṇīyato upagantabbato upagatānañca tadatthasiddhito ariyā. Ariyānaṃ saṅgho samūhoti ariyasaṅgho. Atha vā ariyo ca so yathāvuttanayena saṅgho ca diṭṭhisīlasāmaññena saṃhatabhāvatoti ariyasaṅgho, aṭṭha ariyapuggalā. Taṃ ariyasaṅghaṃ. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva ‘‘sirasā namāmī’’ti vuttanti daṭṭhabbaṃ.

Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṃkittanamukhena ratanattayassa paṇāmaṃ katvā idāni taṃ nipaccakāraṃ yathādhippete payojane pariṇāmento āha ‘‘icceva’’miccādi. Iccevaṃ yathāvuttanayena accantaṃ ekantena namassaneyyaṃ namassitabbaṃ ratanattayaṃ namassamāno kāyavācācittehi vandamāno ahaṃ vipulaṃ yaṃ puññābhisandaṃ alatthanti sambandho. Tattha buddhādayo ratijananaṭṭhena ratanaṃ. Tesañhi ‘‘itipi so bhagavā’’tiādinā yathābhūtaguṇe āvajjentassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati. Yathāha –

‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti, ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī’’tiādi (a. ni. 11.11).

Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –
‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti. (dī. ni. aṭṭha. 2.33);
Cittīkatabhāvādayo ca anaññasādhāraṇā buddhādīsuyeva labbhantīti.

‘‘Puññābhisandanti puññarāsiṃ puññappavattaṃ vā’’ti mahāgaṇṭhipade vuttaṃ. Majjhimagaṇṭhipade pana cūḷagaṇṭhipade ca ‘‘puññābhisandanti puññābhinisaṃsa’’ntipi attho vutto. Puññābhisandanti puññanadiṃ, puññappavāhanti evaṃ panettha attho veditabbo. Avicchedena pavattiyamānañhi puññaṃ abhisandanaṭṭhena ‘‘puññābhisando’’ti vuccati. Teneva sāratthapakāsiniyā saṃyuttanikāyaṭṭhakathāya (saṃ. ni. aṭṭha. 3.5.1027) –

‘‘Cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti ‘itipi so bhagavā…pe… buddho bhagavā’ti, ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro’’ti (saṃ. ni. 5.1027) –

Evamādikāya pāḷiyā atthaṃ dassento ‘‘puññābhisandā kusalābhisandāti puññanadiyo kusalanadiyo’’ti vuttaṃ. Yaṃ pana gaṇṭhipade vuttaṃ ‘‘puññābhisandanti puññaphala’’nti, taṃ na sundaraṃ . Na hi ratanattayaṃ namassamāno tasmiṃ khaṇe puññaphalaṃ alattha, kintu anappakaṃ puññarāsiṃ tadā alabhi, tassa ca phalaṃ paralokabhāgī, diṭṭhadhamme tu antarāyavighāto tassa ca puññassa ānisaṃsamattakaṃ, ‘‘tassānubhāvena hatantarāyo’’ti ca vuttaṃ, na ca puññaphale anuppanne tassānubhāvena hatantarāyabhāvo na sijjhati, na cetaṃ tasmiṃyeva khaṇe diṭṭhadhammavedanīyaṃ ahosi. Tasmā tassa mahato puññappavāhassa ānubhāvena hatantarāyoti ayameva attho yujjati. Athāpi paṇāmakiriyāya janitattā puññameva puññaphalanti tassādhippāyo siyā, evaṃ sati yujjeyya. So ca puññappavāho na appamattako, atha kho mahantoyevāti dassento āha ‘‘vipula’’nti, mahantaṃ anappakanti vuttaṃ hoti. Alatthanti alabhiṃ, pāpuṇinti attho.

Tassānubhāvenāti tassa yathāvuttassa puññappavāhassa ānubhāvena balena. Hatantarāyoti taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho. Paṇāmapayojane vuttavidhinā hato viddhasto antarāyo upaddavo assāti hatantarāyo. Assa ‘‘vaṇṇayissaṃ vinaya’’nti iminā sambandho, hatantarāyo hutvā vinayaṃ vaṇṇayissanti vuttaṃ hoti. Etena tassa puññappavāhassa attano pasādasampattiyā ratanattayassa ca khettabhāvasampattiyā atthasaṃvaṇṇanāya upaghātakaupaddavānaṃ hanane samatthataṃ dīpeti.

Evaṃ ratanattayassa nipaccakārakaraṇe payojanaṃ dassetvā idāni yassa vinayapiṭakassa atthaṃ saṃvaṇṇetukāmo, tassa tāva bhagavato sāsanassa mūlapatiṭṭhānabhāvaṃ dassetvā tampi thomento āha ‘‘yasmiṃ ṭhite’’tiādi. Aṭṭhitassa susaṇṭhitassa bhagavato sāsanaṃ yasmiṃ ṭhite patiṭṭhitaṃ hotīti yojetabbaṃ. Tattha yasminti yasmiṃ vinayapiṭake. Ṭhiteti pāḷito ca atthato ca anūnaṃ hutvā lajjīpuggalesu pavattanaṭṭhena ṭhiteti attho. Sāsananti adhisīlaadhicittaadhipaññāsaṅkhātasikkhattayasaṅgahitaṃ sāsanaṃ. Aṭṭhitassāti kāmasukhallikattakilamathānuyogasaṅkhāte antadvaye aṭṭhitassāti attho. ‘‘Appatiṭṭhaṃ khvāhaṃ, āvuso, anāyūhaṃ oghamatari’’nti (saṃ. ni. 1.1) hi vuttaṃ. Ayañcattho tīsupi sīhaḷagaṇṭhipadesu vuttoyeva. Gaṇṭhipade pana ‘‘aṭṭhitassāti parinibbutassapi bhagavato’’ti vuttaṃ.

Patiṭṭhitaṃ hotīti tesuyeva lajjīpuggalesu pavattanaṭṭhena patiṭṭhitaṃ hoti. Susaṇṭhitassāti ettha tāva tīsupi gaṇṭhipadesu idaṃ vuttaṃ ‘‘dvattiṃsamahāpurisalakkhaṇaasītianubyañjanehi samannāgamanavasena susaṇṭhānassāti attho. Anena assa rūpakāyasampattiṃ nidassetī’’ti. Gaṇṭhipade pana ‘‘yathāṭhāne patiṭṭhitehi lakkhaṇehi samannāgatattā rūpakāyena susaṇṭhito, kāyavaṅkādirahitattā tādilakkhaṇasamannāgatattā ca nāmakāyenapī’’ti vuttaṃ. Kenaci pana ‘‘catubrahmavihāravasena sattesu suṭṭhu sammā ca ṭhitassāti atthavasena vā susaṇṭhitassa. Susaṇṭhitattā hesa kevalaṃ sattānaṃ dukkhaṃ apanetukāmo hitaṃ upasaṃharitukāmo sampattiyā ca pamudito apakkhapatito ca hutvā vinayaṃ deseti. Tasmā imasmiṃ vinayasaṃvaṇṇanādhikāre sāruppāya thutiyā thomento āha ‘susaṇṭhitassā’’’ti vatvā ‘‘gaṇṭhipadesu vuttattho adhippetādhikārānurūpo na hotī’’ti vuttaṃ. Ayaṃ panettha amhākaṃ khanti – yathāvuttakāmasukhallikādiantadvaye aṭṭhitattāyeva majjhimāya paṭipadāya sammā ṭhitattā susaṇṭhitassāti evamattho gahetabboti. Evañhi sati ārambhānurūpathomanā katā hoti yathāvuttaantadvayaṃ vivajjetvā majjhimāya paṭipadāya vinayapaññattiyāyeva yebhuyyena pakāsanato.

Tanti pubbe ‘‘yasmi’’nti aniyametvā vuttassa niyamavacanaṃ, tassa ‘‘vinaya’’nti iminā sambandho. Asammissanti bhāvanapuṃsakaniddeso, nikāyantaraladdhīhi asammissaṃ katvā anākulaṃ katvā vaṇṇayissanti vuttaṃ hoti. Sikkhāpadapaññattiyā anurūpassa kālamattassapi dhammasenāpatisāriputtattherasadisenapi duviññeyyabhāvato kevalaṃ buddhavisayaṃ vinayapiṭakaṃ attano balena vaṇṇayissāmīti vacanamattampi aññehi vattumasakkuṇeyyattā ‘‘nissāya pubbācariyānubhāva’’nti āha. Pubbācariyānubhāvo nāma atthato pubbācariyehi saṃvaṇṇitā aṭṭhakathā, tatoyeva ca ‘‘pubbācariyānubhāvo aṭṭhakathā’’ti sabbattha gaṇṭhipadesu vuttaṃ. Tasmā pubbācariyehi saṃvaṇṇitaṃ aṭṭhakathaṃ nissāya vaṇṇayissaṃ, na attanoyeva balaṃ nissāyāti vuttaṃ hoti.

Atha ‘‘porāṇaṭṭhakathāsu vijjamānāsu puna vinayasaṃvaṇṇanāya kiṃ payojana’’nti yo vadeyya, tassa porāṇaṭṭhakathāya anūnabhāvaṃ attano ca saṃvaṇṇanāya payojanaṃ dassento ‘‘kāmañcā’’tiādimāha. Kāmanti ekantena, yathicchakaṃ vā, sabbasoti vuttaṃ hoti, tassa ‘‘saṃvaṇṇito’’ti iminā sambandho. Kāmaṃ saṃvaṇṇitoyeva, no na saṃvaṇṇitoti attho. Kehi pana so vinayo saṃvaṇṇitoti āha ‘‘pubbācariyāsabhehī’’ti. Mahākassapattherādayo pubbācariyā eva akampiyaṭṭhena uttamaṭṭhena ca āsabhā, tehi pubbācariyāsabhehīti vuttaṃ hoti. Kīdisā panete pubbācariyāti āha ‘‘ñāṇambū’’tiādi. Aggamaggañāṇasaṅkhātena ambunā salilena niddhotāni nissesato āyatiṃ anuppattidhammatāpādanena dhotāni vikkhālitāni visodhitāni rāgādīni tīṇi malāni kāmāsavādayo ca cattāro āsavā yehi te ñāṇambuniddhātamalāsavā, tehīti attho. Iminā ca na kevalaṃ etesu ācariyabhāvoyeva, atha kho rāgādimalarahitā khīṇāsavā visuddhasattā eteti dasseti.

Khīṇāsavabhāvepi na ete sukkhavipassakā, atha kho evarūpehipi ānubhāvehi samannāgatāti dassento āha ‘‘visuddhavijjāpaṭisambhidehī’’ti. Visuddhā accantaparisuddhā vijjā catasso ca paṭisambhidā yesaṃ te visuddhavijjāpaṭisambhidā, tehi. Ekadesena paṭisambhidaṃ appattānaṃ ariyānameva abhāvato etehi adhigatapaṭisambhidā paṭutaraladdhappabhedāti dassetuṃ visuddhaggahaṇaṃ kataṃ. Vijjāti tisso vijjā, aṭṭha vijjā vā. Tattha dibbacakkhuñāṇaṃ pubbenivāsañāṇaṃ āsavakkhayañāṇañcāti imā tisso vijjā. Aṭṭha vijjā pana –

‘‘Vipassanāñāṇamanomayiddhi,
Iddhippabhedopi ca dibbasotaṃ;
Parassa cetopariyāyañāṇaṃ,
Pubbenivāsānugatañca ñāṇaṃ;
Dibbañca cakkhāsavasaṅkhayo ca,
Etāni ñāṇāni idhaṭṭha vijjā’’ti. –

Evaṃ vipassanāñāṇamanomayiddhīhi saddhiṃ pariggahitā cha abhiññāyeva. Atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidāti catasso paṭisambhidā. Tattha saṅkhepato hetuphale ñāṇaṃ atthapaṭisambhidā, hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuhetuphalānurūpaṃ vohāresu ñāṇaṃ niruttipaṭisambhidā, idaṃ ñāṇaṃ imamatthaṃ jotayatīti iminā ākārena heṭṭhā vuttesu tīsu ñāṇesu pavattañāṇaṃ paṭibhānapaṭisambhidā. Etāsaṃ pana vitthārakathā atipapañcabhāvato idha na vuccati. Paṭisambhidāppattānaṃ saddhammesu chekabhāvato āha ‘‘saddhammasaṃvaṇṇanakovidehī’’ti. ‘‘Paṭisambhidāppattānampi dhammesu abhiyogavasena viseso hotīti laddhapaṭisambhidāsu sātisayataṃ dassetuṃ āhā’’tipi vadanti. Saddhammasaṃvaṇṇanakovidehīti piṭakattayasaṅkhātassa saddhammassa saṃvaṇṇane sabbaso atthappakāsane kovidehi chekehi, kusalehīti attho.

Kilesajālaṃ parikkhārabāhullaṃ vā saṃlikhati tanuṃ karotīti sallekho. Idha pana khīṇāsavādhikārattā parikkhārabāhullassa sallikhanavaseneva attho gahetabbo, tatoyeva ca gaṇṭhipade ‘‘sallekhiye parimitaparikkhāravuttiyā’’ti attho vutto. Sallekhassa bhāvo sallekhiyaṃ, tasmiṃ sallekhiye, sallekhapaṭipattiyanti vuttaṃ hoti. Nosulabhūpamehīti asulabhūpamehi sallekhapaṭipattiyā asukasadisāti tesaṃ upamāya anucchavikapuggalānaṃ dullabhattā natthi sulabhā upamā etesanti nosulabhūpamā. Mahāvihārassāti cittalapabbataabhayagirisesanikāyadvayaṃ paṭikkhipati. Dhajūpamehīti rathassa sañjānanahetukaṃ rathe baddhadhajaṃ viya ajānantānaṃ ‘‘asukehi ca asukehi ca therehi nivāsito mahāvihāro nāmā’’ti evaṃ mahāvihārassa sañjānanahetuttā mahāvihārassa dhajūpamehi. Saṃvaṇṇitoti sammā anūnaṃ katvā vaṇṇito. Saṃvaṇṇito ayaṃ vinayoti padacchedo kātabbo. Cittehi nayehīti anekappabhedanayattā vicittehi nayehi. Sambuddhavaranvayehīti sabbaññubuddhavaraṃ anugatehi, bhagavato adhippāyānugatehi nayehīti vuttaṃ hoti. Atha vā buddhavaraṃ anugatehi pubbācariyāsabhehīti sambandho kātabbo.

Evaṃ porāṇaṭṭhakathāya anūnabhāvaṃ dassetvā idāni attano saṃvaṇṇanāya payojanavisesaṃ dassetuṃ ‘‘saṃvaṇṇanā’’tiādimāha. Idaṃ vuttaṃ hoti – kiñcāpi pubbācariyāsabhehi yathāvuttaguṇavisiṭṭhehi ayaṃ vinayo sabbaso vaṇṇito, tathāpi tesaṃ esā saṃvaṇṇanā sīhaḷadīpavāsīnaṃ bhāsāya saṅkhatattā racitattā dīpantare bhikkhujanassa sīhaḷadīpato aññadīpavāsino bhikkhugaṇassa kiñci atthaṃ payojanaṃ yasmā nābhisambhuṇāti na sampādeti na sādheti, tasmā imaṃ saṃvaṇṇanaṃ pāḷinayānurūpaṃ katvā buddhasirittherena ajjhiṭṭho idāni samārabhissanti. Tattha saṃvaṇṇiyati attho etāyāti saṃvaṇṇanā, aṭṭhakathā. Sā pana dhammasaṅgāhakattherehi paṭhamaṃ tīṇi piṭakāni saṅgāyitvā tassa atthavaṇṇanānurūpeneva vācanāmaggaṃ āropitattā tisso saṅgītiyo āruḷhoyeva buddhavacanassa atthasaṃvaṇṇanābhūto kathāmaggo. Soyeva ca mahāmahindattherena tambapaṇṇidīpaṃ ābhato, pacchā tambapaṇṇiyehi mahātherehi nikāyantaraladdhīhi saṅkarapariharaṇatthaṃ sīhaḷabhāsāya ṭhapito. Tenāha ‘‘sīhaḷadīpakenā’’tiādi. Sīhassa lānato gahaṇato sīhaḷo, sīhakumāro. Taṃvaṃsajātatāya tambapaṇṇidīpe khattiyānaṃ tesaṃ nivāsatāya tambapaṇṇidīpassapi sīhaḷabhāvo veditabbo, tasmiṃ sīhaḷadīpe bhūtattā sīhaḷadīpakena vākyena vacanena, sīhaḷabhāsāyāti vuttaṃ hoti.

Pāḷinayānurūpanti pāḷinayassa anurūpaṃ katvā, māgadhabhāsāya parivattitvāti vuttaṃ hoti . Ajjhesananti garuṭṭhāniyaṃ payirupāsitvā garutaraṃ payojanaṃ uddissa abhipatthanā ajjhesanā, taṃ ajjhesanaṃ, āyācananti attho. Tassa ‘‘samanussaranto’’ti iminā sambandho. Kassa ajjhesananti āha ‘‘buddhasirivhayassa therassā’’ti. Buddhasirīti avhayo nāmaṃ yassa soyaṃ buddhasirivhayo, tassa, itthannāmassa therassa ajjhesanaṃ sammā ādarena samanussaranto hadaye ṭhapentoti attho.

Idāni attano saṃvaṇṇanāya karaṇappakāraṃ dassento ‘‘saṃvaṇṇanaṃ tañcā’’tiādimāha. Tattha tañca idāni vuccamānaṃ saṃvaṇṇanaṃ samārabhanto sakalāyapi mahāaṭṭhakathāya idha gahetabbato mahāaṭṭhakathaṃ tassā idāni vuccamānāya saṃvaṇṇanāya sarīraṃ katvā mahāpaccariyaṃ yo vinicchayo vutto, tatheva kurundīnāmādīsu vissutāsu aṭṭhakathāsu yo vinicchayo vutto, tatopi vinicchayato yuttamatthaṃ apariccajanto antogadhattheravādaṃ katvā saṃvaṇṇanaṃ samārabhissanti padatthasambandho veditabbo. Ettha ca attho kathiyati etāyāti atthakathā, sāyeva aṭṭhakathā tthakārassa ṭṭhakāraṃ katvā ‘‘dukkhassa pīḷanaṭṭho’’tiādīsu (paṭi. ma. 1.17; 2.8) viya. Mahāpaccariyanti ettha paccarīti uḷumpaṃ vuccati, tasmiṃ nisīditvā katattā tameva nāmaṃ jātaṃ. Kurundivallivihāro nāma atthi, tattha katattā kurundīti nāmaṃ jātanti vadanti. Ādisaddena andhakaṭṭhakathaṃ saṅkhepaṭṭhakathañca saṅgaṇhāti. Vissutāsūti sabbattha patthaṭāsu, pākaṭāsūti vuttaṃ hoti.

Yuttamatthanti ettha tāva majjhimagaṇṭhipade cūḷagaṇṭhipade ca idaṃ vuttaṃ ‘‘yuttamatthanti saṃvaṇṇetabbaṭṭhānassa yuttamatthaṃ, na pana tattha ayuttampi atthīti vuttaṃ hotī’’ti. Mahāgaṇṭhipade panettha na kiñci vuttaṃ. Kenaci pana ‘‘mahāaṭṭhakathānayena vinayayuttiyā vā yuttamattha’’nti vuttaṃ, taṃ yuttaṃ viya dissati mahāpaccariādīsupi katthaci ayuttassāpi atthassa upari vibhāvanato. ‘‘Aṭṭhakathaṃyeva gahetvā saṃvaṇṇanaṃ karissāmī’’ti vutte aṭṭhakathāsu vuttattheravādānaṃ bāhirabhāvo siyāti tepi antokattukāmo ‘‘antogadhatheravāda’’nti āha, theravādepi antokatvāti vuttaṃ hoti. Saṃvaṇṇananti aparakālakiriyāya kammaniddeso. Pubbe vuttaṃ tu ‘‘saṃvaṇṇana’’nti vacanaṃ tattheva ‘‘samārabhanto’’ti pubbakālakiriyāya kammabhāvena yojetabbaṃ. Sammāti vattabbe gāthābandhavasena rassabhāvo katoti veditabbo.

Evaṃ karaṇappakāraṃ dassetvā idāni sotūhi paṭipajjitabbavidhiṃ dassento ‘‘taṃ me’’tiādimāha. Idaṃ vuttaṃ hoti – idāni vuccamānaṃ taṃ mama saṃvaṇṇanaṃ dhammapadīpassa tathāgatassa dhammaṃ sāsanadhammaṃ pāḷidhammaṃ vā sakkaccaṃ paṭimānayantā pūjentā thirehi sīlakkhandhādīhi samannāgatattā therā, acirapabbajitattā navā, tesaṃ majjhe bhavattā majjhimā ca bhikkhū pasannacittā yathāvuttanayena sappayojanattā upari vakkhamānavidhinā pamāṇattā ca saddahitvā pītisomanassayuttacittā issāpakatā ahutvā nisāmentu suṇantūti. Tattha dhammappadīpassāti dhammoyeva sattasantānesu mohandhakāravidhamanato padīpasadisattā padīpo assāti dhammapadīpo, bhagavā. Tassa dhammapadīpassa.

Idāni attano saṃvaṇṇanāya āgamavisuddhiṃ dassetvā pamāṇabhāvaṃ dassento ‘‘buddhenā’’tiādimāha. Yatheva buddhena yo dhammo ca vinayo ca vutto, so tassa buddhassa yehi puttehi dhammasenāpatiādīhi tatheva ñāto, tesaṃ buddhaputtānaṃ matimaccajantā sīhaḷaṭṭhakathācariyā yasmā pure aṭṭhakathā akaṃsūti ayamettha sambandho. Tattha dhammoti suttābhidhamme saṅgaṇhāti, vinayoti sakalaṃ vinayapiṭakaṃ. Ettāvatā ca sabbampi buddhavacanaṃ niddiṭṭhaṃ hoti. Sakalañhi buddhavacanaṃ dhammavinayavasena duvidhaṃ hoti. Vuttoti pāḷito ca atthato ca buddhena bhagavatā vutto. Na hi bhagavatā abyākataṃ nāma tantipadaṃ atthi, sabbesaṃyeva attho kathito, tasmā sammāsambuddheneva tiṇṇaṃ piṭakānaṃ atthavaṇṇanākkamopi bhāsitoti daṭṭhabbaṃ. Tattha tattha bhagavatā pavattitā pakiṇṇakadesanāyeva hi aṭṭhakathā. Tatheva ñātoti yatheva buddhena vutto, tatheva ekapadampi ekakkharampi avināsetvā adhippāyañca avikopetvā ñāto viditoti attho. Tesaṃ matimaccajantāti tesaṃ buddhaputtānaṃ adhippāyaṃ apariccajantā. Aṭṭhakathā akaṃsūti aṭṭhakathāyo akaṃsu. Katthaci ‘‘aṭṭhakathāmakaṃsū’’ti pāṭho dissati, tatthāpi soyevattho, ma-kāro pana padasandhivasena āgatoti daṭṭhabbo. ‘‘Aṭṭhakathā’’ti bahuvacananiddesena mahāpaccariyādikaṃ saṅgaṇhāti.

Tasmāti yasmā tesaṃ buddhaputtānaṃ adhippāyaṃ avikopetvā pure aṭṭhakathā akaṃsu, tasmāti attho. ti nipātamattaṃ hetuatthassa ‘‘tasmā’’ti imināyeva pakāsitattā. Yadi aṭṭhakathāsu vuttaṃ sabbampi pamāṇaṃ, evaṃ sati tattha pamādalekhāpi pamāṇaṃ siyāti āha ‘‘vajjayitvāna pamādalekha’’nti. Tattha pamādalekhanti aparabhāge potthakāruḷhakāle pamajjitvā likhanavasena pavattaṃ pamādapāṭhaṃ. Idaṃ vuttaṃ hoti – pamādena satiṃ apaccupaṭṭhapetvā adinnādānassa pubbapayoge ‘‘saccepi alikepi dukkaṭa’’nti vuttavacanasadisaṃ yaṃ likhitaṃ, taṃ vajjayitvā apanetvā sabbaṃ pamāṇanti. Vakkhati hi tattha –

‘‘Mahāaṭṭhakathāyaṃ pana saccepi alikepi dukkaṭameva vuttaṃ, taṃ pamādalikhitanti veditabbaṃ. Na hi adinnādānassa pubbapayoge pācittiyaṭṭhāne dukkaṭaṃ nāma atthī’’ti (pārā. aṭṭha. 1.94).

Kesaṃ pamāṇanti āha ‘‘sikkhāsu sagāravānaṃ idha paṇḍitāna’’nti. Idhāti imasmiṃ sāsane. Puna ‘‘yasmā’’ti vacanassa ko sambandhoti ce? Ettha tāva mahāgaṇṭhipade gaṇṭhipade ca na kiñci vuttaṃ, majjhimagaṇṭhipade pana cūḷagaṇṭhipade ca idaṃ vuttaṃ ‘‘yasmā pamāṇaṃ, tasmā nisāmentu pasannacittā’’ti. Evamassa sambandho daṭṭhabbo. Yasmā aṭṭhakathāsu vuttaṃ pamāṇaṃ, tasmā idha vuttampi pamāṇamevāti pāṭhasesaṃ katvā vajirabuddhitthero vadati. Tattha idhāti imissā samantapāsādikāyāti attho gahetabbo.

Tattha ‘‘yasmā’’ti vacanassa paṭhamaṃ vuttasambandhavasena aṭṭhakathāsu vuttaṃ sabbampi pamāṇanti sādhitattā idāni vuccamānāpi saṃvaṇṇanā kevalaṃ vacanamatteneva bhinnā, atthato pana aṭṭhakathāyevāti dassetuṃ ‘‘tato ca bhāsantaramevā’’tiādimāha. Pacchā vuttasambandhavasena pana idha vuttampi kasmā pamāṇanti ce? Yasmā vacanamattaṃ ṭhapetvā esāpi aṭṭhakathāyeva, tasmā pamāṇanti dassetuṃ ‘‘tato ca bhāsantaramevā’’tiādimāha. Evamākulaṃ dubbiññeyyasabhāvañca katvā gaṇṭhipadesu sambandho dassito, anākulavacano ca bhadantabuddhaghosācariyo. Na hi so evamākulaṃ katvā vattumarahati, tasmā yathādhippetamatthamanākulaṃ suviññeyyañca katvā yathāṭhitassa sambandhavaseneva dassayissāma. Kathaṃ? Yasmā aṭṭhakathāsu vuttaṃ pamāṇaṃ, tasmā sakkaccaṃ anusikkhitabbāti evamettha sambandho daṭṭhabbo. Yadi nāma aṭṭhakathāsu vuttaṃ pamāṇaṃ, ayaṃ pana idāni vuccamānā kasmā sakkaccaṃ anusikkhitabbāti āha ‘‘tato ca bhāsantarameva hitvā’’tiādi. Idaṃ vuttaṃ hoti – yasmā aṭṭhakathāsu vuttaṃ pamāṇaṃ, yasmā ca ayaṃ saṃvaṇṇanāpi bhāsantarapariccāgādimattavisiṭṭhā, atthato pana abhinnāva, tatoyeva ca pamāṇabhūtā hessati, tasmā sakkaccaṃ ādaraṃ katvā anusikkhitabbāti. Tathā hi porāṇaṭṭhakathānaṃ pamāṇabhāvo, imissā ca saṃvaṇṇanāya bhāsantarapariccāgādimattavisiṭṭhāya atthato tato abhinnabhāvoti ubhayampetaṃ sakkaccaṃ anusikkhitabbabhāvahetūti daṭṭhabbaṃ. Na hi kevalaṃ porāṇaṭṭhakathānaṃ satipi pamāṇabhāve ayaṃ saṃvaṇṇanā tato bhinnā atthato aññāyeva ca sakkaccaṃ anusikkhitabbāti vattumarahati, nāpi imissā saṃvaṇṇanāya tatoabhinnabhāvepi porāṇaṭṭhakathānaṃ asati pamāṇabhāve ayaṃ saṃvaṇṇanā sakkaccaṃ anusikkhitabbāti vattuṃ yuttarūpā hoti, tasmā yathāvuttanayena ubhayampetaṃ sakkaccaṃ anusikkhitabbabhāvahetūti daṭṭhabbaṃ.

Tatoti aṭṭhakathāto. Bhāsantarameva hitvāti kañcukasadisaṃ sīhaḷabhāsaṃ apanetvā. Vitthāramaggañca samāsayitvāti porāṇaṭṭhakathāsu upari vuccamānampi ānetvā tattha tattha papañcitaṃ ‘‘ñatticatutthena kammena akuppena ṭhānārahena upasampannoti bhikkhū’’ti (pārā. 45) ettha apalokanādīnaṃ catunnampi kammānaṃ vitthārakathā viya tādisaṃ vitthāramaggaṃ saṅkhipitvā vaṇṇayissāmāti adhippāyo. Tathā hi vakkhati –

‘‘Ettha ca ñatticatutthakammaṃ ekameva āgataṃ, imasmiṃ pana ṭhāne ṭhatvā cattāri saṅghakammāni nīharitvā vitthārato kathetabbānīti sabbaaṭṭhakathāsu vuttaṃ, tāni ca ‘apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakamma’nti paṭipāṭiyā ṭhapetvā vitthārena khandhakato parivārāvasāne kammavibhaṅgato ca pāḷiṃ āharitvā kathitāni. Tāni mayaṃ parivārāvasāne kammavibhaṅgeyeva vaṇṇayissāma. Evañhi sati paṭhamapārājikavaṇṇanā ca na bhāriyā bhavissati, yathāṭhitāya ca pāḷiyā vaṇṇanā suviññeyyā bhavissati, tāni ca ṭhānāni asuññāni bhavissanti, tasmā anupadavaṇṇanameva karomā’’ti (pārā. aṭṭha. 1.45 bhikkhupadabhājanīyavaṇṇanā).

Vinicchayaṃsabbamasesayitvāti taṃtaṃaṭṭhakathāsu vuttaṃ sabbampi vinicchayaṃ asesayitvā sesaṃ akatvā, kiñcimattampi apariccajitvāti vuttaṃ hoti. Vaṇṇituṃ yuttarūpaṃ hutvā anukkamena āgataṃ pāḷiṃ apariccajitvā saṃvaṇṇanato sīhaḷaṭṭhakathāsu ayuttaṭṭhāne vaṇṇitaṃ yathāṭhāneyeva saṃvaṇṇanato ca vuttaṃ ‘‘tantikkamaṃ kiñci avokkamitvā’’ti, kiñci pāḷikkamaṃ anatikkamitvā anukkameneva vaṇṇayissāmāti adhippāyo.

Suttantikānaṃ vacanānamatthanti suttantapāḷiyaṃ āgatānampi vacanānamatthaṃ. Sīhaḷaṭṭhakathāsu ‘‘suttantikānaṃ bhāro’’ti vatvā avuttānampi verañjakaṇḍādīsu jhānakathāānāpānassatisamaādhiādīnaṃ suttantavacanānamatthaṃ taṃtaṃsuttānurūpaṃ sabbaso paridīpayissāmīti adhippāyo. Hessatīti bhavissati, kariyissatīti vā attho. Ettha ca paṭhamasmiṃ atthavikappe bhāsantarapariccāgādikaṃ catubbidhaṃ kiccaṃ nipphādetvā suttantikānaṃ vacanānamatthaṃ paridīpayantī ayaṃ vaṇṇanā bhavissatīti vaṇṇanāya vasena samānakattukatā veditabbā. Pacchimasmiṃ atthavikappe pana heṭṭhāvuttabhāsantarapariccāgādiṃ katvā suttantikānaṃ vacanānamatthaṃ paridīpayantī ayaṃ vaṇṇanā amhehi kariyissatīti evaṃ ācariyavasena samānakattukatā veditabbā. Vaṇṇanāpīti ettha apisaddaṃ gahetvā ‘‘tasmāpi sakkaccaṃ anusikkhitabbāti yojetabba’’nti cūḷagaṇṭhipade vuttaṃ. Tattha pubbe vuttappayojanavisesaṃ pamāṇabhāvañca sampiṇḍetīti adhippāyo. Majjhimagaṇṭhipade pana ‘‘tasmā sakkaccaṃ anusikkhitabbāpī’’ti sambandho vutto. Ettha pana na kevalaṃ ayaṃ vaṇṇanā hessati, atha kho anusikkhitabbāpīti imamatthaṃ sampiṇḍetīti adhippāyo. Etthāpi yathāṭhitavaseneva apisaddassa attho gahetabboti amhākaṃ khanti. Idaṃ vuttaṃ hoti – yasmā aṭṭhakathāsu vuttaṃ pamāṇaṃ, yasmā ca ayaṃ vaṇṇanāpi tato abhinnattā pamāṇabhūtāyeva hessati, tasmā sakkaccaṃ anusikkhitabbāti.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

Bāhiranidānakathā

Idāni ‘‘taṃ vaṇṇayissaṃ vinaya’’nti paṭiññātattā yathāpaṭiññātavinayasaṃvaṇṇanaṃ kattukāmo saṃvaravinayapahānavinayādivasena vinayassa bahuvidhattā idha saṃvaṇṇetabbabhāvena adhippeto tāva vinayo vavatthapetabboti dassento āha ‘‘tatthā’’tiādi. Tattha tatthāti tāsu gāthāsu. Tāva-saddo paṭhamanti imasmiṃ atthe daṭṭhabbo. Tena paṭhamaṃ vinayaṃ vavatthapetvā pacchā tassa vaṇṇanaṃ karissāmīti dīpeti. Vavatthapetabboti niyametabbo. Tenetaṃ vuccatīti yasmā vavatthapetabbo, tena hetunā etaṃ ‘‘vinayo nāmā’’tiādikaṃ niyāmakavacanaṃ vuccatīti attho. Assāti vinayassa. Mātikāti uddeso. So hi niddesapadānaṃ jananīṭhāne ṭhitattā mātā viyāti mātikāti vuccati.

Idāni vaṇṇetabbamatthaṃ mātikaṃ ṭhapetvā dassento āha ‘‘vuttaṃ yenā’’tiādi. Idaṃ vuttaṃ hoti – etaṃ ‘‘tena samayena buddho bhagavā verañjāyaṃ viharatī’’tiādinidānavacanapaṭimaṇḍitaṃ vinayapiṭakaṃ yena puggalena vuttaṃ, yasmiṃ kāle vuttaṃ, yasmā kāraṇā vuttaṃ, yena dhāritaṃ, yena ca ābhataṃ, yesu patiṭṭhitaṃ, etaṃ yathāvuttavidhānaṃ vatvā tato ‘‘tena samayenā’’tiādipāṭhassa atthaṃ anekappakārato dassayanto vinayassa atthavaṇṇanaṃ karissāmīti. Ettha ca ‘‘vuttaṃ yena yadā yasmā’’ti idaṃ vacanaṃ ‘‘tena samayena buddho bhagavā’’tiādinidānavacanamattaṃ apekkhitvā vattukāmopi visuṃ avatvā ‘‘nidānena ādikalyāṇaṃ, ‘idamavocā’ti nigamanena pariyosānakalyāṇa’’nti ca vacanato nidānanigamanānipi satthudesanāya anuvidhānattā tadantogadhānevāti nidānassapi vinayapāḷiyaṃyeva antogadhattā ‘‘vuttaṃ yena yadā yasmā’’ti idampi vinayapiṭakasambandhaṃyeva katvā mātikaṃ ṭhapesi. Mātikāya hi ‘‘eta’’nti vuttaṃ vinayapiṭakaṃyeva sāmaññato sabbattha sambandhamupagacchati.

Idāni pana taṃ visuṃ nīharitvā dassento ‘‘tattha vuttaṃ yenā’’tiādimāha. Tattha tatthāti tesu mātikāpadesu. Atha kasmā idameva vacanaṃ sandhāya vuttanti āha ‘‘idañhī’’tiādi. Idanti ‘‘tena samayena buddho bhagavā’’tiādivacanaṃ . Hi-saddo yasmāti atthe daṭṭhabbo, yasmā buddhassa bhagavato attapaccakkhavacanaṃ na hoti, tasmāti vuttaṃ hoti. Attapaccakkhavacanaṃ na hotīti attano paccakkhaṃ katvā vuttavacanaṃ na hoti, bhagavatā vuttavacanaṃ na hotīti adhippāyo. ‘‘Attapaccakkhavacanaṃ na hotīti āhacca bhāsitaṃ na hotīti adhippāyo’’ti kenaci vuttaṃ. Gaṇṭhipade pana ‘‘attapaccakkhavacanaṃ na hotīti attano dharamānakāle vuttavacanaṃ na hotī’’ti likhitaṃ. Tadubhayampi atthato samānameva. Idāni pañhakaraṇaṃ vatvā anukkamena yathāvuttapañhavissajjanaṃ karonto ‘‘āyasmatā’’tiādimāha. Iminā puggalaṃ niyameti, ‘‘tañcā’’tiādinā kālaṃ niyameti. Tañca upālittherena vuttavacanaṃ kālato paṭhamamahāsaṅgītikāle vuttanti attho.

Paṭhamamahāsaṅgītikathāvaṇṇanā

Idāni taṃ paṭhamamahāsaṅgītiṃ dassetukāmo tassā tantiāruḷhāya idha vacane kāraṇaṃ dassento ‘‘paṭhamamahāsaṅgīti nāma cesā…pe… veditabbā’’ti āha. Paṭhamamahāsaṅgīti nāma cesāti ca-saddo īdisesu ṭhānesu vattabbasampiṇḍanattho, tañca paṭhamamahāsaṅgītikāle vuttaṃ, esā ca paṭhamamahāsaṅgīti evaṃ veditabbāti vuttaṃ hoti. Upaññāsattho vā ca-saddo. Upaññāsoti ca vākyārambho vuccati. Esā hi ganthakārānaṃ pakati, yadidaṃ kiñci vatvā puna paraṃ vattumārabhantānaṃ casaddappayogo. Yaṃ pana kenaci vuttaṃ ‘‘paṭhamamahāsaṅgīti nāma cāti ettha ca-saddo atirekattho, tena aññāpi atthīti dīpetī’’ti. Tadeva tassa ganthakkame akovidataṃ dasseti. Na hettha casaddena atirekattho viññāyati. Yadi cettha etadatthoyeva ca-kāro adhippeto siyā, evaṃ sati na kattabboyeva paṭhamasaddeneva aññāsaṃ dutiyādisaṅgītīnampi atthibhāvassa dīpitattā. Dutiyādiṃ upādāya hi paṭhamasaddappayogo dīghādiṃ upādāya rassādisaddappayogo viya. Yathāpaccayaṃ tattha tattha desitattā paññattattā ca vippakiṇṇānaṃ dhammavinayānaṃ saṅgahetvā gāyanaṃ kathanaṃ saṅgīti. Etena taṃtaṃsikkhāpadānaṃ suttānañca ādipariyosānesu antarantarā ca sambandhavasena ṭhapitaṃ saṅgītikāravacanaṃ saṅgahitaṃ hoti. Mahāvisayattā pūjanīyattā ca mahatī saṅgīti mahāsaṅgīti, paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti. Nidānakosallatthanti nidadāti desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ, tattha kosallaṃ nidānakosallaṃ, tadatthanti attho.

Sattānaṃ dassanānuttariyasaraṇādipaṭilābhahetubhūtāsu vijjamānāsupi aññāsu bhagavato kiriyāsu ‘‘buddho bodheyya’’nti paṭiññāya anulomanato veneyyānaṃ maggaphaluppattihetubhūtā kiriyā nippariyāyena buddhakiccanti āha ‘‘dhammacakkappavattanañhi ādiṃ katvā’’ti. Tattha saddhindriyādidhammoyeva pavattanaṭṭhena cakkanti dhammacakkaṃ. Atha vā cakkanti āṇā, dhammato anapetattā dhammañca taṃ cakkañcāti dhammacakkaṃ, dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha –

‘‘Dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakkaṃ, dhammacariyāya pavattetīti dhammacakka’’ntiādi (paṭi. ma. 2.40).

Katabuddhakicceti kataṃ pariniṭṭhāpitaṃ buddhakiccaṃ yena, tasmiṃ katabuddhakicce bhagavati lokanātheti sambandho. Etena buddhakattabbassa kassacipi asesitabhāvaṃ dasseti. Tatoyeva hi so bhagavā parinibbutoti. Nanu ca sāvakehi vinītāpi vineyyā bhagavatāyeva vinītā honti, tathā hi sāvakabhāsitaṃ suttaṃ buddhavacananti vuccati, sāvakavineyyā ca na tāva vinītāti? Nāyaṃ doso tesaṃ vinayanūpāyassa sāvakesu ṭhapitattā. Tenevāha –

‘‘Na tāvāhaṃ pāpima parinibbāyissāmi, yāva na bhikkhū viyattā vinītā visāradā bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī’’tiādi (dī. ni. 2.168).

‘‘Kusinārāya’’ntiādinā bhagavato parinibbutadesakālavisesadassanaṃ, ‘‘aparinibbuto bhagavā’’ti gāhassa micchābhāvadassanatthaṃ loke jātasaṃvaḍḍhabhāvadassanatthañca. Tathā hi manussabhāvassa supākaṭakaraṇatthaṃ mahābodhisattā carimabhave dārapariggahādīnipi karontīti. Kusinārāyanti evaṃnāmake nagare. Samīpatthe cetaṃ bhummavacanaṃ. Upavattane mallānaṃ sālavaneti tassa nagarassa upavattanabhūtaṃ mallarājūnaṃ sālavanuyyānaṃ dasseti. Tattha nagaraṃ pavisitukāmā uyyānato upecca vattanti gacchanti etenāti upavattananti sālavanaṃ vuccati. Yathā hi anurādhapurassa thūpārāmo dakkhiṇapacchimadisāyaṃ, evaṃ taṃ uyyānaṃ kusinārāya dakkhiṇapacchimadisāya hoti. Yathā ca thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā taṃ ‘‘upavattana’’nti vuccati. Yamakasālānamantareti yamakasālānaṃ vemajjhe. Tattha kira bhagavato paññattassa parinibbānamañcassa ekā sālapanti sīsabhāge hoti, ekā pādabhāge, tatrāpi eko taruṇasālo sīsabhāgassa āsanno hoti, eko pādabhāgassa, tasmā ‘‘yamakasālānamantare’’ti vuttaṃ. Api ca ‘‘yamakasālā nāma mūlakkhandhaviṭapapattehi aññamaññaṃ saṃsibbetvā ṭhitasālā’’tipi mahāaṭṭhakathāyaṃ vuttaṃ.

Anupādisesāya nibbānadhātuyāti upādīyate kammakilesehīti upādi, vipākakkhandhā kaṭattā ca rūpaṃ. So pana upādi kilesābhisaṅkhāramāranimmathanena nibbānappattiyaṃ anossaṭṭho, idha khandhamaccumāranimmathanena ossaṭṭho nisesitoti ayaṃ anupādisesā nibbānadhātu natthi etissā upādisesoti katvā. Nibbānadhātūti cettha nibbutimattaṃ adhippetaṃ, itthambhūtalakkhaṇe cāyaṃ karaṇaniddeso. Parinibbāneti parinibbānaṭṭhāne, nimittatthe vā bhummavacanaṃ, parinibbānahetu sannipatitānanti attho. Saṅghassa thero saṅghatthero. So pana saṅgho kiṃparimāṇoti āha ‘‘sattannaṃ bhikkhusatasahassāna’’nti. Niccasāpekkhattā hi īdisesu samāso hotiyeva yathā ‘‘devadattassa garukula’’nti. Sattannaṃ bhikkhusatasahassānanti ca saṅghattherānaṃyeva sattannaṃ bhikkhusatasahassānaṃ. Tadā hi ‘‘sannipatitā bhikkhū ettakā’’ti pamāṇarahitā. Tathā hi veḷuvagāme vedanāvikkhambhanato paṭṭhāya ‘‘na cirena bhagavā parinibbāyissatī’’ti sutvā tato tato āgatesu bhikkhūsu ekabhikkhupi pakkanto nāma natthi, tasmā gaṇanaṃ vītivatto saṅgho ahosi. Āyasmā mahākassapo dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesīti sambandho.

Tattha mahākassapoti mahantehi sīlakkhandhādīhi samannāgatattā mahanto kassapoti mahākassapo, apica kumārakassapattheraṃ upādāya ayaṃ mahāthero ‘‘mahākassapo’’ti vuccati. Atha kimatthaṃ āyasmā mahākassapo dhammavinayasaṅgāyanatthaṃ ussāhaṃ janesīti āha ‘‘sattāhaparinibbute’’tiādi. Satta ahāni samāhaṭāni sattāhaṃ, sattāhaṃ parinibbutassa assāti sattāhaparinibbuto, bhagavā, tasmiṃ sattāhaparinibbute bhagavati, bhagavato parinibbānadivasato paṭṭhāya sattāhe vītivatteti vuttaṃ hoti. Subhaddena vuḍḍhapabbajitena vuttavacanaṃ samanussarantoti sambandho. Tattha subhaddoti tassa nāmaṃ, vuḍḍhakāle pana pabbajitattā vuḍḍhapabbajitoti vuccati. ‘‘Alaṃ āvuso’’tiādinā tena vuttavacanaṃ nidasseti. So hi sattāhaparinibbute bhagavati āyasmatā mahākassapattherena saddhiṃ pāvāya kusināraṃ addhānamaggappaṭipannesu pañcamattesu bhikkhusatesu avītarāge bhikkhū antarāmagge diṭṭhaājīvakassa santikā bhagavato parinibbānaṃ sutvā pattacīvarāni chaḍḍetvā bāhā paggayha nānappakāraṃ paridevante disvā evamāha.

Kasmā pana so evamāha? Bhagavati āghātena. Ayaṃ kira so khandhake (mahāva. 303) āgate ātumāvatthusmiṃ nahāpitapubbako vuḍḍhapabbajito bhagavati kusinārato nikkhamitvā aḍḍhateḷasehi bhikkhusatehi saddhiṃ ātumaṃ gacchante ‘‘bhagavā āgacchatī’’ti sutvā āgatakāle ‘‘yāgudānaṃ karissāmī’’ti sāmaṇerabhūmiyaṃ ṭhite dve putte etadavoca ‘‘bhagavā kira tātā ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi, gacchatha tumhe tātā khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍatha, loṇampi telampi taṇḍulampi khādanīyampi saṃharatha, bhagavato āgatassa yāgudānaṃ karissāmī’’ti. Te tathā akaṃsu. Atha bhagavati ātumaṃ āgantvā bhusāgārakaṃ paviṭṭhe subhaddo sāyanhasamayaṃ gāmadvāraṃ gantvā manusse āmantetvā ‘‘hatthakammamattaṃ me dethā’’ti hatthakammaṃ yācitvā ‘‘kiṃ bhante karomā’’ti vutte ‘‘idañcidañca gaṇhathā’’ti sabbūpakaraṇāni gāhāpetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ nivāsetvā tādisameva pārupitvā ‘‘idaṃ karotha, idaṃ karothā’’ti sabbarattiṃ vicārento satasahassaṃ vissajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi. Bhojjayāgu nāma bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi yaṃ kiñci khādanīyaṃ nāma atthi, taṃ sabbaṃ pavisati, kīḷitukāmānaṃ sīsamakkhanayoggā hoti sugandhagandhā.

Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto piṇḍāya carituṃ ātumābhimukho pāyāsi. Manussā tassa ārocesuṃ ‘‘bhagavā piṇḍāya gāmaṃ pavisati, tayā kassa yāgu paṭiyāditā’’ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā viya dakkhiṇajāṇumaṇḍalaṃ bhūmiyaṃ patiṭṭhāpetvā vanditvā ‘‘paṭiggaṇhatu me bhante bhagavā yāgu’’nti āha. Tato ‘‘jānantāpi tathāgatā pucchantī’’ti khandhake (mahāva. 303) āgatanayena bhagavā pucchitvā ca sutvā ca taṃ vuḍḍhapabbajitaṃ vigarahitvā tasmiṃ vatthusmiṃ akappiyasamādāpanasikkhāpadaṃ khurabhaṇḍapariharaṇasikkhāpadañcāti dve sikkhāpadāni paññapetvā ‘‘bhikkhave anekakappakoṭiyo bhojanaṃ pariyesanteheva vītināmitā, idaṃ pana tumhākaṃ akappiyaṃ, adhammena uppannabhojanaṃ imaṃ paribhuñjitvā anekāni attabhāvasahassāni apāyesveva nibbattissanti, apetha mā gaṇhathā’’ti bhikkhācārābhimukho agamāsi, ekabhikkhunāpi na kiñci gahitaṃ.

Subhaddo anattamano hutvā ‘‘ayaṃ ‘sabbaṃ jānāmī’ti āhiṇḍati, sace na gahetukāmo pesetvā ārocetabbaṃ assa, pakkāhāro nāma sabbaciraṃ tiṭṭhanto sattāhamattaṃ tiṭṭheyya, idañca mama yāvajīvaṃ pariyattaṃ assa, sabbaṃ tena nāsitaṃ, ahitakāmo ayaṃ mayha’’nti bhagavati āghātaṃ bandhitvā dasabale dharamāne kiñci vattuṃ nāsakkhi. Evaṃ kirassa ahosi ‘‘ayaṃ uccakulā pabbajito mahāpuriso, sace kiñci vakkhāmi, mamaṃyeva santajjessatī’’ti. Svāyaṃ ajja mahākassapattherena saddhiṃ āgacchanto ‘‘parinibbuto bhagavā’’ti sutvā laddhassāso viya haṭṭhatuṭṭho evamāha. Thero pana taṃ sutvā hadaye pahāraṃ viya matthake patitasukkāsaniṃ viya maññi, dhammasaṃvego cassa uppajji ‘‘sattāhamattaparinibbuto bhagavā, ajjāpissa suvaṇṇavaṇṇaṃ sarīraṃ dharatiyeva, dukkhena bhagavatā ārādhitasāsane nāma evaṃ lahuṃ mahantaṃ pāpakasaṭaṃ kaṇṭako uppanno, alaṃ kho panesa pāpo vaḍḍhamāno aññepi evarūpe sahāye labhitvā sāsanaṃ osakkāpetu’’nti.

Tato thero cintesi ‘‘sace kho panāhaṃ imaṃ mahallakaṃ idheva pilotikaṃ nivāsetvā chārikāya okirāpetvā nīharāpessāmi, manussā ‘samaṇassa gotamassa sarīre dharamāneyeva sāvakā vivadantī’ti amhākaṃ dosaṃ dassessanti, adhivāsemi tāva. Bhagavatā hi desitadhammo asaṅgahitapuppharāsisadiso, tattha yathā vātena pahaṭapupphāni yato vā tato vā gacchanti, evameva evarūpānaṃ vasena gacchante gacchante kāle vinaye ekaṃ dve sikkhāpadāni nassissanti vinassissanti, sutte eko dve pañhavārā nassissanti, abhidhamme ekaṃ dve bhūmantarāni nassissanti, evaṃ anukkamena mūle naṭṭhe pisācasadisā bhavissāma, tasmā dhammavinayasaṅgahaṃ karissāmi, evaṃ sati daḷhasuttena saṅgahitapupphāni viya ayaṃ dhammavinayo niccalo bhavissati. Etadatthañhi bhagavā mayhaṃ tīṇi gāvutāni paccuggamanaṃ akāsi, tīhi ovādehi upasampadaṃ akāsi, kāyato cīvaraparivattanaṃ akāsi, ākāse pāṇiṃ cāletvā candopamapaṭipadaṃ kathento maññeva sakkhiṃ katvā kathesi, tikkhattuṃ sakalasāsanaratanaṃ paṭicchāpesi, mādise bhikkhumhi tiṭṭhamāne ayaṃ pāpo sāsane vaḍḍhiṃ mā alatthu, yāva adhammo na dippati, dhammo na paṭibāhīyati, avinayo na dippati, vinayo na paṭibāhīyati, adhammavādino na balavanto honti, dhammavādino na dubbalā honti, avinayavādino na balavanto honti, vinayavādino na dubbalā honti, tāva dhammañca vinayañca saṅgāyissāmi, tato bhikkhū attano attano pahonakaṃ gahetvā kappiyākappiye kathessanti, athāyaṃ pāpo sayameva niggahaṃ pāpuṇissati, puna sīsaṃ ukkhipituṃ na sakkhissati, sāsanaṃ iddhañceva phītañca bhavissatī’’ti. Cintetvā so ‘‘evaṃ nāma mayhaṃ cittaṃ uppanna’’nti kassaci anārocetvā bhikkhusaṅghaṃ samassāsetvā atha pacchā dhātubhājanadivase dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesi. Tena vuttaṃ ‘‘āyasmā mahākassapo sattāhaparinibbute…pe… dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesī’’ti.

Tattha alanti paṭikkhepavacanaṃ. Āvusoti paridevante bhikkhū ālapati. Mā socitthāti citte uppannabalavasokena mā socittha. Mā paridevitthāti vācāya mā paridevittha ‘‘paridevanaṃ vilāpo’’ti vacanato. Idāni asocanādīsu kāraṇaṃ dassento ‘‘sumuttā maya’’ntiādimāha. Tena mahāsamaṇenāti nissakke karaṇavacanaṃ, tato mahāsamaṇato suṭṭhu muttā mayanti attho, upaddutā ca homa tadāti adhippāyo. Homāti vā atītatthe vattamānavacanaṃ, ahumhāti attho, anussaranto dhammasaṃvegavasenāti adhippāyo. Dhammasabhāvacintāvasena pavattaṃ sahottappañāṇaṃ dhammasaṃvego. Vuttañhetaṃ –

‘‘Sabbasaṅkhatadhammesu, ottappākārasaṇṭhitaṃ;
Ñāṇamohitabhārānaṃ, dhammasaṃvegasaññita’’nti.

Ṭhānaṃ kho panetaṃ vijjatīti tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, hetu. Khoti avadhāraṇe, etaṃ kāraṇaṃ vijjateva, no na vijjatīti attho. Kiṃ taṃ kāraṇanti āha ‘‘yaṃ pāpabhikkhū’’tiādi. Ettha yanti nipātamattaṃ, kāraṇaniddeso vā, yena kāraṇena antaradhāpeyyuṃ, tadetaṃ kāraṇaṃ vijjatīti attho. Pāpabhikkhūti pāpikāya lāmikāya icchāya samannāgatā bhikkhū. Atīto atikkanto satthā ettha, etassāti vā atītasatthukaṃ, pāvacanaṃ. Padhānaṃ vacanaṃ pāvacanaṃ, dhammavinayanti vuttaṃ hoti. Pakkhaṃ labhitvāti alajjīpakkhaṃ labhitvā. Na cirassevāti na cireneva. Yāva ca dhammavinayo tiṭṭhatīti yattakaṃ kālaṃ dhammo ca vinayo ca lajjīpuggalesu tiṭṭhati.

Vuttañhetaṃ bhagavatāti parinibbānamañcake nipannena bhagavatā bhikkhū ovadantena etaṃ vuttanti attho. Desito paññattoti dhammopi desito ceva paññatto ca. Suttābhidhammasaṅgahitassa hi dhammassa abhisajjanaṃ pabodhanaṃ desanā, tasseva pakārato ñāpanaṃ vineyyasantāne ṭhapanaṃ paññāpanaṃ, tasmā dhammopi desito ceva paññatto cāti vutto. Paññattoti ca ṭhapitoti attho. Vinayopi desito ceva paññatto ca. Vinayatantisaṅgahitassa hi atthassa kāyavācānaṃ vinayanato vinayoti laddhādhivacanassa atisajjanaṃ pabodhanaṃ desanā, tasseva pakārato ñāpanaṃ asaṅkarato ṭhapanaṃ paññāpanaṃ, tasmā vinayopi desito ceva paññatto cāti vuccati.

So vo mamaccayenāti so dhammavinayo tumhākaṃ mamaccayena satthā. Idaṃ vuttaṃ hoti – mayā vo ṭhiteneva ‘‘idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, idaṃ lokavajjaṃ, idaṃ paṇṇattivajjaṃ. Ayaṃ āpatti puggalassa santike vuṭṭhāti, ayaṃ gaṇassa, ayaṃ saṅghassa santike vuṭṭhātī’’ti sattannaṃ āpattikkhandhānaṃ avītikkamanīyatāvasena otiṇṇavatthusmiṃ sakhandhakaparivāro ubhatovibhaṅgo mahāvinayo nāma desito, taṃ sakalampi vinayapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati ‘‘idaṃ vo kattabbaṃ, idaṃ vo na kattabba’’nti kattabbākattabbassa vibhāgena anusāsanato. Ṭhiteneva ca mayā ‘‘ime cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgāni, ariyo aṭṭhaṅgiko maggo’’ti tena tena vineyyānaṃ ajjhāsayānurūpena pakārena ime sattatiṃsa bodhipakkhiyadhamme vibhajitvā suttantapiṭakaṃ desitaṃ, taṃ sakalampi suttantapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati taṃtaṃcariyānurūpaṃ sammāpaṭipattiyā anusāsanato. Ṭhiteneva ca mayā ‘‘pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni, tatrāpi ettakā dhammā kāmāvacarā, ettakā rūpāvacarā, ettakā arūpāvacarā, ettakā pariyāpannā, ettakā apariyāpannā, ettakā lokiyā, ettakā lokuttarā’’ti ime dhamme vibhajitvā abhidhammapiṭakaṃ desitaṃ, taṃ sakalampi abhidhammapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati, khandhādivibhāgena ñāyamānaṃ catusaccasambodhāvahattā satthārā sammāsambuddhena kattabbakiccaṃ nipphādessati. Iti sabbampetaṃ abhisambodhito yāva parinibbānā pañcacattālīsa vassāni bhāsitaṃ lapitaṃ, tīṇi piṭakāni, pañca nikāyā, navaṅgāni, caturāsīti dhammakkhandhasahassānīti evaṃ mahappabhedaṃ hoti. Iti imāni caturāsīti dhammakkhandhasahassāni tiṭṭhanti, ahaṃ ekova parinibbāyāmi, ahañca panidāni ekova ovadāmi anusāsāmi, mayi parinibbute imāni caturāsīti buddhasahassāni tumhe ovadissanti anusāsissanti ovādānusāsanīkiccassa nipphādanatoti.

Sāsananti pariyattipaṭipattipaṭivedhavasena tividhaṃ sāsanaṃ, nippariyāyato pana sattatiṃsa bodhipakkhiyadhammā. Addhaniyanti addhānamaggagāmīti addhaniyaṃ, addhānakkhamanti attho. Ciraṭṭhitikanti ciraṃ ṭhiti etassāti ciraṭṭhitikaṃ, sāsanaṃ, assa bhaveyyāti sambandho. Idaṃ vuttaṃ hoti – yathā yena pakārena idaṃ sāsanaṃ dīghamaddhānaṃ pavattituṃ samatthaṃ, tatoyeva ciraṭṭhitikaṃ assa, tathā tena pakārena dhammañca vinayañca saṅgāyeyyanti.

Idāni sammāsambuddhena attano kataṃ anuggahavisesaṃ vibhāvento āha ‘‘yañcāhaṃ bhagavatā’’tiādi. Tattha ‘‘yañcāha’’nti etassa ‘‘anuggahito’’ti etena sambandho. Tattha yanti yasmā, yena kāraṇenāti vuttaṃ hoti. Kiriyāparāmasanaṃ vā etaṃ, tena ‘‘anuggahito’’ti ettha anuggaṇhanaṃ parāmasati. Dhāressasītiādikaṃ pana bhagavā aññatarasmiṃ rukkhamūle mahākassapattherena paññattasaṅghāṭiyaṃ nisinno taṃ cīvaraṃ vikasitapadumapupphavaṇṇena pāṇinā antare parāmasanto āha. Vuttañhetaṃ kassapasaṃyutte (saṃ. ni. 2.154) mahākassapatthereneva ānandattheraṃ āmantetvā kathentena –

‘‘Atha kho, āvuso, bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami, atha khvāhaṃ, āvuso, paṭapilotikānaṃ saṅghāṭiṃ catugguṇaṃ paññāpetvā bhagavantaṃ etadavocaṃ ‘idha, bhante, bhagavā nisīdatu, yaṃ mamassa dīgharattaṃ hitāya sukhāyā’ti. Nisīdi kho, āvuso, bhagavā paññatte āsane, nisajja kho maṃ, āvuso, bhagavā etadavoca ‘mudukā kho tyāyaṃ kassapa paṭapilotikānaṃ saṅghāṭī’ti. ‘Paṭiggaṇhātu me, bhante, bhagavā paṭapilotikānaṃ saṅghāṭiṃ anukampaṃ upādāyā’ti. ‘Dhāressasi pana me tvaṃ kassapa sāṇāni paṃsukūlāni nibbasanānī’ti. ‘Dhāressāmahaṃ, bhante, bhagavato sāṇāni paṃsukūlāni nibbasanānī’ti. So khvāhaṃ, āvuso, paṭapilotikānaṃ saṅghāṭiṃ bhagavato pādāsiṃ, ahaṃ pana bhagavato sāṇāni paṃsukūlāni nibbasanāni paṭipajji’’nti (saṃ. ni. 2.154).

Tattha (saṃ. ni. aṭṭha. 2.2.154) mudukā kho tyāyanti mudukā kho te ayaṃ. Kasmā bhagavā evamāhāti? Therena saha cīvaraṃ parivattetukāmatāya. Kasmā parivattetukāmo jātoti? Theraṃ attano ṭhāne ṭhapetukāmatāya. Kiṃ sāriputtamoggallānā natthīti? Atthi, evaṃ panassa ahosi ‘‘ime na ciraṃ ṭhassanti, kassapo pana vīsavassasatāyuko, ‘so mayi parinibbute sattapaṇṇiguhāyaṃ vasitvā dhammavinayasaṅgahaṃ katvā mama sāsanaṃ pañcavassasahassaparimāṇaṃ kālaṃ pavattanakaṃ karissatī’ti attano naṃ ṭhāne ṭhapemi, evaṃ bhikkhū kassapassa sussūsitabbaṃ maññissantī’’ti, tasmā evamāha. Thero pana yasmā cīvarassa vā pattassa vā vaṇṇe kathite ‘‘imaṃ tumhākaṃ gaṇhathā’’ti cārittameva, tasmā ‘‘paṭiggaṇhātu me bhante bhagavā’’ti āha. Dhāressasi pana me tvaṃ kassapāti kassapa tvaṃ imāni paribhogajiṇṇāni paṃsukūlāni pārupituṃ sakkhissasīti vadati. Tañca kho na kāyabalaṃ sandhāya, paṭipattipūraṇaṃ pana sandhāya evamāha. Ayañhettha adhippāyo – ahaṃ imaṃ cīvaraṃ puṇṇaṃ nāma dāsiṃ pārupitvā āmakasusāne chaḍḍitaṃ tumbamattehi pāṇakehi samparikiṇṇaṃ te pāṇake vidhunitvā mahāariyavaṃse ṭhatvā aggahesiṃ, tassa me imaṃ cīvaraṃ gahitadivase dasasahassacakkavāḷe mahāpathavī mahāravaṃ viravamānā kampittha, ākāsaṃ taṭataṭāyi, cakkavāḷadevatā sādhukāraṃ adaṃsu ‘‘imaṃ cīvaraṃ gaṇhantena bhikkhunā jātipaṃsukūlikena jātiāraññikena jātiekāsanikena jātisapadānacārikena bhavituṃ vaṭṭati, tvaṃ imassa cīvarassa anucchavikaṃ kātuṃ sakkhissasī’’ti. Theropi attanā pañcannaṃ hatthīnaṃ balaṃ dhāreti. So taṃ atakkayitvā ‘‘ahametaṃ paṭipattiṃ pūressāmī’’ti ussāhena sugatacīvarassa anucchavikaṃ kātukāmo ‘‘dhāressāmahaṃ bhante’’ti āha. Paṭipajjinti paṭipannosiṃ. Evaṃ pana cīvaraparivattanaṃ katvā therena pārutacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ samaye mahāpathavī udakapariyantaṃ katvā unnadantī kampittha.

Sāṇānipaṃsukūlānīti matakaḷevaraṃ pariveṭhetvā chaḍḍitāni tumbamatte kimī papphoṭetvā gahitāni sāṇavākamayāni paṃsukūlacīvarāni. Rathikasusānasaṅkārakūṭādīnaṃ yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena tesu paṃsukūlamivāti paṃsukūlaṃ. Atha vā paṃsu viya kucchitabhāvaṃ ulati gacchatīti paṃsukūlanti paṃsukūlasaddassa attho daṭṭhabbo. Nibbasanānīti niṭṭhitavasanakiccāni, paribhogajiṇṇānīti attho. Ettha ‘‘kiñcāpi ekameva taṃ cīvaraṃ, anekāvayavattā pana bahuvacanaṃ kata’’nti majjhimagaṇṭhipade vuttaṃ. Cīvare sādhāraṇaparibhogenāti ettha attanā sādhāraṇaparibhogenāti viññāyamānattā viññāyamānatthassa ca-saddassa payoge kāmācārattā ‘‘attanā’’ti na vuttaṃ. ‘‘Dhāressasi pana me tvaṃ, kassapa, sāṇāni paṃsukūlānī’’ti hi vuttattā attanāva sādhāraṇaparibhogo viññāyati, nāññena. Na hi kevalaṃ saddatoyeva sabbattha atthanicchayo bhavissati atthapakaraṇādināpi yebhuyyena atthassa niyametabbattā. Ācariyadhammapālattherena panettha idaṃ vuttaṃ ‘‘cīvare sādhāraṇaparibhogenāti ettha attanā samasamaṭṭhapanenāti idha attanāsaddaṃ ānetvā cīvare attanā sādhāraṇaparibhogenā’’ti yojetabbaṃ.

‘‘Yassa yena hi sambandho, dūraṭṭhampi ca tassa taṃ;
Atthato hyasamānānaṃ, āsannattamakāraṇa’’nti.

Atha vā bhagavatā cīvare sādhāraṇaparibhogena bhagavatā anuggahitoti yojanīyaṃ ekassapi karaṇaniddesassa sahayogakattutthajotakattasambhavatoti. Sabbattha ‘‘ācariyadhammapālattherenā’’ti vutte suttantaṭīkākārenāti gahetabbaṃ. Samānaṃ dhāraṇametassāti sādhāraṇo, paribhogo. Sādhāraṇaparibhogena ceva samasamaṭṭhapanena ca anuggahitoti sambandho.

Idāni (saṃ. ni. 2.152) –

‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati.

‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi, sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti, tatiyaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati…pe… tatiyaṃ jhānaṃ upasampajja viharati.

‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati sukhassa ca pahānā dukkhassa ca pahānā pubbeva…pe… catutthaṃ jhānaṃ upasampajja viharati.

‘‘Ahaṃ , bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā…pe… ākāsānañcāyatanaṃ upasampajja viharati.

‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkama ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaṃ samatikkamma…pe… viññāṇañcāyatanaṃ upasampajja viharati.

‘‘Ahaṃ , bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati…pe… ākiñcaññāyatanaṃ upasampajja viharati.

‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati…pe… nevasaññānāsaññāyatanaṃ upasampajja viharati.

‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi. Kassapopi…pe… saññāvedayitanirodhaṃ upasampajja viharati.

‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ iddhividhaṃ paccanubhomi, ekopi hutvā bahudhā homi, bahudhāpi hutvā eko homi, āvibhāvaṃ tirobhāvaṃ tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchāmi seyyathāpi ākāse, pathaviyāpi ummujjanimujjaṃ karomi seyyathāpi udake, udakepi abhijjamāne gacchāmi seyyathāpi pathaviyaṃ, ākāsepi pallaṅkena kamāmi seyyathāpi pakkhī sakuṇo, imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasāmi parimajjāmi, yāva brahmalokāpi kāyena vasaṃ vattemi. Kassapopi bhikkhave yāvade ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhoti…pe… yāva brahmalokāpi kāyena vasaṃ vatteti.

‘‘Ahaṃ , bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi dibbe ca mānuse ca ye dūre santike ca. Kassapopi, bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā…pe… ye dūre santike ca.

‘‘Ahaṃ , bhikkhave, yāvade ākaṅkhāmi parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāmi, sarāgaṃ vā cittaṃ ‘sarāgaṃ citta’nti pajānāmi, vītarāgaṃ vā cittaṃ ‘vītarāgaṃ citta’nti pajānāmi, sadosaṃ vā cittaṃ…pe… vītadosaṃ vā cittaṃ…pe… samohaṃ vā cittaṃ…pe… vītamohaṃ vā cittaṃ…pe… saṃkhittaṃ vā cittaṃ…pe… vikkhittaṃ vā cittaṃ…pe… mahaggataṃ vā cittaṃ…pe… amahaggataṃ vā cittaṃ…pe… sauttaraṃ vā cittaṃ…pe… anuttaraṃ vā cittaṃ…pe… samāhitaṃ vā cittaṃ…pe… asamāhitaṃ vā cittaṃ…pe… vimuttaṃ vā cittaṃ…pe… avimuttaṃ vā cittaṃ ‘avimuttaṃ citta’nti pajānāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti, sarāgaṃ vā cittaṃ ‘sarāgaṃ citta’nti pajānāti…pe… avimuttaṃ vā cittaṃ ‘avimuttaṃ citta’nti pajānāti.

‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ – ekampi jātiṃ…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

‘‘Ahaṃ, bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi. Kassapopi, bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.

‘‘Ahaṃ, bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. Kassapopi, bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti (saṃ. ni. 2.152) –

Evaṃ navānupubbavihārachaḷabhiññāppabhede uttarimanussadhamme attanā samasamaṭṭhapanatthāya bhagavatā vuttaṃ kassapasaṃyutte āgataṃ pāḷimimaṃ peyyālamukhena ādiggahaṇena ca saṅkhipitvā dassento āha ‘‘ahaṃ bhikkhave’’tiādi.

Tattha yāvade ākaṅkhāmīti yāvadeva icchāmīti attho. Tatoyeva hi majjhimagaṇṭhipade cūḷagaṇṭhipade ca ‘‘yāvadeti yāvadevāti vuttaṃ hotī’’ti likhitaṃ. Saṃyuttanikāyaṭṭhakathāyampi ‘‘yāvade ākaṅkhāmīti yāvadeva icchāmī’’ti attho vutto. Tathā hi tattha līnatthapakāsaniyaṃ ācariyadhammapālatthereneva vuttaṃ ‘‘yāvadevāti iminā samānatthaṃ yāvadeti idaṃ pada’’nti. Potthakesu pana katthaci ‘‘yāvadevā’’ti ayameva pāṭho dissati. Yāni pana ito paraṃ ‘‘vivicceva kāmehī’’tiādinā nayena cattāri rūpāvacarakiriyajhānāni, ‘‘sabbaso rūpasaññānaṃ samatikkamā’’tiādinā nayena catasso arūpasamāpattiyo, ‘‘sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodha’’ntiādinā nayena nirodhasamāpatti, ‘‘anekavihitaṃ iddhividha’’ntiādinā nayena abhiññā ca vuttā. Tattha yaṃ vattabbaṃ siyā, taṃ anupadavaṇṇanāya ceva bhāvanāvidhānena ca saddhiṃ visuddhimagge (visuddhi. 1.69-70) sabbaso vitthāritaṃ. Idhāpi ca verañjakaṇḍe cattāri rūpāvacarajhānāni tisso ca vijjā āvi bhavissanti, tasmā tattha yaṃ vattabbaṃ, taṃ tattheva vaṇṇayissāma.

Navānupubbavihārachaḷabhiññāppabhedeti ettha navānupubbavihārā nāma anupaṭipāṭiyā samāpajjitabbabhāvato evaṃsaññitā nirodhasamāpattiyā saha aṭṭha samāpattiyo. Chaḷabhiññā nāma āsavakkhayañāṇena saddhiṃ pañcābhiññāyoti evaṃ lokiyalokuttarabhedā sabbā abhiññāyo. Uttarimanussadhammeti uttarimanussānaṃ jhāyīnañceva ariyānañca dhammo uttarimanussadhammo. Atha vā uttari manussadhammāti uttarimanussadhammo, manussadhammo nāma dasakusalakammapathadhammo. So hi vinā bhāvanāmanasikārena pakatiyāva manussehi nibbattetabbato manussattabhāvāvahato vā ‘‘manussadhammo’’ti vuccati, tato uttari pana jhānādīni ‘‘uttarimanussadhammo’’ti veditabbāni. Attanā samasamaṭṭhapanenāti ahaṃ yattakaṃ kālaṃ yattake vā samāpattivihāre abhiññāyo ca vaḷañjemi, tathā kassapopīti evaṃ yathāvuttauttarimanussadhamme attanā samasamaṃ katvā ṭhapanena. Idañca navānupubbavihārachaḷabhiññādibhāvasāmaññena pasaṃsāmattaṃ vuttanti daṭṭhabbaṃ. Na hi āyasmā mahākassapo bhagavā viya devasikaṃ catuvīsatikoṭisatasahassasaṅkhā samāpattiyo samāpajjati, yamakapāṭihāriyādivasena vā abhiññāyo vaḷañjeti. Ettha ca ‘‘uttarimanussadhamme attanā samasamaṭṭhapanenā’’ti idaṃ nidassanamattanti veditabbaṃ. Tathā hi –

‘‘Ovada kassapa bhikkhū, karohi kassapa bhikkhūnaṃ dhammiṃ kathaṃ, ahaṃ vā kassapa bhikkhū ovadeyyaṃ tvaṃ vā, ahaṃ vā kassapa bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vā’’ti (saṃ. ni. 2.149).

Evampi attanā samasamaṭṭhāne ṭhapetiyeva, tassa kimaññaṃ āṇaṇyaṃ bhavissati aññatra dhammavinayasaṅgāyanāti adhippāyo. Tattha ‘‘tassāti tassa anuggahassā’’ti majjhimagaṇṭhipade vuttaṃ. Tassa meti vā attho gahetabbo. Potthakesu hi katthaci ‘‘tassa me’’ti pāṭhoyeva dissati, dhammavinayasaṅgāyanaṃ ṭhapetvā aññaṃ kiṃ nāma tassa me āṇaṇyaṃ aṇaṇabhāvo bhavissatīti attho. ‘‘Nanu maṃ bhagavā’’tiādinā vuttamevatthaṃ upamāvasena vibhāveti. Sakakavacaissariyānuppadānenāti ettha cīvarassa nidassanavasena kavacassa gahaṇaṃ kataṃ, samāpattiyā nidassanavasena issariyaṃ gahitaṃ. Kulavaṃsappatiṭṭhāpakanti kulavaṃsassa kulappaveṇiyā patiṭṭhāpakaṃ. ‘‘Me saddhammavaṃsappatiṭṭhāpako’’ti niccasāpekkhattā samāso daṭṭhabbo, me saddhammavaṃsassa patiṭṭhāpako pavattakoti vuttaṃ hoti. Vuttavacanamanussaranto anuggahesīti cintayanto dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesīti sambandho, dhātubhājanadivase tattha sannipatitānaṃ bhikkhūnaṃ ussāhaṃ janesīti attho.

Idāni yathāvuttamatthaṃ pāḷiyā vibhāvento āha ‘‘yathāhā’’tiādi. Tattha ekamidāhanti ettha idanti nipātamattaṃ. Ekaṃ samayanti ca bhummatthe upayogavacanaṃ, ekasmiṃ samayeti vuttaṃ hoti. Pāvāyāti pāvānagarato, tattha piṇḍāya caritvā kusināraṃ gamissāmīti addhānamaggappaṭipannoti vuttaṃ hoti. Addhānamaggoti ca dīghamaggo vuccati. Dīghapariyāyo hettha addhānasaddo. Mahatā bhikkhusaṅghena saddhinti guṇamahattenapi saṅkhyāmahattenapi mahatā. Bhikkhūnaṃ saṅghena bhikkhusaṅghena, samaṇagaṇena saddhiṃ ekatoti attho. ‘‘Pañcamattehī’’tiādinā saṅkhyāmahattaṃ vibhāveti. Matta-saddo cettha pamāṇavacano ‘‘bhojane mattaññutā’’tiādīsu viya. Sabbaṃ subhaddakaṇḍaṃ vitthārato veditabbanti sabbaṃ subhaddakaṇḍaṃ idha ānetvā vitthārato dassetabbanti adhippāyo.

‘‘Tato paranti tato bhikkhūnaṃ ussāhajananato para’’nti ācariyadhammapālattherena vuttaṃ. Mahāgaṇṭhipade pana ‘‘tato paranti subhaddakaṇḍato para’’nti vuttaṃ. Idamevettha sārato paccetabbanti no takko. Ayameva hi ussāhajananappakāro, yadidaṃ ‘‘handa mayaṃ, āvuso, dhammañca vinayañca saṅgāyeyyāma, pure adhammo dippatī’’tiādi, tasmā ussāhajananato paranti na vattabbaṃ heṭṭhā ussāhajananappakārassa pāḷiyaṃ avuttattā. Ayañhettha pāḷikkamo –

‘‘Atha kho āyasmā mahākassapo bhikkhū āmantesi, ekamidāhaṃ, āvuso, samayaṃ pāvāya kusināraṃ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Atha khvāhaṃ, āvuso, maggā okkamma aññatarasmiṃ rukkhamūle nisīdiṃ.

‘‘Tena kho pana samayena aññataro ājīvako kusinārāya mandāravapupphaṃ gahetvā pāvaṃ addhānamaggappaṭipanno hoti. Addasaṃ kho ahaṃ, āvuso, taṃ ājīvakaṃ dūratova āgacchantaṃ, disvāna taṃ ājīvakaṃ etadavocaṃ ‘apāvuso, amhākaṃ satthāraṃ jānāsī’ti ? ‘Āma, āvuso, jānāmi. Ajja sattāhaparinibbuto samaṇo gotamo, tato me idaṃ mandāravapupphaṃ gahitanti. Tatrāvuso, ye te bhikkhū avītarāgā, appekacce bāhā paggayha kandanti, chinnapātaṃ papatanti āvaṭṭanti vivaṭṭanti, ‘atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahita’nti. Ye pana te bhikkhū vītarāgā, te satā sampajānā adhivāsenti ‘aniccā saṅkhārā, taṃ kutettha labbhā’’’ti.

‘‘Atha khvāhaṃ, āvuso, te bhikkhū etadavocaṃ – ‘alaṃ, āvuso, mā socittha mā paridevittha, nanvetaṃ, āvuso, bhagavatā paṭikacceva akkhātaṃ ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha, āvuso, labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjī’ti netaṃ ṭhānaṃ vijjatī’’ti.

‘‘Tena kho pana samayena, āvuso, subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti. Atha kho āvuso subhaddo vuḍḍhapabbajito te bhikkhū etadavoca ‘alaṃ, āvuso, mā socittha mā paridevittha, sumuttā mayaṃ tena mahāsamaṇena, upaddutā ca mayaṃ homa’ ‘idaṃ vo kappati, idaṃ vo na kappatī’ti, ‘idāni pana mayaṃ yaṃ icchissāma, taṃ karissāma, yaṃ na icchissāma, na taṃ karissāmā’ti. Handa mayaṃ āvuso dhammañca vinayañca saṅgāyeyyāma, pure adhammo dippati, dhammo paṭibāhīyati, avinayo pure dippati, vinayo paṭibāhīyati, pure adhammavādino balavanto honti, dhammavādino dubbalā honti, pure avinayavādino balavanto honti, vinayavādino dubbalā hontī’’ti.

‘‘‘Tena hi, bhante, thero bhikkhū uccinatū’ti. Atha kho āyasmā mahākassapo ekenūnapañcaarahantasatāni uccini. Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ ‘ayaṃ, bhante, āyasmā ānando kiñcāpi sekkho, abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ, bahu cānena bhagavato santike dhammo ca vinayo ca pariyatto. Tena hi, bhante, thero āyasmantampi ānandaṃ uccinatū’’’tiādi (cūḷava. 437).

Tasmā tato paranti ettha subhaddakaṇḍato paranti evamattho daṭṭhabbo. ‘‘Sabbaṃ subhaddakaṇḍaṃ vitthārato veditabba’’nti hi iminā ‘‘yaṃ na icchissāma, na taṃ karissāmā’’ti etaṃ pariyantaṃ subhaddakaṇḍapāḷiṃ dassetvā idāni avasesaṃ ussāhajananappakārappavattaṃ pāḷimeva dassento ‘‘handa mayaṃ āvuso’’tiādimāha.

Tattha pure adhammo dippatīti ettha adhammo nāma dasakusalakammapathadhammapaṭipakkhabhūto adhammo. Pure dippatīti api nāma dippati. Atha vā yāva adhammo dhammaṃ paṭibāhituṃ samattho hoti, tato puretaramevāti attho. Āsanne hi anāgate ayaṃ puresaddo. Dippatīti dippissati. Pure-saddayogena hi anāgatatthe ayaṃ vattamānapayogo yathā ‘‘purā vassati devo’’ti. Keci panettha evaṃ vaṇṇayanti ‘‘pureti pacchā anāgate yathā addhānaṃ gacchantassa gantabbamaggo ‘pure’ti vuccati, tathā idha daṭṭhabba’’nti. Avinayoti pahānavinayasaṃvaravinayānaṃ paṭipakkhabhūto avinayo. ‘‘Vinayavādino dubbalā hontī’’ti evaṃ iti-saddopi ettha daṭṭhabbo, ‘‘tato paraṃ āhā’’ti iminā sambandho. Potthakesu pana katthaci iti-saddo na dissati, pāḷiyaṃ pana dīghanikāyaṭṭhakathāyañca attheva iti-saddo.

Tena hīti uyyojanatthe nipāto. Uccinane uyyojentā hi taṃ mahākassapattheraṃ evamāhaṃsu. Bhikkhū uccinatūti saṅgītiyā anurūpe bhikkhū uccinitvā gaṇhātūti attho. ‘‘Sakalanavaṅga…pe… pariggahesī’’ti etena sukkhavipassakakhīṇāsavapariyantānaṃ yathāvuttapuggalānaṃ satipi āgamādhigamasabbhāve saha paṭisambhidāhi tevijjādiguṇayuttānaṃ āgamādhigamasampattiyā ukkaṃsagatattā saṅgītiyā bahūpakārataṃ dasseti. Tattha sakalanavaṅgasatthusāsanapariyattidhareti sakalaṃ suttageyyādi navaṅgaṃ ettha, etassa vā atthīti sakalanavaṅgaṃ, satthusāsanaṃ. Atthakāmena pariyāpuṇitabbato diṭṭhadhammikādipurisattapariyattabhāvato ca pariyattīti tīṇi piṭakāni vuccanti, taṃ sakalanavaṅgasatthusāsanasaṅkhātaṃ pariyattiṃ dhārentīti sakalanavaṅgasatthusāsanapariyattidharā, tādiseti attho. Bahūnaṃ nānappakārānaṃ kilesānaṃ sakkāyadiṭṭhiyā ca avihatattā tā janenti, tāhi vā janitāti puthujjanā. Duvidhā puthujjanā andhaputhujjanā kalyāṇaputhujjanāti. Tattha yesaṃ khandhadhātuāyatanādīsu uggahaparipucchāsavanadhāraṇapaccavekkhaṇāni natthi, te andhaputhujjanā. Yesaṃ tāni atthi, te kalyāṇaputhujjanā. Te idha ‘‘puthujjanā’’ti adhippetā. Samathabhāvanāsinehābhāvena sukkhā lūkhā asiniddhā vipassanā etesanti sukkhavipassakā.

Tipiṭakasabbapariyattippabhedadhareti tiṇṇaṃ piṭakānaṃ samāhāro tipiṭakaṃ, tipiṭakasaṅkhātaṃ navaṅgādivasena anekadhā bhinnaṃ sabbapariyattippabhedaṃ dhārentīti tipiṭakasabbapariyattippabhedadharā, tādiseti attho. Anu anu taṃsamaṅgīnaṃ bhāveti vaḍḍhetīti anubhāvo, anubhāvo eva ānubhāvo, pabhāvo. Mahanto ānubhāvo yesaṃ te mahānubhāvā. Tevijjādibhedeti tisso vijjāyeva tevijjā, tā ādi yesaṃ chaḷabhiññādīnaṃ te tevijjādayo, te bhedā anekappakārā bhinnā etesanti tevijjādibhedā, khīṇāsavā, tādiseti attho. Atha vā tisso vijjā etassa atthīti tevijjo, so ādi yesaṃ chaḷabhiññādīnaṃ te tevijjādayo, te bhedā yesaṃ khīṇāsavānaṃ te tevijjādibhedā, tādiseti attho. Ye sandhāya idaṃ vuttanti ye bhikkhū sandhāya idaṃ ‘‘atha kho āyasmā’’tiādivacanaṃ saṅgītikkhandhake (cūḷava. 437) vuttanti attho.

Kissa panāti kasmā pana. Sikkhatīti sekkho, atha vā sikkhanaṃ sikkhā, sāyeva tassa sīlanti sekkho. So hi apariyositasikkhattā ca tadadhimuttattā ca ekantena sikkhanasīlo na asekkho viya pariniṭṭhitasikkho tattha paṭipassaddhussāho, nāpi vissaṭṭhasikkho pacurajano viya tattha anadhimutto. Atha vā ariyāya jātiyā tīsu sikkhāsu jāto, tattha vā bhavoti sekkho. Atha vā ikkhati etāyāti ikkhā, maggaphalasammādiṭṭhi. Saha ikkhāyāti sekkho. Uparimaggattayakiccassa apariyositattā saha karaṇīyenāti sakaraṇīyo. Assāti anena. Asammukhā paṭiggahitaṃ nāma natthīti nanu ca –

‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsīti sahassāni, ye me dhammā pavattino’’ti. (theragā. 1027) –

Vuttattā kathametaṃ yujjatīti? Dve sahassāni bhikkhutoti vuttampi bhagavato santike paṭiggahitamevāti katvā vuttanti nāyaṃ virodho. Bahukārattāti bahuupakārattā. Upakāravacano hettha kārasaddo. Assāti bhaveyya.

Ativiya vissatthoti ativiya vissāsiko. Nanti ānandattheraṃ, ‘‘ovadatī’’ti iminā sambandho. Ānandattherassa yebhuyyena navakāya parisāya vibbhamanena mahākassapatthero evamāha ‘‘na vāyaṃ kumārako mattamaññāsī’’ti. Tathā hi parinibbute satthari mahākassapatthero satthuparinibbāne sannipatitassa bhikkhusaṅghassa majjhe nisīditvā dhammavinayasaṅgāyanatthaṃ pañcasate bhikkhū uccinitvā ‘‘āvuso, rājagahe vassaṃ vasantā dhammavinayaṃ saṅgāyeyyāma, tumhe pure vassūpanāyikāya attano attano palibodhaṃ pacchinditvā rājagahe sannipatathā’’ti vatvā attanā rājagahaṃ gato. Ānandattheropi bhagavato pattacīvaramādāya mahājanaṃ saññāpento sāvatthiṃ gantvā tato nikkhamma rājagahaṃ gacchanto dakkhiṇagirismiṃ cārikaṃ cari. Tasmiṃ samaye ānandattherassa tiṃsamattā saddhivihārikā yebhuyyena kumārabhūtā ekavassikaduvassikabhikkhū ceva anupasampannā ca vibbhamiṃsu. Kasmā panete pabbajitā, kasmā vibbhamiṃsūti? Tesaṃ kira mātāpitaro cintesuṃ ‘‘ānandatthero satthuvissāsiko aṭṭha vare yācitvā upaṭṭhahati, icchiticchitaṭṭhānaṃ satthāraṃ gahetvā gantuṃ sakkoti, amhākaṃ dārake etassa santike pabbājessāma, so satthāraṃ gahetvā āgamissati, tasmiṃ āgate mayaṃ mahāsakkāraṃ kātuṃ labhissāmā’’ti iminā tāva kāraṇena nesaṃ ñātakā te pabbājesuṃ. Satthari pana parinibbute tesaṃ sā patthanā upacchinnā, atha ne ekadivaseneva uppabbājesuṃ.

Atha ānandattheraṃ dakkhiṇagirismiṃ cārikaṃ caritvā rājagahamāgataṃ disvā mahākassapatthero evamāha ‘‘na vāyaṃ kumārako mattamaññāsī’’ti. Vuttañhetaṃ kassapasaṃyutte –

‘‘Atha kiñcarahi tvaṃ, āvuso ānanda, imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṃ ananuyuttehi saddhiṃ cārikaṃ carasi, sassaghātaṃ maññe carasi, kulūpaghātaṃ maññe carasi, olujjati kho te, āvuso ānanda, parisā, palujjanti kho te āvuso navappāyā, na vāyaṃ kumārako mattamaññāsīti.

‘‘Api me bhante kassapa sirasmiṃ palitāni jātāni, atha ca pana mayaṃ ajjāpi āyasmato mahākassapassa kumārakavādā na muccāmāti. Tathā hi pana tvaṃ, āvuso ānanda, imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṃ ananuyuttehi saddhiṃ cārikaṃ carasi, sassaghātaṃ maññe carasi, kulūpaghātaṃ maññe carasi, olujjati kho te, āvuso ānanda, parisā, palujjanti kho te āvuso navappāyā, na vāyaṃ kumārako mattamaññāsī’’ti (saṃ. ni. 2.154).

Tattha (saṃ. ni. aṭṭha. 2.2.154) sassaghātaṃ maññecarasīti sassaṃ ghātento viya āhiṇḍasi. Kulūpaghātaṃ maññe carasīti kulāni upaghātento viya hananto viya āhananto viya āhiṇḍasi. Olujjatīti palujjati bhijjati. Palujjanti kho te āvuso navappāyāti, āvuso, evaṃ ete tuyhaṃ pāyena yebhuyyena navakā ekavassikaduvassikadaharā ceva sāmaṇerā ca palujjanti. Na vāyaṃ kumārako mattamaññāsīti ayaṃ kumārako attano pamāṇaṃ na vata jānātīti theraṃ tajjento āha. Kumārakavādā na muccāmāti kumārakavādato na muccāma. Tathā hi pana tvanti idamassa evaṃ vattabbatāya kāraṇadassanatthaṃ vuttaṃ. Ayañhettha adhippāyo – yasmā tvaṃ imehi navakehi bhikkhūhi indriyasaṃvararahitehi saddhiṃ vicarasi, tasmā kumārakehi saddhiṃ caranto ‘‘kumārako’’ti vattabbataṃ arahasīti.

‘‘Na vāyaṃ kumārako mattamaññāsī’’ti ettha -saddo padapūraṇe. -saddo hi upamānasamuccayasaṃsayavavassaggapadapūraṇavikappādīsu bahūsu atthesu dissati. Tathā hesa ‘‘paṇḍito vāpi tena so’’tiādīsu (dha. pa. 63) upamāne dissati, sadisabhāveti attho. ‘‘Taṃ vāpi dhīrā muni vedayantī’’tiādīsu (su. ni. 213) samuccaye. ‘‘Ke vā ime kassa vā’’tiādīsu (pārā. 296) saṃsaye. ‘‘Ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho’’tiādīsu (dī. ni. 1.181) vavassagge. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā’’tiādīsu (ma. ni. 1.170; saṃ. ni. 2.13) vikappeti. Idha pana padapūraṇe daṭṭhabbo. Teneva ca ācariyadhammapālattherena vuttaṃ ‘‘vāsaddassa atthuddhāraṃ karontena ‘na vāyaṃ kumārako mattamaññāsī’tiādīsu (saṃ. ni. 2.154) padapūraṇe’’ti. Aṭṭhakathāyampi (saṃ. ni. aṭṭha. 2.2.154) ettakameva vuttaṃ ‘‘na vāyaṃ kumārako mattamaññāsīti ayaṃ kumārako attano pamāṇaṃ na vata jānātīti theraṃ tajjento āhā’’ti. Etthāpi vatāti vacanasiliṭṭhatāya vuttaṃ. Yaṃ panettha kenaci vuttaṃ ‘‘na vāyanti ettha vāti vibhāsā, aññāsipi na aññāsipīti attho’’ti . Taṃ tassa matimattanti daṭṭhabbaṃ. Na hettha ayamattho sambhavati, tasmā attano pamāṇaṃ nāññāsīti evamattho veditabbo. Tatrāti evaṃ sati. Chandāgamanaṃ viyāti ettha chandā āgamanaṃ viyāti padacchedo kātabbo, chandena āgamanaṃ pavattanaṃ viyāti attho, chandena akattabbakaraṇaṃ viyāti vuttaṃ hoti. Chandaṃ vā āgacchati sampayogavasenāti chandāgamanaṃ, tathā pavatto apāyagamanīyo akusalacittuppādo. Atha vā ananurūpaṃ gamanaṃ agamanaṃ, chandena agamanaṃ chandāgamanaṃ, chandena sinehena ananurūpaṃ gamanaṃ pavattanaṃ akattabbakaraṇaṃ viyāti vuttaṃ hoti. Asekkhapaṭisambhidāppatteti asekkhabhūtā paṭisambhidā asekkhapaṭisambhidā, taṃ patte, paṭiladdhaasekkhapaṭisambhideti attho. Anumatiyāti anuññāya, yācanāyāti vuttaṃ hoti.

‘‘Kiñcāpi sekkho’’ti idaṃ na sekkhānaṃ agatigamanasabbhāvena vuttaṃ, asekkhānaṃyeva pana uccinitattāti daṭṭhabbaṃ. Paṭhamamaggeneva hi cattāri agatigamanāni pahīyanti, tasmā kiñcāpi sekkho, tathāpi thero āyasmantampi ānandaṃ uccinatūti evamettha sambandho veditabbo. Na pana kiñcāpi sekkho, tathāpi abhabbo agatiṃ gantunti yojetabbaṃ. ‘‘Abhabbo’’tiādinā pana dhammasaṅgītiyā tassa arahabhāvaṃ dassentā vijjamāne guṇe kathenti. Tattha chandāti chandena, sinehenāti attho. Agatiṃ gantunti agantabbaṃ gantuṃ, akattabbaṃ kātunti vuttaṃ hoti. Imāni pana cattāri agatigamanāni bhaṇḍabhājanīye ca vinicchayaṭṭhāne ca labbhanti. Tattha bhaṇḍabhājanīye tāva attano bhārabhūtānaṃ bhikkhūnaṃ amanāpe bhaṇḍe sampatte taṃ parivattitvā manāpaṃ dento chandāgatiṃ gacchati nāma. Attano pana abhārabhūtānaṃ manāpe bhaṇḍe sampatte taṃ parivattitvā amanāpaṃ dento dosāgatiṃ gacchati nāma. Bhaṇḍesu bhājanīyavatthuñca ṭhitikañca ajānanto mohāgatiṃ gacchati nāma. Mukharānaṃ vā rājādinissitānaṃ vā ‘‘ime me amanāpe bhaṇḍe dinne anatthaṃ kareyyu’’nti bhayena parivattitvā manāpaṃ dento bhayāgatiṃ gacchati nāma. Yo pana evaṃ na gacchati, sabbesaṃ tulābhūto pamāṇabhūto majjhattova hutvā yaṃ yassa pāpuṇāti, tadeva tassa deti, ayaṃ catubbidhampi agatiṃ na gacchati nāma. Vinicchayaṭṭhāne pana attano bhārabhūtassa garukāpattiṃ lahukāpattiṃ katvā kathento chandāgatiṃ gacchati nāma. Itarassa lahukāpattiṃ garukāpattiṃ katvā kathento dosāgatiṃ gacchati nāma. Āpattivuṭṭhānaṃ pana samuccayakkhandhakañca ajānanto mohāgatiṃ gacchati nāma. Mukharassa vā rājapūjitassa vā ‘‘ayaṃ me garukaṃ katvā āpattiṃ kathentassa anatthampi kareyyā’’ti garukameva lahukāpattiṃ kathento bhayāgatiṃ gacchati nāma. Yo pana sabbesaṃ yathābhūtameva kathesi, ayaṃ catubbidhampi agatigamanaṃ na gacchati nāma. Theropi tādiso catunnampi agatigamanānaṃ paṭhamamaggeneva pahīnattā, tasmā saṅgāyanavasena dhammavinayavinicchaye sampatte chandādivasena aññathā akathetvā yathābhūtameva kathetīti vuttaṃ ‘‘abhabbo…pe… agatiṃ gantu’’nti. Pariyattoti adhīto, uggahitoti attho.

Uccinitenāti uccinitvā gahitena. Etadahosīti etaṃ parivitakkanaṃ ahosi. Rājagahaṃ kho mahāgocaranti ettha ‘‘rājagahanti rājagahasāmantaṃ gahetvā vutta’’nti cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Gāvo caranti etthāti gocaro, gocaro viya gocaro, bhikkhācaraṇaṭṭhānaṃ. So mahanto assa, etthāti vā mahāgocaraṃ, rājagahaṃ. Thāvarakammanti ciraṭṭhāyikammaṃ. Visabhāgapuggalo subhaddasadiso. Ukkoṭeyyāti nivāreyyāti attho. Ñattidutiyena kammena sāvesīti –

‘‘Suṇātu me, āvuso, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho imāni pañca bhikkhusatāni sammanneyya ‘rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabba’nti, esā ñatti.

‘‘Suṇātu me, āvuso, saṅgho, saṅgho imāni pañca bhikkhusatāni sammannati ‘rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabba’nti, yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammuti ‘rājagahe vassaṃ vasantānaṃ dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabba’nti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

‘‘Sammatāni saṅghena imāni pañca bhikkhusatāni ‘rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabba’nti, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (cūḷava. 437) –

Evaṃ ñattidutiyena kammena sāvesi. Idaṃ sandhāya vuttaṃ ‘‘taṃ saṅgītikkhandhake vuttanayeneva ñātabba’’nti.

Ayaṃ pana kammavācā tathāgatassa parinibbānato ekavīsatime divase katā. Vuttañhetaṃ dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.paṭhamasaṅgītikathā) ‘‘ayaṃ pana kammavācā tathāgatassa parinibbānato ekavīsatime divase katā. Bhagavā hi visākhapuṇṇamāyaṃ paccūsasamaye parinibbuto, athassa sattāhaṃ suvaṇṇavaṇṇaṃ sarīraṃ gandhamālādīhi pūjayiṃsu. Evaṃ sattāhaṃ sādhukīḷanadivasā nāma ahesuṃ. Tato sattāhaṃ citakāya agginā jhāyi, sattāhaṃ sattipañjaraṃ katvā santhāgārasālāyaṃ dhātupūjaṃ kariṃsūti ekavīsati divasā gatā. Jeṭṭhamūlasukkapakkhapañcamiyaṃ pana dhātuyo bhājayiṃsu. Etasmiṃ dhātubhājanadivase sannipatitassa mahābhikkhusaṅghassa subhaddena vuḍḍhapabbajitena kataṃ anācāraṃ ārocetvā vuttanayeneva bhikkhū uccinitvā ayaṃ kammavācā katā. Imañca pana kammavācaṃ katvā thero bhikkhū āmantesi ‘āvuso idāni tumhākaṃ cattālīsadivasā okāso, tato paraṃ ayaṃ nāma no palibodho atthīti vattuṃ na labbhā, tasmā etthantare yassa rogapalibodho vā ācariyupajjhāyapalibodho vā mātāpitupalibodho vā atthi, pattaṃ vā pana pacitabbaṃ cīvaraṃ vā kātabbaṃ, so taṃ palibodhaṃ chinditvā karaṇīyaṃ karotū’ti. Evañca pana vatvā thero attano pañcasatāya parisāya parivuto rājagahaṃ gato, aññepi mahātherā attano attano parivāraṃ gahetvā sokasallasamappitaṃ mahājanaṃ assāsetukāmā taṃ taṃ disaṃ pakkantā. Puṇṇatthero pana sattasatabhikkhuparivāro ‘tathāgatassa parinibbānaṭṭhānaṃ āgatāgataṃ mahājanaṃ assāsessāmī’ti kusinārāyameva aṭṭhāsi. Āyasmā ānando yathā pubbe aparinibbutassa, evaṃ parinibbutassapi bhagavato sayameva pattacīvaramādāya pañcahi bhikkhusatehi saddhiṃ yena sāvatthi tena cārikaṃ pakkāmi. Gacchato panassa parivārā bhikkhū gaṇanapathaṃ vītivattā’’ti. Tasmā tathāgatassa parinibbānato tīsu sattāhesu atikkantesu ekavīsatime divase imaṃ kammavācaṃ sāvetvā thero rājagahaṃ pakkantoti veditabbaṃ.

Yadi evaṃ kasmā pana idha maṅgalasuttaṭṭhakathāyañca (khu. pā. aṭṭha. 5.paṭhamamahāsaṅgītikathā) ‘‘sattasu sādhukīḷanadivasesu sattasu ca dhātupūjādivasesu vītivattesū’’ti vuttaṃ? Sattasu dhātupūjādivasesu gahitesu tadavinābhāvato majjhe citakāya jhāpanasattāhampi gahitamevāti katvā visuṃ na vuttaṃ viya dissati. Yadi evaṃ atha kasmā ‘‘aḍḍhamāso atikkanto, diyaḍḍhamāso seso’’ti ca vuttanti? Nāyaṃ doso. Appakañhi ūnamadhikaṃ vā gaṇanūpagaṃ na hoti, tasmā samudāyo appakena adhikopi anadhiko viya hotīti katvā aḍḍhamāsato adhikepi pañca divase ‘‘aḍḍhamāso atikkanto’’ti vuttaṃ ‘‘dvāsītikhandhakavattānaṃ katthaci asītikhandhakavattānī’’ti vacanaṃ viya. Tathā appakena ūnopi ca samudāyo anūno viya hotīti katvā ‘‘diyaḍḍhamāsato ūnepi pañca divase diyaḍḍhamāso seso’’ti ca vuttaṃ. Satipaṭṭhānavibhaṅgaṭṭhakathāyañhi (vibha. aṭṭha. 356) chamāsato ūnepi aḍḍhamāse ‘‘cha māse sajjhāyo kātabbo’’ti vuttavacanaṃ viya. Tattha hi tacapañcakādīsu catūsu pañcakesu dvīsu ca chakkesu ekekasmiṃ anulomato pañcāhaṃ, paṭilomato pañcāhaṃ, anulomapaṭilomato pañcāhaṃ, tathā purimapurimehi pañcakachakkehi saddhiṃ anulomato pañcāhaṃ, paṭilomato pañcāhaṃ, anulomapaṭilomato pañcāhanti evaṃ visuṃ tipañcāhaṃ ekato tipañcāhañca sajjhāyaṃ katvā chamāsaṃ sajjhāyo kātabboti vacanaṃ viya. Tattha hi vakkapañcakādīsu tīsu pañcakesu dvīsu ca chakkesu visuṃ heṭṭhimehi ekato ca sajjhāye pañcannaṃ pañcannaṃ pañcakānaṃ vasena pañcamāsaparipuṇṇā labbhanti, tacapañcake pana visuṃ tipañcāhamevāti aḍḍhamāsoyeveko labbhatīti aḍḍhamāsādhikapañcamāsā labbhanti.

Evaṃ sati yathā tattha aḍḍhamāse ūnepi māsaparicchedena paricchijjamāne sajjhāye cha māsā paricchedakā hontīti paricchijjamānassa sajjhāyassa sattamāsādimāsantaragamananivāraṇatthaṃ chamāsaggahaṇaṃ kataṃ, na sakalachamāse sajjhāyappavattidassanatthaṃ, evamidhāpi māsavasena kāle paricchijjamāne ūnepi pañcadivase diyaḍḍhamāso paricchedako hotīti paricchijjamānassa kālassa dvimāsādimāsantaragamananivāraṇatthaṃ ‘‘diyaḍḍhamāso seso’’ti diyaḍḍhamāsaggahaṇaṃ katanti evamettha attho gahetabbo. Aññathā ca aṭṭhakathāvacanānaṃ aññamaññavirodho āpajjati. Ekāhameva vā bhagavato sarīraṃ citakāya jhāyīti khuddakabhāṇakānaṃ adhippāyoti gahetabbaṃ. Evañhi sati parinibbānato sattasu sādhukīḷanadivasesu vītivattesu aṭṭhamiyaṃ citakāya bhagavato sarīraṃ jhāpetvā tato paraṃ sattasu divasesu dhātupūjaṃ akaṃsūti aḍḍhamāso atikkanto, gimhānaṃ diyaḍḍho ca māso seso hoti. Parinibbānasuttantapāḷiyampi hi citakāya jhāpanasattāhaṃ na āgataṃ, dveyeva sattāhāni āgatāni, upaparikkhitvā pana yaṃ ruccati, taṃ gahetabbaṃ. Ito aññena vā pakārena yathā na virujjhati, tathā kāraṇaṃ pariyesitabbaṃ. Yaṃ panettha kenaci vuttaṃ ‘‘aḍḍhamāso atikkantoti ettha eko divaso naṭṭho. So pāṭipadadivaso kolāhaladivaso nāma, tasmā idha na gahito’’ti. Taṃ na sundaraṃ parinibbānasuttantapāḷiyaṃ pāṭipadadivasatoyeva paṭṭhāya sattāhassa vuttattā aṭṭhakathāyañca parinibbānadivasenapi saddhiṃ tiṇṇaṃ sattāhānaṃ gahitattā. Tathā hi parinibbānadivasena saddhiṃ tiṇṇaṃ sattāhānaṃ gahitattā jeṭṭhamūlasukkapañcamī ekavīsatimo divaso hoti.

Sattasu sādhukīḷanadivasesūti ettha sādhukīḷanaṃ nāma saṃvegavatthuṃ kittetvā kittetvā aniccatāpaṭisaṃyuttāni gītāni gāyitvā pūjāvasena kīḷanato sundaraṃ kīḷananti sādhukīḷanaṃ. Atha vā saparahitasādhanaṭṭhena sādhu, tesaṃ saṃvegavatthuṃ kittetvā kittetvā kīḷanaṃ sādhukīḷanaṃ, uḷārapuññapasavanato samparāyikatthāvirodhikīḷāvihāroti attho. Ettha ca purimasmiṃ sattāhe sādhukīḷāya ekadesena katattā sādhukīḷanadivasā nāma te jātā. Visesato pana dhātupūjādivasesuyeva sādhukīḷanaṃ akaṃsu. Tatoyeva ca mahāparinibbānasuttantapāḷiyaṃ –

‘‘Atha kho kosinārakā mallā bhagavato sarīrāni sattāhaṃ santhāgāre sattipañjaraṃ karitvā dhanupākāraṃ parikkhipāpetvā naccehi gītehi vāditehi mālehi gandhehi sakkariṃsu garuṃ kariṃsu mānesuṃ pūjesu’’nti (dī. ni. 2.235).

Etassa aṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.235) vuttaṃ –

‘‘Kasmā panete evamakaṃsūti? Ito purimesu dvīsu sattāhesu te bhikkhusaṅghassa ṭhānanisajjokāsaṃ karontā khādanīyabhojanīyādīni saṃvidahantā sādhukīḷikāya okāsaṃ na labhiṃsu. Tato nesaṃ ahosi ‘imaṃ sattāhaṃ sādhukīḷitaṃ kīḷissāma, ṭhānaṃ kho panetaṃ vijjati, yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocideva āgantvā dhātuyo gaṇheyya, tasmā ārakkhaṃ ṭhapetvā kīḷissāmā’ti, tena te evamakaṃsū’’ti.

Tasmā visesato sādhukīḷikā dhātupūjādivasesuyevāti daṭṭhabbaṃ. Te pana dhātupūjāya katattā ‘‘dhātupūjādivasā’’ti pākaṭā jātāti āha ‘‘sattasu ca dhātupūjādivasesū’’ti. Upakaṭṭhāti āsannā. Vassaṃ upanenti upagacchanti etthāti vassūpanāyikā. Ekaṃ maggaṃ gatoti cārikaṃ caritvā mahājanaṃ assāsetuṃ ekena maggena gato. Evaṃ anuruddhattherādayopi tesu tesu janapadesu cārikaṃ caritvā mahājanaṃ assāsentā gatāti daṭṭhabbaṃ. Yena sāvatthi, tena cārikaṃ pakkāmīti yattha sāvatthi, tattha cārikaṃ pakkāmi, yena vā disābhāgena sāvatthi pakkamitabbā hoti, tena disābhāgena cārikaṃ pakkāmīti attho.

Tatrāti tassaṃ sāvatthiyaṃ. Sudanti nipātamattaṃ. Aniccatādipaṭisaṃyuttāyāti ‘‘sabbe saṅkhārā aniccā’’tiādinayappavattāya. Asamucchinnataṇhānusayattā avijjātaṇhābhisaṅkhatena kammunā bhavayonigatiṭhitisattāvāsesu khandhapañcakasaṅkhātaṃ attabhāvaṃ janeti abhinibbattetīti jano, kilese janeti, ajani, janissatīti vā jano, mahanto janoti mahājano, taṃ mahājanaṃ, bahujananti attho. Saññāpetvāti samassāsetvā. Gandhakuṭiyā dvāraṃ vivaritvāti paribhogacetiyabhāvato gandhakuṭiṃ vanditvā gandhakuṭiyā dvāraṃ vivarīti veditabbaṃ. Teneva dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā) ‘‘gandhakuṭiṃ vanditvā’’ti vuttaṃ. Milātaṃ mālākacavaraṃ milātamālākacavaraṃ. Yathāṭhāne ṭhapetvāti paṭhamaṭhitaṭṭhānaṃ anatikkamitvā yathāṭhitaṭṭhāneyeva ṭhapetvāti attho. Bhagavato ṭhitakāle karaṇīyaṃ vattaṃ sabbamakāsīti senāsane kattabbavattaṃ sandhāya vuttaṃ. Karonto ca nhānakoṭṭhake sammajjanaudakūpaṭṭhānādikālesu gandhakuṭiṃ gantvā ‘‘nanu bhagavā ayaṃ tumhākaṃ nhānakālo, ayaṃ dhammadesanākālo, ayaṃ bhikkhūnaṃ ovādadānakālo, ayaṃ sīhaseyyaṃ kappanakālo, ayaṃ mukhadhovanakālo’’tiādinā nayena paridevamānova akāsi. Tamenaṃ aññatarā devatā ‘‘bhante ānanda, tumhe evaṃ paridevamānā kathaṃ aññe assāsayissathā’’ti saṃvejesi. So tassā vacanena saṃviggahadayo santhambhitvā tathāgatassa parinibbānato pabhuti ṭhānanisajjabahulatāya ussannadhātukaṃ kāyaṃ samassāsetuṃ khīravirecanaṃ pivi. Idāni taṃ dassento ‘‘atha thero’’tiādimāha.

Ussannadhātukanti upacitasemhādidhātukaṃ kāyaṃ. Samassāsetunti santappetuṃ. Dutiyadivaseti devatāya saṃvejitadivasato. ‘‘Jetavanavihāraṃ paviṭṭhadivasato vā dutiyadivase’’ti vadanti. Viriccati etenāti virecanaṃ, osadhaparibhāvitaṃ khīrameva virecananti khīravirecanaṃ. Yaṃ sandhāyāti yaṃ bhesajjapānaṃ sandhāya. Aṅgasubhatāya subhoti evaṃ laddhanāmattā subhena māṇavena. Pahitaṃ māṇavakanti ‘‘satthā parinibbuto ānandatthero kirassa pattacīvaraṃ gahetvā āgato, mahājano ca taṃ dassanāya upasaṅkamatī’’ti sutvā ‘‘vihāraṃ kho pana gantvā mahājanamajjhe na sakkā sukhena paṭisanthāraṃ vā kātuṃ dhammakathaṃ vā sotuṃ, gehaṃ āgataṃyeva naṃ disvā sukhena paṭisanthāraṃ karissāmi, ekā ca me kaṅkhā atthi, tampi naṃ pucchissāmī’’ti cintetvā subhena māṇavena pesitaṃ māṇavakaṃ. Etadavocāti etaṃ ‘‘akālo kho’’tiādikaṃ ānandatthero avoca. Akālo khoti ajja gantuṃ yuttakālo na hoti. Kasmāti ce āha ‘‘atthi me ajjā’’tiādi. Bhesajjamattāti appamattakaṃ bhesajjaṃ. Appattho hi ayaṃ mattāsaddo ‘‘mattā sukhapariccāgā’’tiādīsu viya.

Dutiyadivaseti khīravirecanaṃ pītadivasato dutiyadivase. Cetakattherenāti cetiyaraṭṭhe jātattā ‘‘cetako’’ti evaṃladdhanāmena. Subhena māṇavena puṭṭhoti ‘‘yesu dhammesu bhavaṃ gotamo imaṃ lokaṃ patiṭṭhāpesi, te tassa accayena naṭṭhā nu kho, dharanti, sace dharanti, ānando jānissati, handa naṃ pucchāmī’’ti evaṃ cintetvā ‘‘yesaṃ so bhavaṃ gotamo dhammānaṃ vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi, katamesānaṃ kho bho ānanda dhammānaṃ so bhavaṃ gotamo vaṇṇavādī ahosī’’tiādinā (dī. ni. 1.448) subhena māṇavena puṭṭho. Athassa thero tīṇi piṭakāni sīlakkhandhādīhi tīhi khandhehi saṅgahetvā dassento ‘‘tiṇṇaṃ kho, māṇava, khandhānaṃ so bhagavā vaṇṇavādī’’tiādinā subhasuttamabhāsi. Taṃ sandhāya vuttaṃ ‘‘dīghanikāye subhasuttaṃ nāma dasamaṃ suttamabhāsī’’ti.

Khaṇḍaphullapaṭisaṅkharaṇanti ettha khaṇḍanti chinnaṃ. Phullanti bhinnaṃ. Tesaṃ paṭisaṅkharaṇaṃ puna sammā pākatikakaraṇaṃ, abhinavakaraṇanti vuttaṃ hoti. Rājagahanti evaṃnāmakaṃ nagaraṃ. Tañhi mandhatumahāgovindādīhi pariggahitattā ‘‘rājagaha’’nti vuccati. Chaḍḍitapatitauklāpāti chaḍḍitā ca patitā ca uklāpā ca ahesunti attho. Idaṃ vuttaṃ hoti – bhagavato parinibbānaṭṭhānaṃ gacchantehi bhikkhūhi chaḍḍitā vissaṭṭhā, tatoyeva ca upacikādīhi khāditattā ito cito ca patitā, sammajjanābhāvena ākiṇṇakacavarattā uklāpā ca ahesunti. Imamevatthaṃ dassento āha ‘‘bhagavato hī’’tiādi. Paricchedavasena veṇiyati dissatīti pariveṇaṃ. Tatthāti tesu vihāresu. Khaṇḍaphullapaṭisaṅkharaṇanti iminā sambandho. Paṭhamaṃ māsanti vassānassa paṭhamaṃ māsaṃ, accantasaṃyoge cetaṃ upayogavacanaṃ. Senāsanavattānaṃ paññattattā senāsanakkhandhake ca senāsanapaṭibaddhānaṃ bahūnaṃ vacanato ‘‘bhagavatā…pe… vaṇṇita’’nti vuttaṃ.

Dutiyadivaseti ‘‘khaṇḍaphullapaṭisaṅkharaṇaṃ karomā’’ti cintitadivasato dutiyadivase. So ca vassūpanāyikadivasato dutiyadivasoti veditabbo. Te hi therā āsāḷhīpuṇṇamāya uposathaṃ katvā pāṭipade sannipatitvā vassaṃ upagantvā evaṃ cintesuṃ. Ajātasattu rājāti ajāto hutvā pituno paccatthiko jātoti ‘‘ajātasattū’’ti laddhavohāro rājā. Tasmiṃ kira kucchigate deviyā evarūpo dohaḷo uppajji ‘‘aho vatāhaṃ rañño dakkhiṇabāhuto lohitaṃ piveyya’’nti . Atha tassā kathetuṃ asakkontiyā kisabhāvaṃ dubbaṇṇabhāvañca disvā rājā sayameva pucchitvā ñatvā ca vejje pakkosāpetvā suvaṇṇasatthakena bāhuṃ phāletvā suvaṇṇasarakena lohitaṃ gahetvā udakena sambhinditvā pāyesi. Nemittakā taṃ sutvā ‘‘esa gabbho rañño sattu bhavissati, iminā rājā haññissatī’’ti byākariṃsu, tasmā ‘‘ajātoyeva rañño sattu bhavissatī’’ti nemittakehi niddiṭṭhattā ajātasattu nāma jāto. Kinti kāraṇapucchanatthe nipāto, kasmāti attho. Paṭivedesunti nivedesuṃ, jānāpesunti attho. Vissatthāti nirāsaṅkacittā. Āṇācakkanti āṇāyeva appaṭihatavuttiyā pavattanaṭṭhena cakkanti āṇācakkaṃ. Sannisajjaṭṭhānanti sannipatitvā nisīdanaṭṭhānaṃ.

Rājabhavanavibhūtinti rājabhavanasampattiṃ. Avahasantamivāti avahāsaṃ kurumānaṃ viya. Siriyā niketamivāti siriyā vasanaṭṭhānamiva. Ekanipātatitthamiva ca devamanussanayanavihaṅgānanti ekasmiṃ pānīyatitthe sannipatantā pakkhino viya sabbesaṃ janānaṃ cakkhūni maṇḍapeyeva nipatantīti devamanussānaṃ nayanasaṅkhātavihaṅgānaṃ ekanipātatitthamiva ca. Lokarāmaṇeyyakamiva sampiṇḍitanti ekattha sampiṇḍitaṃ rāsikataṃ loke ramaṇīyabhāvaṃ viya. Yadi loke vijjamānaṃ ramaṇīyattaṃ sabbameva ānetvā ekattha sampiṇḍitaṃ siyā, taṃ viyāti vuttaṃ hoti. ‘‘Daṭṭhabbasāramaṇḍanti pheggurahitasāraṃ viya kasaṭavinimuttaṃ pasannabhūtaṃ viya ca daṭṭhabbesu daṭṭhuṃ araharūpesu sārabhūtaṃ pasannabhūtañcā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Daṭṭhabbo dassanīyo sārabhūto visiṭṭhataro maṇḍo maṇḍanaṃ alaṅkāro etassāti daṭṭhabbasāramaṇḍo, maṇḍapoti evamettha attho gahetabboti amhākaṃ khanti, upaparikkhitvā yuttataraṃ gahetabbaṃ. Maṇḍaṃ sūriyarasmiṃ pāti nivāretīti maṇḍapo. Vividha…pe… cāruvitānanti ettha kusumadāmāni ca tāni olambakāni cāti kusumadāmaolambakāni. Ettha ca visesanassa paranipāto daṭṭhabbo, olambakakusumadāmānīti attho. Tāni vividhāni anekappakārāni viniggalantaṃ vamentaṃ nikkhāmentamiva cāru sobhanaṃ vitānaṃ etthāti vividhakusumadāmaolambakaviniggalantacāruvitāno, maṇḍapo, taṃ alaṅkaritvāti yojetabbaṃ. Ratanavicitramaṇikaoṭṭimatalamivāti nānāpupphūpahāravicittasupariniṭṭhitabhūmikammattāyeva nānāratanehi vicittabhūtamaṇikoṭṭimatalamivāti attho. Ettha ca ratanavicittaggahaṇaṃ nānāpupphūpahāravicittatāya nidassanaṃ, maṇikoṭṭimatalaggahaṇaṃ supariniṭṭhitabhūmiparikammatāyāti veditabbaṃ. Maṇiyo koṭṭetvā katatalattā maṇikoṭṭanena nibbattatalanti maṇikoṭṭimatalaṃ. Nanti maṇḍapaṃ. Pupphūpahāro pupphapūjā. Uttarābhimukhanti uttaradisābhimukhaṃ. Āsanārahanti nisīdanārahaṃ. Dantakhacitanti dantehi racitaṃ, dantehi katanti vuttaṃ hoti. Etthāti āsane. Niṭṭhitaṃ bhante mama kiccanti mayā kattabbakiccaṃ niṭṭhitanti attho.

Tasmiṃ pana divase ekacce bhikkhū āyasmantaṃ ānandaṃ sandhāya evamāhaṃsu ‘‘imasmiṃ bhikkhusaṅghe eko bhikkhu vissagandhaṃ vāyanto vicaratī’’ti. Thero taṃ sutvā ‘‘imasmiṃ bhikkhusaṅghe añño vissagandhaṃ vāyanto vicaraṇakabhikkhu nāma natthi, addhā ete maṃ sandhāya vadantī’’ti saṃvegaṃ āpajji. Ekacce naṃ āhaṃsuyeva ‘‘sve, āvuso, sannipāto’’tiādi. Idāni taṃ dassento āha ‘‘bhikkhū āyasmantaṃ ānandaṃ āhaṃsū’’tiādi. Tenāti tasmā. Āvajjesīti upanāmesi. Anupādāyāti taṇhādiṭṭhivasena kañci dhammaṃ agahetvā, yehi vā kilesehi sabbehi vimuccati, tesaṃ lesamattampi agahetvāti attho. Āsavehīti bhavato ābhavaggaṃ dhammato vā āgotrabhuṃ savanato pavattanato āsavasaññitehi kilesehi. Lakkhaṇavacanañcetaṃ āsavehīti, tadekaṭṭhatāya pana sabbehipi kilesehi, sabbehipi pāpadhammehi cittaṃ vimuccatiyeva. Cittaṃ vimuccīti cittaṃ arahattamaggakkhaṇe āsavehi vimuccamānaṃ katvā arahattaphalakkhaṇe vimuccīti attho. Caṅkamenāti caṅkamanakiriyāya. Vivaṭṭūpanissayabhūtaṃ kataṃ upacitaṃ puññaṃ etenāti katapuñño, arahattādhigamāya katādhikāroti attho. Padhānamanuyuñjāti vīriyaṃ anuyuñja, arahattādhigamāya anuyogaṃ karohīti attho. Kathādoso nāma natthīti kathāya aparajjhaṃ nāma natthi. Accāraddhaṃ vīriyanti ativiya āraddhaṃ vīriyaṃ. Uddhaccāyāti uddhatabhāvāya. Vīriyasamataṃ yojemīti caṅkamanavīriyassa adhimattattā tassa pahānavasena samādhinā samarasatāpādanena vīriyasamataṃ yojemi.

Dutiyadivaseti therena arahattappattadivasato dutiyadivase. Dhammasabhāyaṃ sannipatitāti pakkhassa pañcamiyaṃ sannipatiṃsu. Attano arahattappattiṃ ñāpetukāmoti ‘‘sekkhatāya dhammasaṅgītiyā gahetuṃ ayuttampi bahussutattā gaṇhissāmā’’ti cintetvā nisinnānaṃ therānaṃ ‘‘idāni arahattappatto’’ti somanassuppādanatthaṃ ‘‘appamatto hohī’’ti dinnaovādassa saphalatādīpanatthaṃ attupanāyikaṃ akatvā aññabyākaraṇassa bhagavatā saṃvaṇṇitattā ca thero attano arahattappattiṃ ñāpetukāmo ahosīti veditabbaṃ. Yathāvuḍḍhanti vuḍḍhapaṭipāṭiṃ anatikkamitvā. Eketi majjhimabhāṇakānaṃyeva eke. Pubbe vuttampi hi sabbaṃ majjhimabhāṇakā vadantiyevāti veditabbaṃ. Dīghabhāṇakā (dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā) panettha evaṃ vadanti –

‘‘Atha kho āyasmā ānando arahā samāno sannipātaṃ agamāsi. Kathaṃ agamāsi? ‘Idānimhi sannipātamajjhaṃ pavisanāraho’ti haṭṭhatuṭṭhacitto ekaṃsaṃ cīvaraṃ katvā bandhanā muttatālapakkaṃ viya paṇḍukambale nikkhittajātimaṇi viya vigatavalāhake nabhe samuggatapuṇṇacando viya bālātapasamphassavikasitareṇupiñjaragabbhaṃ padumaṃ viya ca parisuddhena pariyodātena sappabhena sassirikena mukhavarena attano arahattappattiṃ ārocayamāno viya ca agamāsi. Atha naṃ disvā āyasmato mahākassapassa etadahosi ‘sobhati vata bho arahattappatto ānando, sace satthā dhareyya, addhā ajja ānandassa sādhukāraṃ dadeyya, handa imassāhaṃ idāni satthārā dātabbaṃ sādhukāraṃ dadāmī’ti tikkhattuṃ sādhukāramadāsī’’ti.

Ākāsena āgantvā nisīdītipi eketi ettha pana tesaṃ tesaṃ tathā tathā gahetvā āgatamattaṃ ṭhapetvā visuṃ visuṃ vacane aññaṃ visesakāraṇaṃ natthīti vadanti. Upatissatthero panāha ‘‘sattamāsaṃ katāya dhammasaṅgītiyā kadāci pathaviyaṃ nimujjitvā āgatattā taṃ gahetvā eke vadanti. Kadāci ākāsena āgatattā taṃ gahetvā eke vadantī’’ti.

Bhikkhūāmantesīti bhikkhū ālapi abhāsi sambodhesīti ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha – ‘‘āmantayāmi vo, bhikkhave, (dī. ni. 2.218) paṭivedayāmi vo, bhikkhave’’ti (a. ni. 7.72). Pakkosanepi dissati. Yathāha ‘‘ehi tvaṃ, bhikkhu, mama vacanena sāriputtaṃ āmantehī’’ti (a. ni. 9.11). Āvusoti āmantanākāradīpanaṃ. Kaṃ dhuraṃ katvāti kaṃ jeṭṭhakaṃ katvā. Kiṃ ānando nappahotīti aṭṭhakathācariyehi ṭhapitapucchā. Nappahotīti na sakkoti. Etadagganti eso aggo. Liṅgavipallāsena hi ayaṃ niddeso. Yadidanti ca yo ayanti attho, yadidaṃ khandhapañcakanti vā yojetabbaṃ. Sammannīti sammataṃ akāsi. Upāliṃ vinayaṃ puccheyyanti pucchadhātussa dvikammakattā vuttaṃ. Bījaniṃ gahetvāti ettha bījanīgahaṇaṃ dhammakathikānaṃ dhammatāti veditabbaṃ. Bhagavāpi hi dhammakathikānaṃ dhammatādassanatthameva vicittabījaniṃ gaṇhāti. Na hi aññathā sabbassapi lokassa alaṅkārabhūtaṃ paramukkaṃsagatasikkhāsaṃyamānaṃ buddhānaṃ mukhacandamaṇḍalaṃ paṭicchādetabbaṃ hoti. ‘‘Paṭhamaṃ, āvuso upāli, pārājikaṃ kattha paññatta’’nti kasmā vuttaṃ, nanu tassa saṅgītiyā purimakāle paṭhamabhāvo na yuttoti? No na yutto bhagavatā paññattānukkamena pātimokkhuddesānukkamena ca paṭhamabhāvassa siddhattā. Yebhuyyena hi tīṇi piṭakāni bhagavato dharamānakāle ṭhitānukkameneva saṅgītāni, visesato vinayābhidhammapiṭakānīti daṭṭhabbaṃ. Kismiṃ vatthusmiṃ methunadhammeti ca nimittatthe bhummavacanaṃ.

Vatthumpi pucchītiādi ‘‘kattha paññatta’’ntiādinā dassitena saha tato avasiṭṭhampi saṅgahetvā dassanavasena vuttaṃ. Kiṃ panettha paṭhamapārājikapāḷiyaṃ kiñci apanetabbaṃ vā pakkhipitabbaṃ vā āsi nāsīti? Buddhassa bhagavato bhāsite apanetabbaṃ nāma natthi. Na hi tathāgatā ekabyañjanampi niratthakaṃ vadanti, sāvakānaṃ pana devatānaṃ vā bhāsite apanetabbampi hoti, taṃ dhammasaṅgāhakattherā apanayiṃsu, pakkhipitabbaṃ pana sabbatthāpi atthi, tasmā yaṃ yattha pakkhipituṃ yuttaṃ, taṃ tattha pakkhipiṃsuyeva. Kiṃ pana tanti ce? ‘‘Tena samayenā’’ti vā ‘‘tena kho pana samayenā’’ti vā ‘‘atha kho’’iti vā ‘‘evaṃ vutte’’ti vā ‘‘etadavocā’’ti vā evamādikaṃ sambandhavacanamattaṃ. Evaṃ pakkhipitabbayuttaṃ pakkhipitvā pana idaṃ paṭhamapārājikanti ṭhapesuṃ . Paṭhamapārājike saṅgahamāruḷhe pañca arahantasatāni saṅgahaṃ āropitanayeneva gaṇasajjhāyamakaṃsu. ‘‘Tena samayena buddho bhagavā verañjāyaṃ viharatī’’ti ca nesaṃ sajjhāyārambhakāleyeva sādhukāraṃ dadamānā viya mahāpathavī udakapariyantaṃ katvā kampittha. Te eteneva nayena sesapārājikānipi saṅgahaṃ āropetvā ‘‘idaṃ pārājikakaṇḍa’’nti ṭhapesuṃ. Evaṃ terasa saṅghādisesāni ‘‘terasaka’’ntiādīni vatvā vīsādhikāni dve sikkhāpadasatāni ‘‘mahāvibhaṅgo’’ti kittetvā ṭhapesuṃ. Mahāvibhaṅgāvasānepi purimanayeneva mahāpathavī akampittha. Tato bhikkhunivibhaṅge aṭṭha sikkhāpadāni ‘‘pārājikakaṇḍaṃ nāmā’’tiādīni vatvā tīṇi sikkhāpadasatāni cattāri ca sikkhāpadāni ‘‘bhikkhunivibhaṅgo’’ti kittetvā ‘‘ayaṃ ubhatovibhaṅgo nāma catusaṭṭhibhāṇavāro’’ti ṭhapesuṃ. Ubhatovibhaṅgāvasānepi vuttanayeneva pathavī akampittha. Etenevupāyena asītibhāṇavāraparimāṇaṃ khandhakaṃ pañcavīsatibhāṇavāraparimāṇaṃ parivārañca saṅgahaṃ āropetvā ‘‘idaṃ vinayapiṭakaṃ nāmā’’ti ṭhapesuṃ. Vinayapiṭakāvasānepi vuttanayeneva pathavīkampo ahosi. Taṃ āyasmantaṃ upālittheraṃ paṭicchāpesuṃ ‘‘āvuso, idaṃ tuyhaṃ nissitake vācehī’’ti evamettha avuttopi viseso veditabbo.

Evaṃ vinayapiṭakaṃ saṅgahamāropetvā suttantapiṭakaṃ saṅgāyiṃsu. Idāni taṃ dassento āha ‘‘vinayaṃ saṅgāyitvā’’tiādi. Mahākassapatthero ānandattheraṃ dhammaṃ pucchīti ettha ayamanukkamo veditabbo – ānandatthere dantakhacitaṃ bījaniṃ gahetvā dhammāsane nisinne āyasmā mahākassapatthero bhikkhū pucchi ‘‘kataraṃ, āvuso, piṭakaṃ paṭhamaṃ saṅgāyāmā’’ti? ‘‘Suttantapiṭakaṃ, bhanteti. Suttantapiṭake catasso saṅgītiyo, tāsu paṭhamaṃ kataraṃ saṅgītinti? Dīghasaṅgītiṃ, bhanteti. Dīghasaṅgītiyaṃ catuttiṃsa suttāni, tayo ca vaggā, tesu paṭhamaṃ kataraṃ vagganti. Sīlakkhandhavaggaṃ, bhanteti. Sīlakkhandhavagge terasa suttantā, tesu paṭhamaṃ kataraṃ suttanti? Brahmajālasuttaṃ nāma bhante tividhasīlālaṅkataṃ nānāvidhamicchājīvakuhanalapanādividdhaṃsanaṃ dvāsaṭṭhidiṭṭhijālaviniveṭhanaṃ dasasahassilokadhātupakampanaṃ, taṃ paṭhamaṃ saṅgāyāmā’’ti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca ‘‘brahmajālaṃ, āvuso ānanda, kattha bhāsita’’nti?

Antarāca bhante rājagahaṃ antarā ca nāḷandanti ettha antarā-saddo kāraṇakhaṇacittavemajjhavivarādīsu dissati. Tathā hi ‘‘tadantaraṃ ko jāneyya aññatra tathāgatā’’ti (a. ni. 6.44; 10.75) ca, ‘‘janā saṅgamma mantenti, mañca tañca kimantara’’nti (saṃ. ni. 1.228) ca ādīsu kāraṇe antarāsaddo vattati. ‘‘Addasa maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī’’tiādīsu (ma. ni. 2.149) khaṇe. ‘‘Yassantarato na santi kopā’’tiādīsu (udā. 20) citte. ‘‘Antarā vosānamāpādī’’tiādīsu vemajjhe. ‘‘Api cāyaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī’’tiādīsu (pārā. 231) vivare. Svāyamidha vivare vattati, tasmā rājagahassa ca nāḷandāya ca vivareti evamettha attho daṭṭhabbo, antarāsaddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā ‘‘antarā gāmañca nadiñca yātī’’ti evaṃ ekameva antarāsaddaṃ payujjanti, so dutiyapadenapi yojetabbo hoti. Ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanappasaṅge antarāsaddayogena upayogavacanassa icchitattā. Idha pana yojetvā evaṃ vutto. Rājāgāraketi tattha rañño kīḷanatthaṃ paṭibhānacittavicitraṃ agāraṃ akaṃsu, taṃ rājāgārakanti pavuccati, tasmiṃ. Ambalaṭṭhikāti rañño uyyānaṃ. Tassa kira dvārasamīpe taruṇo ambarukkho atthi, taṃ ambalaṭṭhikāti vadanti. Tassa avidūrabhavattā uyyānampi ambalaṭṭhikātveva saṅkhyaṃ gataṃ ‘‘varuṇānagara’’ntiādīsu viya.

Suppiyañca paribbājakanti ettha suppiyoti tassa nāmaṃ, paribbājakoti sañjayassa antevāsī channaparibbājako. Brahmadattañca māṇavakanti ettha brahmadattoti tassa nāmaṃ. Māṇavoti sattopi coropi taruṇopi vuccati. Tathā hi –

‘‘Coditā devadūtehi, ye pamajjanti māṇavā;

Te dīgharattaṃ socanti, hīnakāyūpagā narā’’ti. (ma. ni. 3.271; a. ni. 3.36) –

Ādīsu satto māṇavoti vutto. ‘‘Māṇavehipi samāgacchanti katakammehipi akatakammehipī’’tiādīsu (ma. ni. 2.149) coro. ‘‘Ambaṭṭhamāṇavo aṅgako māṇavo’’tiādīsu (dī. ni. 1.258-261, 316) taruṇo māṇavoti vutto. Idhāpi ayameva adhippeto. Idaṃ vuttaṃ hoti ‘‘brahmadattaṃ nāma taruṇapurisaṃ ārabbhā’’ti. Jīvakambavaneti jīvakassa komārabhaccassa ambavane. Atha ‘‘kaṃ ārabbhā’’ti avatvā ‘‘kenasaddhi’’nti kasmā vuttaṃ? Na etaṃ suttaṃ bhagavatā eva vuttaṃ, raññāpi ‘‘yathā nu kho imāni puthusippāyatanānī’’tiādinā kiñci kiñci vuttaṃ atthi, tasmā evaṃ vuttanti daṭṭhabbaṃ. Vedehiputtenāti ayaṃ kosalarañño dhītāya putto, na videharañño, ‘‘vedehī’’ti pana paṇḍitādhivacanametaṃ. Vidanti etenāti vedo, ñāṇassetaṃ adhivacanaṃ. Vedena īhati ghaṭati vāyamatīti vedehī, vedehiyā putto vedehiputto, tena.

Etenevupāyena pañca nikāye pucchīti ettha ayamanukkamo veditabbo. Vuttanayena brahmajālassa pucchāvisajjanāvasāne pañca arahantasatāni sajjhāyamakaṃsu. Vuttanayeneva ca pathavīkampo ahosi. Evaṃ brahmajālaṃ saṅgāyitvā tato paraṃ ‘‘sāmaññaphalaṃ panāvuso ānanda, kattha bhāsita’’ntiādinā pucchāvisajjanānukkamena saddhiṃ brahmajālena terasasuttantaṃ saṅgāyitvā ‘‘ayaṃ sīlakkhandhavaggo nāmā’’ti kittetvā ṭhapesuṃ. Tadanantaraṃ mahāvaggaṃ, tadanantaraṃ pāthikavagganti evaṃ tivaggasaṅgahaṃ catuttiṃsasuttantapaṭimaṇḍitaṃ catusaṭṭhibhāṇavāraparimāṇaṃ tantiṃ saṅgāyitvā ‘‘ayaṃ dīghanikāyo nāmā’’ti vatvā āyasmantaṃ ānandattheraṃ paṭicchāpesuṃ ‘‘āvuso, imaṃ tuyhaṃ nissitake vācehī’’ti. Tato anantaraṃ asītibhāṇavāraparimāṇaṃ majjhimanikāyaṃ saṅgāyitvā dhammasenāpatisāriputtattherassa nissitake paṭicchāpesuṃ ‘‘imaṃ tumhe pariharathā’’ti. Tadanantaraṃ bhāṇavārasataparimāṇaṃ saṃyuttanikāyaṃ saṅgāyitvā mahākassapattheraṃ paṭicchāpesuṃ ‘‘bhante, imaṃ tumhākaṃ nissitake vācethā’’ti. Tadanantaraṃ vīsatibhāṇavārasatapaamāṇaṃ aṅguttaranikāyaṃ saṅgāyitvā anuruddhattheraṃ paṭicchāpesuṃ ‘‘imaṃ tumhākaṃ nissitake vācethā’’ti.

Tadanantaraṃ –

‘‘Dhammasaṅgaṇiṃ vibhaṅgañca, kathāvatthuñca puggalaṃ;

Dhātuyamakaṃ paṭṭhānaṃ, abhidhammoti vuccatī’’ti. –

Evaṃ saṃvaṇṇitaṃ sukhumañāṇagocaraṃ tantiṃ saṅgāyitvā ‘‘idaṃ abhidhammapiṭakaṃ nāmā’’ti vatvā pañca arahantasatāni sajjhāyamakaṃsu. Vuttanayeneva pathavīkampo ahosi. Tato paraṃ jātakaṃ mahāniddeso paṭisambhidāmaggo apadānaṃ suttanipāto khuddakapāṭho dhammapadaṃ udānaṃ itivuttakaṃ vimānavatthu petavatthu theragāthā therīgāthāti imaṃ tantiṃ saṅgāyitvā ‘‘khuddakagantho nāma aya’’nti ca vatvā abhidhammapiṭakasmiṃyeva saṅgahaṃ āropayiṃsūti dīghabhāṇakā vadanti. Majjhimabhāṇakā pana ‘‘cariyāpiṭakabuddhavaṃsehi saddhiṃ sabbampi taṃ khuddakaganthaṃ suttantapiṭake pariyāpanna’’nti vadanti. Ayamettha adhippāyo – jātakādike khuddakanikāyapariyāpanne yebhuyyena ca dhammaniddesabhūte tādise abhidhammapiṭake saṅgaṇhituṃ yuttaṃ, na pana dīghanikāyādippakāre suttantapiṭake, nāpi paññattiniddesabhūte vinayapiṭaketi. Dīghabhāṇakā ‘‘jātakādīnaṃ abhidhammapiṭake saṅgaho’’ti vadanti. Cariyāpiṭakabuddhavaṃsānañcettha aggahaṇaṃ jātakagatikattā. Majjhimabhāṇakā pana aṭṭhuppattivasena desitānaṃ jātakādīnaṃ yathānulomadesanābhāvato tādise suttantapiṭake saṅgaho yutto, na pana sabhāvadhammaniddesabhūte yathādhammasāsane abhidhammapiṭaketi jātakādīnaṃ suttapariyāpannataṃ vadanti. Tattha yuttaṃ vicāretvā gahetabbaṃ. Khuddakanikāyassa sesanikāyānaṃ viya apākaṭattā sese ṭhapetvā khuddakanikāyaṃ pākaṭaṃ katvā dassento ‘‘tattha khuddakanikāyo nāmā’’tiādimāha. Tatthāti tesu nikāyesu. Tatthāti khuddakanikāye.

Evaṃ nimittapayojanakāladesakārakakaraṇappakārehi paṭhamamahāsaṅgītiṃ dassetvā idāni tattha vavatthāpitesu dhammavinayesu nānappakārakosallatthaṃ ekavidhādibhede dassetuṃ ‘‘tadetaṃ sabbampī’’tiādimāha. Tattha anuttaraṃ sammāsambodhinti ettha anāvaraṇañāṇapadaṭṭhānaṃ maggañāṇaṃ maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ ‘‘sammāsambodhī’’ti vuccati. Paccavekkhantena vāti udānādivasena pavattadhammaṃ sandhāyāha. Vimuttirasanti arahattaphalassādaṃ vimuttisampattikaṃ vā aggaphalanipphādanato, vimuttikiccaṃ vā kilesānaṃ accantavimuttisampādanato.

Kiñcāpi avisesena sabbampi buddhavacanaṃ kilesavinayanena vinayo, yathānusiṭṭhaṃ paṭipajjamāne apāyapatanādito dhāraṇena dhammo ca hoti , idhādhippete pana dhammavinaye niddhāretuṃ ‘‘tattha vinayapiṭaka’’ntiādimāha. Khandhādivasena sabhāvadhammadesanābāhullato āha ‘‘avasesaṃ buddhavacanaṃ dhammo’’ti. Atha vā yadipi dhammoyeva vinayo pariyattiādibhāvato, tathāpi vinayasaddasannidhāno abhinnādhikaraṇabhāvena payutto dhammasaddo vinayatantiviparītaṃ tantiṃ dīpeti yathā ‘‘puññañāṇasambhāro, gobalībadda’’ntiādi.

Anekajātisaṃsāranti ayaṃ gāthā bhagavatā attano sabbaññutaññāṇapadaṭṭhānaṃ arahattappattiṃ paccavekkhantena ekūnavīsatimassa paccavekkhaṇañāṇassa anantaraṃ bhāsitā. Tenāha ‘‘idaṃ paṭhamabuddhavacana’’nti. Idaṃ kira sabbabuddhehi avijahitaudānaṃ. Ayamassa saṅkhepattho (dha. pa. aṭṭha. 2.154) – ahaṃ imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto yena ñāṇena taṃ daṭṭhuṃ sakkā, tassa bodhiñāṇassatthāya dīpaṅkarapādamūle katābhinīhāro ettakaṃ kālaṃ anekajātisaṃsāraṃ anekajātisatasahassasaṅkhyaṃ saṃsāravaṭṭaṃ anibbisaṃ anibbisanto taṃ ñāṇaṃ avindanto alabhantoyeva sandhāvissaṃ saṃsariṃ. Yasmā jarābyādhimaraṇamissatāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati, tasmā taṃ gavesanto sandhāvissanti attho.

Diṭṭhosīti idāni mayā sabbaññutaññāṇaṃ paṭivijjhantena diṭṭho asi. Puna gehanti puna imaṃ attabhāvasaṅkhātaṃ mama gehaṃ na kāhasi na karissasi. Tava sabbā anavasesā kilesaphāsukā mayā bhaggā. Imassa tayā katassa attabhāvagehassa kūṭaṃ avijjāsaṅkhātaṃ kaṇṇikamaṇḍalaṃ visaṅkhataṃ viddhaṃsitaṃ. Visaṅkhāraṃ nibbānaṃ ārammaṇakaraṇavasena gataṃ anupaviṭṭhaṃ idāni mama cittaṃ, ahañca taṇhānaṃ khayasaṅkhātaṃ arahattamaggaṃ arahattaphalaṃ vā ajjhagā adhigato pattosmīti attho. Gaṇṭhipadesu pana ‘‘visaṅkhāragatanti cittameva taṇhānaṃ khayasaṅkhātaṃ arahattamaggaṃ arahattaphalaṃ vā ajjhagā adhigato patto’’ti evampi attho vutto. Ayaṃ manasā pavattitadhammānaṃ ādi. ‘‘Yadā have pātubhavanti dhammāti ayaṃ pana vācāya pavattitadhammānaṃ ādī’’ti vadanti. Antojappanavasena kira bhagavā ‘‘anekajātisaṃsāra’’ntiādimāha.

Kecīti khandhakabhāṇakā. Paṭhamaṃ vutto pana dhammapadabhāṇakānaṃ adhippāyoti veditabbo. Ettha ca khandhakabhāṇakā vadanti ‘‘dhammapadabhāṇakānaṃ gāthā manasā desitattā tadā mahato janassa upakārāya na hoti, amhākaṃ pana gāthā vacībhedaṃ katvā desitattā tadā suṇantānaṃ devabrahmānaṃ upakārāya ahosi, tasmā idameva paṭhamabuddhavacana’’nti. Dhammapadabhāṇakā pana ‘‘desanāya janassa upakārānupakārabhāvo lakkhaṇaṃ na hoti, bhagavatā manasā desitattāyeva idaṃ paṭhamabuddhavacana’’nti vadanti, tasmā ubhayampi aññamaññaṃ viruddhaṃ na hotīti veditabbaṃ. Nanu ca yadi ‘‘anekajātisaṃsāra’’nti manasā desitaṃ, atha kasmā dhammapadaaṭṭhakathāyaṃ (dha. pa. aṭṭha. 2.153-154) ‘‘anekajātisaṃsāranti imaṃ dhammadesanaṃ satthā bodhirukkhamūle nisinno udānavasena udānetvā aparabhāge ānandattherena puṭṭho kathesī’’ti vuttanti? Tatthāpi manasā udānetvāti evamattho gahetabbo. Atha vā manasāva desitanti evaṃ gahaṇe kiṃ kāraṇanti ce? Yadi vacībhedaṃ katvā desitaṃ siyā, udānapāḷiyaṃ āruḷhaṃ bhaveyya, tasmā udānapāḷiyaṃ anāruḷhabhāvoyeva vacībhedaṃ akatvā manasā desitabhāve kāraṇanti vadanti.

Yadā have pātubhavanti dhammāti ettha itisaddo ādiattho. Tena ‘‘ātāpino jhāyato brāhmaṇassa, athassa kaṅkhā vapayanti sabbā. Yato pajānāti sahetudhamma’’nti ādigāthāttayaṃ saṅgaṇhāti. Udānagāthanti pana jātiyā ekavacanaṃ, tatthāpi paṭhamagāthaṃyeva vā gahetvā vuttanti veditabbaṃ. Ettha pana yaṃ vattabbaṃ, taṃ khandhake āvi bhavissati. Pāṭipadadivaseti idaṃ ‘‘sabbaññubhāvappattassā’’ti na etena sambandhitabbaṃ, ‘‘paccavekkhantassa uppannā’’ti etena pana sambandhitabbaṃ. Visākhapuṇṇamāyameva hi bhagavā paccūsasamaye sabbaññutaṃ pattoti. Somanassamayañāṇenāti somanassasampayuttañāṇena. Āmantayāmīti nivedayāmi, bodhemīti attho. Vayadhammāti aniccalakkhaṇamukhena dukkhānattalakkhaṇampi saṅkhārānaṃ vibhāveti ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15) vacanato. Lakkhaṇattayavibhāvananayeneva tadārammaṇaṃ vipassanaṃ dassento sabbatitthiyānaṃ avisayabhūtaṃ buddhāveṇikaṃ catusaccakammaṭṭhānādhiṭṭhānaṃ aviparītaṃ nibbānagāminiṃ paṭipadaṃ pakāsetīti daṭṭhabbaṃ . Idāni tattha sammāpaṭipattiyaṃ niyojeti ‘‘appamādena sampādethā’’ti. Atha vā ‘‘vayadhammā saṅkhārā’’ti etena saṅkhepena saṃvejetvā ‘‘appamādena sampādethā’’ti saṅkhepeneva niravasesaṃ sammāpaṭipattiṃ dasseti. Appamādapadañhi sikkhattayasaṅgahitaṃ kevalaparipuṇṇaṃ sāsanaṃ pariyādiyitvā tiṭṭhatīti. Antareti antarāḷe, vemajjheti attho.

Suttantapiṭakanti ettha yathā kammameva kammantaṃ, evaṃ suttameva suttantanti veditabbaṃ. Asaṅgītanti saṅgītikkhandhakakathāvatthuppakaraṇādi. Keci pana ‘‘subhasuttampi paṭhamasaṅgītiyaṃ asaṅgīta’’nti vadanti, taṃ na yujjati. ‘‘Paṭhamasaṅgītito puretarameva hi āyasmatā ānandattherena jetavane viharantena subhassa māṇavassa desita’’nti ācariyadhammapālattherena vuttaṃ. Subhasuttaṃ pana ‘‘evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme aciraparinibbute bhagavatī’’tiādinā (dī. ni. 1.444) āgataṃ. Tattha ‘‘evaṃ me suta’’ntiādivacanaṃ paṭhamasaṅgītiyaṃ āyasmatā ānandatthereneva vattuṃ yuttarūpaṃ na hoti. Na hi ānandatthero sayameva subhasuttaṃ desetvā ‘‘evaṃ me suta’’ntiādīni vadati. Evaṃ pana vattabbaṃ siyā ‘‘ekamidāhaṃ, bhante, samayaṃ sāvatthiyaṃ viharāmi jetavane anāthapiṇḍikassa ārāme’’ti, tasmā dutiyatatiyasaṅgītikārakehi ‘‘evaṃ me suta’’ntiādinā subhasuttaṃ saṅgītimāropitaṃ viya dissati. Atha ācariyadhammapālattherassa evamadhippāyo siyā ‘‘ānandatthereneva vuttampi subhasuttaṃ paṭhamasaṅgītiṃ āropetvā tantiṃ ṭhapetukāmehi mahākassapattherādīhi aññesu suttesu āgatanayeneva ‘evaṃ me suta’ntiādinā tanti ṭhapitā’’ti, evaṃ sati yujjeyya. Atha vā āyasmā ānandatthero subhasuttaṃ sayaṃ desentopi sāmaññaphalādīsu bhagavatā desitanayeneva desesīti bhagavato sammukhā laddhanaye ṭhatvā desitattā bhagavatā desitaṃ dhammaṃ attani adahanto ‘‘evaṃ me suta’’ntiādimāhāti evamadhippāyo veditabbo.

Ubhayāni pātimokkhānīti bhikkhubhikkhunīpātimokkhavasena. Dve vibhaṅgānīti bhikkhubhikkhunīvibhaṅgavaseneva dve vibhaṅgāni. Dvāvīsati khandhakānīti mahāvaggacūḷavaggesu āgatāni dvāvīsati khandhakāni. Soḷasaparivārāti soḷasahi parivārehi upalakkhitattā soḷasaparivārāti vuttaṃ. Tathā hi parivārapāḷiyaṃ ‘‘yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññatta’’ntiādinā (pari. 1) paññattivāro, tato paraṃ ‘‘methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjatī’’tiādinā (pari. 157) katāpattivāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajantī’’tiādippabhedo (pari. 182) vipattivāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā’’tiādippabhedo (pari. 183) saṅgahavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhantī’’tiādinā (pari. 184) samuṭṭhānavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇa’’ntiādinā (pari. 185) adhikaraṇavāro, ‘‘methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ katihi samathehi sammantī’’tiādippabhedo (pari. 186) samathavāro, tadanantaraṃ samuccayavāro cāti aṭṭha vārā vuttā. Tato paraṃ ‘‘methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññatta’’ntiādinā (pari. 188) nayena puna paccayavasena eko paññattivāro, tassa vasena purimasadisā eva katāpattivārādayo satta vārāti evaṃ aparepi aṭṭha vārā vuttā. Iti imāni aṭṭha, purimānipi aṭṭhāti mahāvibhaṅge soḷasa vārā dassitā. Tato paraṃ teneva nayena bhikkhunivibhaṅgepi soḷasa vārā āgatāti imehi soḷasahi vārehi upalakkhitattā soḷasaparivārāti vuccati. Potthakesu pana katthaci ‘‘parivāro’’ti ettakameva dissati, bahūsu pana potthakesu dīghanikāyaṭṭhakathāyaṃ abhidhammaṭṭhakathāyañca ‘‘soḷasaparivārā’’ti evameva vuttattā ayampi pāṭho na sakkā paṭibāhitunti tassevattho vutto.

Brahmajālādicatuttiṃsasuttasaṅgahoti brahmajālasuttādīni catuttiṃsa suttāni saṅgayhanti ettha, etenāti vā brahmajālādicatuttiṃsasuttasaṅgaho. Vuttappamāṇānaṃ vā suttānaṃ saṅgaho etassāti brahmajālādicatuttiṃsasuttasaṅgahoti. Evaṃ sesesupi veditabbaṃ.

Vividhavisesanayattāti imissā gāthāya atthaṃ vibhāvento āha ‘‘vividhā hī’’tiādi. Daḷhīkammasithilakaraṇappayojanāti yathākkamaṃ lokavajjesu sikkhāpadesu daḷhīkammappayojanā, paṇṇattivajjesu sithilakaraṇappayojanāti veditabbaṃ. Ajjhācāranisedhanatoti saññamavelaṃ atibhavitvā pavatto ācāro ajjhācāro, vītikkamo, tassa nisedhanatoti attho. Tenāti vividhanayattādihetunā. Etanti ‘‘vividhavisesanayattā’’tiādigāthāvacanaṃ. Etassāti vinayassa. Itaraṃ panāti suttaṃ.

Idāni atthānaṃ sūcanatotiādigāthāya atthaṃ pakāsento āha ‘‘tañhī’’tiādi. Attatthaparatthādibhedeti yo taṃ suttaṃ sajjhāyati suṇāti vāceti cinteti deseti ca, suttena saṅgahito sīlādiattho tassapi hoti, tena parassa sādhetabbato parassapi hotīti tadubhayaṃ taṃ suttaṃ sūceti dīpeti. Tathā diṭṭhadhammikasamparāyikatthe lokiyalokuttaratthe cāti evamādibhede atthe ādisaddena saṅgaṇhāti. Atthasaddo cāyaṃ hitapariyāyavacano, na bhāsitatthavacano. Yadi siyā, suttaṃ attanopi bhāsitatthaṃ sūceti parassapīti ayamattho vutto siyā, suttena ca yo attho pakāsito, so tasseva hoti, na tena parattho sūcito hotīti. Tena sūcetabbassa paratthassa nivattetabbassa abhāvā attaggahaṇañca na kattabbaṃ. Attatthaparatthavinimuttassa bhāsitatthassa abhāvā ādiggahaṇañca na kattabbaṃ, tasmā yathāvuttassa hitapariyāyassa atthassa sutte asambhavato suttādhārassa puggalassa vasena attatthaparatthā vuttā.

Atha vā suttaṃ anapekkhitvā ye attatthādayo atthappabhedā ‘‘na haññadatthatthi pasaṃsalābhā’’ti etassa padassa niddese (mahāni. 63) vuttā attattho, parattho, ubhayattho, diṭṭhadhammiko attho, samparāyiko attho, uttāno attho, gambhīro attho, guḷho attho, paṭicchanno attho, neyyo attho, nīto attho, anavajjo attho, nikkileso attho, vodāno attho, paramatthoti, te atthe suttaṃ sūcetīti attho gahetabbo. Tathā hi kiñcāpi suttanirapekkhaṃ attatthādayo vuttā suttatthabhāvena aniddiṭṭhattā, tesu pana ekopi atthappabhedo suttena dīpetabbataṃ nātikkamati, tasmā te atthe suttaṃ sūcetīti vuccati. Imasmiñca atthavikappe attha-saddoyaṃ bhāsitatthapariyāyopi hoti. Ettha hi purimakā pañca atthappabhedā hitapariyāyā, tato pare cha bhāsitatthabhedā, pacchimakā pana ubhayasabhāvā. Tattha duradhigamatāya vibhāvane agādhabhāvo gambhīro, na vivaṭo guḷho, mūludakādayo viya paṃsunā akkharasannivesādinā tirohito paṭicchanno. Niddhāretvā ñāpetabbo neyyo, yathārutavasena veditabbo nīto. Anavajjanikkilesavodānā pariyāyavasena vuttā, kusalavipākakiriyadhammavasena vā. Paramattho nibbānaṃ, dhammānaṃ aviparītasabhāvo eva vā.

Atha vā attanā ca appiccho hotīti attatthaṃ, appicchākathañca paresaṃ kattā hotīti paratthaṃ sūceti. Evaṃ ‘‘attanā ca pāṇātipātā paṭivirato hotī’’tiādīni (a. ni. 4.99) suttāni yojetabbāni. Vinayābhidhammehi ca visesetvā suttasaddassa attho vattabbo, tasmā veneyyajjhāsayavasappavattāya desanāya attahitaparahitādīni sātisayaṃ pakāsitāni honti tappadhānabhāvato, na āṇādhammasabhāvavasappavattāyāti idameva atthānaṃ sūcanato suttanti vuttaṃ. Evañca katvā ‘‘ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpanna’’nti (pāci. 655) ca ‘‘sakavāde pañca suttasatānī’’ti (dha. sa. aṭṭha. nidānakathā) ca evamādīsu suttasaddo upacaritoti gahetabbo.

Suttesu āṇādhammasabhāvā ca veneyyajjhāsayaṃ anuvattanti, na vinayābhidhammesu viya veneyyajjhāsayo āṇādhammasabhāve, tasmā veneyyānaṃ ekantahitapaṭilābhasaṃvattanikā suttantadesanā hotīti ‘‘suvuttā cettha atthā’’tiādi vuttaṃ. ‘‘Ekantahitapaṭilābhasaṃvattanikā suttantadesanā’’ti idampi veneyyānaṃ hitasampāpane suttantadesanāya tapparabhāvaṃyeva sandhāya vuttaṃ. Tapparabhāvo ca veneyyajjhāsayānulomato daṭṭhabbo. Tenevāha ‘‘veneyyajjhāsayānulomena vuttattā’’ti . Vinayadesanaṃ viya issarabhāvato āṇāpatiṭṭhāpanavasena adesetvā veneyyānaṃ ajjhāsayānulomena cariyānurūpaṃ vuttattā desitattāti attho.

Anupubbasikkhādivasena kālantare abhinipphattiṃ dassento āha ‘‘sassamiva phala’’nti. Pasavatīti phalati, nipphādetīti attho. Upāyasamaṅgīnaṃyeva nipphajjanabhāvaṃ dassento ‘‘dhenu viya khīra’’nti āha. Dhenutopi hi upāyavantānaṃyeva khīrapaṭilābho hoti. Anupāyena hi akāle ajātavacchaṃ dhenuṃ dohanto kālepi vā visāṇaṃ gahetvā dohanto neva khīraṃ paṭilabhati. ‘‘Suttāṇā’’ti etassa atthaṃ pakāsetuṃ ‘‘suṭṭhu ca ne tāyatī’’ti vuttaṃ.

Suttasabhāganti suttasadisaṃ. Suttasabhāgataṃyeva dassento āha ‘‘yathā hī’’tiādi. Tacchakānaṃ suttanti vaḍḍhakīnaṃ kāḷasuttaṃ. Pamāṇaṃ hotīti tadanusārena tacchanato. Evametampi viññūnanti yathā kāḷasuttaṃ pasāretvā saññāṇe kate gahetabbaṃ vissajjetabbañca paññāyati, evaṃ vivādesu uppannesu sutte ānītamatte ‘‘idaṃ gahetabbaṃ, idaṃ vissajjetabba’’nti viññūnaṃ pākaṭattā vivādo vūpasammatīti etampi suttaṃ viññūnaṃ pamāṇaṃ hotīti attho. Idāni aññathāpi suttasabhāgataṃ dassento āha ‘‘yathā cā’’tiādi. Suttaṃ viya pamāṇattā saṅgāhakattā ca suttamiva suttanti vuttaṃ hoti. Ettha ca attatthādividhāne suttassa pamāṇabhāvo attatthādīnaṃyeva ca saṅgāhakattaṃ yojetabbaṃ tadatthappakāsanapadhānattā suttassa. Vinayābhidhammehi visesattañca pubbe vuttanayeneva yojetabbaṃ. Etanti ‘‘atthānaṃ sūcanato’’tiādikaṃ atthavacanaṃ. Etassāti suttassa.

Yanti yasmā. Etthāti abhidhamme. Abhikkamantīti ettha abhi-saddo kamanakiriyāya vuḍḍhibhāvaṃ atirekataṃ dīpetīti āha ‘‘abhikkamantītiādīsu vuḍḍhiyaṃ āgato’’ti. Abhiññātāti aḍḍhacandādinā kenaci saññāṇena ñātā paññātā pākaṭāti attho. Aḍḍhacandādibhāvo hi rattiyā upalakkhaṇavasena saññāṇaṃ hoti, yasmā aḍḍho cando, tasmā aṭṭhamī, yasmā ūno, tasmā cātuddasī, yasmā puṇṇo, tasmā pannarasīti. Abhilakkhitāti etthāpi ayamevattho veditabbo. Abhilakkhitasaddapariyāyo abhiññātasaddoti āha ‘‘abhiññātā abhilakkhitātiādīsu lakkhaṇe’’ti. Ettha ca vācakasaddantarasannidhānena nipātānaṃ tadatthajotakamattattā lakkhitasaddatthajotako abhisaddo lakkhaṇe vattatīti vutto. Rājābhirājāti rājūhi pūjetuṃ araho rājā. Pūjiteti pūjārahe.

Abhidhammeti ‘‘supinantena sukkavissaṭṭhiyā anāpattibhāvepi akusalacetanā upalabbhatī’’tiādinā vinayapaññattiyā saṅkaravirahite dhamme. ‘‘Pubbāparavirodhābhāvato dhammānaṃyeva ca aññamaññasaṅkaravirahite dhamme’’tipi vadanti. ‘‘Pāṇātipāto akusala’’nti evamādīsu ca maraṇādhippāyassa jīvitindriyupacchedakapayogasamuṭṭhāpikā cetanā akusalaṃ, na pāṇasaṅkhātajīvitindriyassa upacchedasaṅkhāto atipāto, tathā adinnassa parasantakassa ādānasaṅkhātā viññatti abyākato dhammo, taṃviññattisamuṭṭhāpikā theyyacetanā akusalo dhammoti evamādināpi aññamaññasaṅkaravirahite dhammeti attho veditabbo. Abhivinayeti ettha ‘‘jātarūparajataṃ na paṭiggahetabba’’nti vadanto vinaye vineti nāma. Ettha ‘‘evaṃ paṭiggaṇhato pācittiyaṃ, evaṃ dukkaṭanti vadanto ca abhivinaye vineti nāmā’’ti vadanti. Tasmā jātarūparajataṃ theyyacittena parasantakaṃ gaṇhantassa yathāvatthu pārājikathullaccayadukkaṭesu aññataraṃ, bhaṇḍāgārikasīsena gaṇhantassa pācittiyaṃ, attatthāya gaṇhantassa nissaggiyaṃ pācittiyaṃ. Kevalaṃ lolatāya gaṇhantassa anāmāsadukkaṭaṃ, rūpiyachaḍḍakassa sammatassa anāpattīti evaṃ aññamaññasaṅkaravirahite vinaye paṭibalo vinetunti attho veditabbo. Abhikkantenāti ettha kantiyā adhikattaṃ abhisaddo dīpetīti āha ‘‘adhike’’ti.

Nanu ca ‘‘abhikkamantī’’ti ettha abhisaddo kamanakiriyāya vuḍḍhibhāvaṃ atirekataṃ dīpeti, ‘‘abhiññātā abhilakkhitā’’ti ettha ñāṇalakkhaṇakiriyānaṃ supākaṭattā visesaṃ, ‘‘abhikkantenā’’ti ettha kantiyā adhikattaṃ visiṭṭhataṃ dīpetīti idaṃ tāva yuttaṃ kiriyāvisesakattā upasaggassa, ‘‘abhirājā abhivinayo’’ti pana pūjitaparicchinnesu rājavinayesu abhisaddo vattatīti kathametaṃ yujjeyyāti ce? Idhāpi natthi doso pūjanaparicchedanakiriyādīpanato, tāhi ca kiriyāhi rājavinayānaṃ yuttattā, tasmā ettha atimālādīsu atisaddo viya abhisaddo saha sādhanena kiriyaṃ vadatīti abhirājaabhivinayasaddā siddhā, evaṃ abhidhammasadde abhisaddo saha sādhanena vuḍḍhiyādikiriyaṃ dīpetīti ayamattho dassitoti daṭṭhabbaṃ.

Etthacāti abhidhamme. Bhāvetīti cittassa vaḍḍhanaṃ vuttaṃ. Pharitvāti ārammaṇassa vaḍḍhanaṃ vuttaṃ. Vuḍḍhimantoti bhāvanāpharaṇavuḍḍhīhi vuḍḍhimantopi dhammā vuttāti attho. Ārammaṇādīhīti ārammaṇasampayuttakammadvārapaṭipadādīhi. Lakkhaṇīyattāti sañjānitabbattā. Ekantato lokuttaradhammānaṃyeva pūjārahattā ‘‘sekkhā dhammā’’tiādinā lokuttarāyeva pūjitāti dassitā. Sabhāvaparicchinnattāti phusanādisabhāvena paricchinnattā. Adhikāpi dhammā vuttāti ettha kāmāvacarehi mahantabhāvato mahaggatā dhammāpi adhikā nāma hontīti tehi saddhiṃ adhikā dhammā vuttā.

Yaṃ panettha avisiṭṭhanti ettha vinayādīsu tīsu aññamaññavisiṭṭhesu yaṃ avisiṭṭhaṃ samānaṃ, taṃ piṭakasaddanti attho. Vinayādayo hi tayo saddā aññamaññaṃ asādhāraṇattā visiṭṭhā nāma, piṭakasaddo pana tehi tīhipi sādhāraṇattā avisiṭṭhoti vuccati. Mā piṭakasampadānenāti pāḷisampadānavasena mā gaṇhathāti vuttaṃ hoti. Kudālañca piṭakañca kudālapiṭakaṃ. Tattha ku vuccati pathavī, tassā dālanato vidālanato ayomayo upakaraṇaviseso kudālaṃ nāma, tālapaṇṇavettalatādīhi kato bhājanaviseso piṭakaṃ nāma, taṃ ādāya gahetvāti attho. Yathāvuttenāti ‘‘evaṃ duvidhatthenā’’tiādinā vuttappakārena.

Desanāsāsanakathābhedanti ettha kathetabbānaṃ atthānaṃ desakāyattena āṇādividhinā abhisajjanaṃ pabodhanaṃ desanā. Sāsitabbapuggalagatena yathāparādhādinā sāsitabbabhāvena anusāsanaṃ vinayanaṃ sāsanaṃ. Kathetabbassa saṃvarāsaṃvarādino atthassa kathanaṃ vacanapaṭibaddhatākaraṇaṃ kathāti vuccati. Tasmā desitāraṃ bhagavantamapekkhitvā desanā, sāsitabbapuggalavasena sāsanaṃ, kathetabbassa atthassa vasena kathāti evamettha desanādīnaṃ nānākaraṇaṃ veditabbaṃ. Ettha ca kiñcāpi desanādayo desetabbādinirapekkhā na honti, āṇādayo pana visesato desakādiadhīnāti taṃtaṃvisesayogavasena desanādīnaṃ bhedo vutto. Tathā hi āṇāvidhānaṃ visesato āṇārahādhīnaṃ tattha kosallayogato. Evaṃ vohāraparamatthavidhānāni ca vidhāyakādhīnānīti āṇādividhino desakāyattatā vuttā. Aparādhajjhāsayānurūpaṃ viya dhammānurūpampi sāsanaṃ visesato, tathā vinetabbapuggalāpekkhanti sāsitabbapuggalavasena sāsanaṃ vuttaṃ. Saṃvarāsaṃvaranāmarūpānaṃ viya viniveṭhetabbāya diṭṭhiyāpi kathanaṃ sati vācāvatthusmiṃ nāsatīti visesato tadadhīnanti kathetabbassa atthassa vasena kathā vuttā. Bhedasaddo visuṃ visuṃ yojetabbo ‘‘desanābhedaṃ sāsanabhedaṃ kathābhedañca yathārahaṃ paridīpaye’’ti. Bhedanti ca nānattanti attho. Tesu piṭakesu sikkhā ca pahānāni ca gambhīrabhāvo ca sikkhāpahānagambhīrabhāvaṃ, tañca yathārahaṃ paridīpayeti attho. Pariyattibhedañca vibhāvayeti sambandho.

Pariyattibhedanti ca pariyāpuṇanabhedanti attho. Yahinti yasmiṃ vinayādike piṭake. Yaṃ sampattiñca vipattiñca yathā pāpuṇāti, tampi sabbaṃ vibhāvayeti sambandho. Atha vā yaṃ pariyattibhedaṃ sampattiñca vipattiñcāpi yahiṃ yathā pāpuṇāti, tampi sabbaṃ vibhāvayeti yojetabbaṃ. Ettha yathāti yehi upārambhādihetupariyāpuṇanādippakārehi upārambhanissaraṇadhammakosakarakkhaṇahetupariyāpuṇanaṃ suppaṭipatti duppaṭipattīti etehi pakārehīti vuttaṃ hoti.

Paridīpanā vibhāvanā cāti heṭṭhā vuttassa anurūpato vuttaṃ, atthato pana ekameva. Āṇārahenāti āṇaṃ ṭhapetuṃ arahatīti āṇāraho, bhagavā. So hi sammāsambuddhatāya mahākāruṇikatāya ca aviparītahitopadesakabhāvena pamāṇavacanattā āṇaṃ paṇetuṃ arahati, vohāraparamatthānampi sambhavato āha ‘‘āṇābāhullato’’ti. Ito paresupi eseva nayo.

Paṭhamanti vinayapiṭakaṃ. Pacurāparādhā seyyasakattherādayo. Te hi dosabāhullato ‘‘pacurāparādhā’’ti vuttā. Pacuro bahuko bahulo aparādho doso vītikkamo yesaṃ te pacurāparādhā. Anekajjhāsayātiādīsu āsayova ajjhāsayo. So ca atthato diṭṭhi ñāṇañca, pabhedato pana catubbidhaṃ hoti. Tathā hi pubbacariyavasena āyatiṃ sati paccaye uppajjamānārahā sassatucchedasaṅkhātā micchādiṭṭhi saccānulomikañāṇakammassakataññāṇasaṅkhātā sammādiṭṭhi ca ‘‘āsayo’’ti vuccati. Vuttañhetaṃ –

‘‘Sassatucchedadiṭṭhi ca, khanti cevānulomikā;

Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaññita’’nti.

Idañca catubbidhaṃ āsayanti ettha sattā nivasantīti āsayoti vuccati. Anusayā kāmarāgabhavarāgadiṭṭhipaṭighavicikicchāmānāvijjāvasena satta. Mūsikavisaṃ viya kāraṇalābhe uppajjanārahā anāgatā kilesā, atītā paccuppannā ca tatheva vuccanti. Na hi kālabhedena dhammānaṃ sabhāvabhedo atthīti. Cariyāti rāgacariyādikā cha mūlacariyā, antarabhedena anekavidhā, saṃsaggavasena pana tesaṭṭhi honti. Atha vā cariyāti caritaṃ, taṃ sucaritaduccaritavasena duvidhaṃ. ‘‘Adhimutti nāma ‘ajjeva pabbajissāmi, ajjeva arahattaṃ gaṇhissāmī’tiādinā tanninnabhāvena pavattamānaṃ sanniṭṭhāna’’nti gaṇṭhipadesu vuttaṃ. Ācariyadhammapālattherena pana ‘‘sattānaṃ pubbacariyavasena abhirucī’’ti vuttaṃ. Sā duvidhā hīnapaṇītabhedena. Yathānulomanti ajjhāsayādīnaṃ anurūpaṃ. Ahaṃ mamāti saññinoti diṭṭhimānataṇhāvasena ahaṃ mamāti evaṃ pavattasaññino. Yathādhammanti natthettha attā attaniyaṃ vā, kevalaṃ dhammamattametanti evaṃ dhammasabhāvānurūpanti attho.

Saṃvarāsaṃvaroti ettha saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo. Mahanto saṃvaro asaṃvaro. Vuḍḍhiattho hi ayaṃ a-kāro yathā ‘‘asekkhā dhammā’’ti, tasmā khuddako mahanto ca saṃvaroti attho. Diṭṭhiviniveṭhanāti diṭṭhiyā vimocanaṃ. Adhisīlasikkhādīnaṃ vibhāgo parato paṭhamapārājikasaṃvaṇṇanāya āvi bhavissati. Suttantapāḷiyaṃ ‘‘vivicceva kāmehī’’tiādinā samādhidesanābāhullato ‘‘suttantapiṭake adhicittasikkhā’’ti vuttaṃ. Vītikkamappahānaṃ kilesānanti saṃkilesadhammānaṃ kammakilesānaṃ vā yo kāyavacīdvārehi vītikkamo, tassa pahānaṃ. Anusayavasena santāne anuvattantā kilesā kāraṇalābhe pariyuṭṭhitāpi sīlabhedavasena vītikkamituṃ na labhantīti āha ‘‘vītikkamapaṭipakkhattā sīlassā’’ti. Pariyuṭṭhānappahānanti okāsadānavasena kilesānaṃ citte kusalappavattiṃ pariyādiyitvā uṭṭhānaṃ pariyuṭṭhānaṃ, tassa pahānaṃ cittasantānesu uppattivasena kilesānaṃ pariyuṭṭhānassa pahānanti vuttaṃ hoti. Anusayappahānanti appahīnabhāvena santāne anu anu sayanakā kāraṇalābhe uppattiarahā anusayā. Te pana anurūpaṃ kāraṇaṃ laddhā uppajjanārahā thāmagatā kāmarāgādayo satta kilesā, tesaṃ pahānaṃ anusayappahānaṃ. Te ca sabbaso ariyamaggapaññāya pahīyantīti āha ‘‘anusayapaṭipakkhattā paññāyā’’ti.

Tadaṅgappahānanti dīpālokeneva tamassa dānādipuññakiriyavatthugatena tena tena kusalaṅgena tassa tassa akusalaṅgassa pahānaṃ ‘‘tadaṅgappahāna’’nti vuccati. Idha pana tena tena susīlyaṅgena tassa tassa dussīlyaṅgassa pahānaṃ ‘‘tadaṅgappahāna’’nti veditabbaṃ. Vikkhambhanasamaucchedappahānānīti ettha upacārappanābhedena samādhinā pavattinivāraṇena ghaṭappahāreneva jalatale sevālassa tesaṃ tesaṃ nīvaraṇānaṃ dhammānaṃ vikkhambhanavasena pahānaṃ vikkhambhanappahānaṃ. Catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato santāne samudayapakkhikassa kilesagaṇassa accantaṃ appavattisaṅkhātasamucchedavasena pahānaṃ samucchedappahānaṃ. Duccaritasaṃkilesassa pahānanti kāyaduccaritādi duṭṭhu caritaṃ, kilesehi vā dūsitaṃ caritanti duccaritaṃ. Tadeva yattha uppannaṃ, taṃ santānaṃ sammā kileseti bādhayati upatāpeti cāti saṃkileso, tassa pahānaṃ, kāyavacīduccaritavasena pavattasaṃkilesassa tadaṅgavasena pahānanti vuttaṃ hoti. Samādhissa kāmacchandapaṭipakkhattā suttantapiṭake taṇhāsaṃkilesassa pahānaṃ vuttaṃ. Attādivinimuttasabhāvadhammappakāsanato abhidhammapiṭake diṭṭhisaṃkilesassa pahānaṃ vuttaṃ.

Ekamekasmiñcetthāti etesu tīsu piṭakesu ekamekasmiṃ piṭaketi attho daṭṭhabbo. Dhammoti pāḷīti ettha pakaṭṭhānaṃ ukkaṭṭhānaṃ sīlādiatthānaṃ bodhanato sabhāvaniruttibhāvato buddhādīhi bhāsitattā ca pakaṭṭhānaṃ vacanappabandhānaṃ āḷīti pāḷi, pariyattidhammo. ‘‘Dhammoti pāḷīti ettha bhagavatā vuccamānassa atthassa vohārassa ca dīpano saddoyeva pāḷi nāmā’’ti gaṇṭhipadesu vuttaṃ. Abhidhammaṭṭhakathāya likhite sīhaḷagaṇṭhipade pana idaṃ vuttaṃ – sabhāvatthassa sabhāvavohārassa ca anurūpavasena bhagavatā manasā vavatthāpitā paṇḍatti pāḷīti vuccati. Yadi saddoyeva pāḷi siyā, pāḷiyā desanāya ca nānattena bhavitabbaṃ. Manasā vavatthāpitāya ca pāḷiyā vacībhedakaraṇamattaṃ ṭhapetvā desanāya nānattaṃ natthi. Tathā hi desanaṃ dassentena manasā vavatthāpitāya pāḷiyā desanāti vacībhedakaraṇamattaṃ vinā pāḷiyā saha desanāya anaññathā vuttā. Tathā ca upari ‘‘desanāti paññattī’’ti vuttattā desanāya anaññabhāvena pāḷiyā paṇṇattibhāvo kathito hoti. Apica yadi pāḷiyā aññāyeva desanā siyā, ‘‘pāḷiyā ca pāḷiatthassa ca desanāya ca yathābhūtāvabodho’’ti vattabbaṃ siyā, evaṃ pana avatvā ‘‘pāḷiyā ca pāḷiatthassa ca yathābhūtāvabodho’’ti vuttattā pāḷiyā desanāya ca anaññabhāvo dassito hoti. Evañca katvā upari ‘‘desanā nāma paññattī’’ti dassentena desanāya anaññabhāvato pāḷiyā paṇṇattibhāvo kathitova hotīti.

Ettha ca ‘‘saddoyeva pāḷi nāmā’’ti imasmiṃ pakkhe dhammassapi saddasabhāvattā dhammadesanānaṃ ko visesoti ce? Tesaṃ tesaṃ atthānaṃ bodhakabhāvena ñāto uggahaṇādivasena ca pubbe vavatthāpito saddappabandho dhammo, pacchā paresaṃ avabodhanatthaṃ pavattito tadatthappakāsako saddo desanāti veditabbaṃ. Atha vā yathāvuttasaddasamuṭṭhāpako cittuppādo desanā ‘‘desīyati samuṭṭhāpīyati saddo etenā’’ti katvā musāvādādayo viya. Tatthāpi hi musāvādādisamuṭṭhāpikā cetanā musāvādādisaddena voharīyati.

Tīsupi cetesu ete dhammatthadesanāpaṭivedhāti ettha pāḷiattho pāḷidesanā pāḷiatthapaṭivedho cāti ime tayo pāḷivisayā hontīti vinayapiṭakādīnaṃ atthassa desanāya paṭivedhassa ca ādhārabhāvo yutto, piṭakāni pana pāḷiyoyevāti tesaṃ dhammassa ādhārabhāvo kathaṃ yujjeyyāti ce? Pāḷisamudāyassa avayavapāḷiyā ādhārabhāvato. Avayavassa hi samudāyo ādhārabhāvena vuccati yathā ‘‘rukkhe sākhā’’ti. Ettha ca dhammādīnaṃ dukkhogāhabhāvato tehi dhammādīhi vinayādayo gambhīrāti vinayādīnampi catubbidho gambhīrabhāvo vuttoyeva, tasmā dhammādayo eva dukkhogāhattā gambhīrā, na vinayādayoti na codetabbametaṃ sammukhena visayavisayīmukhena ca vinayādīnaṃyeva gambhīrabhāvassa vuttattā. Dhammo hi vinayādayo, tesaṃ visayo attho, dhammatthavisayā ca desanāpaṭivedhāti. Tattha paṭivedhassa dukkarabhāvato dhammatthānaṃ, desanāñāṇassa dukkarabhāvato desanāya ca dukkhogāhabhāvo veditabbo. Paṭivedhassa pana uppādetuṃ asakkuṇeyyattā taṃvisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā. Dukkhena ogayhantīti dukkhogāhā. Ekadesena ogāhantehipi mandabuddhīhi patiṭṭhā laddhuṃ na sakkāti āha ‘‘alabbhaneyyapatiṭṭhā cā’’ti. Ekamekasminti ekekasmiṃ piṭake. Etthāti etesu piṭakesu. Niddhāraṇe cetaṃ bhummavacanaṃ.

Idāni hetuhetuphalādīnaṃ vasenapi gambhīrabhāvaṃ dassento āha ‘‘aparo nayo’’tiādi. Hetūti paccayo. So hi attano phalaṃ dahati vidahatīti dhammoti vuccati. Dhammasaddassa cettha hetupariyāyatā kathaṃ viññāyatīti āha ‘‘vuttañheta’’ntiādi. Nanu ca ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’ti etena vacanena dhammassa hetubhāvo kathaṃ viññāyatīti ce? Dhammapaṭisambhidāti etassa samāsapadassa avayavapadatthaṃ dassentena ‘‘hetumhi ñāṇa’’nti vuttattā. ‘‘Dhamme paṭisambhidā dhammapaṭisambhidā’’ti ettha hi ‘‘dhamme’’ti etassa atthaṃ dassentena ‘‘hetumhī’’ti vuttaṃ, ‘‘paṭisambhidā’’ti etassa atthaṃ dassentena ‘‘ñāṇa’’nti, tasmā hetudhammasaddā ekatthā ñāṇapaṭisambhidāsaddā cāti imamatthaṃ vadantena sādhito dhammassa hetubhāvo. Hetuphale ñāṇaṃ atthapaṭisambhidāti etena vacanena sādhito atthassa hetuphalabhāvopi evameva daṭṭhabbo. Hetuno phalaṃ hetuphalaṃ. Tañca yasmā hetuanusārena arīyati adhigamīyati sampāpuṇīyati, tasmā atthoti vuccati.

Yathādhammanti ettha dhammasaddo hetuṃ hetuphalañca sabbaṃ saṅgaṇhāti. Sabhāvavācako hesa dhammasaddo, na pariyattihetubhāvavācako, tasmā yathādhammanti yo yo avijjādisaṅkhārādidhammo, tasmiṃ tasminti attho. Dhammānurūpaṃ vā yathādhammaṃ. Desanāpi hi paṭivedho viya aviparītavisayavibhāvanato dhammānurūpaṃ pavattati, tatoyeva ca aviparītābhilāpoti vuccati. Dhammābhilāpoti atthabyañjanako aviparītābhilāpo. Ettha ca abhilappatīti abhilāpoti saddo vuccati. Etena ‘‘tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā’’ti (vibha. 718) ettha vuttaṃ dhammaniruttiṃ dasseti saddasabhāvattā desanāya. Tathā hi niruttipaṭisambhidāya parittārammaṇādibhāvo paṭisambhidāvibhaṅgapāḷiyaṃ (vibha. 718 ādayo) vutto. Aṭṭhakathāyañca (vibha. aṭṭha. 718) ‘‘taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā’’tiādinā saddārammaṇatā dassitā. Tathā hi imassa atthassa ayaṃ saddo vācakoti vacanavacanatthe vavatthapetvā taṃtaṃvacanatthavibhāvanavasena pavattito saddo desanāti vuccati. Adhippāyoti etena ‘‘desanāti paññattī’’ti etaṃ vacanaṃ dhammaniruttābhilāpaṃ sandhāya vuttaṃ, na tato vinimuttaṃ paññattiṃ sandhāyāti adhippāyaṃ dasseti. Desīyati attho etenāti hi desanā, pakārena ñāpīyati etena, pakārato ñāpetīti vā paññattīti dhammaniruttābhilāpo vuccati. Evaṃ ‘‘desanā nāma saddo’’ti imasmiṃ pakkhe ayamattho veditabbo. ‘‘Desanāti paññattī’’ti ettha paññattivādino pana evaṃ vadanti – kiñcāpi ‘‘dhammābhilāpo’’ti ettha abhilappatīti abhilāpoti saddo vuccati, na paṇṇatti, tathāpi sadde vuccamāne tadanurūpaṃ vohāraṃ gahetvā tena vohārena dīpitassa atthassa jānanato sadde kathite tadanurūpā paṇṇattipi kāraṇūpacārena kathitāyeva hoti. Atha vā ‘‘dhammābhilāpoti attho’’ti avatvā ‘‘dhammābhilāpoti adhippāyo’’ti vuttattā desanā nāma saddo na hotīti dīpitamevāti.

Idāni paṭivedhaṃ niddisanto āha ‘‘paṭivedhoti abhisamayo’’ti. Paṭivijjhatīti ñāṇaṃ paṭivedhoti vuccati. Paṭivijjhanti etenāti vā paṭivedho , abhisametīti abhisamayo, abhisamenti etenāti vā abhisamayo. Idāni abhisamayappabhedato abhisamayappakārato ārammaṇato sabhāvato ca pākaṭaṃ kātuṃ ‘‘so ca lokiyalokuttaro’’tiādimāha. Visayato asammohato ca avabodhoti sambandho. Tattha visayato atthādianurūpaṃ dhammādīsu avabodho nāma avijjādidhammārammaṇo saṅkhārādiatthārammaṇo tadubhayapaññāpanārammaṇo lokiyo avabodho. Asammohato atthādianurūpaṃ dhammādīsu avabodho pana nibbānārammaṇo maggayutto yathāvuttadhammatthapaññattīsu sammohaviddhaṃsano lokuttaro abhisamayo. Tathā hi ‘‘ayaṃ hetu, idamassa phalaṃ, ayaṃ tadubhayānurūpo vohāro’’ti evaṃ ārammaṇakaraṇavasena lokiyañāṇaṃ visayato paṭivijjhati, lokuttarañāṇaṃ pana hetuhetuphalādīsu sammohassa maggañāṇena samucchinnattā asammohato paṭivijjhati. Atthānurūpaṃ dhammesūti avijjā hetu, saṅkhārā hetusamuppannā, saṅkhāre uppādeti avijjāti evaṃ kāriyānurūpaṃ kāraṇesūti attho. Atha vā puññābhisaṅkhāraapuññābhisaṅkhāraāneñjābhisaṅkhāresu tīsu apuññābhisaṅkhārassa sampayuttaavijjā paccayo, itaresaṃ yathānurūpantiādinā kāriyānurūpaṃ kāraṇesu paṭivedhoti attho. Dhammānurūpaṃ atthesūti ‘‘avijjāpaccayā saṅkhārā’’tiādinā kāraṇānurūpaṃ kāriyesu avabodhoti attho. Paññattipathānurūpaṃ paññattīsūti paññattiyā vuccamānadhammānurūpaṃ paṇṇattīsu avabodhoti attho.

Yathāvuttehi dhammādīhi piṭakānaṃ gambhīrabhāvaṃ dassetuṃ ‘‘idāni yasmā etesu piṭakesū’’tiādimāha. Dhammajātanti kāraṇappabhedo kāraṇameva vā. Atthajātanti kāriyappabhedo kāriyameva vā. Yā cāyaṃ desanāti sambandho. Yo cetthāti etāsu taṃtaṃpiṭakagatāsu dhammatthadesanāsu yo paṭivedhoti attho. Dukkhogāhanti ettha avijjāsaṅkhārādīnaṃ dhammatthānaṃ duppaṭivijjhatāya dukkhogāhatā. Tesaṃ paññāpanassa dukkarabhāvato desanāya paṭivedhanasaṅkhātassa paṭivedhassa ca uppādanavisayīkaraṇānaṃ asakkuṇeyyatāya dukkhogāhatā veditabbā. Evampīti pisaddo pubbe vuttappakārantaraṃ sampiṇḍeti. Etthāti etesu tīsu piṭakesu. Vuttatthāti vutto saṃvaṇṇito attho assāti vuttatthā.

Tīsupiṭakesūti ettha ‘‘ekekasmi’’nti adhikārato pakaraṇato vā veditabbaṃ. Pariyattibhedoti pariyāpuṇanaṃ pariyatti. Pariyāpuṇanavācako hettha pariyattisaddo, na pāḷipariyāyo, tasmā evamettha attho daṭṭhabbo ‘‘tīsu piṭakesu ekekasmiṃ pariyāpuṇanappakāro daṭṭhabbo ñātabbo’’ti. Tatoyeva ca ‘‘pariyattiyo pariyāpuṇanappakārā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Atha vā tīhi pakārehi pariyāpuṇitabbā pāḷiyo eva pariyattīti vuccanti, tatoyeva ca ‘‘pariyattiyo pāḷikkamā’’ti abhidhammaṭṭhakathāya likhite sīhaḷagaṇṭhipade vuttaṃ. Evampi hi alagaddūpamāpariyāpuṇanayogato alagaddūpamā pariyattīti pāḷipi sakkā vattuṃ, evañca katvā ‘‘duggahitā upārambhādihetu pariyāpuṭā alagaddūpamā’’ti parato niddesavacanampi upapannaṃ hoti. Tattha hi pāḷiyeva duggahitā pariyāpuṭāti vattuṃ vaṭṭati. Alagaddūpamāti alagaddo alagaddaggahaṇaṃ upamā etissāti alagaddūpamā. Alagaddassa gahaṇañhettha alagaddasaddena vuttanti daṭṭhabbaṃ. ‘‘Āpūpiko’’ti ettha apūpasaddena apūpakhādanaṃ viya alagaddaggahaṇena gahitapariyatti upamīyati, na pana alagaddena. ‘‘Alagaddaggahaṇūpamā’’ti vā vattabbe majjhepadalopaṃ katvā ‘‘alagaddūpamā’’ti vuttaṃ ‘‘oṭṭhamukho’’tiādīsu viya. Alagaddoti cettha āsīviso vuccati. Gadoti hi visassa nāmaṃ. Tañca tassa alaṃ paripuṇṇaṃ atthi, tasmā alaṃ pariyatto paripuṇṇo gado assāti anunāsikalopaṃ dakārāgamañca katvā ‘‘alagaddo’’ti vuccati. Atha vā alaṃ jīvitaharaṇe samattho gado assāti alagaddo. Nissaraṇatthāti vaṭṭadukkhato nissaraṇaṃ attho payojanaṃ etissāti nissaraṇatthā. Bhaṇḍāgārikapariyattīti ettha bhaṇḍāgāre niyutto bhaṇḍāgāriko, bhaṇḍāgāriko viya bhaṇḍāgāriko, dhammaratanānupālako. Aññaṃ atthaṃ anapekkhitvā bhaṇḍāgārikasseva sato pariyatti bhaṇḍāgārikapariyatti.

Duggahitāti duṭṭhu gahitā. Duggahitabhāvameva vibhāvento āha ‘‘upārambhādihetu pariyāpuṭā’’ti, upārambhā itivādappamokkhādihetu uggahitāti attho. Lābhasakkārādihetu pariyāpuṇanampi ettheva saṅgahitanti daṭṭhabbaṃ. Vuttañhetaṃ alagaddasuttaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.239) –

‘‘Yo hi buddhavacanaṃ ‘evaṃ cīvarādīni vā labhissāmi, catuparisamajjhe vā maṃ jānissantī’ti lābhasakkārādihetu pariyāpuṇāti, tassa sā pariyatti alagaddapariyatti nāma. Evaṃ pariyāpuṇanato hi buddhavacanaṃ apariyāpuṇitvā niddokkamanaṃ varatara’’nti.

Nanu ca alagaddaggahaṇūpamā pariyatti alagaddūpamāti vuccati, evañca sati suggahitāpi pariyatti alagaddūpamāti vattuṃ vaṭṭati tatthāpi alagaddaggahaṇassa upamābhāvena pāḷiyaṃ vuttattā. Vuttañhetaṃ –

‘‘Seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tamenaṃ ajapadena daṇḍena suniggahitaṃ niggaṇheyya, ajapadena daṇḍena suniggahitaṃ niggahetvā gīvāya suggahitaṃ gaṇheyya. Kiñcāpi so, bhikkhave, alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya, atha kho so neva tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇattaṃ vā dukkhaṃ. Taṃ kissa hetu, suggahitattā, bhikkhave, alagaddassa, evameva kho, bhikkhave, idhekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ geyya’’ntiādi (ma. ni. 1.239).

Tasmā idha duggahitā eva pariyatti alagaddūpamāti ayaṃ viseso kuto viññāyati, yena duggahitā upārambhādihetu pariyāpuṭā alagaddūpamāti vuccatīti? Saccametaṃ, idaṃ pana pārisesañāyena vuttanti daṭṭhabbaṃ. Tathā hi nissaraṇatthabhaṇḍāgārikapariyattīnaṃ visuṃ gahitattā pārisesato alagaddassa duggahaṇūpamā pariyatti alagaddūpamāti viññāyati. Suggahaṇūpamā hi pariyatti nissaraṇatthā vā hoti bhaṇḍāgārikapariyatti vā, tasmā suvuttametaṃ ‘‘duggahitā upārambhādihetu pariyāpuṭā alagaddūpamā’’ti. Yaṃ sandhāyāti yaṃ pariyattiduggahaṇaṃ sandhāya. Vuttanti alagaddasutte vuttaṃ.

Alagaddatthikoti āsīvisatthiko. Alagaddaṃ gavesati pariyesati sīlenāti alagaddagavesī. Alagaddapariyesanaṃ caramānoti alagaddapariyesanatthaṃ caramāno. Bhogeti sarīre. Hatthe vā bāhāyavāti ettha maṇibandhako yāva agganakhā ‘‘hattho’’ti veditabbo, saddhiṃ aggabāhāya avasesā ‘‘bāhā’’ti. Katthaci pana ‘‘kapparato paṭṭhāyapi yāva agganakhā hattho’’ti vuccati. Aññatarasmiṃ vā aṅgapaccaṅgeti vuttalakkhaṇaṃ hatthañca bāhañca ṭhapetvā avasesaṃ sarīraṃ ‘‘aṅgapaccaṅga’’nti veditabbaṃ. Tatonidānanti taṃnidānaṃ, taṃkāraṇāti vuttaṃ hoti. Purimapade hi vibhattialopaṃ katvā niddeso. Taṃ hatthādīsu ḍaṃsanaṃ nidānaṃ kāraṇaṃ etassāti taṃnidānanti hi vattabbe ‘‘tatonidāna’’nti purimapade paccatte nissakkavacanaṃ katvā tassa ca lopaṃ akatvā niddeso. Taṃ kissa hetūti yaṃ vuttaṃ hatthādīsu ḍaṃsanaṃ taṃnidānañca maraṇādiupagamanaṃ, taṃ kissa hetu kena kāraṇenāti ce. Idhāti imasmiṃ sāsane. Ekacce moghapurisāti ekacce tucchapurisā. Dhammanti pāḷidhammaṃ. Pariyāpuṇantīti uggaṇhantīti attho, sajjhāyanti ceva vācuggatā karontā dhārenti cāti vuttaṃ hoti. Atthanti yathābhūtaṃ bhāsitatthaṃ payojanatthañca. Na upaparikkhantīti na pariggaṇhanti na vicārenti. Idaṃ vuttaṃ hoti – ‘‘imasmiṃ ṭhāne sīlaṃ kathitaṃ, idha samādhi, idha paññā kathitā, mayañca taṃ pūressāmā’’ti evaṃ bhāsitatthaṃ payojanatthañca ‘‘sīlaṃ samādhissa kāraṇaṃ, samādhi vipassanāyā’’tiādinā na pariggaṇhantīti. Anupaparikkhatanti anupaparikkhantānaṃ. Na nijjhānaṃ khamantīti nijjhānapaññaṃ nakkhamanti, nijjhāyitvā paññāya disvā rocetvā gahetabbā na hontīti adhippāyo. Tena imamatthaṃ dīpeti ‘‘tesaṃ paññāya atthaṃ anupaparikkhantānaṃ te dhammā na upaṭṭhahanti, ‘imasmiṃ ṭhāne sīlaṃ, samādhi, vipassanā, maggo, phalaṃ, vaṭṭaṃ, vivaṭṭaṃ kathita’nti evaṃ jānituṃ na sakkā hontī’’ti.

Te upārambhānisaṃsā cevāti te paresaṃ vāde dosāropanānisaṃsā hutvā pariyāpuṇantīti attho. Itivādappamokkhānisaṃsā cāti iti evaṃ etāya pariyattiyā vādappamokkhānisaṃsā, attano upari parehi āropitavādassa niggahassa pamokkhappayojanā hutvā dhammaṃ pariyāpuṇantīti attho. Idaṃ vuttaṃ hoti – parehi sakavāde dose āropite taṃ dosaṃ evañca evañca mocessāmāti iminā ca kāraṇena pariyāpuṇantīti. Atha vā so so vādo itivādo, itivādassa pamokkho itivādappamokkho, itivādappamokkho ānisaṃso etesanti itivādappamokkhānisaṃsā, taṃtaṃvādappamocanānisaṃsā cāti attho . Yassa catthāya dhammaṃ pariyāpuṇantīti yassa ca sīlādipūraṇassa maggaphalanibbānassa vā atthāya imasmiṃ sāsane kulaputtā dhammaṃ pariyāpuṇanti. Tañcassa atthaṃ nānubhontīti tañca assa dhammassa sīlādiparipūraṇasaṅkhātaṃ atthaṃ ete duggahitagāhino nānubhonti na vindanti.

Atha vā yassa upārambhassa itivādappamokkhassa vā atthāya ye moghapurisā dhammaṃ pariyāpuṇanti, te parehi ‘‘ayamattho na hotī’’ti vutte duggahitattāyeva soyevatthoti paṭipādanakkhamā na hontīti parassa vāde upārambhaṃ āropetuṃ attano vādā taṃ mocetuñca asakkontāpi taṃ atthaṃ nānubhontiyevāti evamattho daṭṭhabbo. Dīgharattaṃ ahitāya dukkhāya saṃvattantīti tesaṃ te dhammā duggahitattā upārambhamānadappamakkhapalāsādihetubhāvena dīgharattaṃ ahitāya dukkhāya saṃvattanti. Ettha hi kāraṇe phalavohārena ‘‘te dhammā ahitāya dukkhāya saṃvattantī’’ti vuttaṃ. Tathā hi kiñcāpi na te dhammā ahitāya dukkhāya saṃvattanti, tathāpi vuttanayena pariyāpuṇantānaṃ sajjhāyakāle vivādasamaye ca taṃmūlakānaṃ upārambhādīnaṃ anekesaṃ akusalānaṃ uppattisabbhāvato ‘‘te dhammā ahitāya dukkhāya saṃvattantī’’ti kāraṇe phalavohārena vuttaṃ. Taṃ kissa hetūti ettha tanti yathāvuttassatthassa anabhisambhuṇanaṃ tesañca dhammānaṃ ahitāya dukkhāya saṃvattanaṃ parāmasati.

Sīlakkhandhādipāripūriṃyevāti ettha ādisaddena samādhivipassanādīnaṃ saṅgaho veditabbo. Yo hi buddhavacanaṃ uggaṇhitvā sīlassa āgataṭṭhāne sīlaṃ pūretvā samādhino āgataṭṭhāne samādhigabbhaṃ gaṇhāpetvā vipassanāya āgataṭṭhāne vipassanaṃ paṭṭhapetvā maggaphalānaṃ āgataṭṭhāne maggaṃ bhāvessāmi, phalaṃ sacchikarissāmīti uggaṇhāti, tasseva sā pariyatti nissaraṇatthā nāma hoti. Yaṃ sandhāya vuttanti yaṃ pariyattisuggahaṇaṃ sandhāya alagaddasutte vuttaṃ. Dīgharattaṃ hitāya sukhāya saṃvattantīti sīlādīnaṃ āgataṭṭhāne sīlādīni pūrentānampi arahattaṃ patvā parisamajjhe dhammaṃ desetvā dhammadesanāya pasannehi upanīte cattāro paccaye paribhuñjantānampi paresaṃ vāde sahadhammena upārambhaṃ āropentānampi sakavādato dosaṃ harantānampi dīgharattaṃ hitāya sukhāya saṃvattanti. Tathā hi na kevalaṃ suggahitapariyattiṃ nissāya maggabhāvanāphalasacchikiriyādīneva, paravādaniggahasakavādapatiṭṭhāpanānipi ijjhanti. Tathā ca vuttaṃ ‘‘uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā’’tiādi (dī. ni. 2.168).

Pariññātakkhandhoti dukkhaparijānanena pariññātakkhandho. Pahīnakilesoti samudayappahānena pahīnakileso. Paṭividdhākuppoti paṭividdhaarahattaphalo. Na kuppatīti akuppanti hi arahattaphalassetaṃ nāmaṃ. Satipi hi catunnaṃ maggānaṃ catunnañca phalānaṃ akuppasabhāve sattannaṃ sekkhānaṃ sakasakanāmapariccāgena uparūpari nāmantarappattito tesaṃ maggaphalāni ‘‘akuppānī’’ti na vuccanti, arahā pana sabbadāpi arahāyeva nāmāti tasseva phalaṃ ‘‘akuppa’’nti vuttaṃ. Iminā ca imamatthaṃ dasseti ‘‘khīṇāsavasseva pariyatti bhaṇḍāgārikapariyatti nāmā’’ti. Tassa hi apariññātaṃ appahīnaṃ abhāvitaṃ asacchikataṃ vā natthi, tasmā buddhavacanaṃ pariyāpuṇanto tantidhārako paveṇīpālako vaṃsānurakkhako ca hutvā uggaṇhāti. Tenevāha ‘‘paveṇīpālanatthāyā’’tiādi. Tattha paveṇīti dhammasantati, dhammassa avicchedena pavattīti attho. Vaṃsānurakkhaṇatthāyāti buddhassa bhagavato vaṃsānurakkhaṇatthaṃ. Tassa vaṃsopi atthato paveṇīyevāti veditabbaṃ.

Nanu ca yadi paveṇīpālanatthāya buddhavacanassa pariyāpuṇanaṃ bhaṇḍāgārikapariyatti, kasmā ‘‘khīṇāsavo’’ti visesetvā vuttaṃ. Ekaccassa puthujjanassapi hi ayaṃ nayo labbhati. Tathā hi ekacco bhikkhu chātakabhayādīsu ganthadharesu ekasmiṃ ṭhāne vasituṃ asakkontesu sayaṃ bhikkhācārena akilamamāno atimadhuraṃ buddhavacanaṃ mā nassatu, tantiṃ dhāressāmi, vaṃsaṃ ṭhapessāmi, paveṇiṃ pālessāmīti pariyāpuṇāti, tasmā tassapi pariyatti bhaṇḍāgārikapariyatti nāma kasmā na hotīti? Vuccate – evaṃ santepi puthujjanassa pariyatti bhaṇḍāgārikapariyatti nāma na hoti. Kiñcāpi hi puthujjano ‘‘paveṇiṃ pālessāmī’’ti ajjhāsayena pariyāpuṇāti, attano pana bhavakantārato anittiṇṇattā tassa pariyatti nissaraṇapariyatti nāma hoti, tasmā puthujjanassa pariyatti alagaddūpamā vā hoti nissaraṇatthā vā, sattannaṃ sekkhānaṃ nissaraṇatthāva, khīṇāsavānaṃ bhaṇḍāgārikapariyattiyevāti veditabbaṃ. Khīṇāsavo ca bhaṇḍāgārikasadisattā bhaṇḍāgārikoti vuccati. Yathā hi bhaṇḍāgāriko alaṅkārabhaṇḍaṃ paṭisāmetvā pasādhanakāle tadupiyaṃ alaṅkārabhaṇḍaṃ rañño upanāmetvā alaṅkaroti, evaṃ khīṇāsavopi dhammaratanabhaṇḍaṃ sampaṭicchitvā mokkhādhigamassa bhabbarūpe sahetuke satte passitvā tadanurūpaṃ dhammadesanaṃ vaḍḍhetvā maggaṅgabojjhaṅgādisaṅkhātena lokuttarena alaṅkārena alaṅkarotīti bhaṇḍāgārikoti vuccati.

Evaṃ tisso pariyattiyo vibhajitvā idāni tīsupi piṭakesu yathārahaṃ sampattivipattiyo vitthāretvā dassento āha ‘‘vinaye panā’’tiādi. Sīlasampattiṃ nissāya tisso vijjā pāpuṇātītiādīsu yasmā sīlaṃ visujjhamānaṃ satisampajaññabalena kammassakataññāṇabalena ca saṃkilesamalato visujjhati, pāripūriñca gacchati, tasmā sīlasampadā sijjhamānā upanissayasampattibhāvena satibalaṃ ñāṇabalañca paccupaṭṭhapetīti tassā vijjattayūpanissayatā veditabbā sabhāgahetusampadānato. Satibalena hi pubbenivāsavijjāsiddhi, sampajaññena sabbakiccesu sudiṭṭhakāritāparicayena cutūpapātañāṇānubaddhāya dutiyavijjāya siddhi, vītikkamābhāvena saṃkilesappahānasabbhāvato vivaṭṭūpanissayatāvasena ajjhāsayasuddhiyā tatiyavijjāsiddhi. Puretarasiddhānaṃ samādhipaññānaṃ pāripūriṃ vinā sīlassa āsavakkhayañāṇūpanissayatā sukkhavipassakakhīṇāsavehi dīpetabbā. ‘‘Samāhito yathābhūtaṃ pajānātī’’ti (saṃ. ni. 4.99; 3.5; netti. 40; mi. pa. 2.1.14) vacanato samādhisampadā chaḷabhiññatāya upanissayo. ‘‘Yogā ve jāyati bhūrī’’ti (dha. pa. 282) vacanato pubbayogena garuvāsadesabhāsākosallauggahaṇaparipucchādīhi ca paribhāvitā paññāsampatti paṭisambhidāppabhedassa upanissayo. Ettha ca ‘‘sīlasampattiṃ nissāyā’’ti vuttattā yassa samādhivijambhanabhūtā anavasesā cha abhiññā na ijjhanti, tassa ukkaṭṭhaparicchedavasena na samādhisampadā atthīti satipi vijjānaṃ abhiññekadesabhāve sīlasampattisamudāgatā eva tisso vijjā gahitā. Yathā hi paññāsampattisamudāgatā catasso paṭisambhidā upanissayasampannassa maggeneva ijjhanti maggakkhaṇe eva tāsaṃ paṭilabhitabbato. Evaṃ sīlasampattisamudāgatā tisso vijjā samādhisampattisamudāgatā ca cha abhiññā upanissayasampannassa maggeneva ijjhantīti maggādhigameneva tāsaṃ adhigamo veditabbo. Paccekabuddhānaṃ sammāsambuddhānañca paccekabodhisammāsambodhidhammasamadhigamasadisā hi imesaṃ ariyānaṃ ime visesādhigamāti.

Tāsaṃyeva ca tattha pabhedavacanatoti ettha tāsaṃyevāti avadhāraṇaṃ pāpuṇitabbānaṃ chaḷabhiññācatupaṭisambhidānaṃ vinaye pabhedavacanābhāvaṃ sandhāya vuttaṃ. Verañjakaṇḍe hi tisso vijjāva vibhattāti. Dutiye tāsaṃyevāti avadhāraṇaṃ catasso paṭisambhidā apekkhitvā kataṃ, na tisso vijjā. Tā hi chasu abhiññāsu antogadhattā sutte vibhattāyevāti. Tāsañcāti ettha ca-saddena sesānampi tattha atthibhāvaṃ dīpeti. Abhidhammapiṭake hi tisso vijjā cha abhiññā catasso ca paṭisambhidā vuttāyeva. Paṭisambhidānaṃ pana aññattha pabhedavacanābhāvaṃ tattheva ca sammā vibhattabhāvaṃ dīpetukāmo heṭṭhā vuttanayena avadhāraṇaṃ akatvā ‘‘tatthevā’’ti parivattetvā avadhāraṇaṃ ṭhapesi.

Idāni ‘‘vinaye duppaṭipanno ‘mudukānaṃ attharaṇādīnaṃ samphasso viya itthisamphassopi vaṭṭatī’ti methunavītikkame dosaṃ adisvā sīlavipattiṃ pāpuṇātī’’ti dassento āha ‘‘vinaye pana duppaṭipanno’’tiādi. Tattha sukho samphasso etesanti sukhasamphassāni, attharaṇapāvuraṇādīni. Upādinnaphasso itthiphasso, methunadhammoti vuttaṃ hoti. Vuttampi hetanti ariṭṭhena bhikkhunā vuttaṃ. So hi bahussuto dhammakathiko kammakilesavipākaupavādaāṇāvītikkamavasena pañcavidhesu antarāyikesu sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi ‘‘ime agārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti. Bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti…pe… kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati, kasmā itthīnaṃyeva rūpasaddagandharasaphoṭṭhabbā na vaṭṭanti, etepi vaṭṭantī’’ti anavajjena paccayaparibhuñjanarasena sāvajjakāmaguṇaparibhogarasaṃ saṃsanditvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ ghaṭento viya sāsapena saddhiṃ sineruno sadisataṃ upasaṃharanto viya pāpakaṃ diṭṭhigataṃ uppādetvā ‘‘kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso’’ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto vesārajjañāṇaṃ paṭibāhanto ariyamagge khāṇukaṇṭakādīni pakkhipanto ‘‘methunadhamme doso natthī’’ti jinassa āṇācakke pahāramadāsi. Tenāha ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādi.

Tattha antarāyikāti taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho. Anatikkamanaṭṭhena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā, saggamokkhānaṃ antarāyakarāti vuttaṃ hoti. Te ca kammakilesavipākaupavādaāṇāvītikkamavasena pañcavidhā. Tesaṃ vitthārakathā parato ariṭṭhasikkhāpade (pāci. 417) āvi bhavissati. Ayaṃ panettha padatthasambandho – ye ime dhammā antarāyikā antarāyakarāti bhagavatā vuttā desitā ceva paññattā ca, te dhamme paṭisevato paṭisevantassa yathā yena pakārena te dhammā antarāyāya saggamokkhānaṃ antarāyakaraṇatthaṃ nālaṃ samatthā na honti, tathā tena pakārenāhaṃ bhagavatā desitaṃ dhammaṃ ājānāmīti. Tato dussīlabhāvaṃ pāpuṇātīti tato anavajjasaññībhāvahetuto vītikkamitvā dussīlabhāvaṃ pāpuṇāti.

Cattārome, bhikkhavetiādinā –

‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro, attahitāya paṭipanno hoti, no parahitāya, parahitāya paṭipanno hoti, no attahitāya, neva attahitāya paṭipanno hoti no parahitāya, attahitāya ceva paṭipanno hoti parahitāya cā’’ti (a. ni. 4.96; pu. pa. mātikā, catukkauddesa 24) –

Ādinā puggaladesanāpaṭisaṃyuttasuttantapāḷiṃ nidasseti. Adhippāyaṃ ajānantoti ‘‘ayaṃ puggaladesanā vohāravasena, na paramatthato’’ti evaṃ bhagavato adhippāyaṃ ajānanto. Buddhassa hi bhagavato duvidhā desanā sammutidesanā paramatthadesanā cāti. Tattha ‘‘puggalo satto itthī puriso khattiyo brāhmaṇo devo māro’’ti evarūpā sammutidesanā. ‘‘Aniccaṃ dukkhaṃ anattā khandhā dhātuyo āyatanāni satipaṭṭhānā’’ti evarūpā paramatthadesanā. Tattha bhagavā ye sammutivasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti.

Tatrāyaṃ upamā – yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati, ye andhakabhāsādīsu aññatarāya, tesaṃ tāya bhāsāya, evaṃ te māṇavā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā, tayo vedā viya kathetabbabhāve ṭhitāni tīṇi piṭakāni, desabhāsāya kosallamiva sammutiparamatthakosallaṃ, nānādesabhāsāmāṇavakā viya sammutiparamatthavasena paṭivijjhanasamatthā veneyyasattā, ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasenapi desanā veditabbā. Āha cettha –

‘‘Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati.

‘‘Saṅketavacanaṃ saccaṃ, lokasammutikāraṇā;

Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇā.

‘‘Tasmā vohārakusalassa, lokanāthassa satthuno;

Sammutiṃ voharantassa, musāvādo na jāyatī’’ti. (ma. ni. aṭṭha. 1.57; a. ni. aṭṭha. 1.1.170);

Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti – hirottappadīpanatthaṃ kammassakatādīpanatthaṃ paccattapurisakāradīpanatthaṃ ānantariyadīpanatthaṃ brahmavihāradīpanatthaṃ pubbenivāsadīpanatthaṃ dakkhiṇāvisuddhidīpanatthaṃ lokasammutiyā appahānatthañcāti. ‘‘Khandhā dhātuyo āyatanāni hiriyanti ottappantī’’ti vutte mahājano na jānāti, sammohamāpajjati, paṭisattu hoti ‘‘kimidaṃ khandhā dhātuyo āyatanāni hiriyanti ottappanti nāmā’’ti. ‘‘Itthī hiriyati ottappati, puriso khattiyo brāhmaṇo devo māro’’ti vutte mahājano jānāti, na sammohamāpajjati, na paṭisattu hoti, tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā kammassakā dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā kammassakatādīpanatthaṃ puggalakathaṃ katheti. ‘‘Veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi āyatanehī’’ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā mātaraṃ jīvitā voropenti, pitaraṃ arahantaṃ, ruhiruppādakammaṃ saṅghabhedaṃ karonti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā ānantariyadīpanatthaṃ puggalakathaṃ katheti.

‘‘Khandhā mettāyanti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā brahmavihāradīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā pubbenivāsaṃ anussaranti, dhātuyo āyatanānī’’ti vuttepi eseva nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ katheti. ‘‘Khandhā dānaṃ paṭiggaṇhanti, dhātuyo āyatanānī’’ti vuttepi mahājano na jānāti, sammohamāpajjati, paṭisattu hoti ‘‘kimidaṃ khandhā dhātuyo āyatanāni paṭiggaṇhanti nāmā’’ti. ‘‘Puggalā paṭiggaṇhanti sīlavanto kalyāṇadhammā’’ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti. Lokasammutiñca buddhā bhagavanto na vijahanti, lokasamaññāya lokaniruttiyā lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ katheti , tasmā iminā ca adhippāyena bhagavato puggaladesanā, na paramatthadesanāti evaṃ adhippāyaṃ ajānantoti vuttaṃ hoti.

Duggahitaṃ gaṇhātīti ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’ntiādinā duggahitaṃ katvā gaṇhāti, viparītaṃ gaṇhātīti vuttaṃ hoti. Duggahitanti hi bhāvanapuṃsakaniddeso. Yaṃ sandhāyāti yaṃ duggahitagāhaṃ sandhāya. Attanā duggahitena dhammenāti pāṭhaseso veditabbo. Atha vā duggahaṇaṃ duggahitaṃ. Attanāti ca sāmiatthe karaṇavacanaṃ, tasmā attano duggahaṇena viparītagāhenāti vuttaṃ hoti. Amhe ceva abbhācikkhatīti amhākañca abbhācikkhanaṃ karoti. Attānañca khanatīti attano kusalamūlāni khananto attānaṃ khanati nāma.

Dhammacintanti dhammasabhāvavijānanaṃ. Atidhāvantoti ṭhātabbamariyādāyaṃ aṭṭhatvā ‘‘cittuppādamattena dānaṃ hoti, sayameva cittaṃ attano ārammaṇaṃ hoti, sabbaṃ cittaṃ asabhāvadhammārammaṇa’’nti evamādinā atidhāvanto atikkamitvā pavattamāno. Cattārīti buddhavisayaiddhivisayakammavipākalokavisayasaṅkhātāni cattāri. Vuttañhetaṃ –

‘‘Cattārimāni, bhikkhave, acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assa. Katamāni cattāri? Buddhānaṃ bhikkhave buddhavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assa. Jhāyissa, bhikkhave, jhānavisayo acinteyyo na cintetabbo…pe… kammavipāko, bhikkhave, acinteyyo na cintetabbo…pe… lokacintā bhikkhave acinteyyā na cintetabbā…pe… imāni, bhikkhave, cattāri acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77).

Tattha ‘‘acinteyyānī’’ti tesaṃ sabhāvanidassanaṃ. ‘‘Na cintetabbānī’’ti tattha kattabbatānidassanaṃ. Tattha acinteyyānīti cintetumasakkuṇeyyāni, cintetuṃ araharūpāni na hontīti attho. Acinteyyattā eva na cintetabbāni, kāmaṃ acinteyyānipi cha asādhāraṇādīni anussarantassa kusaluppattihetubhāvato tāni cintetabbāni, imāni pana evaṃ na hontīti aphalabhāvato na cintetabbānīti adhippāyo. Tenevāha ‘‘yāni cintento ummādassa vighātassa bhāgī assā’’ti. Tesanti tesaṃ piṭakānaṃ.

Etanti etaṃ buddhavacanaṃ. Tivaggasaṅgahānīti sīlakkhandhavaggamahāvaggapāthikavaggasaṅkhātehi tīhi vaggehi saṅgaho etesanti tivaggasaṅgahāni. Catuttiṃseva suttantāti gāthāya evamatthayojanā veditabbā – yassa nikāyassa suttagaṇanāto catuttiṃseva ca suttantā vaggasaṅgahavasena tayo vaggā assa saṅgahassāti tivaggo saṅgaho. Esa paṭhamo nikāyo dīghanikāyoti anulomiko apaccanīko, atthānulomanato anvatthanāmoti vuttaṃ hoti.

Atthānulomanato anulomiko, anulomikattaṃyeva vibhāvetuṃ ‘‘kasmā panā’’tiādimāha. Ekanikāyampīti ekasamūhampi. Evaṃ cittanti evaṃ vicittaṃ. Yathayidanti yathā ime. Poṇikā cikkhallikā ca khattiyā, tesaṃ nivāso poṇikanikāyo cikkhallikanikāyoti vuccati. Evamādīni cettha sādhakāni sāsanato ca lokato cāti evamādīni udāharaṇāni ettha nikāyasaddassa samūhanivāsānaṃ vācakabhāve sāsanato ca vohārato ca sādhakāni pamāṇānīti attho. Ettha paṭhamamudāharaṇaṃ sāsanato sādhakavacanaṃ, dutiyaṃ lokatoti veditabbaṃ.

Pañcadasavaggasaṅgahānīti mūlapariyāyavaggādīhi pañcadasahi vaggehi saṅgaho etesanti pañcadasavaggasaṅgahāni. Diyaḍḍhasataṃ dve ca suttānīti aḍḍhena dutiyaṃ diyaḍḍhaṃ, ekaṃ sataṃ dve paññāsasuttāni cāti attho. Yatthāti yasmiṃ nikāye. Pañcadasavaggapariggahoti pañcadasahi vaggehi pariggahito saṅgahitoti attho.

Suttantānaṃ sahassāni sattasuttasatāni cāti pāṭhe suttantānaṃ satta sahassāni satta satāni cāti yojetabbaṃ. Katthaci pana ‘‘satta suttasahassāni satta suttasatāni cā’’tipi pāṭho. Saṃyuttasaṅgahoti saṃyuttanikāyassa saṅgaho.

Pubbe nidassitāti suttantapiṭakaniddese nidassitā. Vuttameva pakārantarena saṅkhipitvā dassetuṃ ‘‘ṭhapetvā cattāro nikāye avasesaṃ buddhavacana’’nti vuttaṃ. Sakalaṃ vinayapiṭakantiādinā niddiṭṭhameva hi iminā pakārantarena saṅkhipitvā vuttaṃ. Tenevāha ‘‘ṭhapetvā caturopete’’tiādi. Tadaññanti tehi catūhi nikāyehi aññaṃ avasesanti attho.

Sabbameva2 hidanti sabbameva idaṃ buddhavacanaṃ. Navappabhedanti ettha kathaṃ panetaṃ navappabhedaṃ hoti. Tathā hi navahi aṅgehi vavatthitehi aññamaññasaṅkararahitehi bhavitabbaṃ, tathā ca sati asuttasabhāvāneva geyyaṅgādīni siyuṃ, atha suttasabhāvāneva geyyaṅgādīni, evaṃ sati suttanti visuṃ suttaṅgameva na siyā, evaṃ sante aṭṭhaṅgaṃ sāsananti āpajjati. Apica ‘‘sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇa’’nti aṭṭhakathāyaṃ vuttaṃ. Suttañca nāma sagāthakaṃ vā siyā niggāthakaṃ vāti aṅgadvayeneva tadubhayaṃ saṅgahitanti tadubhayavinimuttañca suttaṃ udānādivisesasaññārahitaṃ natthi, yaṃ suttaṅgaṃ siyā, athāpi kathañci visuṃ suttaṅgaṃ siyā, maṅgalasuttādīnaṃ suttaṅgasaṅgaho vā na siyā gāthābhāvato dhammapadādīnaṃ viya, geyyaṅgasaṅgaho vā siyā sagāthakattā sagāthakavaggassa viya, tathā ubhatovibhaṅgādīsu sagāthakappadesānanti? Vuccate –

Suttanti sāmaññavidhi, visesavidhayo pare;

Sanimittā niruḷhattā, sahatāññena nāññato.

Yathāvuttassa dosassa, natthi etthāvagāhaṇaṃ;

Tasmā asaṅkaraṃyeva, navaṅgaṃ satthusāsanaṃ.

Sabbassapi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tathā hi ‘‘ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ, sāvatthiyā suttavibhaṅge, sakavāde pañca suttasatānī’’tiādivacanato vinayābhidhammapariyattivisesesupi suttavohāro dissati. Teneva ca āyasmā mahākaccāno nettiyaṃ (netti. saṅgahavāra) āha – ‘‘navavidhasuttantapariyeṭṭhī’’ti. Tattha hi suttādivasena navaṅgassa sāsanassa pariyeṭṭhi pariyesanā atthavicāraṇā ‘‘navavidhasuttantapariyeṭṭhī’’ti vuttā. Tadekadesesu pana geyyādayo visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ vā cuṇṇiyaganthaṃ ‘‘geyya’’nti vadanti. Gāthāvirahe pana sati pucchaṃ katvā visajjanabhāvo veyyākaraṇassa tabbhāvanimittaṃ. Pucchāvisajjanañhi ‘‘byākaraṇa’’nti vuccati. Byākaraṇameva veyyākaraṇaṃ. Evaṃ sante sagāthakādīnampi pucchaṃ katvā visajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati. Geyyādisaññānaṃ anokāsabhāvato saokāsato anokāsavidhi balavāti ‘‘gāthāvirahe satī’’ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu sagāthakattepi somanassañāṇamayikagāthāyuttesu ‘‘vuttañheta’’ntiādivacanasambandhesu abbhutadhammapaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthāudānaitivuttakaabbhutadhammasaññā patiṭṭhitā. Ettha hi satipi saññantaranimittayoge anokāsasaññānaṃ balavabhāveneva gāthādisaññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā patiṭṭhitā, satipi pañhāvisajjanabhāve sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyādayo. Yaṃ panettha geyyaṅgādinimittarahitaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanato.

Nanu ca evaṃ santepi sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthā evāti? Na tadavatthā. Sodhitattā. Sodhitañhi pubbe gāthāvirahe sati pucchāvisajjanabhāvo veyyākaraṇassa tabbhāvanimittanti. Yañca vuttaṃ ‘‘gāthābhāvato maṅgalasuttādīnaṃ suttaṅgasaṅgaho na siyā’’ti, taṃ na, niruḷhattāti. Niruḷho hi maṅgalasuttādīnaṃ suttabhāvo. Na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, atha kho suttabhāveneva. Teneva hi aṭṭhakathāyaṃ suttanāmakanti nāmaggahaṇaṃ kataṃ. Yaṃ pana vuttaṃ ‘‘sagāthakattā geyyaṅgasaṅgaho siyā’’ti, tampi natthi. Yasmā sahatāññena. Sahabhāvo hi nāma atthato aññena hoti, saha gāthāhīti ca sagāthakaṃ. Na ca maṅgalasuttādīsu gāthāvinimutto koci suttappadeso atthi, yo ‘‘saha gāthāhī’’ti vucceyya. Nanu ca gāthāsamudāyo gāthāhi añño hoti, tathā ca tassa vasena saha gāthāhīti sagāthakanti sakkā vattunti? Taṃ na. Na hi avayavavinimutto samudāyo nāma koci atthi. Yampi vuttaṃ ‘‘ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā’’ti, tampi na aññato. Aññāyeva hi tā gāthā jātakādipariyāpannattā. Atho na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti evaṃ suttādīnaṃ aṅgānaṃ aññamaññasaṅkarābhāvo veditabbo.

Idāni suttādīni navaṅgāni vibhajitvā dassento āha ‘‘tattha ubhatovibhaṅganiddesakhandhakaparivārā’’tiādi. Tattha niddeso nāma suttanipāte –

‘‘Kāmaṃ kāmayamānassa, tassa cetaṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchatī’’ti. (su. ni. 772) –

Ādinā āgatassa aṭṭhakavaggassa,

‘‘Kenassu nivuto loko, (iccāyasmā ajito;)

Kenassu nappakāsati;

Kissābhilepanaṃ brūsi,

Kiṃsu tassa mahabbhaya’’nti. (su. ni. 1038) –

Ādinā āgatassa pārāyanavaggassa,

‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ,

Aviheṭhayaṃ aññatarampi tesaṃ;

Na puttamiccheyya kuto sahāyaṃ,

Eko care khaggavisāṇakappo’’ti. (su. ni. 35) –

Ādinā āgatassa khaggavisāṇasuttassa ca tadatthavibhāgavasena satthukappena āyasmatā dhammasenāpatisāriputtattherena kato niddeso mahāniddeso cūḷaniddesoti ca vuccati. Evamidha niddesassa suttaṅgasaṅgaho bhadantabuddhaghosācariyena dassitoti veditabbo. Aññatthāpi ca dīghanikāyaṭṭhakathādīsu sabbattha ubhatovibhaṅganiddesakhandhakaparivārāti niddesassa suttaṅgasaṅgaho eva dassito. Ācariyadhammapālattherenapi nettipakaraṇaṭṭhakathāyaṃ evametassa suttaṅgasaṅgahova kathito. Keci pana niddesassa gāthāveyyākaraṇaṅgesu dvīsu saṅgahaṃ vadanti. Vuttañhetaṃ niddesaaṭṭhakathāyaṃ upasenattherena

‘‘Tadetaṃ vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcasu mahānikāyesu khuddakamahānikāye pariyāpannaṃ, suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu satthusāsanaṅgesu yathāsambhavaṃ gāthāveyyākaraṇaṅgadvayasaṅgahita’’nti (mahāni. aṭṭha. ganthārambhakathā).

Ettha tāva katthaci pucchāvisajjanasabhāvato niddesekadesassa veyyākaraṇaṅgasaṅgaho yujjatu nāma , gāthaṅgasaṅgaho pana kathaṃ yujjeyyāti idamettha vīmaṃsitabbaṃ. Dhammapadādīnaṃ viya hi kevalaṃ gāthābandhabhāvo gāthaṅgassa tabbhāvanimittaṃ. Dhammapadādīsu hi kevalaṃ gāthābandhesu gāthāsamaññā patiṭṭhitā, niddese ca na koci kevalo gāthābandhappadeso upalabbhati. Sammāsambuddhena bhāsitānaṃyeva hi aṭṭhakavaggādisaṅgahitānaṃ gāthānaṃ niddesamattaṃ dhammasenāpatinā kataṃ. Atthavibhajanatthaṃ ānītāpi hi tā aṭṭhakavaggādisaṅgahitā niddisitabbā mūlagāthāyo suttanipātapariyāpannattā aññāyevāti na niddesasaṅkhyaṃ gacchanti ubhatovibhaṅgādīsu āgatabhāvepi taṃ vohāraṃ alabhamānā jātakādigāthāpariyāpannā gāthāyo viya, tasmā kāraṇantaramettha gavesitabbaṃ, yuttataraṃ vā gahetabbaṃ.

Nālakasuttatuvaṭṭakasuttānīti ettha nālakasuttaṃ nāma padumuttarassa bhagavato sāvakaṃ moneyyapaṭipadaṃ paṭipannaṃ disvā tadatthaṃ abhikaṅkhamānena tato pabhuti kappasatasahassaṃ pāramiyo pūretvā āgatena asitassa isino bhāgineyyena nālakattherena dhammacakkappavattitadivasato sattame divase ‘‘aññātameta’’ntiādīhi dvīhi gāthāhi moneyyapaṭipadaṃ puṭṭhena bhagavatā ‘‘moneyyaṃ te upaññissa’’ntiādinā (su. ni. 706) nālakattherassa bhāsitaṃ moneyyapaṭipadāparidīpakaṃ suttaṃ. Tuvaṭṭakasuttaṃ pana mahāsamayasuttantadesanāya sannipatitesu devesu ‘‘kā nu kho arahattappattiyā paṭipattī’’ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ ‘‘pucchāmi taṃ ādiccabandhū’’tiādinā (su. ni. 921; mahāni. 150 ) nimmitabuddhena attānaṃ pucchāpetvā ‘‘mūlaṃ papañcasaṅkhāyā’’tiādinā (su. ni. 922) bhāsitaṃ suttaṃ. Evamidhasuttanipāte āgatānaṃ maṅgalasuttādīnaṃ suttaṅgasaṅgaho dassito, tattheva āgatānaṃ asuttanāmikānaṃ suddhikagāthānaṃ gāthaṅgasaṅgahañca dassayissati, evaṃ sati suttanipātaṭṭhakathārambhe –

‘‘Gāthāsatasamākiṇṇo , geyyabyākaraṇaṅkito;

Kasmā suttanipātoti, saṅkhamesa gatoti ce’’ti. (su. ni. aṭṭha. 1.ganthārambhakathā) –

Sakalassapi suttanipātassa geyyaveyyākaraṇaṅgasaṅgaho kasmā coditoti? Nāyaṃ virodho. Kevalañhi tattha codakena sagāthakattaṃ katthaci pucchāvisajjanamattañca gahetvā codanāmattaṃ katanti gahetabbaṃ. Aññathā suttanipāte niggāthakassa suttasseva abhāvato veyyākaraṇaṅgasaṅgaho na codetabbo siyāti. Sagāthāvaggo geyyanti yojetabbaṃ. ‘‘Aṭṭhahi aṅgehi asaṅgahitaṃ nāma paṭisambhidādī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana paṭisambhidāmaggassa geyyaveyyākaraṇaṅgadvayasaṅgahaṃ vadanti. Vuttañhetaṃ paṭisambhidāmaggaṭṭhakathāyaṃ (paṭi. ma. aṭṭha. 1.ganthārambhakathā) ‘‘navasu satthusāsanaṅgesu yathāsambhavaṃ geyyaveyyākaraṇaṅgadvayasaṅgahita’’nti.

Nosuttanāmikāti asuttanāmikā. ‘‘Suddhikagāthā nāma vatthugāthā’’ti tīsu gaṇṭhipadesu vuttaṃ. Tattha vatthugāthāti –

‘‘Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ;

Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū’’ti. (su. ni. 982) –

Ādinā pārāyanavaggassa nidānaṃ āropentena āyasmatā ānandattherena saṅgītikāle vuttā chappaññāsa ca gāthāyo, ānandatthereneva saṅgītikāle nālakasuttassa nidānaṃ āropentena vuttā –

‘‘Ānandajāte tidasagaṇe patīte,

Sakkañca indaṃ sucivasane ca deve;

Dussaṃ gahetvā atiriva thomayante,

Asito isi addasa divāvihāre’’ti. (su. ni. 684) –

Ādikā vīsatimattā gāthāyo ca vuccanti. Tattha ‘‘nālakasuttassa vatthugāthāyo nālakasuttasaṅkhyaṃyeva gacchantī’’ti aṭṭhakathāyaṃ vuttaṃ. Vuttañhetaṃ suttanipātaṭṭhakathāyaṃ (su. ni. aṭṭha. 2.685) –

‘‘Parinibbute pana bhagavati saṅgītiṃ karontena āyasmatā mahākassapena āyasmā ānando tameva moneyyapaṭipadaṃ puṭṭho yena yadā ca samādapito nālako bhagavantaṃ pucchi, taṃ sabbaṃ pākaṭaṃ katvā dassetukāmo ‘ānandajāte’tiādikā vīsati vatthugāthāyo vatvā abhāsi. Taṃ sabbampi nālakasuttanti vuccatī’’ti.

Tasmā nālakasuttassa vatthugāthāyo nālakasuttaggahaṇeneva saṅgahitāti pārāyanikavaggassa vatthugāthāyo idha suddhikagāthāti gahetabbaṃ. Tattheva panassa pārāyaniyavagge ajitamāṇavakādīnaṃ soḷasannaṃ brāhmaṇānaṃ pucchāgāthā bhagavato visajjanagāthā ca idha suddhikagāthāti evampi vattuṃ yujjati. Tāpi hi pāḷiyaṃ suttanāmena avatvā ‘‘ajitamāṇavakapucchā tissamettayyamāṇavakapucchā’’tiādinā (su. ni. 1038-1048) āgatattā cuṇṇiyaganthehi amissattā ca nosuttanāmikā suddhikagāthā nāmāti vattuṃ vaṭṭati.

Idāni udānaṃ sarūpato vavatthapento āha ‘‘somanassañāṇamayikagāthāpaṭisaṃyuttā’’tiādi. Kenaṭṭhena (udā. aṭṭha. ganthārambhakathā) panetaṃ ‘‘udāna’’nti vuccati? Udānanaṭṭhena. Kimidaṃ udānaṃ nāma? Pītivegasamuṭṭhāpito udāhāro. Yathā hi yaṃ telādi minitabbavatthu mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ ‘‘avaseko’’ti vuccati, yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ ‘‘mahogho’’ti vuccati, evameva yaṃ pītivegasamuṭṭhāpitaṃ vitakkavipphāraṃ hadayaṃ sandhāretuṃ na sakkoti, so adhiko hutvā anto asaṇṭhahitvā bahi vacīdvārena nikkhanto paṭiggāhakanirapekkho udāhāraviseso ‘‘udāna’’nti vuccati. Dhammasaṃvegavasenapi ayamākāro labbhateva. Tayidaṃ katthaci gāthābandhavasena katthaci vākyavasena pavattaṃ. Tathā hi –

‘‘Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū aṭṭhiṃ katvā manasi katvā sabbaṃ cetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ‘atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī na āpo’’’ti (udā. 71-72) –

Ādīsu somanassañāṇasamuṭṭhitavākyavasena pavattaṃ.

Nanu ca udānaṃ nāma pītisomanassasamuṭṭhāpito dhammasaṃvegasamuṭṭhāpito vā dhammapaṭiggāhakanirapekkho udāhāro tathā ceva sabbattha āgataṃ, idha kasmā bhagavā udānento bhikkhū āmantesīti? Tesaṃ bhikkhūnaṃ saññāpanatthaṃ. Nibbānapaṭisaṃyuttañhi bhagavā tesaṃ bhikkhūnaṃ dhammaṃ desetvā nibbānaguṇānussaraṇena uppannapītisomanassena udānaṃ udānento ‘‘idha nibbānavajjo sabbo sabhāvadhammo paccayāyattavuttikova upalabbhati, na paccayanirapekkho, ayaṃ pana nibbānadhammo kathamappaccayo upalabbhatī’’ti tesaṃ bhikkhūnaṃ cetoparivitakkamaññāya tesaṃ ñāpetukāmo ‘‘atthi, bhikkhave, tadāyatana’’nti (udā. 71)-ādimāha. Na ekantato te paṭiggāhake katvāti veditabbaṃ.

‘‘Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho’’ti. (udā. 44) –

Evamādikaṃ pana dhammasaṃvegavasappavattaṃ udānanti veditabbaṃ.

‘‘Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;

Attano sukhamesāno, pecca so na labhate sukha’’nti. (dha. pa. 131; udā. 13) –

Idampi dhammasaṃvegavasappavattaṃ udānanti vadanti. Tathā hi ekasmiṃ samaye sambahulā gopālakā antarā ca sāvatthiṃ antarā ca jetavanaṃ ahiṃ daṇḍehi hananti. Tena ca samayena bhagavā sāvatthiṃ piṇḍāya gacchanto antarāmagge te dārake ahiṃ daṇḍena hanante disvā ‘‘kasmā kumārakā imaṃ ahiṃ daṇḍena hanathā’’ti pucchitvā ‘‘ḍaṃsanabhayena bhante’’ti ca vutte ‘‘ime ‘attano sukhaṃ karissāmā’ti imaṃ paharantā nibbattaṭṭhāne dukkhaṃ anubhavissanti, aho avijjāya nikatikosalla’’nti dhammasaṃvegaṃ uppādesi. Teneva ca dhammasaṃvegena imaṃ udānaṃ udānesi. Evametaṃ katthaci gāthābandhavasena katthaci vākyavasena katthaci somanassavasena katthaci dhammasaṃvegavasena pavattanti veditabbaṃ. Tasmā aṭṭhakathāyaṃ ‘‘somanassañāṇamayikagāthāpaṭisaṃyuttānī’’ti yaṃ udānalakkhaṇaṃ vuttaṃ, taṃ yebhuyyavasena vuttanti gahetabbaṃ. Yebhuyyena hi udānaṃ gāthābandhavasena bhāsitaṃ pītisomanassasamuṭṭhāpitañca.

Tayidaṃ sabbaññubuddhabhāsitaṃ paccekabuddhabhāsitaṃ sāvakabhāsitanti tividhaṃ hoti. Tattha paccekabuddhabhāsitaṃ –

‘‘Sabbesu bhūtesu nidhāya daṇḍaṃ,

Aviheṭhayaṃ aññatarampi tesa’’nti. –

Ādinā khaggavisāṇasutte (su. ni. 35) āgatameva. Sāvakabhāsitānipi –

‘‘Sabbo rāgo pahīno me, sabbo doso samūhato;

Sabbo me vihato moho, sītibhūtosmi nibbuto’’ti. –

Ādinā theragāthāsu (theragā. 79),

‘‘Kāyena saṃvutā āsiṃ, vācāya uda cetasā;

Samūlaṃ taṇhamabbhuyha, sītibhūtāmhi nibbutā’’ti. –

Therigāthāsu (therīgā. 15) ca āgatāni. Aññānipi sakkādīhi devehi bhāsitāni ‘‘aho dānaṃ paramadānaṃ kassape supatiṭṭhita’’ntiādīni (udā. 27), soṇadaṇḍabrāhmaṇādīhi manussehi ca bhāsitāni ‘‘namo tassa bhagavato’’tiādīni (dī. ni. 2.371; ma. ni. 1.290) tisso saṅgītiyo āruḷhāni udānāni santi eva, na tāni idha adhippetāni. Yāni pana sammāsambuddhena sāmaṃ āhaccabhāsitāni jinavacanabhūtāni, tāneva ca dhammasaṅgāhakehi ‘‘udāna’’nti saṅgītaṃ. Etāniyeva ca sandhāya bhagavato pariyattidhammaṃ navavidhā vibhajitvā uddisantena udānanti vuttaṃ.

Yā pana ‘‘anekajātisaṃsāra’’ntiādigāthā bhagavatā bodhiyā mūle udānavasena pavattitā anekasatasahassānaṃ sammāsambuddhānaṃ udānabhūtā ca, tā aparabhāge dhammabhaṇḍāgārikassa bhagavatā desitattā dhammasaṅgāhakehi udānapāḷiyaṃ saṅgahaṃ anāropetvā dhammapade saṅgahitā. Yañca ‘‘aññāsi vata bho koṇḍañño’’ti udānavacanaṃ dasasahassilokadhātuyā devamanussānaṃ pavedanasamatthanigghosavipphāraṃ bhagavatā bhāsitaṃ, tadapi paṭhamabodhiyaṃ sabbesaṃ eva bhikkhūnaṃ sammāpaṭipattipaccavekkhaṇahetukaṃ ‘‘ārādhayiṃsu vata maṃ bhikkhū ekaṃ samaya’’ntiādivacanaṃ (ma. ni. 1.225) viya dhammacakkappavattanasuttadesanāpariyosāne attanā adhigatadhammekadesassa yathādesitassa ariyamaggassa sāvakesu sabbapaṭhamaṃ therena adhigatattā attano parissamassa saphalabhāvapaccavekkhaṇahetukaṃ pītisomanassajanitaṃ udāhāramattāṃ, na ‘‘yadā have pātubhavanti dhammā’’tiādivacanaṃ (mahāva. 1-3; udā. 1-3) viya pavattiyā nivattiyā vā pakāsananti na dhammasaṅgāhakehi udānapāḷiyaṃ saṅgītanti daṭṭhabbaṃ.

Udānapāḷiyañca bodhivaggādīsu aṭṭhasu vaggesu dasa dasa katvā asītiyeva suttantā saṅgītā , tatoyeva ca udānaṭṭhakathāyaṃ (udā. aṭṭha. ganthārambhakathā) ācariyadhammapālattherena vuttaṃ –

‘‘Asīti eva suttantā, vaggā aṭṭha samāsato;

Gāthā ca pañcanavuti, udānassa pakāsitā.

‘‘Aḍḍhūnanavamattā ca, bhāṇavārā pamāṇato;

Ekādhikā tathāsīti, udānassānusandhayo.

‘‘Ekavīsasahassāni, satameva vicakkhaṇo;

Padānetānudānassa, gaṇitāni viniddise. –

Gāthāpādato pana –

‘‘Aṭṭhasahassamattāni, cattāreva satāni ca;

Padānetānudānassa, tevīsati ca niddise.

‘‘Akkharānaṃ sahassāni, saṭṭhi satta satāni ca;

Tīṇi dvāsīti ca tathā, udānassa paveditā’’ti.

Idha pana ‘‘dvāsīti suttantā’’ti vuttaṃ, taṃ na sameti, tasmā ‘‘asīti suttantā’’ti pāṭhena bhavitabbaṃ.

Vuttañhetaṃ bhagavatā – ‘‘vuttamarahatāti me sutaṃ. Ekadhammaṃ, bhikkhave, pajahatha, ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Lobhaṃ, bhikkhave, ekadhammaṃ pajahatha, ahaṃ vo pāṭibhogo anāgāmitāyā’’ti evamādinā ekakadukatikacatukkavasena itivuttakapāḷiyaṃ (itivu. 1) saṅgahamāropitāni dvādasuttarasatasuttantāni itivuttakaṃ nāmāti dassento āha ‘‘vuttañheta’’ntiādi. Dasuttarasatasuttantāti etthāpi ‘‘dvādasuttarasatasuttantā’’ti pāṭhena bhavitabbaṃ. Tathā hi ekakanipāte tāva sattavīsati suttāni, dukanipāte dvāvīsati, tikanipāte paññāsa, catukkanipāte terasāti dvādasuttarasatasuttantāneva itivuttakapāḷiyaṃ āgatāni. Tatoyeva ca pāḷiyaṃ –

‘‘Lobho doso ca moho ca,

Kodho makkhena pañcamaṃ;

Māno sabbaṃ puna māno,

Lobho dosena terasa.

‘‘Moho kodho puna makkho,

Nīvaraṇā taṇhāya pañcamaṃ;

Dve sekkhabhedā sāmaggī,

Paduṭṭhanirayena terasa.

‘‘Pasannā ekamābhāyi, puggalaṃ atītena pañcamaṃ;

Evañce opadhikaṃ puññaṃ, sattavīsa pakāsitā’’ti. –

Evamādinā uddānagāthāhi dvādasuttarasatasuttāni gaṇetvā dassitāni. Teneva ca aṭṭhakathāyampi (itivu. aṭṭha. ganthārambhakathā) –

‘‘Suttato ekakanipāte tāva sattavīsati suttāni, dukanipāte dvāvīsati, tikanipāte paññāsa, catukkanipāte terasāti dvādasādhikasatasuttasaṅgaha’’nti –

Vuttaṃ. Kāmañcettha appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti katvā ‘‘dvāsīti khandhakavattānī’’ti vattabbe ‘‘asīti khandhakavattānī’’ti vuttavacanaṃ viya ‘‘dvādasuttarasatasuttantā’’ti vattabbe ‘‘dasuttarasatasuttantā’’ti vuttantipi sakkā vattuṃ, tathāpi īdise ṭhāne pamāṇaṃ dassentena yāthāvatova niyametvā dassetabbanti ‘‘dvādasuttarasatasuttantā’’ icceva pāṭhena bhavitabbaṃ.

Jātaṃ bhūtaṃ purāvutthaṃ bhagavato pubbacaritaṃ kāyati katheti pakāsetīti jātakaṃ.

‘‘Cattārome , bhikkhave, acchariyā abbhutā dhammā ānande. Katame cattāro? Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti, atittāva, bhikkhave, bhikkhuparisā hoti, atha ānando tuṇhī bhavati. Sace bhikkhunīparisā…pe… upāsakaparisā…pe… upāsikā parisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tattha ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti, atittāva, bhikkhave, upāsikāparisā hoti, atha ānando tuṇhī bhavati. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande’’ti (a. ni. 4.129) evamādinayappavattā sabbepi acchariyaabbhutadhammapaṭisaṃyuttā suttantā abbhutadhammaṃ nāmāti dassento āha ‘‘cattārome, bhikkhave’’tiādi.

Cūḷavedallādīsu (ma. ni. 1.460 ādayo) visākhena nāma upāsakena puṭṭhāya dhammadinnāya nāma bhikkhuniyā bhāsitaṃ suttaṃ cūḷavedallanti veditabbaṃ. Mahāvedallaṃ (ma. ni. 1.449 ādayo) pana mahākoṭṭhikattherena pucchitena āyasmatā sāriputtattherena bhāsitaṃ. Sammādiṭṭhisuttampi (ma. ni. 1.89 ādayo) bhikkhūhi puṭṭhena tenevāyasmatā sāriputtattherena bhāsitaṃ. Etāni majjhimanikāyapariyāpannāni. Sakkapañhaṃ (dī. ni. 2.344 ādayo) pana sakkena puṭṭho bhagavā abhāsi, tañca dīghanikāyapariyāpannanti veditabbaṃ. Mahāpuṇṇamasuttampi (ma. ni. 3.85 ādayo) tadahuposathe pannarase puṇṇamāya rattiyā aññatarena bhikkhunā puṭṭhena bhagavatā bhāsitaṃ, taṃ pana majjhimanikāyapariyāpannanti veditabbaṃ. Vedanti ñāṇaṃ. Tuṭṭhinti yathābhāsitadhammadesanaṃ viditvā ‘‘sādhu ayye, sādhāvuso’’tiādinā abbhanumodanavasappavattaṃ pītisomanassaṃ. Laddhā laddhāti labhitvā labhitvā, punappunaṃ labhitvāti vuttaṃ hoti.

Evaṃ aṅgavasena sakalampi buddhavacanaṃ vibhajitvā idāni dhammakkhandhavasena vibhajitvā kathetukāmo āha ‘‘kathaṃ dhammakkhandhavasenā’’tiādi. Tattha dhammakkhandhavasenāti dhammarāsivasena. Dvāsīti sahassāni buddhato gaṇhiṃ, dve sahassāni bhikkhuto gaṇhinti sambandho. Tattha buddhato gaṇhinti sammāsambuddhato uggaṇhiṃ, dvesahassādhikāni asīti dhammakkhandhasahassāni satthu santikā adhigaṇhinti attho. Dve sahassāni bhikkhutoti dve dhammakkhandhasahassāni bhikkhuto uggaṇhiṃ, dhammasenāpatiādīnaṃ bhikkhūnaṃ santikā adhigaṇhiṃ. Sāriputtattherādīhi bhāsitānaṃ sammādiṭṭhisuttantādīnaṃ vasena hi ‘‘dve sahassāni bhikkhuto’’ti vuttaṃ. Caturāsīti sahassānīti tadubhayaṃ samodhānetvā catusahassādhikāni asīti sahassāni. Ye me dhammā pavattinoti ye dhammā mama pavattino pavattamānā paguṇā vācuggatā jivhagge parivattanti, te dhammā caturāsīti dhammakkhandhasahassānīti vuttaṃ hoti. Keci pana ‘‘ye ime’’ti padacchedaṃ katvā ‘‘ye ime dhammā buddhassa bhagavato bhikkhūnañca pavattino, tehi pavattitā, tesvāhaṃ dvāsīti sahassāni buddhato gaṇhiṃ, dve sahassāni bhikkhutoti evaṃ caturāsīti dhammakkhandhasahassānī’’ti evamettha sambandhaṃ vadanti.

Ettha ca subhasuttaṃ (dī. ni. 1.444 ādayo) gopakamoggallānasuttañca (ma. ni. 3.79 ādayo) parinibbute bhagavati ānandattherena vuttattā caturāsītidhammakkhandhasahassesu antogadhaṃ hoti, na hotīti? Tattha paṭisambhidāgaṇṭhipade tāva idaṃ vuttaṃ ‘‘sayaṃ vuttadhammakkhandhānaṃ bhikkhuto gahiteyeva saṅgahetvā evamāhāti daṭṭhabba’’nti. Bhagavatā pana dinnanaye ṭhatvā bhāsitattā sayaṃ vuttadhammakkhandhānampi ‘‘buddhato gaṇhi’’nti ettha saṅgahaṃ katvā vuttanti evamettha vattuṃ yuttataraṃ viya dissati. Bhagavatāyeva hi dinnanaye ṭhatvā sāvakā dhammaṃ desenti. Teneva hi tatiyasaṅgītiyañca moggaliputtatissattherena bhāsitampi kathāvatthuppakaraṇaṃ buddhabhāsitaṃ nāma jātaṃ, tatoyeva ca attanā bhāsitampi subhasuttādi saṅgītiṃ āropentena āyasmatā ānandattherena ‘‘evaṃ me suta’’nti vuttaṃ.

Evaṃ paridīpitadhammakkhandhavasenāti gopakamoggallānena brāhmaṇena ‘‘tvaṃ bahussutoti buddhasāsane pākaṭo, kittakā dhammā te satthārā bhāsitā, tayā dhāritā’’ti pucchite tassa paṭivacanaṃ dentena āyasmatā ānandattherena evaṃ ‘‘dvāsīti buddhato gaṇhi’’ntiādinā paridīpitadhammakkhandhānaṃ vasena. Ekānusandhikaṃ suttaṃ satipaṭṭhānādi. Satipaṭṭhānasuttañhi ‘‘ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā’’tiādinā (dī. ni. 2.373) cattāro satipaṭṭhāne ārabhitvā tesaṃyeva vibhāgadassanavasena pavattattā ‘‘ekānusandhika’’nti vuccati. Anekānusandhikanti nānānusandhikaṃ parinibbānasuttādi. Parinibbānasuttañhi nānāṭhānesu nānādhammadesanānaṃ vasena pavattattā ‘‘anekānusandhika’’nti vuccati. Gāthābandhesu pañhapucchananti –

‘‘Kati chinde kati jahe, kati cuttari bhāvaye;

Kati saṅgātigo bhikkhu, ‘oghatiṇṇo’ti vuccatī’’ti. (saṃ. ni. 1.5) –

Evamādinayappavattaṃ pañhapucchanaṃ eko dhammakkhandhoti attho.

‘‘Pañca chinde pañca jahe, pañca cuttari bhāvaye;

Pañca saṅgātigo bhikkhu, ‘oghatiṇṇo’ti vuccatī’’ti. (saṃ. ni. 1.5) –

Evamādinayappavattaṃ visajjananti veditabbaṃ. Tikadukabhājanaṃ nikkhepakaṇḍaaṭṭhakathākaṇḍavasena veditabbaṃ. Tasmā ‘‘kusalā dhammā, akusalā dhammā, abyākatā dhammā, sukhāya vedanāya sampayuttā dhammā, dukkhāya vedanāya sampayuttā dhammā, adukkhamasukhāya vedanāya sampayuttā dhammā’’ti evamādīsu tikesu kusalattikassa vibhajanavasena yaṃ vuttaṃ nikkhepakaṇḍe (dha. sa. 985-987) –

‘‘Katame dhammā kusalā? Tīṇi kusalamūlāni alobho adoso amoho, taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ. Ime dhammā kusalā.

‘‘Katame dhammā akusalā? Tīṇi akusalamūlāni lobho doso moho, tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe… manokammaṃ. Ime dhammā akusalā.

‘‘Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho …pe… viññāṇakkhandho, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ asaṅkhatā ca dhātu. Ime dhammā abyākatā’’ti –

Ayameko dhammakkhandho. Evaṃ sesattikānampi ekekassa tikassa vibhajanaṃ ekeko dhammakkhandhoti veditabbaṃ.

Tathā ‘‘hetū dhammā’’ti evamādikesu dukesu ekekassa dukassa vibhajanavasena yaṃ vuttaṃ –

‘‘Katame dhammā hetū? Tayo kusalā hetū, tayo akusalā hetū, tayo abyākatā hetū’’ti (dha. sa. 1059) –

Ādi, tatthāpi ekekassa dukassa vibhajanaṃ ekeko dhammakkhandho. Puna aṭṭhakathākaṇḍe (dha. sa. 1384-1386) –

‘‘Katame dhammā kusalā? Catūsu bhūmīsu kusalaṃ. Ime dhammā kusalā. Katame dhammā akusalā? Dvādasa akusalacittuppādā. Ime dhammā akusalā. Katame dhammā abyākatā? Catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca. Ime dhammā abyākatā’’ti –

Evamādinā kusalattikādivibhajanavasena pavattesu tikabhājanesu ekekassa tikassa bhājanaṃ ekeko dhammakkhandho. Tathā –

‘‘Katame dhammā hetū? Tayo kusalā hetū, tayo akusalā hetū, tayo abyākatā hetū’’ti (dha. sa. 1441) –

Ādinayappavattesu dukabhājanesu ekamekaṃ dukabhājanaṃ ekeko dhammakkhandhoti evamettha tikadukabhājanavasena dhammakkhandhavibhāgo veditabbo.

Ekamekañca cittavārabhājananti ettha pana –

‘‘Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… tasmiṃ samaye phasso hoti…pe… avikkhepo hotī’’ti (dha. sa. 1) –

Evamādinayappavatte cittuppādakaṇḍe ekamekaṃ cittavārabhājanaṃ ekeko dhammakkhandhoti gahetabbaṃ. Eko dhammakkhandhoti ettha ‘‘ekekatikadukabhājanaṃ ekamekaṃ cittavārabhājana’’nti vuttattā ekeko dhammakkhandhoti attho veditabbo. ‘‘Ekeko’’ti avuttepi hi ayamattho atthato viññāyamānova hotīti ‘‘eko dhammakkhandho’’ti vuttaṃ. Atthi vatthūtiādīsu vatthu nāma sudinnakaṇḍādi . Mātikāti ‘‘yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno’’tiādinā (pārā. 44) tasmiṃ tasmiṃ ajjhācāre paññattasikkhāpadaṃ. Padabhājanīyanti tassa tassa sikkhāpadassa ‘‘yo panāti yo yādiso’’tiādinayappavattaṃ (pārā. 45) vibhajanaṃ. Antarāpattīti ‘‘paṭilātaṃ ukkhipati, āpatti dukkaṭassā’’ti (pāci. 355) evamādinā sikkhāpadantaresu paññattā āpatti. Anāpattīti ‘‘anāpatti ajānantassa asādiyantassa ummattakassa khittacittassa vedanāṭṭassa ādikammikassā’’tiādinayappavatto kacchedoti ‘‘dasāhātikkante atikkantasaññī nissaggiyaṃ pācittiyaṃ, dasāhātikkante vematiko nissaggiyaṃ pācittiyaṃ, dasāhātikkante anatikkantasaññī nissaggiyaṃ pācittiya’’nti (pārā. 468) evamādinayappavatto tikapācittiyatikadukkaṭādibhedo tikaparicchedo.

Idāni evametaṃ abhedato rasavasena ekavidhantiādinā ‘‘ayaṃ dhammo, ayaṃ vinayo…pe… imāni caturāsīti dhammakkhandhasahassānī’’ti buddhavacanaṃ dhammavinayādibhedena vavatthapetvā saṅgāyantena mahākassapapamukhena vasīgaṇena anekacchariyapātubhāvapaṭimaṇḍitāya saṅgītiyā imassa piṭakassa vinayabhāvo majjhimabuddhavacanādibhāvo ca vavatthāpitoti dasseti. Na kevalaṃ imamevimassa yathāvuttappabhedaṃ vavatthapetvā saṅgītaṃ, atha kho aññampīti dassento āha ‘‘na kevalañca imamevā’’tiādi. Tattha uddānasaṅgaho paṭhamapārājikādīsu āgatānaṃ vinītavatthuādīnaṃ saṅkhepato saṅgahadassanavasena dhammasaṅgāhakehi kathitā –

‘‘Makkaṭī vajjiputtā ca, gihī naggo ca titthiyā;

Dārikuppalavaṇṇā ca, byañjanehipare duve’’ti. (pārā. 66) –

Ādikā gāthāyo. Sīlakkhandhavaggamūlapariyāyavaggādivasena saṅgaho vaggasaṅgaho. Uttarimanussadhammapeyyālanīlacakkapeyyālādivavatthāpanavasena peyyālasaṅgaho. Aṅguttaranikāyādīsu ekakanipātādisaṅgaho. Saṃyuttanikāye devatāsaṃyuttādivasena saṃyuttasaṅgaho. Majjhimanikāyādīsu mūlapaṇṇāsakādivasena paṇṇāsakasaṅgaho.

Assa buddhavacanassa saṅgītipariyosāne sādhukāraṃ dadamānā viyāti sambandho. Saṅkampīti uddhaṃ uddhaṃ gacchantī suṭṭhu kampi. Sampakampīti uddhaṃ adho ca gacchantī sampakampi. Sampavedhīti catūsu disāsu gacchantī suṭṭhu pavedhi. Accharaṃ paharituṃ yuttāni acchariyāni, pupphavassacelukkhepādīni . Yā paṭhamamahāsaṅgīti dhammasaṅgāhakehi mahākassapādīhi pañcahi satehi yena katā saṅgītā, tena pañcasatāni etissā atthīti ‘‘pañcasatā’’ti ca, thereheva katattā therā mahākassapādayo etissā atthīti ‘‘therikā’’ti ca loke vuccati, ayaṃ paṭhamamahāsaṅgīti nāmāti sambandho.

Evaṃ paṭhamamahāsaṅgītiṃ dassetvā yadatthaṃ sā idha nidassitā, taṃ nigamanavasena dassento ‘‘imissā’’tiādimāha. Āyasmatā upālittherena vuttanti ‘‘tena samayenā’’tiādi vakkhamānaṃ sabbaṃ nidānavacanaṃ vuttaṃ. Kimatthaṃ panettha dhammavinayasaṅgahe kathiyamāne nidānavacanaṃ vuttaṃ, nanu ca bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddhaeyyabhāvasampādanatthaṃ. Kāladesadesakaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca, desakālakattuhetunimittehi upanibandho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena ‘‘paṭhamapārājikaṃ āvuso, upāli, kattha paññatta’’ntiādinā desādipucchāsu katāsu tāsaṃ visajjanaṃ karontena āyasmatā upālittherena ‘‘tena samayenā’’tiādinā paṭhamapārājikassa nidānaṃ bhāsitaṃ.

Apica sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthakā paṭipatti attahitatthā vā, tasmā paresaṃyevatthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabbaracanā. Tayidaṃ satthuracitaṃ kāladesadesakaparisāpadesehi saddhiṃ tattha tattha nidānavacanehi yathārahaṃ pakāsīyati.

Apica satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ, tañcassa pamāṇabhāvadassanaṃ ‘‘buddho bhagavā’’ti iminā padadvayena vibhāvitanti veditabbaṃ. Buddhoti hi iminā tathāgatassa anaññasādhāraṇasuparisuddhañāṇādiguṇavisesayogaparidīpanena, bhagavāti ca iminā rāgadosamohādisabbakilesamaladuccaritādidosappahānadīpanena, tato eva ca sabbasattuttamabhāvadīpanena ayamattho sabbathā pakāsito hotīti idamettha nidānavacanappayojanassa mukhamattanidassanaṃ.

Tatrāyaṃ ācariyaparamparāti tasmiṃ jambudīpe ayaṃ ācariyānaṃ paramparā paveṇī paṭipāṭi. Upāli dāsakotiādīsu upālitthero pākaṭoyeva, dāsakattherādayo pana evaṃ veditabbā . Vesāliyaṃ kira eko dāsako nāma brāhmaṇamāṇavo tiṇṇaṃ antevāsikasatānaṃ jeṭṭhantevāsiko hutvā ācariyassa santike sippaṃ uggaṇhanto dvādasavassikoyeva tiṇṇaṃ vedānaṃ pāragū ahosi. So ekadivasaṃ antevāsikaparivuto dhammavinayaṃ saṅgāyitvā vālikārāme nivasantaṃ āyasmantaṃ upālittheraṃ upasaṅkamitvā attano vedesu sabbāni gaṇṭhiṭṭhānāni theraṃ pucchi. Theropi sabbaṃ byākaritvā sayampi ekaṃ pañhaṃ pucchanto nāmaṃ sandhāya imaṃ pañhaṃ pucchi ‘‘ekadhammo kho, māṇava, sabbesu dhammesu anupatati, sabbepi, māṇava, dhammā ekadhammasmiṃ osaranti, katamo nu kho so, māṇavaka, dhammo’’ti. Sopi kho māṇavo pañhassa atthaṃ ajānanto ‘‘kimidaṃ bho pabbajitā’’ti āha. Buddhamantoyaṃ māṇavāti. Sakkā panāyaṃ bho mayhampi dātunti. Sakkā, māṇava, amhehi gahitapabbajjaṃ gaṇhantassa dātunti. ‘‘Sādhu kho bho pabbajitā’’ti māṇavo sampaṭicchitvā attano mātaraṃ pitaraṃ ācariyañca anujānāpetvā tīhi antevāsikasatehi saddhiṃ therassa santike pabbajitvā paripuṇṇavīsativasso upasampadaṃ labhitvā arahattaṃ pāpuṇi. Thero taṃ dhuraṃ katvā khīṇāsavasahassassa piṭakattayaṃ vācesi.

Soṇako pana dāsakattherassa saddhivihāriko. So kira kāsīsu ekassa vāṇijakassa putto hutvā pañcadasavassuddesiko ekaṃ samayaṃ mātāpitūhi saddhiṃ vāṇijjāya giribbajaṃ gato. Tato pañcapaññāsadārakehi saddhiṃ veḷuvanaṃ gantvā tattha dāsakattheraṃ saparisaṃ disvā ativiya pasanno pabbajjaṃ yācitvā therena mātāpitaro anujānāpetvā ‘‘pabbajāhī’’ti vutto mātāpitusantikaṃ gantvā tamatthaṃ ārocetvā tesu anicchantesu chinnabhatto hutvā mātāpitaro anujānāpetvā pañcapaññāsāya dārakehi saddhiṃ therassa santike pabbajitvā laddhūpasampado arahattaṃ pāpuṇi. Taṃ thero sakalaṃ buddhavacanaṃ uggaṇhāpesi. Sopi gaṇapāmokkho hutvā bahūnaṃ dhammavinayaṃ vācesi.

Siggavatthero pana soṇakattherassa saddhivihāriko ahosi. So kira pāṭaliputte siggavo nāma amaccaputto hutvā tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu sampattiṃ anubhavamāno ekadivasaṃ attano sahāyena caṇḍavajjinā seṭṭhiputtena saddhiṃ saparivāro kukkuṭārāmaṃ gantvā tattha soṇakattheraṃ nirodhasamāpattiṃ samāpajjitvā nisinnaṃ disvā vanditvā attanā saddhiṃ anālapantaṃ ñatvā gantvā taṃ kāraṇaṃ bhikkhusaṅghaṃ pucchitvā bhikkhūhi ‘‘samāpattiṃ samāpannā nālapantī’’ti vutto ‘‘kathaṃ, bhante, samāpattito vuṭṭhahantī’’ti puna pucchitvā tehi ca bhikkhūhi ‘‘satthuno ceva saṅghassa ca pakkosanāya yathāparicchinnakālato āyusaṅkhayā ca vuṭṭhahantī’’ti vatvā tassa saparivārassa upanissayaṃ disvā saṅghassa vacanena nirodhā vuṭṭhāpitaṃ soṇakattheraṃ disvā ‘‘kasmā, bhante, mayā saddhiṃ nālapitthā’’ti pucchitvā therena ‘‘bhuñjitabbakaṃ kumāra bhuñjimhā’’ti vutte ‘‘sakkā nu kho, bhante, amhehipi taṃ bhojetu’’nti pucchitvā ‘‘sakkā, kumāra, amhādise katvā bhojetu’’nti vutte tamatthaṃ mātāpitūnaṃ ārocetvā tehi anuññāto attano sahāyena caṇḍavajjinā tehi ca pañcahi purisasatehi saddhiṃ soṇakattherassa santike pabbajitvā upasampanno ahosi. Tattha siggavo ca caṇḍavajjī ca dve upajjhāyasseva santike dhammavinayaṃ pariyāpuṇitvā aparabhāge chaḷabhiññā ahesuṃ.

Tissassa pana moggaliputtassa anupubbakathā parato āvi bhavissati. Vijitāvinoti vijitasabbakilesapaṭipakkhattā vijitavanto. Paramparāyāti paṭipāṭiyā, anukkamenāti vuttaṃ hoti. Jambusirivhayeti jambusadisanāme, jambunāmaketi vuttaṃ hoti. Mahantena hi jamburukkhena abhilakkhitattā dīpopi ‘‘jambū’’ti vuccati. Acchijjamānaṃ avinassamānaṃ katvā.

Vinayavaṃsantiādīhi tīhi vinayapāḷiyeva kathitā pariyāyavacanattā. Pakataññutanti veyyattiyaṃ, paṭubhāvanti vuttaṃ hoti. Dhuraggāho ahosīti padhānaggāhī ahosi, sabbesaṃ pāmokkho hutvā gaṇhīti vuttaṃ hoti. Bhikkhūnaṃ samudāyo samūho bhikkhusamudāyo, samaṇagaṇoti attho.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Paṭhamamahāsaṅgītikathāvaṇṇanā samattā.

Dutiyasaṅgītikathāvaṇṇanā

‘‘Yadā nibbāyiṃsū’’ti sambandho. Jotayitvā ca sabbadhīti tameva saddhammaṃ sabbattha pakāsayitvā. ‘‘Jutimanto’’ti vattabbe gāthābandhavasena ‘‘jutīmanto’’ti vuttaṃ, paññājotisampannāti attho, tejavantoti vā, mahānubhāvāti vuttaṃ hoti. Nibbāyiṃsūti anupādisesāya nibbānadhātuyā parinibbāyiṃsu. Pahīnasabbakilesattā natthi etesaṃ katthaci ālayo taṇhāti anālayā, vītarāgāti vuttaṃ hoti.

Vassasataparinibbute bhagavatīti vassasataṃ parinibbutassa assāti vassasataparinibbuto, bhagavā, tasmiṃ parinibbānato vassasate atikkanteti vuttaṃ hoti. Vesālikāti vesālīnivāsino. Vajjiputtakāti vajjiraṭṭhe vesāliyaṃ kulānaṃ puttā. Kappati siṅgīloṇakappoti siṅgena loṇaṃ pariharitvā pariharitvā aloṇakapiṇḍapātena saddhiṃ bhuñjituṃ kappati, na sannidhiṃ karotīti adhippāyo. Kappati dvaṅgulakappoti dvaṅgulaṃ atikkantāya chāyāya vikāle bhojanaṃ bhuñjituṃ kappatīti attho. Kappati gāmantarakappoti ‘‘gāmantaraṃ gamissāmī’’ti pavāritena anatirittabhojanaṃ bhuñjituṃ kappatīti attho. Kappati āvāsakappoti ekasīmāyaṃ nānāsenāsanesu visuṃ visuṃ uposathādīni saṅghakammāni kātuṃ vaṭṭatīti attho. Kappati anumatikappoti ‘‘anāgatānaṃ āgatakāle anumatiṃ gahessāmī’’ti tesu anāgatesuyeva vaggena saṅghena kammaṃ katvā pacchā anumatiṃ gahetuṃ kappati, vaggakammaṃ na hotīti adhippāyo. Kappati āciṇṇakappoti ācariyupajjhāyehi āciṇṇo kappatīti attho. So pana ekacco kappati dhammiko, ekacco na kappati adhammikoti veditabbo. Kappati amathitakappoti yaṃ khīraṃ khīrabhāvaṃ vijahitaṃ dadhibhāvaṃ asampattaṃ, taṃ bhuttāvinā pavāritena anatirittaṃ bhuñjituṃ kappatīti attho. Kappati jalogiṃ pātunti ettha jalogīti taruṇasurā. Yaṃ majjasambhāraṃ ekato kataṃ majjabhāvamasampattaṃ, taṃ pātuṃ vaṭṭatīti adhippāyo. Jātarūparajatanti sarasato vikāraṃ anāpajjitvā sabbadā jātaṃ rūpameva hotīti jātaṃ rūpametassāti jātarūpaṃ, suvaṇṇaṃ. Dhavalasabhāvatāya rājatīti rajataṃ, rūpiyaṃ. Susunāgaputtoti susunāgassa putto.

Kākaṇḍakaputtoti kākaṇḍakabrāhmaṇassa putto. Vajjīsūti janapadavacanattā bahuvacanaṃ kataṃ. Ekopi hi janapado ruḷhīsaddattā bahuvacanena vuccati. Yena vesālī, tadavasarīti yena disābhāgena vesālī avasaritabbā, yasmiṃ vā padese vesālī, tadavasari, taṃ pattoti attho. Mahāvane kūṭāgārasālāyanti ettha mahāvanaṃ nāma sayaṃjātamaropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ, idaṃ tādisaṃ na hotīti saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ anto katvā haṃsavaṭṭakacchannena haṃsamaṇḍalākārena katā.

Tadahuposatheti ettha tadahūti tasmiṃ ahani, tasmiṃ divaseti attho. Upavasanti etthāti uposatho, upavasitabbadivaso. Upavasantīti ca sīlena vā sabbaso āhārassa ca abhuñjanasaṅkhātena anasanena vā khīrapānamadhupānādimattena vā upetā hutvā vasantīti attho. So panesa divaso aṭṭhamīcātuddasīpannarasībhedena tividho. Katthaci pana pātimokkhepi sīlepi upavāsepi paññattiyampi uposathasaddo āgato. Tathā hesa ‘‘āyāmāvuso kappina, uposathaṃ gamissāmā’’tiādīsu pātimokkhuddese āgato. ‘‘Evaṃ aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho’’tiādīsu (a. ni. 8.43) sīle. ‘‘Suddhassa ve sadā pheggu, suddhassuposatho sadā’’tiādīsu (ma. ni. 1.79) upavāse. ‘‘Uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246; ma. ni. 3.258) paññattiyañca āgato. Tattha upecca vasitabbato uposatho pātimokkhuddeso. Upetena samannāgatena hutvā vasitabbato santāne vāsetabbato uposatho sīlaṃ. Asanādisaṃyamādiṃ vā upecca vasantīti uposatho upavāso. Tathārūpe hatthiassavisese uposathoti samaññāmattato uposatho paññatti. Idha pana ‘‘na, bhikkhave, tadahuposathe sabhikkhukā āvāsā’’tiādīsu (mahāva. 181) viya uposathadivaso adhippeto, tasmā tadahuposatheti tasmiṃ uposathadivaseti attho. Kaṃsapātinti suvaṇṇapātiṃ. Kahāpaṇampītiādīsu kahāpaṇassa samabhāgo aḍḍho. Pādo catutthabhāgo. Māsakoyeva māsakarūpaṃ. Sabbaṃ tāva vattabbanti iminā sattasatikakkhandhake (cūḷava. 446 ādayo) āgatā sabbāpi pāḷi idha ānetvā vattabbāti dasseti. Sā kuto vattabbāti āha ‘‘yāva imāya pana vinayasaṅgītiyā’’tiādi. Saṅgāyitasadisameva saṅgāyiṃsūti sambandho.

Pubbe kataṃ upādāyāti pubbe kataṃ paṭhamasaṅgītimupādāya. Sā panāyaṃ saṅgītīti sambandho. Tesūti tesu saṅgītikārakesu theresu. Vissutāti gaṇapāmokkhatāya vissutā sabbattha pākaṭā. Tasmiñhi sannipāte aṭṭheva gaṇapāmokkhā mahātherā ahesuṃ, tesu ca vāsabhagāmī sumanoti dve therā anuruddhattherassa saddhivihārikā, avasesā cha ānandattherassa. Ete pana sabbepi aṭṭha mahātherā bhagavantaṃ diṭṭhapubbā. Idāni te there sarūpato dassento āha ‘‘sabbakāmī cā’’tiādi. Sāṇasambhūtoti sāṇadesavāsī sambhūtatthero . Dutiyo saṅgahoti sambandho. Pannabhārāti patitakkhandhabhārā. ‘‘Bhārā have pañcakkhandhā’’ti (saṃ. ni. 3.22) hi vuttaṃ. Katakiccāti catūsu saccesu catūhi maggehi kattabbassa pariññāpahānasaachakiriyābhāvanāsaṅkhātassa soḷasavidhassapi kiccassa pariniṭṭhitattā katakiccā.

Abbudanti upaddavaṃ vadanti corakammampi bhagavato vacanaṃ thenetvā attano vacanassa dīpanato . Gaṇṭhipade pana ‘‘abbudaṃ gaṇḍo’’ti vuttaṃ. Imanti vakkhamānanidassanaṃ. Sandissamānā mukhā sammukhā. Uparibrahmalokūpapattiyā bhāvitamagganti uparibrahmaloke upapattiyā uppāditajjhānaṃ. Jhānañhi tatrūpapattiyā upāyabhāvato idha ‘‘maggo’’ti vuttaṃ. Upāyo hi ‘‘maggo’’ti vuccati. Vacanattho panettha – taṃ taṃ upapattiṃ maggati gavesati janeti nipphādetīti maggoti evaṃ veditabbo. Atthato cāyaṃ maggo nāma cetanāpi hoti cetanāsampayuttadhammāpi tadubhayampi. ‘‘Nirayañcāhaṃ, sāriputta, jānāmi nirayagāmiñca magga’’nti (ma. ni. 1.153) hi ettha cetanā maggo nāma.

‘‘Saddhā hiriyaṃ kusalañca dānaṃ,

Dhammā ete sappurisānuyātā;

Etañhi maggaṃ diviyaṃ vadanti,

Etena hi gacchati devaloka’’nti. (a. ni. 8.32; kathā. 479) –

Ettha cetanāsampayuttadhammā maggo nāma. ‘‘Ayaṃ bhikkhave maggo ayaṃ paṭipadā’’ti saṅkhārūpapattisuttādīsu (ma. ni. 3.161) cetanāpi cetanāsampayuttadhammāpi maggo nāma. Imasmiṃ ṭhāne jhānassa adhippetattā cetanāsampayuttadhammā gahetabbā.

Moggalibrāhmaṇassāti lokasammatassa aputtakassa moggalināmabrāhmaṇassa. Nanu ca kathametaṃ nāma vuttaṃ ‘‘moggalibrāhmaṇassa gehe paṭisandhiṃ gahessatī’’ti. Kiṃ uparūpapattiyā paṭiladdhasamāpattīnampi kāmāvacare uppatti hotīti? Hoti. Sā ca katādhikārānaṃ mahāpuññānaṃ cetopaṇidhivasena hoti, na sabbesanti daṭṭhabbaṃ. Atha mahaggatassa garukakammassa vipākaṃ paṭibāhitvā parittakammaṃ kathamattano vipākassa okāsaṃ karotīti? Ettha ca tāva tīsupi gaṇṭhipadesu idaṃ vuttaṃ ‘‘nikantibaleneva jhānā parihāyati, tato parihīnajjhānā nibbattantī’’ti. Keci pana ‘‘anīvaraṇāvatthāya nikantiyā jhānassa parihāni vīmaṃsitvā gahetabbā’’ti vatvā evamettha kāraṇaṃ vadanti ‘‘satipi mahaggatakammuno vipākapaṭibāhanasamatthassa parittakammassapi abhāve ‘ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā’ti (dī. ni. 3.337; a. ni. 8.35; saṃ. ni. 4.352) vacanato kāmabhave cetopaṇidhi mahaggatakammassa vipākaṃ paṭibāhitvā parittakammuno vipākassa okāsaṃ karotī’’ti.

Sādhusappurisāti ettha sādhūti āyācanatthe nipāto, taṃ yācāmāti attho. Haṭṭhapahaṭṭhoti cittapīṇanavasena punappunaṃ santuṭṭho. Udaggudaggoti sarīravikāruppādanapītivasena udaggudaggo. Pītimā hi puggalo kāyacittānaṃ uggatattā abbhuggatattā ‘‘udaggo’’ti vuccati. Sādhūti paṭissuṇitvāti ‘‘sādhū’’ti paṭivacanaṃ datvā. Tīretvāti niṭṭhapetvā. Puna paccāgamiṃsūti puna āgamiṃsu. Tena kho pana samayenāti yasmiṃ samaye dutiyasaṅgītiṃ akaṃsu, tasmiṃ samayeti attho. Navakāti vuttamevatthaṃ vibhāvetuṃ ‘‘daharabhikkhū’’ti vuttaṃ. Taṃ adhikaraṇaṃ na sampāpuṇiṃsūti taṃ vajjiputtakehi uppāditaṃ adhikaraṇaṃ vinicchinituṃ na sampāpuṇiṃsu nāgamiṃsu. No ahuvatthāti sambandho. Idaṃ daṇḍakammanti idāni vattabbaṃ sandhāya vuttaṃ. Yāvatāyukaṃ ṭhatvā parinibbutāti sambandho, yāva attano attano āyuparimāṇaṃ, tāva ṭhatvā parinibbutāti attho.

Kiṃ pana katvā te therā parinibbutāti āha ‘‘dutiyaṃ saṅgahaṃ katvā’’tiādi. Anāgatepi saddhammavuḍḍhiyā hetuṃ katvā parinibbutāti sambandho. Idāni ‘‘tepi nāma evaṃ mahānubhāvā therā aniccatāya vasaṃ gatā, kimaṅgaṃ pana aññe’’ti saṃvejetvā ovadanto āha ‘‘khīṇāsavā’’tiādi. Aniccatāvasanti aniccatāvasattaṃ, aniccatāyattabhāvaṃ aniccatādhīnabhāvanti vuttaṃ hoti. Jammiṃ lāmakaṃ durabhisambhavaṃ anabhibhavanīyaṃ atikkamituṃ asakkuṇeyyaṃ aniccataṃ evaṃ ñatvāti sambandho. Keci pana ‘‘durabhisambhava’’nti ettha ‘‘pāpuṇituṃ asakkuṇeyya’’nti imamatthaṃ gahetvā ‘‘yaṃ durabhisambhavaṃ niccaṃ amataṃ padaṃ, taṃ pattuṃ vāyame dhīro’’ti sambandhaṃ vadanti. Sabbākārenāti sabbappakārena vattabbaṃ kiñcipi asesetvā dutiyasaṅgīti saṃvaṇṇitāti adhippāyo.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Dutiyasaṅgītikathāvaṇṇanā samattā.

Tatiyasaṅgītikathāvaṇṇanā

Imissā pana saṅgītiyā dhammasaṅgāhakattherehi nikkaḍḍhitā te dasasahassā vajjiputtakā bhikkhū pakkhaṃ pariyesamānā attano attano anurūpaṃ dubbalapakkhaṃ labhitvā visuṃ mahāsaṅghikaṃ ācariyakulaṃ nāma akaṃsu, tato bhijjitvā aparāni dve ācariyakulāni jātāni gokulikā ca ekabyohārikā ca. Gokulikanikāyato bhijjitvā aparāni dve ācariyakulāni jātāni paṇṇattivādā ca bāhuliyā ca. Bahussutikātipi tesaṃyeva nāmaṃ, tesaṃyeva antarā cetiyavādā nāma apare ācariyavādā uppannā. Evaṃ mahāsaṅghikācariyakulato dutiye vassasate pañcācariyakulāni uppannāni, tāni mahāsaṅghikehi saddhiṃ cha honti.

Tasmiṃyeva dutiye vassasate theravādato bhijjitvā dve ācariyavādā uppannā mahisāsakā ca vajjiputtakā ca. Tattha vajjiputtakavādato bhijjitvā apare cattāro ācariyavādā uppannā dhammuttarikā bhaddayānikā channāgārikā samitikāti. Puna tasmiṃyeva dutiye vassasate mahisāsakavādato bhijjitvā sabbatthivādā dhammaguttikāti dve ācariyavādā uppannā. Puna sabbatthivādakulato bhijjitvā kassapikā nāma jātā, kassapikesupi bhinnesu apare saṅkantikā nāma jātā, saṅkantikesu bhinnesu suttavādā nāma jātāti theravādato bhijjitvā ime ekādasa ācariyavādā uppannā, te theravādena saddhiṃ dvādasa honti. Iti ime ca dvādasa mahāsaṅghikānañca cha ācariyavādāti sabbe aṭṭhārasa ācariyavādā dutiye vassasate uppannā. Aṭṭhārasa nikāyātipi aṭṭhārasācariyakulānītipi etesaṃyeva nāmaṃ. Etesu pana sattarasa vādā bhinnakā, theravādoveko asambhinnakoti veditabbo. Vuttampi cetaṃ dīpavaṃse –

‘‘Nikkaḍḍhitā pāpabhikkhū, therehi vajjiputtakā;

Aññaṃ pakkhaṃ labhitvāna, adhammavādī bahū janā.

‘‘Dasasahassā samāgantvā, akaṃsu dhammasaṅgahaṃ;

Tasmāyaṃ dhammasaṅgīti, mahāsaṅgīti vuccati.

‘‘Mahāsaṅgītikā bhikkhū, vilomaṃ akaṃsu sāsane;

Bhinditvā mūlasaṅgahaṃ, aññaṃ akaṃsu saṅgahaṃ.

‘‘Aññatra saṅgahitaṃ suttaṃ, aññatra akariṃsu te;

Atthaṃ dhammañca bhindiṃsu, vinaye nikāyesu ca pañcasu.

‘‘Pariyāyadesitañcāpi , atho nippariyāyadesitaṃ;

Nītatthañceva neyyatthaṃ, ajānitvāna bhikkhavo.

‘‘Aññaṃ sandhāya bhaṇitaṃ, aññaṃ atthaṃ ṭhapayiṃsu te;

Byañjanacchāyāya te bhikkhū, bahuṃ atthaṃ vināsayuṃ.

‘‘Chaḍḍetvāna ekadesaṃ, suttaṃ vinayagambhiraṃ;

Patirūpaṃ suttaṃ vinayaṃ, tañca aññaṃ kariṃsu te.

‘‘Parivāraṃ atthuddhāraṃ, abhidhammaṃ chappakaraṇaṃ;

Paṭisambhidañca niddesaṃ, ekadesañca jātakaṃ;

Ettakaṃ vissajjetvāna, aññāni akariṃsu te.

‘‘Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca;

Pakatibhāvaṃ vijahitvā, tañca aññaṃ akaṃsu te.

‘‘Pubbaṅgamā bhinnavādā, mahāsaṅgītikārakā;

Tesañca anukārena, bhinnavādā bahū ahu.

‘‘Tato aparakālamhi, tasmiṃ bhedo ajāyatha;

Gokulikā ekabyohāri, dvidhā bhijjittha bhikkhavo.

‘‘Gokulikānaṃ dve bhedā, aparakālamhi jāyatha;

Bahussutikā ca paññatti, dvidhā bhijjittha bhikkhavo.

‘‘Cetiyā ca punavādī, mahāsaṅgītibhedakā;

Pañca vādā ime sabbe, mahāsaṅgītimūlakā.

‘‘Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ;

Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te.

‘‘Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca;

Pakatibhāvaṃ vijahitvā, tañca aññaṃ akaṃsu te.

‘‘Visuddhattheravādamhi, puna bhedo ajāyatha;

Mahisāsakā vajjiputtakā, dvidhā bhijjittha bhikkhavo.

‘‘Vajjiputtakavādamhi, catudhā bhedo ajāyatha;

Dhammatturikā bhaddayānikā, channāgārikā ca samiti.

‘‘Mahisāsakānaṃ dve bhedā, aparakālamhi ajāyatha;

Sabbatthivādā dhammaguttā, dvidhā bhijjittha bhikkhavo.

‘‘Sabbatthivādānaṃ kassapikā, saṅkanti kassapikena ca;

Saṅkantikānaṃ suttavādī, anupubbena bhijjatha.

‘‘Ime ekādasa vādā, pabhinnā theravādato;

Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ;

Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te.

‘‘Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇāni ca;

Pakatibhāvaṃ vijahitvā, tañca aññaṃ akaṃsu te.

‘‘Sattarasa bhinnavādā, ekavādo abhinnako;

Sabbevaṭṭhārasa honti, bhinnavādena te saha;

Nigrodhova mahārukkho, theravādānamuttamo.

‘‘Anūnaṃ anadhikañca, kevalaṃ jinasāsanaṃ;

Kaṇṭakā viya rukkhamhi, nibbattā vādasesakā.

‘‘Paṭhame vassasate natthi, dutiye vassasatantare;

Bhinnā sattarasa vādā, uppannā jinasāsane’’ti.

Aparāparaṃ pana hemavatā rājagirikā siddhatthikā pubbaseliyā aparaseliyā vājiriyāti aññepi cha ācariyavādā uppannā. Purimakānaṃ pana aṭṭhārasannaṃ ācariyavādānaṃ vasena pavattamāne sāsane asoko dhammarājā paṭiladdhasaddho divase divase buddhapūjāya satasahassaṃ, dhammapūjāya satasahassaṃ, saṅghapūjāya satasahassaṃ, attano ācariyassa nigrodhattherassa satasahassaṃ, catūsu dvāresu bhesajjatthāya satasahassanti pañca satasahassāni pariccajanto sāsane uḷāraṃ lābhasakkāraṃ pavattesi. Tadā hatalābhasakkārehi titthiyehi uppāditaṃ anekappakāraṃ sāsanamalaṃ visodhetvā moggaliputtatissatthero tipiṭakapariyattidharānaṃ pabhinnapaṭisambhidānaṃ bhikkhūnaṃ sahassamekaṃ gahetvā yathā mahākassapatthero ca yasatthero ca dhammañca vinayañca saṅgāyiṃsu, evameva saṅgāyanto tatiyasaṅgītiṃ akāsi. Idāni taṃ tatiyasaṅgītiṃ mūlato pabhuti vitthāretvā dassento āha ‘‘tissopi kho mahābrahmā brahmalokato cavitvā moggalibrāhmaṇassa gehe paṭisandhiṃ aggahesī’’tiādi.

Tattha gehe paṭisandhiṃ aggahesīti moggalibrāhmaṇassa gehe brāhmaṇiyā kucchimhi paṭisandhiṃ aggahesīti attho. Gehassa pana tannissayattā nissite nissayavohāravasena ‘‘gehe paṭisandhiṃ aggahesī’’ti vuttaṃ yathā ‘‘mañcā ukkuṭṭhiṃ karonti, sabbo gāmo āgato’’ti. Sattavassānīti accantasaṃyoge upayogavacanaṃ. Aticchathāti atikkamitvā icchatha, idha bhikkhā na labbhati, ito aññattha gantvā bhikkhaṃ pariyesathāti adhippāyo. ‘‘Bho pabbajitā’’tiādi brāhmaṇo attano gehe bhikkhālābhaṃ anicchanto āha. Paṭiyāditabhattatoti sampādetvā ṭhapitabhattato. Tadupiyanti tadanurūpaṃ. Upasamaṃ disvāti therassa kāyacittavūpasamaṃ punappunaṃ disvā, ñatvāti attho. Iriyāpathavūpasamasandassanena hi tannibandhino cittassa yoniso pavattiupasamopi viññāyati. Bhiyyoso mattāya pasīditvāti punappunaṃ visesato adhikataraṃ pasīditvā. Bhattavissaggakaraṇatthāyāti bhattakiccakaraṇatthāya. Adhivāsetvāti sampaṭicchitvā.

Soḷasavassuddesikoti soḷasavassoti uddisitabbo voharitabboti soḷasavassuddeso, soyeva soḷasavassuddesiko. Soḷasavassoti vā uddisitabbataṃ arahatīti soḷasavassuddesiko, soḷasavassāni vā uddisitabbāni assāti soḷasavassuddesiko, soḷasavassoti uddeso vā assa atthīti soḷasavassuddesiko, atthato pana soḷasavassikoti vuttaṃ hoti. Tiṇṇaṃ vedānaṃ pāragūti iruvedayajuvedasāmavedasaṅkhātānaṃ tiṇṇaṃ vedānaṃ paguṇakaraṇavasena pāraṃ gatoti pāragū. Pāragūti cettha niccasāpekkhatāya samāsādikaṃ veditabbaṃ. Laggetvāti olambetvā. Na ca kācīti ettha ca-saddo avadhāraṇe, kāci kathā neva uppajjatīti attho. Pallaṅkanti nisīditabbāsanaṃ. Uppajjissatīti etthāpi ‘‘kathā’’ti idaṃ ānetvā sambandhitabbaṃ. Kupito anattamanoti kopena kupito, anattamano domanassena. Domanassasamaṅgī hi puggalo pītisukhehi na attamano na attacittoti anattamanoti vuccati. Na sakamanoti vā anattamano attano vase aṭṭhitacittattā.

Caṇḍikkabhāveti caṇḍiko vuccati caṇḍo thaddhapuggalo, tassa bhāvo caṇḍikkaṃ, thaddhabhāvoti attho. Idha pana ‘‘caṇḍikkabhāve’’ti vuttattā caṇḍikoyeva caṇḍikkanti gahetabbaṃ, tena ‘‘caṇḍikkabhāve’’ti ettha thaddhabhāveti attho veditabbo. Kiñci mantanti kiñci vedaṃ. Aññe ke jānissantīti na keci jānissantīti adhippāyo. Pucchitvā sakkā jānitunti attano padesañāṇe ṭhitattā thero evamāha. Sabbaññubuddhā eva hi ‘‘puccha, māṇava, yadākaṅkhasī’’tiādinā paccekabuddhādīhi asādhāraṇaṃ sabbaññupavāraṇaṃ pavārenti. Sāvakā pana padesañāṇe ṭhitattā ‘‘sutvā vedissāmā’’ti vā ‘‘pucchitvā sakkā jānitu’’nti vā vadanti.

Tīsu vedesūtiādīsu tayo vedā pubbe vuttanayā eva. Nighaṇḍūti nāmanighaṇḍurukkhādīnaṃ vevacanappakāsakaṃ satthaṃ, vevacanappakāsakanti ca pariyāyasaddadīpakanti attho, ekekassa atthassa anekapariyāyavacanavibhāvakanti vuttaṃ hoti. Nidassanamattañcetaṃ anekesaṃ atthānaṃ ekasaddassa vacanīyatāvibhāvanavasenapi tassa ganthassa pavattattā. Vacanīyavācakabhāvena atthaṃ saddañca nikhaṇḍeti bhindati vibhajja dassetīti nikhaṇḍu, so eva idha kha-kārassa gha-kāraṃ katvā nighaṇḍūti vutto. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārasatthaṃ. Ettha ca kiriyākappavikappoti vacībhedādilakkhaṇā kiriyā kappīyati vikappīyati etenāti kiriyākappo, so pana vaṇṇapadabandhapadatthādivibhāgato bahuvikappoti kiriyākappavikappoti vuccati. Idañca mūlakiriyākappaganthaṃ sandhāya vuttaṃ. So hi satasahassaparimāṇo nayādicariyādikaṃ pakaraṇaṃ. Vacanatthato pana kiṭati gameti kiriyādivibhāgaṃ, taṃ vā anavasesapariyādānato gamento pūretīti keṭubhanti vuccati, saha nighaṇḍunā keṭubhena ca sanighaṇḍukeṭubhā, tayo vedā. Tesu sanighaṇḍukeṭubhesu. Ṭhānakaraṇādivibhāgato nibbacanavibhāgato ca akkharā pabhedīyanti etenāti akkharappabhedo, sikkhā ca nirutti ca. Saha akkharappabhedenāti sākkharappabhedā, tesu sākkharappabhedesu. Itihāsapañcamesūti athabbanavedaṃ catutthaṃ katvā ‘‘itiha āsa itiha āsā’’ti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tayo vedā. Tesu itihāsapañcamesu. Neva attanā passatīti neva sayaṃ passati, neva jānātīti attho. Puccha, byākarissāmīti ‘‘sabbāpi pucchā vedesuyeva antogadhā’’ti sallakkhento evamāha.

Yassa cittantiādipañhadvayaṃ cuticittasamaṅgino khīṇāsavassa cuticittassa uppādakkhaṇaṃ sandhāya vuttaṃ. Tattha paṭhamapañhe uppajjatīti uppādakkhaṇasamaṅgitāya uppajjati. Na nirujjhatīti nirodhakkhaṇaṃ appattatāya na nirujjhati. Tassa cittanti tassa puggalassa tato paṭṭhāya cittaṃ nirujjhissati nuppajjissatīti pucchati. Yassa vā panātiādike pana dutiyapañhe nirujjhissatīti yassa cittaṃ bhaṅgakkhaṇaṃ patvā nirujjhissati. Nuppajjissatīti bhaṅgato parabhāge sayaṃ vā aññaṃ vā nuppajjissati, tassa puggalassa cittaṃ uppajjati na nirujjhatīti pucchati. Imesaṃ pana pañhānaṃ paṭhamo pañho vibhajjabyākaraṇīyo, tasmā ‘‘yassa cittaṃ uppajjati na nirujjhati, tassa cittaṃ nirujjhissati nuppajjissatī’’ti (yama. 2.cittayamaka.63) evaṃ puṭṭhena satā evamayaṃ pañho ca vissajjetabbo ‘‘pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati nirujjhissati na uppajjissati, itaresaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati ceva uppajjissati cā’’ti (yama. 2.cittayamaka.63). Yesañhi paricchinnavaṭṭadukkhānaṃ khīṇāsavānaṃ sabbapacchimassa cuticittassa uppādakkhaṇe vattati, tesaṃ tadeva cuticittaṃ nirujjhissati nuppajjissatīti. Uppādappattatāya uppajjati nāma, bhaṅgaṃ appattatāya na nirujjhati. Bhaṅgaṃ pana patvā taṃ tesaṃ cittaṃ nirujjhissati, tato appaṭisandhikattā aññaṃ na uppajjissati. Ṭhapetvā pana pacchimacittasamaṅgikhīṇāsavaṃ itaresaṃ sekkhāsekkhaputhujjanānaṃ uppādakkhaṇasamaṅgicittaṃ uppādappattatāya uppajjati nāma, bhaṅgaṃ appattatāya na nirujjhati. Bhaṅgaṃ pana patvā nirujjhissateva, aññaṃ pana tasmiṃ vā aññasmiṃ vā attabhāve uppajjissati ceva nirujjhissati ca. Dutiyo pana pañho arahato cuticittassa uppādakkhaṇe niyamitattā ekaṃsabyākaraṇīyo, tasmā ‘‘yassa vā pana cittaṃ nirujjhissati na uppajjissati, tassa cittaṃ uppajjati na nirujjhatī’’ti puṭṭhena ‘‘āmantā’’ti vattabbaṃ. Khīṇāsavassa hi uppādakkhaṇasamaṅgicuticittaṃ bhaṅgaṃ patvā nirujjhissati nāma, tato paraṃ nuppajjissati. Uppādakkhaṇasamaṅgitāya pana uppajjati ceva bhaṅgaṃ appattatāya na nirujjhati cāti vuccati.

Ayaṃ pana māṇavo evamime pañhe vissajjetumasakkonto vighātaṃ pāpuṇi, tasmā vuttaṃ ‘‘māṇavo uddhaṃ vā adho vā harituṃ asakkonto’’tiādi. Tattha uddhaṃ vā adho vā harituṃ asakkontoti uparimapade vā heṭṭhimapadaṃ, heṭṭhimapade vā uparimapadaṃ atthato samannāharituṃ asakkontoti attho, pubbenāparaṃ yojetvā pañhassa atthaṃ paricchindituṃ asakkontoti vuttaṃ hoti. Dvattiṃsākārakammaṭṭhānaṃ tāva ācikkhīti ‘‘atthi imasmiṃ kāye’’tiādikaṃ dvattiṃsākārakammaṭṭhānaṃ ‘‘mantassa upacāro aya’’nti paṭhamaṃ ācikkhi. Sotāpannānaṃ sīlesu paripūrakāritāya samādinnasīlato natthi parihānīti āha ‘‘abhabbo dāni sāsanato nivattitu’’nti. Vaḍḍhetvāti uparimaggatthāya kammaṭṭhānaṃ vaḍḍhetvā. Appossukko bhaveyya buddhavacanaṃ gahetunti arahattappattiyā katakiccabhāvatoti adhippāyo. Vohāravidhimhi chekabhāvatthaṃ ‘‘upajjhāyo maṃ bhante tumhākaṃ santikaṃ pahiṇī’’tiādi vuttaṃ.

Udakadantaponaṃ upaṭṭhāpesīti paribhogatthāya udakañca dantakaṭṭhañca paṭiyādetvā ṭhapesi. Dante punanti visodhenti etenāti dantaponaṃ vuccati dantakaṭṭhaṃ. Guṇavantānaṃ saṅgahetabbabhāvato thero sāmaṇerassa ca khantivīriyaupaṭṭhānādiguṇe paccakkhakaraṇatthaṃ vināva abhiññāya pakatiyā vīmaṃsamāno puna sammajjanādiṃ akāsi. ‘‘Sāmaṇerassa cittadamanatthaṃ akāsī’’tipi vadanti. Buddhavacanaṃ paṭṭhapesīti buddhavacanaṃ uggaṇhāpetuṃ ārabhi. Ṭhapetvā vinayapiṭakanti ettha ‘‘sāmaṇerānaṃ vinayapariyāpuṇanaṃ cārittaṃ na hotīti ṭhapetvā vinayapiṭakaṃ avasesaṃ buddhavacanaṃ uggaṇhāpesī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Avassikova samānoti upasampadato paṭṭhāya aparipuṇṇaekavassoti adhippāyo. Moggaliputtatissattherassa hadaye patiṭṭhāpitampi buddhavacanaṃ vohāravasena tassa hatthe patiṭṭhāpitaṃ nāma hotīti katvā vuttaṃ ‘‘hatthe sakalaṃ buddhavacanaṃ patiṭṭhāpetvā’’ti. Yāvatāyukaṃ ṭhatvā parinibbāyiṃsūti moggaliputtatissattherassa hatthe sakalasāsanapatiṭṭhāpanena dutiyasaṅgītikārakāropitadaṇḍakammato muttā hutvā yāvatāyukaṃ ṭhatvā parinibbāyiṃsu.

Bindusārassa rañño ekasataputtāti ettha bindusāro nāma sakyakulappasuto candaguttassa nāma rañño putto. Tathā hi viṭaṭūbhasaṅgāme kapilavatthuto nikkhantasakyaputtehi māpite moriyanagare khattiyakulasambhavo candaguttakumāro pāṭaliputte rājā ahosi. Tassa putto bindusāro nāma rājakumāro pitu accayena rājā hutvā ekasataputtakānaṃ janako ahosi. Ekasatanti ekañca satañca ekasataṃ, ekenādhikaṃ satanti attho. Ekāva mātā assāti ekamātikaṃ, attanā sahodaranti vuttaṃ hoti. Na tāva ekarajjaṃ katanti āha ‘‘anabhisittova rajjaṃ kāretvā’’ti. Ekarajjābhisekanti sakalajambudīpe ekādhipaccavasena kariyamānaṃ abhisekaṃ. Puññappabhāvena pāpuṇitabbāpi rājiddhiyo arahattamaggena āgatā paṭisambhidādayo avasesavisesā viya payogasampattibhūtā abhisekānubhāveneva āgatāti āha ‘‘abhisekānubhāvena cassa imā rājiddhiyo āgatā’’ti.

Tattha rājiddhiyoti rājabhāvānugatappabhāvā. Yatoti yato soḷasaghaṭato. Sāsane uppannasaddhoti buddhasāsane paṭiladdhasaddho. Asandhimittāti tassāva nāmaṃ. Tassā kira sarīre sandhayo na paññāyanti, tasmā evaṃnāmikā jātātipi vadanti. Devatā eva divase divase āharantīti sambandho. Devasikanti divase divase. Agadāmalakanti appakeneva sarīrasodhanādisamatthaṃ sabbadosaharaṇaṃ osadhāmalakaṃ. Agadaharītakampi tādisameva harītakaṃ. Tesu kira dvīsu yathākāmamekaṃ paribhuñjati. Chaddantadahatoti chaddantadahasamīpe ṭhitadevavimānato kapparukkhato vā. ‘‘Chaddantadahe tādisā rukkhavisesā santi, tato āharantī’’tipi vadanti. Dibbañca pānakanti dibbaphalarasapānakañca. Asuttamayikanti kapparukkhato nibbattadibbadussattā suttehi na katanti asuttamayikaṃ. Sumanapupphapaṭanti sabbattha sukhumaṃ hutvā uggatapupphānaṃ atthitāya sumanapupphapaṭaṃ nāma jātaṃ. Uṭṭhitassa sālinoti sayaṃjātasālino. Samudāyāpekkhañcettha ekavacanaṃ, sālīnanti attho. Nava vāhasahassānīti ettha ‘‘catasso muṭṭhiyo eko kuḍuvo, cattāro kuḍuvā eko pattho, cattāro patthā eko āḷhako, cattāro āḷhakā ekaṃ doṇaṃ, cattāro doṇā ekamānikā, catasso mānikā ekakhārī, vīsati khāriyo eko vāho, tadeva ekaṃ sakaṭa’’nti suttanipātaṭṭhakathādīsu (su. ni. aṭṭha. 2.kokālikasuttavaṇṇanā; saṃ. ni. aṭṭha. 1.1.181; a. ni. 3.10; 89) vuttaṃ. Idha pana ‘‘dve sakaṭāni eko vāho’’ti vadanti. Nitthusakaṇe karontīti thusakuṇḍakarahite karonti. Madhuṃ karontīti āgantvā samīpaṭṭhāne madhuṃ karonti. Balikammaṃ karontīti sabbattha balikammakārakā raṭṭhavāsino viya madhurasaraṃ vikūjantā baliṃ karonti. ‘‘Āgantvā ākāseyeva saddaṃ katvā attānaṃ ajānāpetvā gacchantī’’ti vadanti.

Suvaṇṇasaṅkhalikāyeva bandhanaṃ suvaṇṇasaṅkhalikabandhanaṃ. Catunnaṃ buddhānanti kakusandhādīnaṃ catunnaṃ buddhānaṃ. Adhigatarūpadassananti paṭiladdharūpadassanaṃ. Ayaṃ kira kappāyukattā catunnampi buddhānaṃ rūpasampattiṃ paccakkhato addakkhi. Kāḷaṃ nāmanāgarājānaṃ ānayitvāti ettha so pana nāgarājā gaṅgāyaṃ nikkhittasuvaṇṇasaṅkhalikāya gantvā attano pādesu patitasaññāya āgatoti veditabbo. Nanu ca asokassa rañño āṇā heṭṭhā yojanato upari pavattati, imassa ca vimānaṃ yojanaparicchedato heṭṭhā patiṭṭhitaṃ, tasmā kathaṃ ayaṃ nāgarājā rañño āṇāya āgatoti? Kiñcāpi attano vimānaṃ yojanaparicchedato heṭṭhā patiṭṭhitaṃ, tathāpi rañño āṇāpavattiṭṭhānena saha ekābaddhatāya tassa āṇaṃ akāsi. Yathā hi rajjasīmantaravāsino manussā tehi tehi rājūhi nippīḷiyamānā tesaṃ tesaṃ āṇāya pavattanti, evaṃsampadamidanti vadanti.

Āpāthaṃ karohīti sammukhaṃ karohi, gocaraṃ karohīti attho. Tena nimmitaṃ buddharūpaṃ passantoti sambandho. Kīdisaṃ taṃ buddharūpanti āha ‘‘sakalasarīravippakiṇṇā’’tiādi. Tattha puññappabhāvanibbattaggahaṇaṃ tena nimmitānampi asītianubyañjanapaṭimaṇḍitānaṃ dvattiṃsamahāpurisalakkhaṇānaṃ bhagavato puññappabhāvanibbattaasītianubyañjanādīhi sadisattā katanti daṭṭhabbaṃ. Na hi tena tadā nimmitaṃ anekākāraparipuṇṇaṃ buddharūpaṃ bhagavato puññappabhāvena nibbattanti sakkā vattuṃ. Asītianubyañjanaṃ tambanakhatuṅganāsādi. Dvattiṃsamahāpurisalakkhaṇaṃ suppatiṭṭhitapādatādi. Vikasita…pe… salilatalanti sūriyarasmisamphassena vikasitehi vikāsamupagatehi kaṃ alaṅkarotīti ‘‘kamala’’nti laddhanāmehi rattapadumehi nīluppalādibhedehi uppalehi ceva setapadumasaṅkhātehi puṇḍarīkehi ca paṭimaṇḍitaṃ samantato sajjitaṃ jalatalamiva. Tārāgaṇa…pe… gaganatalanti sabbattha vippakiṇṇatārakagaṇassa rasmijālavisadehi vipphuritāya bhāsamānāya sobhāya kantiyā samujjalaṃ sammā bhāsamānaṃ gaganatalamiva ākāsatalamiva. Sañjhāppabhā…pe… kanakagirisikharanti sañjhākālasañjātappabhānurāgehi indacāpehi vijjulatāhi ca parikkhittaṃ samantato parivāritaṃ kanakagirisikharamiva suvaṇṇapabbatakūṭamiva. Vimalaketumālāti ettha ‘‘ketumālā nāma sīsato nikkhamitvā upari muddhani puñjo hutvā dissamānarasmirāsī’’ti vadanti. ‘‘Muddhani majjhe paññāyamāno unnatappadesotipi vadantī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Yasmā pana asoko dhammarājā sañjātapītisomanasso sattāhaṃ nirāhāro hutvā yathāṭhitova avikkhittacitto pasādasommehi cakkhūhi nirantaraṃ buddharūpameva olokesi, tasmā akkhīhi pūjā katā nāma hotīti āha ‘‘akkhipūjaṃ nāma akāsī’’ti. Atha vā cakkhūnaṃ tādisassa iṭṭhārammaṇassa upaṭṭhāpanena akkhīnaṃ pūjā katā nāma hotīti vuttaṃ ‘‘akkhipūjaṃ nāma akāsī’’ti.

Iddhivibhāvanādhikārappasaṅgena cetaṃ vatthu vuttaṃ, nānukkamena. Ayañhettha anukkamo – asoko kira mahārājā upari vakkhamānānukkamena sīhapañjarena olokento nigrodhasāmaṇeraṃ iriyāpathasampannaṃ nāgarajananayanāni ākaḍḍhantaṃ yugamattaṃ pekkhamānaṃ disvā pasīditvā sañjātapemo sabahumāno āmantāpetvā setacchattassa heṭṭhā sīhāsane nisīdāpetvā bhojetvā sāmaṇerassa vacanādāse dissamānaṃ dasabalassa dhammakāyaṃ disvā ratanattaye pasīditvā sapariso saraṇasīlesu patiṭṭhāya tato paṭṭhāya abhivaḍḍhamānasaddho pubbe bhojiyamānāni titthiyasaṭṭhisahassāni nīharitvā bhikkhūnaṃ saṭṭhisahassānaṃ suvakāhatasālisampāditabhattaṃ paṭṭhapetvā devatopanītaṃ anotattasalilaṃ nāgalatādantakaṭṭhañca upanāmetvā niccasaṅghupaṭṭhānaṃ karonto ekadivasaṃ suvaṇṇasaṅkhalikabandhanaṃ vissajjetvā kāḷaṃ nāgarājānaṃ ānayitvā tena nimmitaṃ vuttappakāraṃ sirīsobhaggasampannaṃ buddharūpaṃ passanto dīghaputhulaniccalanayanappabhāhi sattāhaṃ akkhipūjamakāsi.

Idāni pana yathānusandhiṃ ghaṭetvā anukkamena tassa sāsanāvatāraṃ dassento āha ‘‘rājā kira abhisekaṃ pāpuṇitvā’’tiādi. Bāhirakapāsaṇḍanti bāhirakappaveditaṃ samayavādaṃ. Bāhirakappaveditā hi samayavādā sattānaṃ taṇhāpāsaṃ diṭṭhipāsañca ḍenti oḍḍentīti ‘‘pāsaṇḍā’’ti vuccanti. Pariggaṇhīti vīmaṃsamāno pariggahesi. Bindusāro brāhmaṇabhatto ahosīti attano pitu candaguttassa kālato paṭṭhāya brāhmaṇesu sambhatto ahosi. Candakena nāma kira brāhmaṇena samussāhito candaguttakumāro tena dinnanaye ṭhatvā sakalajambudīpe ekarajjamakāsi, tasmā tasmiṃ brāhmaṇe sañjātabahumānavasena candaguttakālato paṭṭhāya saṭṭhisahassamattā brāhmaṇajātikā tasmiṃ rājakule niccabhattikā ahesuṃ. Brāhmaṇānanti paṇḍaraṅgaparibbājakādibhāvamanupagate dasseti. Paṇḍaraṅgaparibbājakādayo ca brāhmaṇajātivantoti āha ‘‘brāhmaṇajātiyapāsaṇḍāna’’nti. Ettha pana diṭṭhipāsādīnaṃ oḍḍanato paṇḍaraṅgādayova ‘‘pāsaṇḍā’’ti vuttā. Sīhapañjareti mahāvātapāne. Upasamaparibāhirenāti upasamato paribāhirena, upasamarahitenāti attho. Antepuraṃ atiharathāti antepuraṃ pavesetha, ānethāti vuttaṃ hoti.

Amā saha bhavanti kiccesūti amaccā, rajjakiccavosāpanakā. Devāti rājānaṃ ālapanti. Rājāno hi dibbanti kāmaguṇehi kīḷanti, tesu vā viharanti vijayasamatthatāyogena paccatthike vijetuṃ icchanti, issariyaṭhānādisakkāradānagahaṇaṃ taṃ taṃ atthānusāsanaṃ vā karonti voharanti, puññānubhāvappattāya jutiyā jotantīti vā ‘‘devā’’ti vuccanti . Tathā hi te catūhi saṅgahavatthūhi janaṃ rañjentā sayaṃ yathāvuttehi visesehi rājanti dippanti sobhantīti ‘‘rājāno’’ti ca vuccanti. Nigaṇṭhādayoti ettha nigaṇṭho nāma ‘‘amhākaṃ gaṇṭhanakileso saṃsāre palibuddhanakicco rāgādikileso khettavatthuputtadārādivisayo natthi, kilesagaṇṭhirahitā maya’’nti evaṃ vāditāya ‘‘nigaṇṭhā’’ti laddhanāmā titthiyā.

Uccāvacānīti uccāni ca avacāni ca, mahantāni ceva khuddakāni ca, atha vā visiṭṭhāni ceva lāmakāni cāti attho. Bhaddapīṭhakesūti vettamayapīṭhesu. Sāroti sīlādiguṇasāro. Rājaṅgaṇenāti rājanivesanadvāre vivaṭena bhūmippadesena. Aṅgaṇanti hi katthaci kilesā vuccanti ‘‘rāgo aṅgaṇa’’ntiādīsu (vibha. 924). Rāgādayo hi aṅganti etehi taṃsamaṅgīpuggalā nihīnabhāvaṃ gacchantīti aṅgaṇānīti vuccanti. Katthaci malaṃ vā paṅko vā ‘‘tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī’’tiādīsu (ma. ni. 1.184). Añjati sammakkhetīti hi aṅgaṇaṃ, malādi. Katthaci tathārūpo vivaṭappadeso ‘‘cetiyaṅgaṇaṃ bodhiyaṅgaṇa’’ntiādīsu. Añjati tattha ṭhitaṃ atisundaratāya abhibyañjetīti hi aṅgaṇaṃ, vivaṭo bhūmippadeso. Idhāpi soyeva adhippeto. Dantantiādīsu kilesavipphandarahitacittatāya dantaṃ, niccaṃ paccupaṭṭhitasatārakkhatāya guttaṃ, cakkhādiindriyānaṃ santatāya santindriyaṃ, pāsādikena iriyāpathena samannāgatattā sampannairiyāpathaṃ. Idāni nigrodhasāmaṇeraṃ sarūpato vibhāvetukāmo āha ‘‘ko panāyaṃ nigrodho nāmā’’tiādi.

Tatrāyaṃ anupubbikathāti ettha bindusārassa kira ekasataputtesu moriyavaṃsajāya dhammadeviyā asokatissanāmānaṃ dvinnaṃ puttānaṃ majjhe jeṭṭho asokakumāro avantiraṭṭhaṃ bhuñjati. Pitarā pesito pāṭaliputtato paññāsayojanamatthake viṭaṭūbhabhayāgatānaṃ sākiyānamāvāsaṃ veṭisaṃ nāma nagaraṃ patvā tattha veṭisaṃ nāma seṭṭhidhītaraṃ ādāya ujjenīrājadhāniyaṃ rajjaṃ karonto mahindaṃ nāma kumāraṃ saṅghamittañca kumārikaṃ labhitvā tehi saddhiṃ rajjasukhamanubhavanto pituno gilānabhāvaṃ sutvā ujjeniṃ pahāya sīghaṃ pāṭaliputtaṃ upagantvā pitu upaṭṭhānaṃ katvā tassa accayena rajjaṃ aggahesi. Taṃ sutvā yuvarājā sumanābhidhāno kujjhitvā ‘‘ajja me maraṇaṃ vā hotu rajjaṃ vā’’ti aṭṭhanavutibhātikaparivuto saṃvaṭṭasāgare jalataraṅgasaṅghāto viya ajjhottharanto upagacchati. Tato asoko ujjenīrājā saṅgāmaṃ pakkhanditvā sattumaddanaṃ karonto sumanaṃ nāma rājakumāraṃ gahetvā ghātesi. Tena vuttaṃ ‘‘bindusārarañño kira dubbalakāleyeva asokakumāro attanā laddhaṃ ujjenīrajjaṃ pahāya āgantvā sabbanagaraṃ attano hatthagataṃ katvā sumanaṃ nāma rājakumāraṃ aggahesī’’ti.

Paripuṇṇagabbhāti paripakkagabbhā. Ekaṃ sālanti sabbaparicchannaṃ ekaṃ pāsādaṃ. ‘‘Devatāya pana ānubhāvena tasmiṃ pāsāde mahājanena adissamānā hutvā vāsaṃ kappesī’’ti vadanti. Nibaddhavattanti ‘‘ekassa divasassa ettaka’’nti niyāmetvā ṭhapitavattaṃ. Hetusampadanti arahattūpanissayapuññasampadaṃ. Khuraggeyevāti khurakammapariyosāneyeva, tacapañcakakammaṭṭhānaṃ gahetvā taṃ pariggaṇhanto antimāya kesavaṭṭiyā voropanāya samakālameva ca arahattaṃ pāpuṇīti vuttaṃ hoti. Sarīraṃ jaggitvāti dantakaṭṭhakhādanamukhadhovanādīhi sarīraparikammaṃ katvā.

Sīhapañjare caṅkamatīti sīhapañjarasamīpe aparāparaṃ caṅkamati. Taṅkhaṇaññevāti tasmiṃ khaṇeyeva. Ayaṃ janoti rājaṅgaṇe caramānaṃ janaṃ disvā vadati. Bhantamigappaṭibhāgoti anavaṭṭhitattā kāyacāpallena samannāgatattā bhantamigasadiso. Ativiya sobhatīti sambandho. Ālokitavilokitanti ettha ālokitaṃ nāma puratopekkhanaṃ. Abhimukholokanañhi ‘‘ālokita’’nti vuccati. Vilokitanti anudisāpekkhanaṃ, yaṃ disābhimukhaṃ oloketi, tadanugatadisāpekkhananti attho. Samiñjanaṃ pabbasaṅkocanaṃ. Pasāraṇañca tesaṃyeva pasāraṇaṃ. Lokuttaradhammoti sesajanesu avijjamāno visiṭṭhadhammo. Pemaṃ saṇṭhahīti pemaṃ patiṭṭhāsi, uppajjīti attho. Vāṇijako ahosīti madhuvāṇijako ahosi.

Atīte kira tayo bhātaro madhuvāṇijakā ahesuṃ. Tesu kaniṭṭho madhuṃ vikkiṇāti, itare araññato āharanti. Tadā eko paccekabuddho paṇḍukarogāturo ahosi. Aparo pana paccekabuddho tadatthaṃ madhubhikkhāya caramāno nagaraṃ pāvisi. Paviṭṭhañca taṃ ekā kumbhadāsī udakaharaṇatthaṃ titthaṃ gacchamānā addasa. Disvā ca pucchitvā āgatakāraṇañca ñatvā ‘‘ettha, bhante, madhuvāṇijakā vasanti, tattha gacchathā’’ti hatthaṃ pasāretvā madhuāpaṇaṃ dassesi. So ca tattha agamāsi. Taṃ disvā kaniṭṭho madhuvāṇijo sañjātapītisomanasso ‘‘kenāgatāttha, bhante’’ti pucchitvā tamatthaṃ viditvā pattaṃ gahetvā madhuno pūretvā dadamāno pattapuṇṇaṃ madhuṃ uggantvā mukhato vissanditvā bhūmiyaṃ patamānaṃ disvā pasannamānaso ‘‘imināhaṃ, bhante, puññakammena jambudīpe ekarajjaṃ kareyyaṃ, āṇā ca me ākāse pathaviyañca yojanappamāṇe ṭhāne pharatū’’ti patthanamakāsi. Paccekabuddho ca ‘‘evaṃ hotu upāsakā’’ti vatvā gandhamādanaṃ gantvā paccekabuddhassa bhesajjamakāsi.

Kaniṭṭho pana madhuvāṇijo madhuṃ datvā gehe nisinno itare araññato āgate disvā evamāha ‘‘tumhākaṃ bhātaro cittaṃ pasādetha, mamañca tumhākañca madhuṃ gahetvā īdisassa nāma paccekabuddhassa pattaṃ pūretvā adāsi’’nti. Tesu jeṭṭho kujjhitvā evamāha ‘‘caṇḍālāpi kāsāvanivāsino honti, nanu tava hatthato madhuṃ paṭiggahetvā gato caṇḍālo bhavissatī’’ti. Majjhimo pana kujjhitvā ‘‘tava paccekabuddhaṃ gahetvā parasamudde nikkhipāhī’’ti āha. Pacchā pana tepi dve bhātaro kaniṭṭhena vuccamānaṃ dānānisaṃsapaṭisaṃyuttakathaṃ sutvā anumodiṃsuyeva. Sāpi ca kumbhadāsī ‘‘tassa madhudāyakassa aggamahesī bhaveyya’’nti patthanamakāsi. Tesu kaniṭṭho asoko dhammarājā ahosi, sā ca kumbhadāsī ativiya rūpasobhaggappattā asandhimittā nāma tassa aggamahesī ahosi. Parasamuddavādī pana majjhimo imasmiṃyeva tambapaṇṇidīpe devānaṃpiyatisso nāma mahānubhāvo rājā ahosi. Jeṭṭho pana caṇḍālavāditāya caṇḍālagāme jāto nigrodho nāma sāmaṇero ahosi. Tena vuttaṃ ‘‘pubbe hi kira puññakaraṇakāle esa rañño jeṭṭhabhātā vāṇijako ahosī’’ti.

Pubbe va sannivāsenāti ettha (jā. aṭṭha. 2.2.174) gāthābandhavasena -saddassa rassattaṃ katanti veditabbaṃ, pubbe sannivāsena vāti vuttaṃ hoti. Tattha pubbeti atītajātiyaṃ. Sannivāsenāti sahavāsena. Sahasaddattho hi ayaṃ saṃsaddo. Paccuppannahitena vāti paccuppanne vattamānabhave hitacaraṇena vā. Evaṃ imehi dvīhi kāraṇehi sinehasaṅkhātaṃ pemaṃ jāyate uppajjati. Idaṃ vuttaṃ hoti – pemaṃ nāmetaṃ dvīhipi kāraṇehi jāyati, purimabhave mātā vā pitā vā dhītā vā putto vā bhātā vā bhaginī vā pati vā bhariyā vā sahāyo vā mitto vā hutvā yo yena saddhiṃ ekaṭṭhāne nivutthapubbo, tassa iminā pubbe vā sannivāsena bhavantarepi anubandhanto so sineho na vijahati, imasmiṃ attabhāve katena paccuppannena hitena vāti evaṃ imehi dvīhi kāraṇehi taṃ pemaṃ nāma jāyatīti. Kiṃ viyāti āha ‘‘uppalaṃ va yathodake’’ti. Etthāpi -saddassa vuttanayeneva rassattaṃ katanti daṭṭhabbaṃ. Avuttasampiṇḍanattho cettha vāsaddo. Tena padumādayo saṅgaṇhāti. Yathā-saddo upamāyaṃ. Idaṃ vuttaṃ hoti – yathā uppalañca sesañca padumādi udake jāyamānaṃ dve kāraṇāni nissāya jāyati udakañceva kalalañca, tathā etehi dvīhi kāraṇehi pemaṃ jāyatīti.

Rañño hattheti santikaṃ upagatassa rañño hatthe. Rañño anurūpanti ekūnasatabhātukānaṃ ghātitattā caṇḍapakatitāya rajje ṭhitattā ca ‘‘pamādavihārī aya’’nti maññamāno tadanurūpaṃ dhammapade appamādavaggaṃ desetuṃ ārabhi. Tattha (dha. pa. aṭṭha. 1.23) appamādoti satiyā avippavāso, niccaṃ upaṭṭhitāya satiyā etaṃ adhivacanaṃ. Amatapadanti amataṃ vuccati nibbānaṃ. Tañhi ajātattā na jīyati na mīyati, tasmā ‘‘amata’’nti vuccati. Amatassa padaṃ amatapadaṃ, amatassa adhigamupāyoti vuttaṃ hoti. Pamādoti pamajjanabhāvo, muṭṭhassaccasaṅkhātassa satiyā vossaggassetaṃ nāmaṃ. Maccunoti maraṇassa. Padanti upāyo maggo. Pamatto hi jātiṃ nātivattati, jāto pana jīyati ceva mīyati cāti pamādo maccuno padaṃ nāma hoti, maraṇaṃ upanetīti vuttaṃ hoti.

Aññātaṃ tāta, pariyosāpehīti iminā ‘‘sadā appamādena hutvā vattitabbanti ettakeneva mayā ñātaṃ, tumhe dhammadesanaṃ niṭṭhapethā’’ti tasmiṃ dhamme attano paṭipajjitukāmataṃ dīpento dhammadesanāya pariyosānaṃ pāpetvā kathane ussāhaṃ janeti. Keci pana ‘‘abhāsīti ettha ‘bhāsissāmi vitakkemī’ti atthaṃ gahetvā ‘sabbaṃ appamādavaggaṃ bhāsissāmī’ti sallakkhitattā abhāsīti vuttaṃ, raññā pana aḍḍhagāthaṃ sutvāva ‘aññātaṃ tāta, pariyosāpehī’ti vuttattā ‘upari na kathesī’’’ti vadanti. ‘‘Taṃ pana yuttaṃ na hotī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Dhuvabhattānīti niccabhattāni. Vajjāvajjaṃ upanijjhāyatīti upajjhāyoti āha ‘‘vajjāvajjaṃ disvā codetā sāretā cā’’ti. Tattha vajjāvajjanti khuddakaṃ mahantañca vajjaṃ. Codetāti ‘‘idaṃ tayā dukkaṭaṃ, idaṃ dubbhāsita’’ntiādīni vatvā codetā. Sāretāti attano vajjaṃ assarantassa satiṃ uppādetā, sammāpaṭipattiyaṃ vā sāretā, pavattetāti attho.

‘‘Evaṃ tayā buddhavacanaṃ sajjhāyitabbaṃ, evaṃ abhikkamitabbaṃ, evaṃ paṭikkamitabba’’ntiādinā ācārassa sikkhāpanato ācariyo nāmāti āha ‘‘imasmiṃ sāsane sikkhitabbakadhammesu patiṭṭhāpetā’’ti. Tattha sikkhitabbakadhammo nāma sakalaṃ buddhavacanaṃ sīlādayo ca dhammā. ‘‘Pabbajjā ca upasampadā cā’’ti idaṃ labbhamānavasena vuttaṃ . Ācariyupajjhāyānanti iminā pabbajjā upasampadā ca yojetabbā, mama cāti iminā pana pabbajjāva. Tadā sāmaṇerabhūmiyaṃ ṭhitattā nigrodhassa bhāviniṃ vā upasampadaṃ sandhāya ubhayampi yojetabbaṃ. Saraṇagamanavasena pabbajjāsiddhito bhikkhusaṅghassapi pabbajjāya nissayabhāvo veditabbo. Bhaṇḍukammavasenapi nissayabhāvo labbhatevāti gahetabbaṃ. Divase divase vaḍḍhāpentoti vuttanayeneva divase divase tato tato diguṇaṃ katvā vaḍḍhāpento. Pothujjanikenāti puthujjanabhāvānurūpena. Nigrodhattherassa ānubhāvakittanādhikārattā pubbe vuttampi pacchā vattabbampi sampiṇḍetvā āha ‘‘puna rājā asokārāmaṃ nāma mahāvihāraṃ kāretvā’’tiādi . Cetiyapaṭimaṇḍitānīti ettha cayitabbaṃ pūjetabbanti cetiyaṃ, iṭṭhakādīhi citattā vā cetiyaṃ, cetiyehi paṭimaṇḍitāni vibhūsitānīti cetiyapaṭimaṇḍitāni. Dhammenāti dhammato anapetena.

Vuttamevatthaṃ vitthārato vibhāvento āha ‘‘ekadivasaṃ kirā’’tiādi. Asokārāme mahādānaṃ datvāti ettha kate ārāme pacchā kārāpakassa rañño nāmavasena niruḷhaṃ nāmapaṇṇattiṃ sandhāya vuttaṃ ‘‘asokārāme’’ti. Keci pana ‘‘tasmiṃ divase rājā attano ghareyeva sabbaṃ bhikkhusaṅghaṃ nisīdāpetvā bhojetvā imaṃ pañhaṃ pucchī’’ti vadanti. Mahādānaṃ datvāti bhojetvā sabbaparikkhāradānavasena mahādānaṃ datvā. Vuttañhetaṃ dīpavaṃse

‘‘Nivesanaṃ pavesetvā, nisīdāpetvāna āsane;

Yāguṃ nānāvidhaṃ khajjaṃ, bhojanañca mahārahaṃ;

Adāsi payatapāṇi, yāvadatthaṃ yadicchakaṃ.

‘‘Bhuttāvibhikkhusaṅghassa, onītapattapāṇino;

Ekamekassa bhikkhuno, adāsi yugasāṭakaṃ.

‘‘Pādaabbhañjanaṃ telaṃ, chattañcāpi upāhanaṃ;

Sabbaṃ samaṇaparikkhāraṃ, adāsi phāṇitaṃ madhuṃ.

‘‘Abhivādetvā nisīdi, asokadhammo mahīpati;

Nisajja rājā pavāresi, bhikkhusaṅghassa paccayaṃ.

‘‘Yāvatā bhikkhū icchanti, tāva demi yadicchakaṃ;

Santappetvā parikkhārena, pavāretvāna paccaye;

Tato apucchi gambhīraṃ, dhammakkhandhaṃ sudesita’’nti.

Aṅgato, mahārāja, nava aṅgānītiādi moggaliputtatissattherena vuttanti vadanti. Navakammādhiṭṭhāyakaṃ adāsīti caturāsītivihārasahassesu kattabbassa navakammassa adhiṭṭhāyakaṃ vidhāyakaṃ katvā adāsi. Ekadivasameva sabbanagarehi paṇṇāni āgamiṃsūti sabbavihāresu kira rāhunā candassa gahaṇadivase navakammaṃ ārabhitvā puna rāhunā candassa gahaṇadivaseyeva niṭṭhāpesuṃ, tasmā ekadivasameva paṇṇāni āgamiṃsūti vadanti. Aṭṭha sīlaṅgānīti aṭṭha uposathaṅgasīlāni. ‘‘Sabbālaṅkāravibhūsitāyā’’ti idaṃ asamādinnuposathaṅgānaṃ vasena vuttaṃ. Amaravatiyā rājadhāniyāti tāvatiṃsadevanagare. Alaṅkatapaṭiyattanti alaṅkatakaraṇavasena sabbasajjitaṃ.

Adhikaṃ kāraṃ adhikāraṃ, adhikaṃ kiriyanti vuttaṃ hoti. Lokavivaraṇaṃ nāma pāṭihāriyaṃ akaṃsūti ettha anekasahassasaṅkhyassa okāsalokassa tannivāsīsattalokassa ca vivaṭabhāvakaraṇapāṭihāriyaṃ lokavivaraṇaṃ nāma. Taṃ pana karonto iddhimā andhakāraṃ vā ālokaṃ karoti, paṭicchannaṃ vā vivaṭaṃ, anāpāthaṃ vā āpāthaṃ karoti. Kathaṃ? Ayañhi yathā paṭicchannopi dūre ṭhitopi attā vā paro vā dissati, evaṃ attānaṃ vā paraṃ vā pākaṭaṃ kātukāmo pādakajjhānato vuṭṭhāya ‘‘idaṃ andhakāraṭṭhānaṃ ālokajātaṃ hotū’’ti vā ‘‘idaṃ paṭicchannaṃ vivaṭaṃ hotū’’ti vā ‘‘idaṃ anāpāthaṃ āpāthaṃ hotū’’ti vā āvajjetvā puna pādakajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāti. Saha adhiṭṭhānena yathādhiṭṭhitameva hoti. Apare dūre ṭhitāpi passanti, sayampi passitukāmo passati bhagavā viya devorohaṇe. Bhagavā hi devaloke abhidhammadesanaṃ niṭṭhapetvā saṅkassanagaraṃ otaranto sinerumuddhani ṭhatvā puratthimaṃ lokadhātuṃ olokesi, anekāni cakkavāḷasahassāni vivaṭāni viya hutvā ekaṅgaṇaṃ viya hutvā pakāsiṃsu. Yathā ca puratthimena, evaṃ pacchimenapi uttarenapi dakkhiṇenapi sabbaṃ vivaṭamaddasa. Heṭṭhāpi yāva avīci upari ca yāva akaniṭṭhabhavanaṃ, tāva addasa. Manussāpi deve passanti, devāpi manusse. Tattha neva manussā uddhaṃ ullokenti, na devā adho olokenti, sabbe sammukhasammukhāva aññamaññaṃ passanti, taṃ divasaṃ lokavivaraṇaṃ nāma ahosi.

Apica tambapaṇṇidīpe taḷaṅgaravāsī dhammadinnattheropi imaṃ pāṭihāriyaṃ akāsi. So kira ekadivasaṃ tissamahāvihāre cetiyaṅgaṇamhi nisīditvā ‘‘tīhi, bhikkhave, dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hotī’’ti apaṇṇakasuttaṃ (a. ni. 3.16) kathento heṭṭhāmukhaṃ bījaniṃ akāsi, yāva avīcito ekaṅgaṇaṃ ahosi, tato uparimukhaṃ akāsi, yāva brahmalokā ekaṅgaṇaṃ ahosi. Thero nirayabhayena tajjetvā saggasukhena ca palobhetvā dhammaṃ desesi. Keci sotāpannā ahesuṃ, keci sakadāgāmī anāgāmī arahantoti evaṃ tasmiṃ divasepi lokavivaraṇaṃ nāma ahosi. Ime pana bhikkhū yathā asoko dhammarājā asokārāme ṭhito catuddisā anuvilokento samantato samuddapariyantaṃ jambudīpaṃ passati, caturāsīti ca vihārasahassāni uḷārāya vihāramahapūjāya virocamānāni, evaṃ adhiṭṭhahitvā lokavivaraṇaṃ nāma pāṭihāriyaṃ akaṃsu.

Vihāramahapūjāyāti vihāramahasaṅkhātāya pūjāya. Vibhūtinti sampattiṃ. Evarūpaṃ pītipāmojjanti īdisaṃ pariccāgamūlakaṃ pītipāmojjaṃ. Moggaliputtatissattherassa bhāramakāsīti therassa mahānubhāvattā ‘‘uttaripi ce kathetabbaṃ atthi, tampi soyeva kathessatī’’ti maññamāno bhikkhusaṅgho raññā pucchitapañhassa visajjanaṃ therassa bhāramakāsi. Sāsanassa dāyādo homi, na homīti sāsanassa ñātako abbhantaro homi, na homīti attho. Yesaṃ sāsane pabbajitā puttadhītaro na santi, na te sāsane kattabbakiccaṃ attano bhāraṃ katvā vahantīti imamatthaṃ sandhāya thero evamāha ‘‘na kho, mahārāja, ettāvatā sāsanassa dāyādo hotī’’ti. Kathañcarahi, bhante, sāsanassa dāyādo hotīti ettha carahīti nipāto akkhantiṃ dīpeti. Idaṃ vuttaṃ hoti – yadi evarūpaṃ pariccāgaṃ katvāpi sāsanassa dāyādo na hoti, aññaṃ kiṃ nāma katvā hotīti.

Tissakumārassa pabbajitakālato pabhutīti yadā ca tissakumāro pabbajito, yena ca kāraṇena pabbajito, taṃ sabbaṃ vitthārato uttari āvi bhavissati. Sakkhasīti sakkhissasi. Pāmojjajātoti sañjātapāmojjo. Puttānaṃ manaṃ labhitvāti ettha puttīpi sāmaññato puttasaddena vuttāti veditabbā, putto ca dhītā ca puttāti evaṃ ekasesanayena vā evaṃ vuttanti daṭṭhabbaṃ. Dhītusaddena saha payujjamāno hi puttasaddo ekova avasissati, dhītusaddo nivattatīti saddasatthavidū vadanti. Sikkhāya patiṭṭhāpesunti tasmiṃyeva sīmamaṇḍale sikkhāsammutiṃ datvā pāṇātipātāveramaṇiādīsu vikālabhojanāveramaṇipariyosānāsu chasu sikkhāsu samādapanavasena sikkhāya patiṭṭhāpesuṃ. Saṭṭhivassāyapi hi sāmaṇeriyā ‘‘pāṇātipātāveramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī’’tiādinā (pāci. 1078-1079) cha sikkhāyo samādiyitvā sikkhitabbāyeva. Na hi etāsu chasu sikkhāpadesu dve vassāni asikkhitasikkhaṃ sāmaṇeriṃ upasampādetuṃ vaṭṭati. Cha vassāni abhisekassa assāti chabbassābhiseko, abhisekato paṭṭhāya atikkantachavassoti vuttaṃ hoti.

Sabbaṃ theravādanti dve saṅgītiyo āruḷhā pāḷiyevettha ‘‘theravādo’’ti veditabbā. Sā hi mahākassapapabhutīnaṃ mahātherānaṃ vādattā ‘‘theravādo’’ti vuccati. Kontaputtatissattheroti ettha kontasakuṇiyo nāma kinnarajātiyo. ‘‘Tāsu ekissā kucchiyaṃ sayito manussajātiko raññā posito kontaputtatissatthero nāmā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Mahāvaṃsepi cetaṃ vuttaṃ –

‘‘Pure pāṭaliputtamhā, vane vanacaro caraṃ;

Kontakinnariyā saddhiṃ, saṃvāsaṃ kira kappayi.

‘‘Tena saṃvāsamanvāya, sā putte janayī duve;

Tisso jeṭṭho kaniṭṭho tu, sumitto nāma nāmato.

‘‘Mahāvaruṇattherassa , kāle pabbaji santike;

Arahattaṃ pāpuṇiṃsu, chaḷabhiññāguṇaṃ ubho’’ti.

Keci pana evaṃ vadanti ‘‘kontā nāma kaṭṭhavāhanarañño vaṃse jātā ekā rājadhītā. Taṃ garuḷayantena araññagataṃ eko vanacarako ānetvā tāya saddhiṃ saṃvāsaṃ kappesi. Sā tassa ubho putte vijāyi. Tatrāyaṃ jeṭṭhako mātunāmena kontaputto nāma jāto’’ti. Kaṭṭhavāhanarañño kira nagare sabbepi vibhavasampannā nadīpabbatakīḷādīsu garuḷasakuṇasadisaṃ yantaṃ kāretvā kaṭṭhavāhanarājā viya garuḷavāhanena vicaranti.

Byādhipaṭikammatthaṃ bhikkhācāravattena āhiṇḍanto pasatamattaṃ sappiṃ alabhitvāti tadā kira jeṭṭhassa kontaputtatissattherassa kucchivāto samuṭṭhāsi. Taṃ bāḷhāya dukkhavedanāya pīḷitaṃ kaniṭṭho sumitto nāma thero disvā ‘‘kimettha, bhante, laddhuṃ vaṭṭatī’’ti pucchi. Tissatthero, ‘‘āvuso, pasatamattaṃ sappiṃ laddhuṃ vaṭṭatī’’ti vatvā rañño nivedanaṃ tassa gilānapaccayaṃ pacchābhattaṃ sappiatthāya caraṇañca paṭikkhipitvā ‘‘bhikkhācāravelāyameva piṇḍāya carantena tayā yadi sakkā laddhuṃ, evaṃ vicaritvā yaṃ laddhaṃ, taṃ āharā’’ti āha. Kaniṭṭhopi vuttanayeneva bhikkhācāravattena caranto pasatamattampi sappiṃ nālattha. So pana kucchivāto balavataro sappighaṭasatenapi vūpasametuṃ asakkuṇeyyo ahosi. Thero teneva byādhibalena kālamakāsi. Keci pana ‘‘vicchikanāmakena kīṭavisena ḍaṭṭho thero tassa visavegena adhimattāya dukkhavedanāya samannāgato taṃ vūpasametuṃ vuttanayeneva pasatamattaṃ sappiṃ alabhitvā parinibbuto’’ti vadanti. Vuttañhetaṃ mahāvaṃse

‘‘Pāde kīṭavisenāsi, ḍaṭṭho jeṭṭho savedano;

Āha puṭṭho kaniṭṭhena, bhesajjaṃ pasataṃ ghataṃ.

‘‘Rañño nivedanaṃ thero, gilānapaccayepi ca;

Sappiatthañca caraṇaṃ, pacchābhattaṃ paṭikkhipi.

‘‘Piṇḍāya ce caraṃ sappiṃ, labhase tvaṃ tamāhara;

Iccāha tissatthero so, sumittaṃ theramuttamaṃ.

‘‘Piṇḍāya caratā tena, na laddhaṃ pasataṃ ghataṃ;

Sappikumbhasatenāpi, byādhi jāto asādhiyo.

‘‘Teneva byādhinā thero, patto āyukkhayantikaṃ;

Ovaditvappamādena, nibbātuṃ mānasaṃ akā.

‘‘Ākāsamhi nisīditvā, tejodhātuvasena so;

Yathāruci adhiṭṭhāya, sarīraṃ parinibbuto.

‘‘Jālā sarīrā nikkhamma, nimaṃsachārikaṃ ḍahi;

Therassa sakalaṃ kāyaṃ, aṭṭhikāni tu no ḍahī’’ti.

Appamādena ovaditvāti ‘‘amhādisānampi evaṃ paccayā dullabhā, tumhe labhamānesu paccayesu appamajjitvā samaṇadhammaṃ karothā’’ti evaṃ appamādena ovaditvā. Pallaṅkenāti samantato ūrubaddhāsanena. Itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Tejodhātuṃ samāpajjitvāti tejodhātukasiṇārammaṇaṃ jhānaṃ samāpajjitvā. Therassa sakkāraṃ katvāti therassa dhātusakkāraṃ katvā. Catūsu dvāresu pokkharaṇiyo kārāpetvā bhesajjassa pūrāpetvāti ekasmiṃ dvāre catasso pokkharaṇiyo kārāpetvā tattha ekaṃ pokkharaṇiṃ sappissa pūrāpetvā ekaṃ madhuno, ekaṃ phāṇitassa, ekaṃ sakkarāya pūrāpesi. Sesadvāresupi evameva kārāpesīti vadanti.

Sabhāyaṃ satasahassanti nagaramajjhe vinicchayasālāyaṃ satasahassaṃ. Iminā sakalanagarato samuṭṭhitaṃ āyaṃ nidasseti. Pañcasatasahassāni rañño uppajjantīti ca raṭṭhato uppajjanakaṃ āyaṃ ṭhapetvā vuttaṃ. Tatoti yathāvuttapañcasatasahassato. Nigrodhattherassa devasikaṃ satasahassaṃ visajjesīti kathaṃ pana therassa satasahassaṃ visajjesi? Rājā kira divasassa tikkhattuṃ sāṭake parivattento ‘‘therassa cīvaraṃ nīta’’nti pucchitvā ‘‘āma nīta’’nti sutvāva parivatteti. Theropi divasassa tikkhattuṃ ticīvaraṃ parivatteti. Tassa hi ticīvaraṃ hatthikkhandhe ṭhapetvā pañcahi ca gandhasamuggasatehi pañcahi ca mālāsamuggasatehi saddhiṃ pātova āharīyittha, tathā divā ceva sāyañca. Theropi na bhaṇḍikaṃ bandhitvā ṭhapesi, sampattasabrahmacārīnaṃ adāsi. Tadā kira jambudīpe bhikkhusaṅghassa yebhuyyena nigrodhattherasseva santakaṃ cīvaraṃ ahosi. Evaṃ therassa divase divase satasahassaṃ visajjesi. Uḷāro lābhasakkāroti ettha labbhati pāpuṇīyatīti lābho, catunnaṃ paccayānametaṃ adhivacanaṃ. Sakkaccaṃ kātabbo dātabboti sakkāro, cattāro paccayāyeva. Paccayā eva hi paṇītapaṇītā sundarasundarā abhisaṅkharitvā katā ‘‘sakkāro’’ti vuccanti. Atha vā parehi kātabbagāravakiriyā pupphādīhi pūjā vā sakkāro.

Diṭṭhigatānīti ettha diṭṭhiyeva diṭṭhigataṃ ‘‘gūthagataṃ muttagataṃ (ma. ni. 2.119), saṅkhāragata’’ntiādīsu (mahāni. 41) viya. Gantabbābhāvato vā diṭṭhiyā gatamattaṃ diṭṭhigataṃ, diṭṭhiyā gahaṇamattanti attho. Diṭṭhippakāro vā diṭṭhigataṃ, diṭṭhibhedoti vuttaṃ hoti. Lokiyā hi vidhayuttagatappakārasadde samānatthe icchanti. Na kho panetaṃ sakkā imesaṃ majjhe vasantena vūpasametunti tesañhi majjhe vasanto tesuyeva antogadhattā ādeyyavacano na hoti, tasmā evaṃ cintesi. Tadā tasmiṃ ṭhāne vasantassa sukhavihārābhāvato taṃ pahāya icchitabbasukhavihāramattaṃ gahetvā vuttaṃ ‘‘attanā phāsukavihārena viharitukāmo’’ti. Ahogaṅgapabbatanti evaṃnāmakaṃ pabbataṃ. Dhammena vinayena satthusāsanenāti ettha dhammoti bhūtaṃ vatthu. Vinayoti codanā sāraṇā ca. Satthusāsananti ñattisampadā anusāvanasampadā ca, tasmā bhūtena vatthunā codetvā sāretvā ñattisampadāya anusāvanasampadāya ca ukkhepanīyādikammavasena niggayhamānāpīti vuttaṃ hoti. Abbudaṃ thenanaṭṭhena, malaṃ kiliṭṭhabhāvakaraṇaṭṭhena, kaṇṭakaṃ vijjhanaṭṭhena. Aggiṃ paricarantīti aggihuttakā viya aggiṃ pūjenti . Pañcātape tappantīti catūsu ṭhānesu aggiṃ katvā majjhe ṭhatvā sūriyātapena tappanti. Ādiccaṃ anuparivattantīti udayakālato pabhuti sūriyaṃ olokayamānā yāvatthaṅgamanā sūriyābhimukhāva parivattanti. Vobhindissāmāti paggaṇhiṃsūti vināsessāmāti ussāhamakaṃsu. Avisahantoti asakkonto.

Sattadivasenarajjaṃ sampaṭicchāti sattadivase rajjasukhaṃ tāva anubhava. Tamatthaṃ saññāpesīti kukkuccāyitamatthaṃ bodhesi. Kathaṃ saññāpesīti āha ‘‘so kirā’’tiādi. Cittarūpanti cittānurūpaṃ, yathākāmanti vuttaṃ hoti. Kissāti kena kāraṇena. Are tvaṃ nāma paricchinnamaraṇanti sattahi divasehi paricchinnamaraṇaṃ. Vissatthoti nirāsaṅkacitto, maraṇasaṅkārahito nibbhayoti vuttaṃ hoti. Assāsapassāsanibaddhaṃ maraṇaṃ pekkhamānāti ‘‘aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā passasāmi passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahu vata me kataṃ assā’’ti evaṃ maraṇassatiyā anuyuñjanato assāsapassāsappavattikālapaṭibaddhaṃ maraṇaṃ pekkhamānā. Tattha assāsoti bahinikkhamananāsavāto. Passāsoti antopavisanavāto. Vuttavipariyāyenapi vadanti.

Migavaṃ nikkhamitvāti migamāraṇatthāya ‘‘araññe migapariyesanaṃ carissāmī’’ti nikkhamitvā. Tattha migavanti migānaṃ vānanato hesanato bādhanato ‘‘migava’’nti laddhasamaññaṃ migavaṃ. Yonakamahādhammarakkhitattheranti yonakavisaye jātaṃ idhāgantvā pabbajitaṃ dhammarakkhitanāmadheyyaṃ mahātheraṃ. Hatthināgenāti mahāhatthinā. Mahantapariyāyopi hi nāgasaddoti vadanti. Ahināgādito vā visesanatthaṃ ‘‘hatthināgenā’’ti vuttaṃ. Tassāsayaṃ tassa ajjhāsayaṃ. Tassa passantassevāti anādare sāmivacanaṃ, tasmiṃ passanteyevāti attho. Ākāse uppatitvāti ettha ayaṃ vikubbaniddhi na hotīti gihissapi imaṃ iddhipāṭihāriyaṃ dassesi. Sā hi ‘‘pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā, vividhampi senābyūhaṃ dassetī’’ti evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbaniddhi nāma. Adhiṭṭhāniddhiyā pana paṭikkhepo natthi. Tathā ca vakkhati khuddakavatthukkhandhakavaṇṇanāyaṃ (cūḷava. aṭṭha. 252) ‘‘iddhipāṭihāriyanti ettha vikubbaniddhipāṭihāriyaṃ paṭikkhittaṃ, adhiṭṭhāniddhi pana appaṭikkhittāti veditabbā’’ti. Laggetvāti ākāse kāyabandhanaṃ pasāretvā tattha cīvaraṃ laggetvā.

Chaṇavesanti tuṭṭhijananavesaṃ, ussavavesanti attho. Paṭiyādesunti ‘‘āgatakāle cīvarādīnaṃ pariyesanaṃ bhāriya’’nti paṭhamameva pattacīvarāni sampādesuṃ. Padhānagharanti bhāvanānuyogavasena vīriyārambhassa anurūpaṃ vivittasenāsanaṃ. Sopīti rañño bhāgineyyaṃ sandhāya vuttaṃ. Anupabbajitoti uḷāravibhavena khattiyajanena anugantvā pabbajito. Gantvāti iddhiyā gantvā. Kusalādhippāyoti manāpajjhāsayo. Dveḷhakajātoti ‘‘ime bhikkhū na ekamaggena kathentī’’ti saṃsayamāpanno. Ekekaṃ bhikkhusahassaparivāranti ekekassa ekekasahassaparicchinnaṃ bhikkhuparivārañca. Gaṇhitvā āgacchathāti vuttepi ‘‘sāsanaṃ paggaṇhituṃ samattho’’ti vuttattā therā bhikkhū ‘‘dhammakamma’’nti maññamānā gatā. Īdisesu hi ṭhānesu kukkuccaṃ na kātabbaṃ. Kappiyasāsanañhetaṃ na gihikammapaṭisaṃyuttaṃ. Thero nāgacchīti kiñcāpi ‘‘rājā pakkosatī’’ti vuttepi dhammakammatthāya āgantuṃ vaṭṭati, dvikkhattuṃ pana pesitepi na āgato kira. Thero hi sabbattha vikhyātavasena sambhāvanuppattito sambhāvitassa ca uddhaṃ kattabbakiccasiddhito asāruppavacanalesena na āgacchīti. Mahallako nu kho bhante theroti kiñcāpi rājā theraṃ diṭṭhapubbo, nāmaṃ pana sallakkhetuṃ asakkonto evaṃ pucchīti vadanti. Vayhanti upari maṇḍapasadisaṃ padaracchannaṃ, sabbapaliguṇṭhimaṃ vā chādetvā kataṃ sakaṭavisesaṃ vayhanti vadanti. Nāvāsaṅghāṭaṃ bandhitvāti ettha nāvāti poto. So hi orato pāraṃ patati gacchatīti poto, satte netīti nāvāti ca vuccati. Ekato saṅghaṭitā nāvā nāvāsaṅghāṭaṃ, tathā taṃ bandhitvāti attho.

Sāsanapaccatthikānaṃ bahubhāvato āha ‘‘ārakkhaṃ saṃvidhāyā’’ti. Yanti yasmā, yena kāraṇenāti attho. ‘‘Āguṃ na karotīti nāgo’’ti (cūḷava. mettagūmāṇavapūcchāniddesa 27) vacanato pāpakaraṇābhāvato samaṇo idha nāgo nāmāti maññamānā ‘‘eko taṃ mahārāja samaṇanāgo dakkhiṇahatthe gaṇhissatī’’ti byākariṃsu. Abbāhiṃsūti ākaḍḍhiṃsu. ‘‘Rañño hatthaggahaṇaṃ līḷāvasena kataṃ viya hotīti kasmātiādicodanaṃ kata’’nti vadanti. Bāhiratoti uyyānassa bāhirato. Passantānaṃ atidukkaraṃ hutvā paññāyatīti āha ‘‘padesapathavīkampanaṃ dukkara’’nti. Adhiṭṭhāne panettha visuṃ dukkaratā nāma natthi. Sīmaṃ akkamitvāti antosīmaṃ sīmāya abbhantaraṃ akkamitvā. Abhiññāpādakanti abhiññāya patiṭṭhābhūtaṃ. Vikubbaniddhiyā eva paṭikkhittattā pathavīcalanaṃ adhiṭṭhahi. Rathassa antosīmāya ṭhito pādova calīti ettha pādoti rathacakkaṃ sandhāya vuttaṃ. Tañhi rathassa gamanakiccasādhanato pādasadisattā idha ‘‘pādo’’ti vuttaṃ. Sakkhatīti sakkhissati. Etamatthanti vinā cetanāya pāpassa asambhavasaṅkhātaṃ atthaṃ. Cetanāhanti ettha ‘‘cetanaṃ aha’’nti padacchedo kātabbo. Cetayitvāti cetanaṃ pavattayitvā. Dīpakatittiroti attano nisinnabhāvassa dīpanato evaṃladdhanāmo tittiro. Yaṃ araññaṃ netvā sākuṇiko tassa saddena āgatāgate tittire gaṇhāti.

Tāpasaṃ pucchīti atīte kira ekasmiṃ paccantagāme eko sākuṇiko ekaṃ dīpakatittiraṃ gahetvā suṭṭhu sikkhāpetvā pañjare pakkhipitvā paṭijaggati. So taṃ araññaṃ netvā tassa saddena āgatāgate tittire gaṇhāti. Tittiro ‘‘maṃ nissāya bahū mama ñātakā nassanti, mayhetaṃ pāpa’’nti nissaddo ahosi. So tassa nissaddabhāvaṃ ñatvā veḷupesikāya taṃ sīse paharati. Tittiro dukkhāturatāya saddaṃ karoti. Evaṃ so sākuṇiko taṃ nissāya tittire gahetvā jīvikaṃ kappesi. Atha so tittiro cintesi ‘‘ime marantūti mayhaṃ cetanā natthi, paṭicca kammaṃ pana maṃ phusati. Mayi saddaṃ akaronte hi ete nāgacchanti, karonteyevāgacchanti, āgatāgate ayaṃ gahetvā jīvitakkhayaṃ pāpeti, atthi nu kho ettha mayhaṃ pāpaṃ, natthī’’ti. So tato paṭṭhāya ‘‘ko nu kho me imaṃ kaṅkhaṃ chindeyyā’’ti tathārūpaṃ paṇḍitaṃ upadhārento carati. Athekadivasaṃ so sākuṇiko bahuke tittire gahetvā pacchiṃ pūretvā ‘‘pānīyaṃ pivissāmī’’ti bodhisattassa tāpasapabbajjāya pabbajitvā jhānābhiññāyo nibbattetvā araññe vasantassa assamaṃ gantvā taṃ pañjaraṃ bodhisattassa santike ṭhapetvā pānīyaṃ pivitvā vālikātale nipanno niddaṃ okkami. Tittiro tassa niddamokkantabhāvaṃ ñatvā ‘‘mama kaṅkhaṃ imaṃ tāpasaṃ pucchissāmi, jānanto me kathessatī’’ti pañjare nisinnoyeva –

‘‘Ñātako no nisinnoti, bahu āgacchate jano;

Paṭicca kammaṃ phusati, tasmiṃ me saṅkate mano’’ti. (jā. 1.4.75) –

Tāpasaṃ pucchi. Tassattho (jā. aṭṭha. 3.75) – bhante, sacāhaṃ saddaṃ na kareyyaṃ, ayaṃ tittirajano na āgaccheyya, mayi pana saddaṃ karonte ‘‘ñātako no nisinno’’ti ayaṃ bahujano āgacchati, taṃ āgatāgataṃ luddo gahetvā jīvitakkhayaṃ pāpento maṃ paṭicca maṃ nissāya etaṃ pāṇātipātakammaṃ phusati paṭilabhati vindati, tasmiṃ maṃ paṭicca kate pāpe ‘‘mama nu kho etaṃ pāpa’’nti evaṃ me mano saṅkati parisaṅkati kukkuccaṃ āpajjatīti.

Na paṭicca kammaṃ phusatītiādikāya pana tāpasena vuttagāthāya ayamattho – yadi tava pāpakiriyāya mano na padussati, tanninno tappoṇo na hoti, evaṃ sante luddena taṃ paṭicca katampi pāpakammaṃ taṃ na phusati na allīyati. Pāpakiriyāya hi appossukkassa nirālayassa bhadrassa parisuddhassa sato tava pāṇātipātacetanāya abhāvā taṃ pāpaṃ na upalimpati, tava cittaṃ na allīyatīti.

Samayaṃ uggaṇhāpesīti attano sammāsambuddhassa laddhiṃ uggaṇhāpesi. Sāṇipākāraṃ parikkhipāpetvāti ettha sāṇipākāranti karaṇatthe upayogavacanaṃ, attānañca therañca yathā te bhikkhū na passanti, evaṃ sāṇipākārena samantato parikkhipāpetvāti attho, sāṇipākāraṃ vā samantato parikkhipāpetvāti evamettha attho gahetabbo. Sāṇipākārantareti sāṇipākārassa abbhantare. Ekaladdhiketi samānaladdhike. Kiṃ vadati sīlenāti kiṃvādī. Atha vā ko katamo vādo kiṃvādo, so etassa atthīti kiṃvādī. Sassataṃ attānañca lokañca vadanti paññapenti sīlenāti sassatavādino. Atha vā vadanti etenāti vādo, diṭṭhiyā etaṃ adhivacanaṃ. Sassato vādo sassatavādo, so etesaṃ atthīti sassatavādino, sassatadiṭṭhinoti attho. Atha sassato vādo etesamatthīti kasmā vuttaṃ, tesañhi attā loko ca sassatoti adhippeto, na vādoti? Saccametaṃ. Sassatasahacaritatāya pana vādopi sassatoti vutto yathā ‘‘kuntā pacarantī’’ti. Sassatoti vādo etesanti vā itisaddalopo daṭṭhabbo. Ye rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā taṃ sassataṃ amataṃ niccaṃ dhuvaṃ paññapenti, te sassatavādinoti veditabbā. Vuttañhetaṃ niddese paṭisambhidāyañca

‘‘Rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapenti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapentī’’ti.

Ayañca attho ‘‘rūpaṃ attato samanupassati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī’’ti imissā pañcavidhāya sakkāyadiṭṭhiyā vasena vutto. ‘‘Rūpavantaṃ attāna’’ntiādikāya pana pañcadasavidhāya sakkāyadiṭṭhiyā vasena cattāro cattāro khandhe ‘‘attā’’ti gahetvā tadañño lokoti paññapentīti ayañca attho labbhati. Tathā ekaṃ khandhaṃ ‘‘attā’’ti gahetvā añño attano upabhogabhūto lokoti, sasantatipatite vā khandhe ‘‘attā’’ti gahetvā tadañño lokoti paññapentīti evamettha attho veditabbo. Sattesu saṅkhāresu vā ekaccaṃ sassataṃ etassāti ekaccasassato, ekaccasassatavādo. So etesamatthīti ekaccasassatikā, ekaccasassatavādino. Te duvidhā honti sattekaccasassatikā saṅkhārekaccasassatikāti . Tattha ‘‘issaro nicco, aññe sattā aniccā’’ti evaṃ pavattavādā sattekaccasassatikā seyyathāpi issaravādā. ‘‘Nicco brahmā, aññe sattā aniccā’’ti evaṃ pavattavādāpi sattekaccasassatikāti veditabbā. ‘‘Paramāṇavo niccā, dviaṇukādayo aniccā’’ti evaṃ pavattavādā saṅkhārekaccasassatikā seyyathāpi kaṇādavādādayo. ‘‘Cakkhādayo aniccā, viññāṇaṃ nicca’’nti evaṃvādinopi saṅkhārekaccasassatikāti veditabbā.

Nanu ‘‘ekacce dhammā sassatā, ekacce asassatā’’ti etasmiṃ vāde cakkhādīnaṃ asassatabhāvasanniṭṭhānaṃ yathāsabhāvāvabodho eva, tayidaṃ kathaṃ micchādassananti? Ko vā evamāha – ‘‘cakkhādīnaṃ asassatabhāvasanniṭṭhānaṃ micchādassana’’nti, asassatesuyeva pana kesañci dhammānaṃ sassatabhāvābhiniveso idha micchādassanaṃ. Tena pana ekavāre pavattamānena cakkhādīnaṃ asassatabhāvāvabodho vidūsito saṃsaṭṭhabhāvato, visasaṃsaṭṭho viya sabbo sappimaṇḍo sakiccakaraṇāsamatthatāya sammādassanapakkhe ṭhapetabbataṃ nārahatīti. Asassatabhāvena nicchitāpi vā cakkhuādayo samāropitajīvasabhāvā eva diṭṭhigatikehi gayhantīti tadavabodhassa micchādassanabhāvo na sakkā nivāretuṃ. Evañca katvā asaṅkhatāya ca saṅkhatāya ca dhātuyā vasena yathākkamaṃ ekacce dhammā sassatā, ekacce asassatāti evaṃ pavatto vibhajjavādopi ekaccasassatavādo āpajjatīti evaṃpakārā codanā anavakāsā hoti aviparītadhammasabhāvasampaṭipattibhāvato. Kāmañcettha purimasassatavādepi asassatānaṃ dhammānaṃ sassatāti gahaṇaṃ visesato micchādassanaṃ, sassatānaṃ pana sassatāti gāho na micchādassanaṃ yathāsabhāvaggahaṇabhāvato. Asassatesuyeva pana kecideva dhammā sassatāti gahetabbadhammesu vibhāgappavattiyā imassa vādassa vādantaratā vuttā. Na cettha samudāyantogadhattā ekadesassa sappadesasassataggāho nippadesasassataggāhe samodhānaṃ gacchatīti sakkā vattuṃ vāditabbisayavisesavasena vādadvayassa pavattattā. Aññe eva hi diṭṭhigatikā ‘‘sabbe dhammā sassatā’’ti abhiniviṭṭhā, aññe ekaccasassatāti saṅkhārānaṃ anavasesapariyādānaṃ ekadesapariggaho ca vādadvayassa paribyattoyevāti.

Antānantikāti ettha amati gacchati ettha sabhāvo osānanti anto, mariyādā. Tappaṭisedhena ananto. Kassa panāyaṃ antānantoti? Lokīyati saṃsāranissaraṇatthikehi diṭṭhigatikehi, lokīyati vā ettha tehi puññāpuññaṃ tabbipāko cāti lokoti saṅkhyaṃ gatassa paṭibhāganimittādisabhāvassa attano. Anto ca ananto ca antānanto ca nevantanānanto cāti antānanto sāmaññaniddesena, ekasesena vā ‘‘nāmarūpapaccayā saḷāyatana’’ntiādīsu viya. Antānantasahacarito vādo antānanto yathā ‘‘kuntā pacarantī’’ti. Antānantasannissayo vā yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. So etesamatthīti antānantikā, antānantavādino. ‘‘Antavā ayaṃ loko, ananto ayaṃ loko, antavā ca ayaṃ loko ananto ca, nevāyaṃ loko antavā na panānanto’’ti evaṃ antaṃ vā anantaṃ vā antānantaṃ vā nevantanānantaṃ vā ārabbha pavattavādāti attho. Catubbidhā hi antānantavādino antavādī anantavādī antānantavādī nevantanānantavādīti. Tathā hi koci paṭibhāganimittaṃ cakkavāḷapariyantaṃ avaḍḍhetvā taṃ ‘‘loko’’ti gahetvā antasaññī lokasmiṃ hoti. Cakkavāḷapariyantaṃ katvā vaḍḍhitakasiṇe pana anantasaññī hoti. Uddhamadho avaḍḍhetvā pana tiriyaṃ vaḍḍhetvā uddhamadho antasaññī tiriyaṃ anantasaññī hoti. Koci pana yasmā lokasaññito attā adhigatavisesehi mahesīhi kadāci ananto sakkhidiṭṭho anusuyyati, tasmā nevantavā. Yasmā pana tehiyeva kadāci antavā sakkhidiṭṭho anusuyyati, tasmā na pana anantoti evaṃ nevantanānantasaññī lokasmiṃ hoti. Keci pana yadi panāyaṃ attā antavāsiyā, dūradese upapajjamānānussaraṇādikiccanipphatti na siyā. Atha ananto idha ṭhitassa devalokanirayādīsu sukhadukkhānubhavanampi siyā. Sace pana antavā ca ananto ca, tadubhayapaṭisedhadosasamāyogo, tasmā antavā anantoti ca abyākaraṇīyo attāti evaṃ takkanavasena nevantanānantasaññī hotīti vaṇṇayanti.

Ettha ca yuttaṃ tāva purimānaṃ tiṇṇaṃ vādīnaṃ antañca anantañca antānantañca ārabbha pavattavādattā antānantikattaṃ, pacchimassa pana tadubhayapaṭisedhanavasena pavattavādattā kathaṃ antānantikattanti? Tadubhayapaṭisedhanavasena pavattavādattā eva. Yasmā antānantapaasedhavādopi antānantavisayo eva taṃ ārabbha pavattattā. Etadatthameva hi ārabbha ‘‘pavattavādā’’ti heṭṭhā vuttaṃ, evaṃ santepi yuttaṃ tāva pacchimavādadvayassa antānantikattaṃ, antānantānaṃ vasena ubhayavisayattā etesaṃ vādassa, purimavādadvayassa pana kathaṃ visuṃ antānantikattanti? Upacāravuttiyā. Samuditesu hi antānantavādesu pavattamāno antānantikasaddo tattha niruḷhatāya paccekampi antānantavādīsu pavattati yathā arūpajjhānesu paccekaṃ aṭṭhavimokkhapariyāyo, yathā ca loke sattisayoti.

Amarāvikkhepikāti ettha na marati na upacchijjatīti amarā. Kā sā? ‘‘Evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’’ti (dī. ni. 1.62) evaṃ pavattavādavasena pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā ca. ‘‘Evantipi me no’’tiādinā vividho nānappakāro khepo paravādīnaṃ khipanaṃ vikkhepo, amarāya diṭṭhiyā vācāya vā vikkhepo amarāvikkhepo, so etesamatthīti amarāvikkhepikā. Atha vā amarāya diṭṭhiyā vācāya vikkhipantīti amarāvikkhepino, amarāvikkhepino eva amarāvikkhepikā. Atha vā amarā nāma macchajāti, sā ummujjananimujjanādivasena udake sandhāvamānā gahetuṃ na sakkā, evameva ayampi vādo ekasmiṃ sabhāve anavaṭṭhānato ito cito ca sandhāvati, gāhaṃ na upagacchatīti amarāya vikkhepo viyāti amarāvikkhepoti vuccati. Ayañhi amarāvikkhepiko ‘‘idaṃ kusala’’nti vā ‘‘akusala’’nti vā puṭṭho na kiñci byākaroti. ‘‘Idaṃ kusala’’nti vā puṭṭho ‘‘evantipi me no’’ti vadati. Tato ‘‘kiṃ akusala’’nti vutte ‘‘tathātipi me no’’ti vadati. ‘‘Kiṃ ubhayato aññathā’’tipi vutte ‘‘aññathātipi me no’’ti vadati. Tato ‘‘tividhenapi na hoti, kiṃ te laddhī’’ti vutte ‘‘notipi me no’’ti vadati. Tato ‘‘kiṃ no no te laddhī’’ti vutte ‘‘no notipi me no’’ti vadati. Evaṃ vikkhepameva āpajjati, ekamekasmimpi pakkhe na tiṭṭhati. Tato ‘‘atthi paro loko’’tiādinā puṭṭhopi evameva vikkhipati, na ekasmiṃ pakkhe tiṭṭhati. So vuttappakāro amarāvikkhepo etesamatthīti amarāvikkhepikā.

Nanu cāyaṃ sabbopi amarāvikkhepiko kusalādayo dhamme paralokatthikādīni ca yathābhūtaṃ anavabujjhamāno tattha tattha pañhaṃ puṭṭho pucchāya vikkhepanamattaṃ āpajjati, tassa kathaṃ diṭṭhigatikabhāvo. Na hi avattukāmassa viya pucchitaṃ ajānantassa vikkhepakaraṇamattena diṭṭhigatikatā yuttāti? Vuccate – na heva kho pucchāya vikkhepakaraṇamattena tassa diṭṭhigatikatā, atha kho micchābhinivesavasena sassatābhinivesato. Micchābhiniviṭṭhoyeva hi puggalo mandabuddhitāya kusalādidhamme paralokatthikādīni ca yāthāvato asampaṭipajjamāno attanā aviññātassa atthassa paraṃ viññāpetuṃ asakkuṇeyyatāya musāvādādibhayena ca vikkhepaṃ āpajjatīti. Tathā ca vuttaṃ ‘‘satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo’’ti. Atha vā puññapāpānaṃ tabbipākānañca anavabodhena asaddahanena ca tabbisayāya pucchāya vikkhepakaraṇaṃyeva sundaranti khantiṃ ruciṃ uppādetvā abhinivisantassa uppannā visuṃyeva cesā ekā diṭṭhi sattabhaṅgadiṭṭhi viyāti daṭṭhabbaṃ. Tatoyeva ca vuttaṃ ‘‘pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā cā’’ti.

Adhiccasamuppannikāti ettha adhicca yadicchakaṃ yaṃ kiñci kāraṇaṃ vinā samuppanno attā ca loko cāti dassanaṃ adhiccasamuppannaṃ. Attalokasaññitānañhi khandhānaṃ adhiccuppattiākārārammaṇaṃ dassanaṃ tadākārasannissayavasena pavattito tadākārasahacaritatāya ca adhiccasamuppannanti vuccati yathā ‘‘mañcā ghosanti, kuntā pacarantī’’ti ca. Taṃ etesamatthīti adhiccasamuppannikā.

Saññīvādāti saññī vādo etesamatthīti saññīvādā ‘‘buddhaṃ assa atthīti buddho’’ti yathā. Atha vā saññīti pavatto vādo saññīsahacaraṇanayena. Saññī vādo yesaṃ te saññīvādā. ‘‘Rūpī attā hoti arogo paraṃ maraṇā, saññīti naṃ paññapenti, arūpī attā hoti, rūpī ca arūpī ca attā hoti, neva rūpī nārūpī ca attā hoti. Antavā attā hoti, anantavā attā hoti, antavā ca anantavā ca attā hoti, nevantavā nānantavā attā hoti. Ekattasaññī attā hoti, nānattasaññī attā hoti. Parittasaññī attā hoti, appamāṇasaññī attā hoti. Ekantasukhī attā hoti, ekantadukkhī attā hoti. Sukhadukkhī attā hoti, adukkhamasukhī attā hoti arogo paraṃ maraṇā, saññīti naṃ paññapentī’’ti (dī. ni. 1.76) evaṃ soḷasavidhena vibhattavādānametaṃ adhivacanaṃ.

Asaññīvādā nevasaññīnāsaññīvādā ca saññīvāde vuttanayeneva veditabbā. Kevalañhi ‘‘saññī attā’’ti gaṇhantānaṃ vasena saññīvādā vuttā, ‘‘asaññī’’ti ca ‘‘nevasaññīnāsaññī’’ti ca gaṇhantānaṃ vasena asaññīvādā ca nevasaññīnāsaññīvādā ca vuttāti veditabbā. Tattha asaññīvādā ‘‘rūpī attā hoti arogo paraṃ maraṇā, asaññīti naṃ paññapenti, arūpī attā hoti, rūpī ca arūpī ca attā hoti, neva rūpī nārūpī attā hoti. Antavā attā hoti, anantavā attā hoti, antavā ca anantavā ca attā hoti, nevantavā nānantavā attā hoti arogo paraṃ maraṇā, asaññīti naṃ paññapentī’’ti evaṃ aṭṭhavidhena vibhattā. Nevasaññīnāsaññīvādāpi evameva ‘‘rūpī attā hoti arogo paraṃ maraṇā, nevasaññīnāsaññīti naṃ paññapentī’’tiādinā (dī. ni. 1.82) aṭṭhavidhena vibhattāti veditabbā.

Ucchedavādāti ‘‘ayaṃ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’’ti (dī. ni. 1.85) evamādinā nayena pavattaṃ ucchedadassanaṃ ucchedo sahacaraṇanayena. Ucchedo vādo yesaṃ te ucchedavādā, ucchedavādo vā etesamatthīti ucchedavādā, ucchedaṃ vadantīti vā ucchedavādā.

Diṭṭhadhammanibbānavādāti ettha diṭṭhadhammo nāma dassanabhūtena ñāṇena upaladdhadhammo, paccakkhadhammoti attho. Tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamanti attho. Taṃ vadantīti diṭṭhadhammanibbānavādā. Te pana ‘‘yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotī’’ti (dī. ni. 1.94) evamādinā nayena diṭṭheva dhamme nibbānaṃ paññapenti. Te hi mandhātukāmaguṇasadise mānusake kāmaguṇe, paranimmitavasavattidevarājassa kāmaguṇasadise dibbe ca kāmaguṇe upagatānaṃ diṭṭheva dhamme nibbānappattiṃ vadanti.

Vibhajjavādīti verañjakaṇḍe āgatanayeneva venayikādibhāvaṃ vibhajja vadatīti vibhajjavādī.

Tattha hi bhagavatā ‘‘ahañhi, brāhmaṇa, vinayāya dhammaṃ desemi rāgassā’’tiādiṃ vatvā ‘‘no ca kho yaṃ tvaṃ sandhāya vadesī’’tiādinā verañjabrāhmaṇassa attano venayikādibhāvo vibhajja vuttoti. Apica somanassādīnaṃ cīvarādīnañca sevitabbāsevitabbabhāvaṃ vibhajja vadatīti vibhajjavādī, sassatucchedavāde vā vibhajja vadatīti vibhajjavādī, ‘‘sassato attā ca loko cā’’tiādīnaṃ ṭhapanīyānaṃ pañhānaṃ ṭhapanato rāgādikhayasaṅkhātassa sassatassa rāgādikāyaduccaritādiucchedassa vacanato vibhajjavādī, sassatucchedabhūte ubho ante anupaggamma majjhimapaṭipadābhūtassa paṭiccasamuppādassa desanato vibhajjavādī, bhagavā. Parappavādaṃ maddantoti tasmiṃ tatiyasaṅgītikāle uppannaṃ vādaṃ, tato paṭṭhāya yāva saddhammantaradhānā āyatiṃ uppajjanakavādañca sandhāya vuttaṃ. Tasmiñhi samāgame ayaṃ thero yāni ca tadā uppannāni vatthūni, yāni ca āyatiṃ uppajjissanti, sabbesampi tesaṃ paṭibāhanatthaṃ satthārā dinnanayavaseneva tathāgatena ṭhapitamātikaṃ vibhajanto sakavāde pañca suttasatāni, paravāde pañcāti suttasahassaṃ āharitvā tadā uppannavādassa maddanato parappavādamaddanaṃ āyatiṃ uppajjanakavādānaṃ paṭisedhanalakkhaṇabhāvato āyatiṃ paṭisedhalakkhaṇaṃ kathāvatthuppakaraṇaṃ akāsi.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Tatiyasaṅgītikathāvaṇṇanā samattā.

Ācariyaparamparakathāvaṇṇanā

‘‘Kenābhata’’nti imaṃ pañhaṃ visajjentena jambudīpe tāva ācariyaparamparā yāva tatiyasaṅgīti, tāva dassetvā idāni sīhaḷadīpe ācariyaparamparaṃ dassetuṃ ‘‘tatiyasaṅgahato pana uddha’’ntiādi āraddhaṃ. Imaṃ dīpanti imaṃ tambapaṇṇidīpaṃ. Kañci kālanti kismiñci kāle. Porāṇāti aṭṭhakathācariyā. Bhaddanāmoti bhaddasālatthero. Nāmassa ekadesenapi hi vohāro dissati ‘‘devadatto datto’’ti yathā. Āguṃ na karontīti nāgā. Vinayapiṭakaṃ vācayiṃsūti sambandho. Tambapaṇṇiyāti bhummavacanaṃ. Nikāye pañca vācesunti vinayābhidhammavajje dīghanikāyādike pañca nikāye ca vācesuṃ. Satta ceva pakaraṇeti dhammasaṅgaṇīvibhaṅgādike satta abhidhammappakaraṇe ca vācesunti attho. Asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā, paññā, sā etassa atthīti medhāvī. Tipeṭakoti tīṇi piṭakāni etassa atthīti tipeṭako, tepiṭakoti vuttaṃ hoti, tipiṭakapariyattidharoti attho. Tārakānaṃ rājāti tārakarājā, candimā. Atirocathāti ativiya virocittha. Pupphanāmoti mahāpadumatthero. Saddhammavaṃsakovidoti saddhammatantiyā kovido. Pupphanāmoti sumanatthero. Jambudīpe patiṭṭhitoti sumanatthero kira ekasmiṃ samaye sīhaḷadīpamhi sāsane osakkamāne jambudīpaṃ gantvā uggaṇhitvā sāsanaṃ anurakkhanto tattheva patiṭṭhāsi. Maggakovidāti saggamaggamokkhamaggesu kovidā.

Bhāraṃkatvāti tesaṃ tesaṃ bhikkhūnaṃ sāsanaṃ bhāraṃ katvā, paṭibaddhaṃ katvāti attho. ‘‘Te te bhikkhū tattha tattha pesesī’’ti saṅkhepato vuttamevatthaṃ vitthāretvā dassento āha ‘‘majjhantikattheraṃ kasmīragandhāraraṭṭhaṃ pesesī’’tiādi. Mahiṃsakamaṇḍalanti andhakaraṭṭhaṃ vadanti. Vanavāsinti vanavāsiraṭṭhaṃ. Attā pañcamo etesanti attapañcamā, taṃ taṃ disābhāgaṃ pañca pañceva bhikkhū agamaṃsūti vuttaṃ hoti.

Idāni tattha tattha gatānaṃ therānaṃ kiccānubhāvaṃ dassetukāmo majjhantikattherassa gataṭṭhāne kiccaṃ tāva dassento ‘‘tena kho pana samayena kasmīragandhāraraṭṭhe’’tiādimāha. Karakavassanti himapātanakavassaṃ. Harāpetvāti udakoghena harāpetvā. Aravāḷadahapiṭṭhiyanti aravāḷadahassa udakapiṭṭhiyaṃ. Chinnabhinnapaṭadharoti satthakena chinnaṃ raṅgena bhinnaṃ vaṇṇavikāramāpannaṃ paṭaṃ dhāretīti chinnabhinnapaṭadharo. Atha vā satthakena chinnānaṃ gihivatthavisabhāgānaṃ kāsāvānaṃ dhāraṇato chinnabhinnapaṭadharo. Bhaṇḍūti muṇḍako. Kāsāvavasanoti kāsāvavatthanivattho. Makkhaṃ asahamānoti theraṃ paṭicca attano santāne uppannaṃ paresaṃ guṇamakkhanalakkhaṇaṃ makkhaṃ asahamāno sandhāretuṃ adhisahituṃ vūpasametuṃ asakkonto. Bhiṃsanakānīti bheravārammaṇāni. Tāni dassetuṃ ‘‘tato tato bhusā vātā vāyantī’’tiādimāha. Bhusā vātāti rukkhabhedanapabbatakūṭanipātanasamatthā balavavātā. Asaniyo phalantīti asaniyo bhijjanti, patantīti vuttaṃ hoti. Paharaṇavuṭṭhiyoti anekappakārā āvudhavuṭṭhiyo. Niddhamathāti gahetvā apanetha. Bhiṃsanakanti nāgarājassa kāyikavācasikapayogajanitabhayanimittaṃ vippakāraṃ.

Me bhayabheravaṃ janetuṃ paṭibalo na assa na bhaveyyāti sambandho. Tattha bhayabheravaṃ nāma khuddānukhuddakaṃ bhayaṃ. Atha vā bhayanti cittutrāsabhayaṃ, paṭighabhayassetaṃ adhivacanaṃ. Bheravanti bhayajanakamārammaṇaṃ. Sacepi tvaṃ mahiṃ sabbanti sacepi tvaṃ mahānāga sabbaṃ mahiṃ samuddena saha sasamuddaṃ pabbatena saha sapabbataṃ ukkhipitvā mamūpari mayhaṃ sīsopari khipeyyāsīti attho. Me bhayabheravaṃ janetuṃ neva sakkuṇeyyāsīti sambandho. Aññadatthūti ekaṃsena. Tavevassa vighāto uragādhipāti uragānaṃ nāgānaṃ adhipati rāja tava eva vighāto dukkhaṃ vihiṃsā assa bhaveyyāti attho.

Dhammiyā kathāya sandassetvātiādīsu taṅkhaṇānurūpāya dhammadesanāya diṭṭhadhammasamparāyikaṃ atthaṃ sandassetvā kusale dhamme samādapetvā gaṇhāpetvā tattha ca naṃ samuttejetvā saussāhaṃ katvā tāya ca saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā tosetvāti attho. Therena kataṃ nāgānusāsanaṃ dassento ‘‘athāyasmā’’tiādimāha. Tattha ito uddhaṃ yathā pureti yathā tumhe ito pure saddhammasavanuppattivirahitakāle parassa kodhaṃ uppādayittha, idāni ito paṭṭhāya uddhaṃ anāgate kodhañca mā janayittha, vijātamātuyāpi putte sinehacchedanaṃ sabbavināsamūlakaṃ sassaghātakañca mā karitthāti attho. Sukhakāmā hi pāṇinoti ettha hi-saddo kāraṇopadese, yasmā sabbe sattā sukhakāmā, tasmā hitasukhaupacchedakaraṃ sassaghātañca mā karothāti vuttaṃ hoti.

Yathānusiṭṭhanti yaṃ yaṃ anusiṭṭhaṃ yathānusiṭṭhaṃ, anusiṭṭhaṃ anatikkamma vā yathānusiṭṭhaṃ, therena dinnovādaṃ anatikkammāti vuttaṃ hoti. Dhammābhisamayo ahosīti paṭhamamaggaphalādhigamo ahosīti vadanti. Kulasatasahassanti iminā purisānaṃ satasahassaṃ dasseti. Kasmīragandhārāti kasmīragandhāraraṭṭhavāsino. Kāsāvapajjotāti bhikkhūnaṃ nivatthapārutakāsāvavatthehi obhāsitā. Isivātapaṭivātāti bhikkhūnaṃ nivāsanapārupanavātena ceva hatthapādānaṃ samiñjanapasāraṇādivātena ca samantato bījiyamānā ahesuṃ. Duṭṭhanti kupitaṃ. Bandhanāti saṃsārabandhanato.

Dhammacakkhunti heṭṭhāmaggattaye ñāṇaṃ. Keci panettha ‘‘paṭhamamaggañāṇameva te paṭilabhiṃsū’’ti vadanti. Codetvā devadūtehīti (ma. ni. aṭṭha. 3.263 ādayo) devadūtasuttantadesanāvasena (ma. ni. 3.261 ādayo) daharakumāro jarājiṇṇasatto gilānasatto kammakāraṇā kammakāraṇikā vā matasattoti imehi pañcahi devadūtehi codetvā ovaditvā, saṃvegaṃ uppādetvāti attho. Daharakumārādayo hi tattha ‘‘devadūtā’’ti vuccanti. Tathā hi daharakumāro atthato evaṃ vadati nāma ‘‘passatha bho mayhampi tumhākaṃ viya hatthapādā atthi, sake panamhi muttakarīse palipanno, attano dhammatāya uṭṭhahitvā nahāyituṃ na sakkomi, ‘ahaṃ kiliṭṭho, nahāpetha ma’nti vattumpi na sakkomi, jātitomhi aparimuttatāya ediso jāto, na kho panāhameva, tumhepi jātito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jāti āgamissati, iti tassā pure āgamanāva kalyāṇaṃ karothā’’ti. Tenesa devadūto nāma jāto.

Jarājiṇṇasattopi atthato evaṃ vadati nāma ‘‘passatha bho ahampi tumhe viya taruṇo ahosiṃ ūrubalabāhubalajavasampanno, tassa me tā balajavasampattiyo antarahitā, hatthapādā hatthapādakiccañca na karonti, jarāyamhi aparimuttatāya ediso jāto, na kho panāhameva, tumhepi jarāya aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jarā āgamissati, iti tassā pure āgamanāva kalyāṇaṃ karothā’’ti. Tenesa devadūto nāma jāto.

Gilānasattopi atthato evaṃ vadati nāma ‘‘passatha bho ahampi tumhe viya nirogo ahosiṃ, somhi etarahi byādhinā abhihato sake muttakarīse palipanno, uṭṭhātumpi na sakkomi, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, byādhitomhi aparimuttatāya ediso jāto, na kho panāhameva, tumhepi byādhito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi byādhi āgamissati, iti tassa pure āgamanāva kalyāṇaṃ karothā’’ti. Tenesa devadūto nāma jāto.

Kammakāraṇā kammakāraṇikā vā catuttho devadūtoti veditabbā. Tattha kammakāraṇapakkhe dvattiṃsa tāva kammakāraṇā atthato evaṃ vadanti nāma ‘‘mayaṃ nibbattamānā na rukkhe vā pāsāṇe vā nibbattāma, tumhādisānaṃ sarīre nibbattāma, iti amhākaṃ pure nibbattitova kalyāṇaṃ karothā’’ti. Tenetā devadūtā nāma jātā. Kammakāraṇikāpi atthato evaṃ vadanti nāma ‘‘mayaṃ dvattiṃsa kammakāraṇā karontā na rukkhādīsu karoma, tumhādisesu sattesuyeva karoma, iti amhākaṃ tumhesu pure kammakāraṇākāraṇatova kalyāṇaṃ karothā’’ti. Tenetepi devadūtā nāma jātā.

Matakasattopi atthato evaṃ vadati nāma ‘‘passatha bho maṃ āmakasusāne chaḍḍitaṃ uddhumātakādibhāvaṃ pattaṃ, maraṇatomhi aparimuttatāya ediso jāto, na kho panāhameva, tumhepi maraṇato aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi maraṇaṃ āgamissati, iti tassa pure āgamanāva kalyāṇaṃ karothā’’ti. Tenesa devadūto nāma jāto. Tasmā daharakumārādayo ettha ‘‘devadūtā’’ti veditabbā.

Anamataggiyanti anamataggasaṃyuttaṃ (saṃ. ni. 2.124). Dhammāmataṃ pāyesīti lokuttaradhammāmataṃ pānaṃ paṭilābhakaraṇavasena pāyesīti attho. Samadhikānīti sahādhikāni. Sahattho hettha saṃsaddo. Isīti sīlakkhandhādayo dhammakkhandhe esi gavesi pariyesīti isīti vuccati. Pañca raṭṭhānīti pañcavidhacīnaraṭṭhāni. Himavantaṃ gantvā dhammacakkappavattanaṃ pakāsento yakkhasenaṃ pasādayīti yojetabbaṃ.

Tena ca samayenāti tasmiṃ samaye tesaṃ gamanato pubbabhāgakāle. Laddhaṃ bhavissatīti vessavaṇasantikā laddhaṃ bhavissati. Vegasāti vegena. Samantato ārakkhaṃ ṭhapesīti ‘‘ito paṭṭhāya mā pavisantū’’ti adhiṭṭhānavasena samantā ārakkhaṃ ṭhapesi. Aḍḍhuḍḍhāni sahassānīti aḍḍhena catutthāni aḍḍhuḍḍhāni, atirekapañcasatāni tīṇi sahassānīti vuttaṃ hoti. Diyaḍḍhasahassanti aḍḍhena dutiyaṃ diyaḍḍhaṃ, atirekapañcasataṃ ekaṃ sahassanti attho. Soṇuttarāti soṇo ca uttaro ca soṇuttarā. Niddhametvānāti palāpetvāna. Adesisunti adesayuṃ.

Ajjhiṭṭhoti āṇatto. Puna dānīti ettha dānīti nipātamattaṃ, puna āgaccheyyāma vā na vāti attho. Rājagahanagaraparivattakenāti rājagahanagaraṃ parivajjetvā tato bahi taṃ padakkhiṇaṃ katvā gatamaggena gamanena vā. Idāni theramātuyā veṭisanagare nivāsakāraṇaṃ dassetuṃ tassa nagarassa tassā jātibhūmibhāvaṃ therassa ca aṭṭhuppattiṃ dassento ‘‘asoko kira kumārakāle’’tiādimāha.

Ayaṃ panettha anupubbikathā – pubbe kira moriyavaṃse jātassa candaguttassa nāma rañño putto bindusāro nāma kumāro pitu accayena pāṭaliputtamhi nagare rājā ahosi. Tassa dve puttā saudariyā ahesuṃ, tesaṃ ekūnasatamattā vemātikabhātaro ahesuṃ. Rājā pana tesaṃ sabbajeṭṭhakassa asokakumārassa uparajjaṭṭhānañca avantiraṭṭhañca datvā athekadivasaṃ attano upaṭṭhānaṃ āgataṃ disvā ‘‘tāta, uparāja, tava raṭṭhaṃ gantvā tattha ujjenīnagare vasāhī’’ti āṇāpesi. So pitu vacanena taṃ ujjeniṃ gacchanto antarāmagge veṭisagirinagare veṭisanāmakassa seṭṭhissa ghare nivāsaṃ upagantvā tassa seṭṭhissa dhītaraṃ lakkhaṇasampannaṃ yobbanappattaṃ veṭisagiriṃ nāma kumāriṃ disvā tāya paṭibaddhacitto mātāpitūnaṃ kathāpetvā taṃ tehi dinnaṃ paṭilabhitvā tāya saddhiṃ saṃvāsaṃ kappesi. Sā tena saṃvāsena sañjātagabbhā hutvā tato ujjeniṃ nītā mahindakumāraṃ janayi. Tato vassadvaye atikkante saṅghamittañca dhītaraṃ upalabhitvā uparājena saddhiṃ tattha vasati. Uparājassa pana pitā bindusāro maraṇamañce nipanno puttaṃ asokakumāraṃ saritvā taṃ pakkosāpetuṃ ujjeniṃ manusse pesesi. Te tato ujjeniṃ gantvā asokassa taṃ pavattiṃ ārocesuṃ. Tesaṃ vacanena so pitu santikaṃ turitagamanenāgacchanto antarāmagge veṭisagirinagaramhi puttadāre ṭhapetvā pitu santakaṃ pāṭaliputtanagaraṃ gantvā gatasamanantarameva kālakatassa pituno sarīrakiccaṃ kārāpetvā tato ekūnasatamatte vemātikabhātaro ca ghātāpetvā vihatakaṇṭako hutvā tattha chattaṃ ussāpetvā abhisekaṃ gaṇhi. Tadāpi theramātā dārake rañño santikaṃ pesetvā sayaṃ tattheva veṭisagirinagare vasi. Tena vuttaṃ ‘‘sā tassa mātā tena samayena ñātighare vasī’’ti.

Āropesīti paṭipādesi. Amhākaṃ idha kattabbakiccaṃ niṭṭhitanti mātu dassanassa katabhāvaṃ sandhāyāha. Anubhavatu tāva me pitarā pesitaṃ abhisekantiādīsu abhisekapesanādikathā vitthārena uttarato āvi bhavissati. Chaṇatthanti chaṇanimittaṃ, chaṇahetūti attho, sayaṃ chaṇakīḷaṃ akātukāmoti vuttaṃ hoti. Tadā kira devānaṃpiyatisso jeṭṭhamūlamāsapuṇṇamiyaṃ nakkhattaṃ ghosāpetvā ‘‘salilakīḷāchaṇaṃ karothā’’ti amacce āṇāpetvā sayaṃ migavaṃ kīḷitukāmo missakapabbataṃ agamāsi. Missakapabbatanti paṃsupāsāṇamissakattā evaṃladdhanāmaṃ pabbataṃ. Diṭṭhasaccoti anāgāmimaggena paṭividdhasacco, anāgāmiphalaṃ pattoti vuttaṃ hoti. So kira therena attano mātudeviyā desitaṃ dhammaṃ sutvā anāgāmiphalaṃ sacchākāsi, so ca therassa bhāgineyyoti veditabbo. Tathā hi therassa mātudeviyā bhaginī tassā dhītā, tassā ayaṃ putto. Vuttañhetaṃ mahāvaṃse

‘‘Deviyā bhaginī dhītu, putto bhaṇḍukanāmako;

Therena deviyā dhammaṃ, sutvā desitameva tu;

Anāgāmiphalaṃ patvā, vasi therassa santike’’ti.

Sammāsambuddhena ca tumhe byākatāti bodhimūle eva buddhacakkhunā lokaṃ voloketvā tambapaṇṇidīpaṃ disvā anāgate tassa dīpassa sampattiṃ diṭṭhena sammāsambuddhena ‘‘anāgate mahindo nāma bhikkhu tambapaṇṇidīpaṃ pasādessatī’’ti tumhe byākatā. Tattha tambapaṇṇidīpanti dīpavāsino vuttā. Indriyaparopariyattañāṇaṃ āsayānusayañāṇañca ‘‘buddhacakkhū’’ti vuccati. Tena pana indriyaparoparādiṃ vinā aññaṃ na sakkā daṭṭhunti ‘‘volokento’’ti avatvā ‘‘voloketvā’’ti vuttaṃ. Etamatthanti ‘‘anāgate mahindo nāma bhikkhu tambapaṇṇidīpaṃ pasādessatī’’ti imamatthaṃ.

Veṭisagirimhi rājagaheti deviyā katavihāre. Kālova gamanassa, gacchāma dīpamuttamanti yojetabbaṃ. Idañca tesaṃ parivitakkanidassanaṃ. Paḷināti ākāsaṃ pakkhandiṃsu. Ambareti ākāse. Evamākāsaṃ pakkhanditvā kiṃ te akaṃsūti cetiyapabbate nipatiṃsūti dassento āha ‘‘evamuppatitā therā, nipatiṃsu naguttame’’ti. Idāni tassa pabbatassa patiṭṭhitaṭṭhānaṃ therānañca tattha nipatitaṭṭhānaṃ dassetuṃ ‘‘purato puraseṭṭhassā’’tiādigāthamāha. Puratoti pācīnadisābhāge. Puraseṭṭhassāti anurādhapurasaṅkhātassa puravarassa. Meghasannibheti samantato nīlavaṇṇattā nīlamahāmeghasadise. Sīlakūṭamhīti evaṃnāmake pabbatakūṭe. Haṃsāva nagamuddhanīti pabbatamuddhani haṃsā viya.

Tattha pana patiṭṭhahanto kadā patiṭṭhahīti āha ‘‘evaṃ iṭṭiyādīhi saddhi’’ntiādi. Parinibbānatoti parinibbānavassato taṃ avadhibhūtaṃ muñcitvā tato uddhaṃ dvinnaṃ vassasatānaṃ upari chattiṃsatime vasseti attho gahetabbo. Kathaṃ veditabboti āha ‘‘ajātasattussa hī’’tiādi. Tasmiṃyeva vasseti ettha yasmiṃ saṃvacchare yasmiñca divase bhagavā parinibbuto, tasmiṃ saṃvacchare tasmiṃyeva ca divase vijayakumāro imaṃ dīpamāgatoti vadanti. Vuttañhetaṃ –

‘‘Laṅkāyaṃ vijayasanāmako kumāro,

Otiṇṇo thiramati tambapaṇṇidīpe;

Sālānaṃ yamakaguṇānamantarasmiṃ,

Nibbātuṃ sayitadine tathāgatassā’’ti.

Sīhakumārassa puttoti ettha kāliṅgarājadhītu kucchismiṃ sīhassa jāto kumāro sīhakumāroti veditabbo, pubbe amanussāvāsattā āha ‘‘manussāvāsaṃ akāsī’’ti. Cuddasame vasseti cuddasame vasse sampatte. Idha vijayo kālamakāsīti imasmiṃ tambapaṇṇidīpe vijayarājakumāro aṭṭhatiṃsa vassāni rajjaṃ kāretvā kālamakāsi. Tathā hi ajātasattu rājā dvattiṃsa vassāni rajjaṃ kāresi, udayabhaddo soḷasa vassāni, tasmā ajātasattussa aṭṭhamavassaṃ idha vijayassa paṭhamavassanti katvā tato uddhaṃ ajātasattussa catuvīsati vassāni udayabhaddassa cuddasa vassānīti vijayassa aṭṭhatiṃsa vassāni paripūriṃsu. Tathā ca vuttaṃ –

‘‘Vijayo laṅkamāgamma, satthu nibbānavāsare;

Aṭṭhatiṃsa samākāsi, rajjaṃ yakkhavimaddako’’ti.

‘‘Udayabhaddassa pañcadasame vasse paṇḍuvāsudevo nāma imasmiṃ dīpe rajjaṃ pāpuṇī’’ti vuttattā udayabhaddassa cuddasamavassasaṅkhātaṃ ekaṃ vassaṃ imasmiṃ dīpe vijayassa paṇḍuvāsudevassa ca antare sīhaḷaṃ arājikaṃ hutvā ṭhitanti veditabbaṃ. Tasmiñhi vasse vijayarājassa amaccā upatissaṃ nāma amaccaṃ jeṭṭhakaṃ katvā tassa nāmena kate upatissagāme vasantā arājikaṃ rajjamanusāsiṃsu. Vuttañhetaṃ –

‘‘Tasmiṃ mate amaccā te, pekkhantā khattiyāgamaṃ;

Upatissagāme ṭhatvāna, raṭṭhaṃ samanusāsisuṃ.

‘‘Mate vijayarājamhi, khattiyāgamanā purā;

Ekaṃ vassaṃ ayaṃ laṅkā-dīpo āsi arājiko’’ti.

Tatthāti jambudīpe. Idha paṇḍuvāsudevo kālamakāsīti imasmiṃ sīhaḷadīpe paṇḍuvāsudevo tiṃsa vassāni rajjamanusāsitvā kālamakāsi. Tathā hi udayabhaddassa anantaraṃ anuruddho ca muṇḍo ca aṭṭha vassāni rajjamanusāsiṃsu, tadanantaraṃ nāgadāsako catuvīsati vassāni, tasmā udayabhaddassa pañcadasamasoḷasamavassehi saddhiṃ anuruddhassa ca muṇḍassa ca aṭṭha vassāni, nāgadāsakassa ca catuvīsativassesu vīsati vassānīti paṇḍuvāsudevassa rañño tiṃsa vassāni paripūriṃsu. Teneva vuttaṃ –

‘‘Tato paṇḍuvāsudevo, rajjaṃ tiṃsa samā akā’’ti;

Tatthāti jambudīpe. Sattarasame vasseti sattarasame vasse sampatte. Tathā hi nāgadāsakassa anantarā susunāgo aṭṭhārasa vassāni rajjaṃ kāresi, tasmā nāgadāsakassa catuvīsativassesu vīsati vassāni ṭhapetvā sesehi catūhi vassehi saddhiṃ susunāgassa aṭṭhārasasu vassesu soḷasa vassānīti idha abhayarañño vīsati vassāni paripūriṃsu. Vuttañhetaṃ –

‘‘Abhayo vīsati vassāni, laṅkārajjamakārayī’’ti;

Dāmarikoti yuddhakārako coro. Paṇḍukābhayo pana abhayassa bhāgineyyo rājāyeva, na coro, balakkārena pana rajjassa gahitattā ‘‘dāmariko’’ti vuttaṃ. Rajjaṃ aggahesīti ekadesassa gahitattā vuttaṃ. Abhayassa hi vīsatime vasse na tāva sabbaṃ rajjamaggahesīti. Tathā hi vīsatimavassato paṭṭhāya abhayassa nava bhātike attano mātule tattha tattha yuddhaṃ katvā ghātentassa anabhisittasseva sattarasa vassāni atikkamiṃsu, tatoyeva ca tāni rājasuññāni nāma ahesuṃ. Tathā ca vuttaṃ –

‘‘Paṇḍukābhayarañño ca, abhayassa ca antare;

Rājasuññāni vassāni, ahesuṃ dasa satta cā’’ti.

Tatthāti jambudīpe. Paṇḍukassāti paṇḍukābhayassa. Bhavati hi ekadesenapi vohāro ‘‘devadatto datto’’ti yathā. Sattarasa vassāni paripūriṃsūti anabhisittasseva paripūriṃsu. Ettha ca kāḷāsokassa soḷasamavassaṃ ṭhapetvā pannarasa vassāni heṭṭhā susunāgassa sattarasamaaṭṭhārasamavassāni ca dve gahetvā sattarasa vassāni gaṇitabbāni. Tāni heṭṭhā ekena vassena saha aṭṭhārasa hontīti tāni rājasuññāni sattarasa vassāni heṭṭhā vijayapaṇḍuvāsudevarājūnamantare arājikena ekena vassena saddhiṃ aṭṭhārasa rājasuññavassāni nāma honti.

Candaguttassacuddasame vasse idha paṇḍukābhayo kālamakāsīti candaguttassa cuddasame vasse imasmiṃ tambapaṇṇidīpe paṇḍukābhayo nāma rājā sattati vassāni rajjamanusāsitvā kālamakāsi. Tathā hi susunāgassa putto kāḷāsoko aṭṭhavīsati vassāni rajjaṃ kāresi. Tato tassa puttā dasa bhātukā dvevīsati vassāni rajjaṃ kāresuṃ, tesaṃ pacchā nava nandā dvevīsati, candagutto catuvīsati vassāni rajjaṃ kāresi. Tattha kāḷāsokassa aṭṭhavīsativassesu pannarasa vassāni heṭṭhā gahitānīti tāni ṭhapetvā sesāni terasa vassāni, dasabhātukānaṃ dvevīsati, tathā navanandānaṃ dvevīsati, candaguttassa cuddasamavassaṃ ṭhapetvā terasa vassānīti paṇḍukābhayassa sattati vassāni paripūriṃsu. Tathā ca vuttaṃ –

‘‘Paṇḍukābhayanāmassa, rañño vassāni sattatī’’ti;

Tattha asokadhammarājassa sattarasame vasse idha muṭasivarājā kālamakāsīti tasmiṃ jambudīpe asokadhammarājassa sattarasame vasse idha muṭasivo nāma rājā saṭṭhi vassāni rajjamanusāsitvā kālamakāsi . Tathā hi candaguttassa putto bindusāro aṭṭhavīsati vassāni rajjaṃ kāresi, tato tassa putto asokadhammarājā rajjaṃ pāpuṇi, tasmā candaguttassa heṭṭhā vuttesu catuvīsativassesu terasa vassāni gahitānīti tāni ṭhapetvā sesāni ekādasa vassāni, bindusārassa aṭṭhavīsati vassāni, asokassa anabhisittassa cattāri vassāni, abhisittassa sattarasa vassānīti evaṃ saṭṭhi vassāni idha muṭasivassa paripūriṃsu. Tathā ca vuttaṃ –

‘‘Muṭasivo saṭṭhi vassāni, laṅkārajjamakārayī’’ti;

Devānaṃpiyatisso rajjaṃ pāpuṇīti asokadhammarājassa aṭṭhārasame vasse pāpuṇi. Idāni parinibbute bhagavati ajātasattuādīnaṃ vassagaṇanāvasena parinibbānato dvinnaṃ vassasatānaṃ upari chattiṃsati vassāni ekato gaṇetvā dassento āha ‘‘parinibbute ca sammāsambuddhe’’tiādi. Tattha ajātasattussa catuvīsatīti parinibbānavassasaṅkhātaṃ aṭṭhamavassaṃ muñcitvā vuttaṃ. Asokassa puttakā dasa bhātukarājānoti kāḷāsokassa puttā bhaddaseno koraṇḍavaṇṇo maṅkuro sabbañjaho jāliko ubhako sañcayo korabyo nandivaḍḍhano pañcamakoti ime dasa bhātukarājānoti veditabbā. Uggasenanando paṇḍukanando paṇḍugatinando bhūtapālanando raṭṭhapālanando govisāṇakanando saviddhakanando kevaṭṭakanando dhananandoti ime nava nandāti veditabbā. Etena rājavaṃsānusārenāti etena jambudīpavāsirājūnaṃ vaṃsānusārena veditabbametanti attho.

Tambapaṇṇidīpavāsīnampi puna rājūnaṃ vasena evaṃ gaṇanā veditabbā – sammāsambuddhassa parinibbānavassaṃ idha vijayassa paṭhamaṃ vassanti katvā taṃ apanetvā parinibbānavassato uddhaṃ vijayassa sattatiṃsa vassāni, tato arājikamekavassaṃ, paṇḍuvāsudevassa tiṃsa vassāni, abhayassa vīsati vassāni, paṇḍukābhayassa abhisekato pubbe sattarasa vassāni, abhisittassa sattati vassāni, muṭasivassa saṭṭhi vassāni, devānaṃpiyatissassa paṭhamaṃ vassanti evaṃ parinibbānato dvinnaṃ vassasatānaṃ upari chattiṃsa vassāni veditabbāni.

Jeṭṭhamāsassa puṇṇamiyaṃ jeṭṭhanakkhattaṃ mūlanakkhattaṃ vā hotīti āha ‘‘jeṭṭhamūlanakkhattaṃ nāma hotī’’ti. Tasmiṃ pana nakkhatte kattabbachaṇampi tannissayattā tameva nāmaṃ labhatīti veditabbaṃ. Migavanti migānaṃ vānanato hesanato bādhanato migavanti laddhasamaññaṃ migavaṃ. Rohitamigarūpanti gokaṇṇamigavesaṃ. Jiyanti dhanujiyaṃ. Anubandhantoti padasā anudhāvanto. Mamaṃyeva rājā passatūti ettha ‘‘amhesu bahūsu diṭṭhesu rājā ativiya bhāyissatī’’ti iminā kāraṇena attānameva dassetuṃ ‘‘mamaṃyeva passatū’’ti adhiṭṭhāsīti veditabbaṃ. ‘‘Cintesī’’ti vatvā tassa cintanākāraṃ dassento āha ‘‘imasmiṃ dīpe jāto’’tiādi. Thero tassa parivitakkaṃ jānitvā attano sabhāvaṃ kathetvā taṃ assāsetukāmo ‘‘samaṇā mayaṃ mahārājā’’tiādimāha. Mahārāja mayaṃ samaṇā nāma, tvaṃ parivitakkaṃ mā akāsīti vuttaṃ hoti. Taveva anukampāyāti tava anukampatthāya eva āgatā, na vimukhabhāvatthāyāti adhippāyo. ‘‘Ime samaṇā nāmā’’ti ajānantassa ‘‘samaṇā mayaṃ, mahārājā’’ti kasmā thero āhāti ce? Asokadhammarājena pesitasāsaneneva pubbe gahitasamaṇasaññaṃ sāretuṃ evamāhāti. Imamatthaṃ vibhāvetuṃ ‘‘tena ca samayenā’’tiādi vuttaṃ.

Adiṭṭhā hutvā sahāyakāti adiṭṭhasahāyakā, aññamaññaṃ adisvāva sahāyakabhāvaṃ upagatāti vuttaṃ hoti. Chātapabbatapādeti chātavāhassa nāma pabbatassa pāde. Taṃ kira pabbataṃ anurādhapurā pubbadakkhiṇadisābhāge atirekayojanadvayamatthake tiṭṭhati. Tamhi ṭhāne pacchā saddhātisso nāma mahārājā vihāraṃ kārāpesi, taṃ ‘‘chātavihāra’’nti vohariṃsu. ‘‘Rathayaṭṭhippamāṇāti āyāmato ca āvaṭṭato ca rathapatodena samappamāṇā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Mahāvaṃsepi vuttaṃ –

‘‘Chātapabbatapādamhi , tisso ca veḷuyaṭṭhiyo;

Jātā rathapatodena, samānā parimāṇato’’ti.

Gaṇṭhipade pana ‘‘rathayaṭṭhippamāṇāti rathassa dhajayaṭṭhippamāṇā’’ti vuttaṃ. Uppajjiṃsūti tassa abhisekasamakālameva uppajjiṃsu. Evamuttaripi vakkhamānānaṃ acchariyānaṃ pātubhāvo veditabbo. Tathā ca vuttaṃ mahāvaṃse

‘‘Devānaṃpiyatisso so, rājāsi pituaccaye;

Tassābhisekena samaṃ, bahūnacchariyānahū’’ti.

Ekā latā yaṭṭhi nāmāti kañcanalatāya paṭimaṇḍitattā evaṃladdhanāmā ekā yaṭṭhi ahosi. Taṃ alaṅkaritvā uppannalatāti taṃ rajatavaṇṇaṃ yaṭṭhiṃ alaṅkaritvā tattheva cittakammakatā viya uppannalatā. Khāyatīti dissati. Kiñjakkhānīti kesarāni. Etāni ca pupphayaṭṭhiyaṃ nīlapupphādīni sakuṇayaṭṭhiyañca nānappakārā migapakkhino tattheva cittakammakatā viya paññāyantīti daṭṭhabbaṃ. Setā rajatayaṭṭhīvāti rajatamayayaṭṭhi viya ekā yaṭṭhi setavaṇṇāti attho. Latāti tattheva cittakammakatā viya dissamānalatā. Nīlādi yādisaṃ pupphanti yādisaṃ loke nīlādipupphaṃ atthi, tādisaṃ pupphayaṭṭhimhi khāyatīti attho.

Anekavihitaṃ ratanaṃ uppajjīti anekappakāraṃ ratanaṃ samuddato sayameva tīraṃ āruhitvā velante ūmivegābhijātamariyādavaṭṭi viya uppajji, uṭṭhahitvā aṭṭhāsīti attho. Tambapaṇṇiyaṃ pana aṭṭha muttā uppajjiṃsūti etthāpi tambapaṇṇiyaṃ samuddato sayameva uṭṭhahitvā jātito aṭṭha muttā samuddatīre vuttanayeneva ṭhitāti veditabbā. Vuttañhetaṃ mahāvaṃse

‘‘Laṅkādīpamhi sakale, nidhayo ratanāni ca;

Antoṭhitāni uggantvā, pathavītalamāruhuṃ.

‘‘Laṅkādīpasamīpamhi, bhinnanāvāgatāni ca;

Tatra jātāni ca thalaṃ, ratanāni samāruhuṃ.

‘‘Hayagajā rathāmalakā, valayaṅguliveṭhakā;

Kakudhaphalā pākatikā, iccetā aṭṭha jātito.

‘‘Muttā samuddā uggantvā, tīre vaṭṭi viya ṭhitā;

Devānaṃpiyatissassa, sabbapuññavijambhita’’nti.

Hayamuttāti assarūpasaṇṭhānamuttā. Gajamuttāti hatthirūpasaṇṭhānā. Evaṃ sabbattha taṃtaṃsaṇṭhānavasena muttābhedo veditabbo. Aṅguliveṭhakamuttāti aṅgulīyakasaṇṭhānā, muddikāsaṇṭhānāti attho. Kakudhaphalamuttāti kakudharukkhaphalākārā bahū asāmuddikā muttā. Rājakakudhabhaṇḍānīti rājārahauttamabhaṇḍāni. Tāni sarūpena dassento āha ‘‘chattaṃ cāmara’’ntiādi. Aññañca bahuvidhaṃ paṇṇākāraṃ pahiṇīti sambandho. Saṅkhanti abhisekāsiñcanakaṃ sāmuddikaṃ dakkhiṇāvaṭṭaṃ saṅkhaṃ. Anotattodakameva ‘‘gaṅgodaka’’nti vuttaṃ. Vaḍḍhamānanti alaṅkāracuṇṇaṃ. ‘‘Nahānacuṇṇa’’nti keci. Vaṭaṃsakanti kaṇṇapiḷandhanavaṭaṃsakanti vuttaṃ hoti. ‘‘Vaṭaṃsakaṃ kaṇṇacūḷikaṭṭhāne olambaka’’ntipi vadanti. Bhiṅgāranti suvaṇṇamayaṃ mahābhiṅgāraṃ. ‘‘Makaramukhasaṇṭhānā balikammādikaraṇatthaṃ katā bhājanavikatī’’tipi vadanti. Nandiyāvaṭṭanti kākapadasaṇṭhānā maṅgalatthaṃ katā suvaṇṇabhājanavikati. Kaññanti khattiyakumāriṃ. Adhovimaṃ dussayuganti kiliṭṭhe jāte aggimhi pakkhittamatte parisuddhabhāvamupagacchantaṃ adhovimaṃ dussayugaṃ. Hatthapuñchananti pītavaṇṇaṃ mahagghaṃ hatthapuñchanapaṭaṃ. Haricandananti harivaṇṇacandanaṃ, suvaṇṇavaṇṇacandananti attho. Lohitacandanaṃ vā, gositacandananti attho. Taṃ kira uddhane kuthitatelamhi pakkhittamattaṃ sakalampi telaṃ aggiñca nibbāpanasamatthaṃ candanaṃ. Teneva ‘‘gositacandana’’nti vuccati. Gosaddena hi jalaṃ vuccati, taṃ viya sitaṃ candanaṃ gositacandanaṃ. Nāgabhavanasambhavaṃ aruṇavaṇṇamattikaṃ. Harītakaṃ āmalakanti agadaharītakaṃ agadāmalakaṃ. Taṃ khippameva sarīramalasodhanādikaraṇasamatthaṃ hoti.

Uṇhīsanti uṇhīsapaṭṭaṃ. Veṭhananti sīsaveṭhanaṃ. Sārapāmaṅganti uttamaṃ ratanapāmaṅgasuttaṃ. Vatthakoṭikanti vatthayugameva. Nāgamāhaṭanti nāgehi āhaṭaṃ. Ma-kāro padasandhikaro. Amatosadhanti evaṃnāmikā guḷikajāti, amatasadisakiccattā evaṃ vuccati. Taṃ kira paripanthaṃ vidhametvā sabbattha sādhentehi agadosadhasambhārehi yojetvā vaṭṭetvā kataṃ guḷikaṃ. Taṃ pana rājūnaṃ mukhasodhananahānapariyosāne mahatā parihārena upanenti. Tena te aṅgarāgaṃ nāma karonti, karontā ca yathārahaṃ dvīhi tīhi agadosadharaṅgatilakāhi nalāṭakaaṃsakūṭauramajjhasaṅkhātaṃ aṅgaṃ sajjetvā aṅgarāgaṃ karontīti veditabbaṃ. Sā pana guḷikā ahivicchikādīnampi visaṃ hanati, tenapi taṃ vuccati ‘‘amatosadha’’nti.

Ahaṃ buddhañcātiādīsu sabbadhamme yāthāvato abujjhi paṭibujjhīti buddhoti saṅkhyaṃ gataṃ sammāsambuddhañca, adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne ca apāyesu apatamāne dhāretīti dhammoti saṅkhyaṃ gataṃ pariyattiyā saddhiṃ nava lokuttaradhammañca, diṭṭhisīlasāmaññena saṃhatattā saṅghoti saṅkhyaṃ gataṃ ariyasāvakasaṅghañca ahaṃ saraṇaṃ gato parāyaṇanti upagato, bhajiṃ sevinti attho. Atha vā hiṃsati tappasādataggarukatāhi vihatakilesena tapparāyaṇatākārappavattena cittuppādena saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiṃ parikilesaṃ hanati vināsetīti saraṇaṃ, ratanattayassetaṃ adhivacanaṃ. Apica sammāsambuddho hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsatīti saraṇanti vuccati. Dhammopi bhavakantārā uttāraṇena assāsadānena ca sattānaṃ bhayaṃ hiṃsatīti saraṇanti vuccati. Saṅghopi appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃsatīti saraṇanti vuccati. Iminā atthena saraṇabhūtaṃ ratanattayaṃ teneva kāraṇena saraṇanti gato avagato, jāninti attho. Upāsakattaṃ desesinti ratanattayaṃ upāsatīti upāsakoti evaṃ dassitaṃ upāsakabhāvaṃ mayi abhiniviṭṭhaṃ vācāya pakāsesinti attho, ‘‘upāsakohaṃ ajjatagge pāṇupetaṃ saraṇaṃ gato’’ti evaṃ upāsakattaṃ paṭivedesinti vuttaṃ hoti. Sakyaputtassa sāsaneti sakyassa suddhodanassa putto so bhagavā sakyaputto, tassa sakyaputtassa sāsaneti attho. Saddhāti saddhāya, ‘‘sayaṃ abhiññā sacchikatvā’’tiādīsu viya yakāralopo daṭṭhabbo. Upehīti upagaccha.

Asokaraññā pesitena abhisekenāti asokaraññā pesitena abhisekupakaraṇena. Yadā hi devānaṃpiyatisso mahārājā attano sahāyassa dhammāsokarañño ito veḷuyaṭṭhiyādayo mahārahe paṇṇākāre pesesi. Tadā sopi te disvā pasīditvā ativiya tuṭṭho ‘‘imehi atirekataraṃ kiṃ nāma mahagghaṃ paṭipaṇṇākāraṃ sahāyassa me pesessāmī’’ti amaccehi saddhiṃ mantetvā laṅkādīpe abhisekaparihāraṃ pucchitvā ‘‘na tattha īdiso abhisekaparihāro atthī’’ti sutvā ‘‘sādhu vata me sahāyassa abhisekaparihāraṃ pesessāmī’’ti vatvā sāmuddikasaṅkhādīni tīṇi saṅkhāni ca gaṅgodakañca aruṇavaṇṇamattikañca aṭṭhaṭṭha khattiyabrāhmaṇagahapatikaññāyo ca suvaṇṇarajatalohamattikāmayaghaṭe ca aṭṭhahi seṭṭhikulehi saddhiṃ aṭṭha amaccakulāni cāti evaṃ sabbaṭṭhakaṃ nāma idha pesesi ‘‘imehi me sahāyassa puna abhisekaṃ karothā’’ti, aññañca abhisekatthāya bahuṃ paṇṇākāraṃ pesesi. Tena vuttaṃ ‘‘asokaraññā pesitena abhisekenā’’ti. Eko māso abhisittassa assāti ekamāsābhisitto. Kathaṃ pana tassa tadā ekamāsābhisittatā viññāyatīti āha ‘‘visākhapuṇṇamāyaṃ hissa abhisekamakaṃsū’’ti, pubbe katābhisekassapi asokaraññā pesitena anagghena parihārena visākhapuṇṇamāyaṃ puna abhisekamakaṃsūti attho. Vuttañhetaṃ mahāvaṃse

‘‘Te migasiramāsassa, ādicandodayaṃ dine;

Abhisittañca laṅkindaṃ, amaccā sāmibhattino.

‘‘Dhammāsokassa vacanaṃ, sutvā sāmihite ratā;

Punāpi abhiseciṃsu, laṅkāhitasukhe rata’’nti.

Dīpavaṃsepi cetaṃ vuttaṃ –

‘‘Visākhamāse dvādasiyaṃ, jambudīpā idhāgatā;

Abhisekaṃ saparivāraṃ, asokadhammena pesitaṃ.

‘‘Dutiyaṃ abhisiñcittha, rājānaṃ devānaṃpiyaṃ;

Abhisitto dutiyābhisekena, visākhamāse uposathe.

‘‘Tato māse atikkamma, jeṭṭhamāse uposathe;

Mahindo sattamo hutvā, jambudīpā idhāgato’’ti.

Tadā pana tassa rañño visākhapuṇṇamāya abhisekassa katattā tato pabhuti yāvajjatanā visākhapuṇṇamāyameva abhisekakaraṇamāciṇṇaṃ. Abhisekavidhānañcettha evaṃ veditabbaṃ – abhisekamaṅgalatthaṃ alaṅkatappaṭiyattassa maṇḍapassa anto katassa udumbarasākhamaṇḍapassa majjhe suppatiṭṭhite udumbarabhaddapīṭhamhi abhisekārahaṃ abhijaccaṃ khattiyaṃ nisīdāpetvā paṭhamaṃ tāva maṅgalābharaṇabhūsitā jātisampannā khattiyakaññā gaṅgodakapuṇṇaṃ sāmuddikaṃ dakkhiṇāvaṭṭasaṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti ‘‘deva, taṃ sabbepi khattiyagaṇā attānamārakkhaṇatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu khattiyagaṇesu tvaṃ puttasinehānukampāya sahitacitto hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī’’ti.

Tato puna purohitopi purohiccaṭṭhānānurūpālaṅkārehi alaṅkatappaṭiyatto gaṅgodakapuṇṇaṃ rajatamayasaṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā tassa sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti ‘‘deva, taṃ sabbepi brāhmaṇagaṇā attānamārakkhaṇatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu brāhmaṇesu tvaṃ puttasinehānukampāya sahitacitto hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī’’ti.

Tato puna seṭṭhipi seṭṭhiṭṭhānānurūpabhūsanabhūsito gaṅgodakapuṇṇaṃ ratanamayasaṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā tassa sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti ‘‘deva taṃ sabbepi gahapatigaṇā attānamārakkhaṇatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu gahapatigaṇesu tvaṃ puttasinehānukampāya sahitacitto hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī’’ti.

Te pana tassa evaṃ vadantā ‘‘sace tvaṃ amhākaṃ vacanānurūpena rajjaṃ kāressasi, iccetaṃ kusalaṃ. No ce kāressasi, tava muddhā sattadhā phalatū’’ti evaṃ rañño abhisapanti viyāti daṭṭhabbaṃ. Imasmiṃ pana dīpe devānaṃpiyatissassa muddhani dhammāsokeneva idha pesitā khattiyakaññāyeva anotattodakapuṇṇena sāmuddikadakkhiṇāvaṭṭasaṅkhena abhisekodakaṃ abhisiñcīti vadanti. Idañca yathāvuttaṃ abhisekavidhānaṃ majjhimanikāye cūḷasīhanādasuttavaṇṇanāyaṃ sīhaḷaṭṭhakathāyampi ‘‘paṭhamaṃ tāva abhisekaṃ gaṇhantānaṃ rājūnaṃ suvaṇṇamayādīni tīṇi saṅkhāni ca gaṅgodakañca khattiyakaññañca laddhuṃ vaṭṭatī’’tiādinā vuttanti vadanti.

Sammodanīyaṃ kathaṃ kathayamānoti pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ ‘‘kacci bhante khamanīyaṃ, kacci yāpanīyaṃ, kacci vo appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro’’ti evamādikathaṃ kathayamāno. Cha jane dassesīti raññā saddhiṃ āgatānaṃ ‘‘na ime yakkhā, manussā ime’’ti sañjānanatthaṃ bhaṇḍukassa upāsakassa ānītattā tena saddhiṃ cha jane dassesi. Tevijjāti pubbenivāsadibbacakkhuāsavakkhayasaṅkhātāhi tīhi vijjāhi samannāgatā. Iddhippattāti iddhividhañāṇaṃ pattā. Cetopariyakovidāti paresaṃ cittācāre kusalā. Evamettha pañca abhiññā sarūpena vuttā, dibbasotaṃ pana tāsaṃ vasena āgatameva hoti. Bahūti evarūpā chaḷabhiññā buddhasāvakā bahū gaṇanapathaṃ atikkantā sakalajambudīpaṃ kāsāvapajjotaṃ katvā vicarantīti. Keci pana ‘‘tevijjā iddhippattā ca khīṇāsavā cetopariyakovidā keci khīṇāsavāti visuṃ yojetvā ‘arahanto’ti iminā sukkhavipassakā vuttā’’ti vadanti.

Paññāveyyattiyanti paññāpāṭavaṃ, paññāya tikkhavisadabhāvanti attho. Āsannanti āsanne ṭhitaṃ. Sādhu mahārāja paṇḍitosīti rājānaṃ pasaṃsati. Puna vīmaṃsanto ‘‘atthi pana te mahārājā’’tiādimāha. Cūḷahatthipadopamasuttantaṃ kathesīti ‘‘ayaṃ rājā ‘ime samaṇā nāma īdisā, sīlādipaṭipatti ca tesaṃ īdisī’ti ca na jānāti, handa naṃ imāya cūḷahatthipadopamasuttantadesanāya samaṇabhāvūpagamanaṃ samaṇapaṭipattiñca viññāpessāmī’’ti cintetvā paṭhamaṃ cūḷahatthipadopamasuttantaṃ kathesi. Tattha hi –

‘‘Evameva kho, brāhmaṇa, idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno…pe… sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti, taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto, so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati, so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati ‘sambādho gharāvāso rajopatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

‘‘So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

‘‘Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharatī’’ti (ma. ni. 1.291-292) –

Evamādinā sāsane saddhāpaṭilābhaṃ paṭiladdhasaddhehi ca pabbajjupagamanaṃ pabbajitehi ca paṭipajjitabbā sīlakkhandhādayo dhammā pakāsitā.

Rājā suttantaṃ suṇantoyeva aññāsīti ‘‘so bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattuparato virato vikālabhojanā’’ti evaṃ tasmiṃ suttante (ma. ni. 1.293) āgatattā taṃ suṇantoyeva aññāsi. Idheva vasissāmāti na tāva rattiyā upaṭṭhitattā anāgatavacanamakāsi. Āgataphaloti anāgāmiphalaṃ sandhāyāha, sampattaanāgāmiphaloti attho. Tatoyeva ca visesato aviparītaviditasatthusāsanattā viññātasāsano. Idāni pabbajissatīti gihiliṅgena ānītakiccassa niṭṭhitattā evamāha. Acirapakkantassa raññoti raññe acirapakkanteti attho. Adhiṭṭhahitvāti antotambapaṇṇidīpe samāgatā suṇantūti adhiṭṭhahitvā.

Bhūmattharaṇasaṅkhepenāti bhūmattharaṇākārena. Uppātapāṭhakāti nimittapāṭhakā, nemittakāti attho. Gahitā dāni imehi pathavīti āsanānaṃ pathaviyaṃ atthatattā evamāhaṃsu. Patiṭṭhahissatīti cintentoti ettha tena kāraṇena sāsanapatiṭṭhānassa abhāvato avassaṃ patiṭṭhahantassa sāsanassa pubbanimittamidanti evaṃ pubbanimittabhāvena sallakkhesīti veditabbaṃ. Paṇītenāti uttamena. Sahatthāti sahatthena santappetvāti suṭṭhu tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvāti attho. Petavatthuṃ vimānavatthuṃ saccasaṃyuttañca kathesīti desanāvidhikusalo thero janassa saṃvegaṃ janetuṃ paṭhamaṃ petavatthuṃ kathetvā tadanantaraṃ saṃvegajātaṃ janaṃ assāsetuṃ saggakathāvasena vimānavatthuñca kathetvā tadanantaraṃ paṭiladdhassāsānaṃ ‘‘mā ettha assādaṃ karotha nibbānaṃ vinā na aññaṃ kiñci saṅkhāragataṃ dhuvaṃ nāma atthi, tasmā paramassāsakaṃ nibbānamadhigantuṃ vāyamathā’’ti saccapaṭivedhatthāya ussāhaṃ janento ante saccasaṃyuttaṃ kathesīti veditabbaṃ.

Tesaṃ sutvāti tesaṃ santikā therānaṃ guṇakathaṃ sutvā. Rañño saṃviditaṃ katvāti rañño nivedanaṃ katvā, rājānaṃ paṭivedayitvāti attho. Alaṃ gacchāmāti purassa accāsannattā sāruppaṃ na hotīti paṭipakkhipanto āha. Meghavanaṃ nāma uyyānanti mahāmeghavanuyyānaṃ. Tassa kira uyyānassa bhūmiggahaṇadivase akālamahāmegho uṭṭhahitvā sabbataḷākapokkharaṇiyo pūrento gimhābhihatarukkhalatādīnaṃ anuggaṇhantova pāvassi, tena kāraṇena taṃ mahāmeghavanaṃ nāma uyyānaṃ jātaṃ. Vuttañhetaṃ mahāvaṃse

‘‘Uyyānaṭṭhānaggahaṇe, mahāmegho akālajo;

Pāvassi tena uyyānaṃ, mahāmeghavanaṃ ahū’’ti.

Sukhasayitabhāvaṃ pucchitvāti ‘‘kacci, bhante, idha sukhaṃ sayittha, tumhākaṃ idha nivāso sukha’’nti evaṃ sukhasayitabhāvaṃ pucchitvā tato therena ‘‘sukhasayitamhi, mahārāja, bhikkhūnaṃ phāsukamidaṃ uyyāna’’nti vutte ‘‘evaṃ sati idaṃ no uyyānaṃ dassāmī’’ti cintetvā ‘‘kappati, bhante, bhikkhusaṅghassa ārāmo’’ti pucchi. Imaṃ suttanti veḷuvanārāmapaṭiggahaṇe vuttamimaṃ suttaṃ. Udakanti dakkhiṇodakaṃ. Mahāmeghavanuyyānaṃ adāsīti ‘‘imaṃ mahāmeghavanuyyānaṃ saṅghassa dammī’’ti vatvā jeṭṭhamāsassa kāḷapakkhe dutiyadivase adāsi. Mahāvihārassa dakkhiṇodakapāteneva saddhiṃ patiṭṭhitabhāvepi na tāva tattha vihārakammaṃ niṭṭhitanti āha ‘‘idañca paṭhamaṃ vihāraṭṭhānaṃ bhavissatī’’ti. Punadivasepīti kāḷapakkhassa dutiyadivaseyeva. Aḍḍhanavamānaṃ pāṇasahassānanti aḍḍhena navamānaṃ pāṇasahassānaṃ, pañcasatādhikānaṃ aṭṭhasahassānanti attho. Jotipātubhāvaṭṭhānanti ñāṇālokassa pātubhāvaṭṭhānaṃ. Appamādasuttanti aṅguttaranikāye mahāappamādasuttaṃ, rājovādasuttanti vuttaṃ hoti.

Mahaccanti karaṇatthe paccattavacanaṃ, mahatā rājānubhāvenāti attho. Tumhe jānanatthanti sambandho. Ariṭṭho nāma amaccoti rañño bhāgineyyo ariṭṭho nāma amacco. Pañcapaṇṇāsāyāti ettha ‘‘catupaṇṇāsāyā’’ti vattabbaṃ. Evañhi sati upari vuccamānaṃ ‘‘dvāsaṭṭhi arahanto’’ti vacanaṃ sameti. Teneva ca sīhaḷabhāsāya likhite mahāvaṃse ‘‘catupaṇṇāsāya saddhi’’nti vuttaṃ. Dasabhātikasamākulaṃ rājakulanti muṭasivassa puttehi abhayo devānaṃpiyatisso mahānāgo uttiyo mattābhayo sūratissoti evamādīhi dasahi bhātikehi samākiṇṇaṃ rājakulaṃ. Cetiyagirimhi vassaṃ vasiṃsūti āsāḷhīpuṇṇamadivase raññā dinnavihāreyeva paṭiggahetvā pāṭipadadivase vassaṃ vasiṃsu. Pavāretvāti mahāpavāraṇāya pavāretvā. Kattikapuṇṇamāyanti aparakattikapuṇṇamāyaṃ. Mahāmahindatthero hi purimikāyaṃ upagantvā vutthavasso mahāpavāraṇāya pavāretvā tato ekamāsaṃ atikkamma cātumāsiniyaṃ puṇṇamadivase ariyagaṇaparivuto rājakulaṃ gantvā bhojanāvasāne ‘‘mahārāja, amhehi ciradiṭṭho sammāsambuddho’’tiādivacanamabrvi. Evañca katvā vakkhati ‘‘puṇṇamāyaṃ mahāvīro, cātumāsiniyā idhā’’ti. Yaṃ panettha kenaci vuttaṃ ‘‘vutthavasso pavāretvāti cātumāsiniyā pavāraṇāyāti attho, paṭhamapavāraṇāya vā pavāretvā ekamāsaṃ tattheva vasitvā kattikapuṇṇamiyaṃ avoca, aññathā ‘puṇṇamāyaṃ mahāvīro’ti vuttattā na sakkā gahetu’’nti, tattha cātumāsiniyā pavāraṇāyāti ayamatthavikappo na yujjati. Na hi purimikāya vassūpagatā cātumāsiniyaṃ pavārenti. Ciradiṭṭho sammāsambuddhoti satthussa sarīrāvayavo ca sammāsambuddhoyevāti katvā avayave samudāyavohāravasena evamāhāti daṭṭhabbaṃ yathā ‘‘samuddo diṭṭho’’ti.

Therena vuttampi gamanakāraṇaṃ ṭhapetvā idha vāse payojanameva dassetvā gamanaṃ paṭisedhetukāmo āha ‘‘ahaṃ bhante tumhe’’tiādi. Abhivādanādīsu ācariyaṃ disvā abhivādanakaraṇaṃ abhivādanaṃ nāma. Yasmiṃ vā disābhāge ācariyo vasati iriyāpathe kappento, tato abhimukhova vanditvā gacchati, vanditvā tiṭṭhati, vanditvā nisīdati, vanditvā nipajjati, idaṃ abhivādanaṃ nāma. Ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāma. Ācariyaṃ pana disvā añjaliṃ paggayha sīse ṭhapetvā ācariyaṃ namassati, yasmiṃ disābhāge so vasati, tadabhimukhopi tatheva namassati, gacchantopi ṭhitopi nisinnopi añjaliṃ paggayha namassatiyevāti idaṃ añjalikammaṃ nāma. Anucchavikakammassa pana karaṇaṃ sāmīcikaraṇaṃ nāma. Cīvarādīsu hi cīvaraṃ dento na yaṃ vā taṃ vā deti, mahagghaṃ satamūlagghampi pañcasatamūlagghampi satasahassamūlagghampi detiyeva. Piṇḍapātādīsupi eseva nayo. Idaṃ sāmīcikaraṇaṃ nāma. Sarīradhātuyoti sarīrāvayavā. Aññātanti aññātaṃ, viditaṃ mayāti attho. Kuto lacchāmāti kuto labhissāma. Sumanena saddhiṃ mantehīti paṭhamameva sāmaṇerassa kathitattā vā ‘‘jānāti esa amhākamadhippāya’’nti ñatvā vā evamāhāti daṭṭhabbaṃ.

Appossukko tvaṃ mahārājāti mahārāja tvaṃ dhātūnaṃ paṭilābhe mā ussukkaṃ karohi, mā tvaṃ tattha vāvaṭo bhava, aññaṃ tayā kattabbaṃ karohīti adhippāyo. Idāni tadeva raññā kattabbakiccaṃ dassento ‘‘vīthiyo sodhāpetvā’’tiādimāha. Sabbatāḷāvacare upaṭṭhāpetvāti kaṃsatāḷāditāḷaṃ avacarati etthāti tāḷāvacaraṃ vuccati ātatavitatādi sabbaṃ tūriyabhaṇḍaṃ. Teneva parinibbānasuttaṭṭhakathāyaṃ ‘‘sabbañca tāḷāvacaraṃ sannipātethāti ettha sabbañca tāḷāvacaranti sabbaṃ tūriyabhaṇḍa’’nti vuttaṃ. Ettha pana sahacaraṇanayena sabbatūriyabhaṇḍānaṃ vādakāpi gahetuṃ vaṭṭantīti te sabbe upaṭṭhāpetvā sannipātetvāti vuttaṃ hoti. Lacchasīti labhissasi. Therā cetiyagirimeva agamaṃsūti rājanivesanato nikkhamitvā puna cetiyagirimeva agamaṃsu.

Tāvadevāti taṃ khaṇaṃyeva. Pāṭaliputtadvāreti pāṭaliputtanagaradvāre. Kiṃ bhante sumana āhiṇḍasīti sumana tvaṃ samaṇadhammaṃ akatvā kasmā vicarasīti pucchati. Cetiyagirimhiyeva patiṭṭhāpetvāti pacchā tattha vihāratthāya ākaṅkhitabbabhāvato cetiyagirimhiyeva patiṭṭhāpetvā. Vaḍḍhamānakacchāyāyāti pacchābhattanti attho. Pacchābhattameva hi chāyā vaḍḍhati. Athassa etadahosīti dhātucaṅkoṭakaṃ disvā evaṃ cintesi. Chattaṃ apanamatūti idaṃ setacchattaṃ sayameva me sīsoparito dhātucaṅkoṭakābhimukhaṃ hutvā namatūti attho. Mayhaṃ matthake patiṭṭhātūti idaṃ dhātucaṅkoṭakaṃ therassa hatthato dhātuyā saha āgantvā sirasmiṃ me patiṭṭhātūti attho. Pokkharavassaṃ nāma pokkharapattappamāṇaṃ valāhakamajjhe uṭṭhahitvā kamena pharitvā temetukāmeyeva temayamānaṃ mahantaṃ hutvā vassati. Mahāvīroti mahāparakkamo. Mahāvīrāvayavattā cettha satthuvohārena dhātuyo eva niddiṭṭhā. Dhātusarīrenāgamanañhi sandhāya ayaṃ gāthā vuttā.

Pacchimadisābhimukhova hutvā apasakkantoti piṭṭhito piṭṭhitoyeva pacchimadisābhimukho hutvā osakkanto, gacchantoti attho. Kiñcāpi esa pacchimadisaṃ na oloketi, tathāpi pacchimadisaṃ sandhāya gacchatīti ‘‘pacchimadisābhimukho’’ti vuttaṃ. Puratthimena dvārena nagaraṃ pavisitvāti ettha piṭṭhito piṭṭhitoyeva āgantvā dvāre sampatte parivattetvā ujukeneva nagaraṃ pāvisīti veditabbaṃ. Mahejavatthu nāmāti mahejanāmakena yakkhena pariggahitaṃ ekaṃ devaṭṭhānanti veditabbaṃ . Paribhogacetiyaṭṭhānanti ettha paribhuttūpakaraṇāni nidahitvā kataṃ cetiyaṃ paribhogacetiyanti daṭṭhabbaṃ. Tividhañhi cetiyaṃ vadanti paribhogacetiyaṃ dhātucetiyaṃ dhammacetiyanti. Tattha paribhogacetiyaṃ vuttanayameva. Dhātucetiyaṃ pana dhātuyo nidahitvā kataṃ. Paṭiccasamuppādādilikhitapotthakaṃ nidahitvā kataṃ pana dhammacetiyaṃ nāma. Sārīrikaṃ paribhogikaṃ uddissakanti evampi tippabhedaṃ cetiyaṃ vadanti. Ayaṃ pana pabhedo paṭimārūpassapi uddissakacetiyeneva saṅgahitattā suṭṭhutaraṃ yujjati.

Kathaṃ pana idaṃ ṭhānaṃ tiṇṇaṃ buddhānaṃ paribhogacetiyaṭṭhānaṃ ahosīti āha ‘‘atīte kirā’’tiādi. Pajjarakenāti ettha pajjarako nāma rogo vuccati. So ca yakkhānubhāvena samuppannoti veditabbo. Tadā kira puṇṇakāḷo nāma yakkho attano ānubhāvena manussānampi sarīre pajjarakaṃ nāma rogaṃ samuṭṭhāpesi. Vuttañhetaṃ mahāvaṃse

‘‘Rakkhasehi janassettha, rogo pajjarako ahū’’ti;

Dīpavaṃsepi cetaṃ vuttaṃ –

‘‘Rakkhasā ca bahū tattha, pajjarā ca samuṭṭhitā;

Pajjarena bahū sattā, nassanti dīpamuttame’’ti.

Anayabyasananti ettha anayoti avaḍḍhi. Kāyikaṃ cetasikañca sukhaṃ byasati vikkhipati vināsetīti byasananti dukkhaṃ vuccati. Kiñcāpi ‘‘buddhacakkhunā lokaṃ olokento’’ti vuttaṃ, tathāpi ‘‘te satte anayabyasanamāpajjante disvā’’ti vacanato paṭhamaṃ buddhacakkhunā lokaṃ oloketvā pacchā sabbaññutaññāṇena lokaṃ olokento te satte anayabyasanamāpajjante disvāti gahetabbaṃ. Na hi āsayānusayādibuddhacakkhussa te sattā anayabyasanaṃ āpajjantā dissanti. Dubbuṭṭhikāti visamavassādivasena duṭṭhā asobhanā vuṭṭhiyeva dubbuṭṭhikā, sassuppattihetubhūtā kāyasukhuppattisappāyā sattupakārā sammā vuṭṭhi tattha na hotīti adhippāyo. Tatoyeva ca ‘‘dubbhikkhaṃ dussassa’’nti vuttaṃ. Bhikkhāya abhāvo , dullabhabhāvo vā dubbhikkhaṃ, sulabhā tattha bhikkhā na hotīti vuttaṃ hoti. Sassānaṃ abhāvo, asampannatā vā dussassaṃ. Devoti meghassetaṃ nāmaṃ. Sammādhāramanupavecchīti udakadhāraṃ sammā vimuñci, sammā anupavassīti vuttaṃ hoti.

Mahāvivādo hotīti tasmiṃ kira kāle jayantamahārājena ca tassa rañño kaniṭṭhabhātukena samiddhakumāranāmakena uparājena ca saddhiṃ imasmiṃ dīpe mahāyuddhaṃ upaṭṭhitaṃ. Tenetaṃ vuttaṃ ‘‘tena kho pana samayena maṇḍadīpe mahāvivādo hotī’’ti. Hotīti kiriyā kālamapekkhitvā vattamānapayogo, vivādassa pana atītakālikattaṃ ‘‘tena kho pana samayenā’’ti imināva viññāyati. Saddantarasannidhānena hettha atītakālāvagamo yathā ‘‘bhāsate vaḍḍhate tadā’’ti. Evaṃ sabbattha īdisesu ṭhānesu vattamānapayogo daṭṭhabbo. Kalahaviggahajātāti ettha kalaho nāma matthakappatto kāyakalahopi vācākalahopi. Tattha hatthaparāmāsādivasena kāyena kātabbo kalaho kāyakalaho. Mammaghaṭṭanādivasena vācāya kātabbo kalaho vācākalaho. Vipaccanīkagahaṇaṃ viggaho. Kalahassa pubbabhāge uppanno aññamaññaviruddhagāho. Atha vā kalaho nāma vācākalaho. Aññamaññaṃ hatthaparāmāsādivasena virūpaṃ viruddhaṃ vā gahaṇaṃ viggaho kāyakalaho. Yathāvutto kalaho ca viggaho ca jāto sañjāto etesanti kalahaviggahajātā, sañjātakalahaviggahāti attho.

Tāni sāsanantaradhānena nassantīti pariyattipaṭivedhapaṭipattisaṅkhātassa tividhassapi sāsanassa antaradhānena dhātuparinibbāne sati tāni cetiyāni vinassanti. Tīṇi (dī. ni. aṭṭha. 3.161; vibha. aṭṭha. 809) hi parinibbānāni kilesaparinibbānaṃ khandhaparinibbānaṃ dhātuparinibbānanti, tāni pana amhākaṃ bhagavato vasena evaṃ veditabbāni. Tassa hi kilesaparinibbānaṃ bodhipallaṅke ahosi, khandhaparinibbānaṃ kusinārāyaṃ. Dhātuparinibbānaṃ anāgate bhavissati. Sāsanassa kira osakkanakāle imasmiṃ tambapaṇṇidīpe dhātuyo sannipatitvā mahācetiyaṃ gamissanti, mahācetiyato nāgadīpe rājāyatanacetiyaṃ, tato mahābodhipallaṅkaṃ gamissanti, nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti, sāsapamattāpi dhātu na antarā nassissati. Sabbā dhātuyo mahābodhipallaṅke rāsibhūtā suvaṇṇakkhandho viya ekagghanā hutvā chabbaṇṇarasmiyo vissajjessanti, tā dasasahassilokadhātuṃ pharissanti. Tato dasasahassacakkavāḷe devatā sannipatitvā ‘‘ajja satthā parinibbāti, ajja sāsanaṃ osakkati, pacchimadassanaṃ dāni idaṃ amhāka’’nti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti, ṭhapetvā anāgāmikhīṇāsave avasesā sakabhāvena saṇṭhātuṃ na sakkhissanti. Dhātūsu tejodhātu uṭṭhahitvā yāva brahmalokā uggacchissati, sāsapamattiyāpi dhātuyā sati ekajālāva bhavissati, dhātūsu pariyādānaṃ gatāsu paricchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātūsu antarahitāsu sāsanaṃ antarahitaṃ nāma hoti.

Divā bodhirukkhaṭṭhāne hatthisālāyaṃ tiṭṭhatīti divā vatthuvicinanāya okāsaṃ kurumāno tato dhātuṃ gahetvā kumbhe ṭhapetvā sadhātukova hutvā tiṭṭhatīti vadanti. Vuttañhetaṃ mahāvaṃse

‘‘Rattiṃ nāgonupariyāti, taṃ ṭhānaṃ so sadhātukaṃ;

Bodhiṭṭhānamhi sālāyaṃ, divā ṭhāti sadhātuko’’ti.

Thūpapatiṭṭhānabhūmiṃ pariyāyatīti matthakato dhātuṃ tattha patiṭṭhāpetvā sadhātukaṃ thūpapatiṭṭhānabhūmiṃ rattibhāge pariyāyati, samantato vicaratīti attho. Jaṅghappamāṇanti pupphaṭṭhānappamāṇaṃ. Thūpakucchito heṭṭhābhāgañhi thūpassa jaṅghāti vadanti. Dhātuoropanatthāyāti hatthikumbhato dhātukaraṇḍakassa oropanatthāya. Sakalanagarañca janapado cāti nagaravāsino janapadavāsino ca abhedato nagarajanapadasaddehi vuttā ‘‘sabbo gāmo āgato, mañcā ukkuṭṭhiṃ karontī’’tiādīsu viya. Mahājanakāyeti mahājanasamūhe. Samūhapariyāyo hettha kāyasaddo. Ekekadhātuppadesato tejodakanikkhamanādivasena yamakayamakaṃ hutvā pavattaṃ pāṭihāriyaṃ yamakapāṭihāriyaṃ. Channaṃ vaṇṇānaṃ rasmiyo cāti sambandho kātabbo. Channaṃ vaṇṇānaṃ udakadhārā cāti evampettha sambandhaṃ vadanti. Parinibbutepi bhagavati tassānubhāvena evarūpaṃ pāṭihāriyamahosiyevāti dassetuṃ ‘‘evaṃ acintiyā’’tiādigāthamāha. Buddhadhammāti ettha buddhaguṇā.

Dharamānakālepi tikkhattuṃ āgamāsīti bhagavā kira abhisambodhito navame māse phussapuṇṇamadivase yakkhādhivāsaṃ laṅkādīpamupagantvā laṅkāmajjhe tiyojanāyate yojanavitthate mahānāgavanuyyāne mahāyakkhasamāgame upariākāse ṭhatvā kappuṭṭhānasamaye samuṭṭhitavuṭṭhivātanibbisesavassavāyunā ca lokantarikanirayandhakārasadisaghorandhakāranikāyena ca sītanarakanibbisesabahalasītena ca saṃvaṭṭakālasañjātavātasaṅkhubhitehi meghanabhagajjitasadisena gaganamedanīninnādena ca yakkhānaṃ bhayaṃ santāsaṃ janetvā tehi yācitābhayo ‘‘detha me samaggā nisīdanaṭṭhāna’’nti vatvā ‘‘dema te sakaladīpaṃ, dehi no, mārisa, abhaya’’nti vutte sabbaṃ taṃ upaddavaṃ antaradhāpetvā yakkhadattabhūmiyā cammakhaṇḍaṃ pattharitvā tattha nisinno samantato jalamānaṃ cammakhaṇḍaṃ pasāretvā kappuṭṭhānaggisadisadahanābhibhūtānaṃ jaladhisalilabhītānaṃ samantā velante bhamantānaṃ yakkhānaṃ giridīpaṃ dassetvā tesu tattha patiṭṭhitesu taṃ yathāṭhāne patiṭṭhāpetvā cammakhaṇḍaṃ saṅkhipitvā nisinno tadā samāgate anekadevatāsannipāte dhammaṃ desetvā anekapāṇakoṭīnaṃ dhammābhisamayaṃ katvā sumanakūṭavāsinā mahāsumanadevarājena samadhigatasotāpattiphalena yācitapūjanīyo sīsaṃ parāmasitvā muṭṭhimattā nīlāmalakesadhātuyo tassa datvā jambudīpamagamāsi.

Dutiyaṃ abhisambodhito pañcame saṃvacchare cūḷodaramahodarānaṃ jalathalanivāsīnaṃ mātulabhāgineyyānaṃ nāgarājūnaṃ maṇipallaṅkaṃ nissāya upaṭṭhitamahāsaṅgāme nāgānaṃ mahāvināsaṃ disvā cittamāsakāḷapakkhassa uposathadivase pātova samiddhasumanena nāma rukkhadevaputtena chattaṃ katvā dhāritarājāyatano nāgadīpaṃ samāgantvā saṅgāmamajjhe ākāse pallaṅkena nisinno ghorandhakārena nāge santāsetvā assāsento ālokaṃ dassetvā sañjātapītisomanassānaṃ upagatanāgānaṃ sāmaggikaraṇīyaṃ dhammaṃ desetvā mātulabhāgineyyehi dvīhi nāgarājūhi pūjite pathavītalagate maṇipallaṅke nisinno nāgehi dibbannapānehi santappito jalathalanivāsino asītikoṭināge saraṇesu ca sīlesu ca patiṭṭhāpetvā tehi namassituṃ pallaṅkañca rājāyatanapādapañca tattha patiṭṭhāpetvā jambudīpamagamāsi.

Tatiyampi abhisambodhito aṭṭhame saṃvacchare mahodaramātulena maṇiakkhikanāgarājenābhiyācito visākhapuṇṇamadivase pañcabhikkhusataparivuto kalyāṇīpadese maṇiakkhikassa bhavanamupagantvā tattha māpitaruciraratanamaṇḍape manoharavarapallaṅke nisinno nāgarājena dibbannapānehi santappetvā nāgamāṇavikagaṇaparivutena dibbamālāgandhādīhi pūjito tattha dhammaṃ desetvā vuṭṭhāyāsanā sumanakūṭe padaṃ dassetvā pabbatapāde divāvihāraṃ katvā dīghavāpicetiyaṭṭhāne ca mubhiyaṅgaṇacetiyaṭṭhāne ca kalyāṇīcetiyaṭṭhāne ca mahābodhiṭṭhāne ca thūpārāmaṭṭhāne ca mahācetiyaṭṭhāne ca sasāvako nisīditvā nirodhasamāpattiṃ samāpajjitvā silācetiyaṭṭhāneyeva ṭhatvā devanāge samanusāsitvā jambudīpamagamāsi. Evaṃ bhagavā dharamānakālepi imaṃ dīpaṃ tikkhattuṃ āgamāsīti veditabbaṃ.

Idāni tadeva tikkhattumāgamanaṃ saṅkhepato vibhāvento āha ‘‘paṭhamaṃ yakkhadamanattha’’ntiādi. Rakkhaṃ karontoti yakkhānaṃ puna apavisanatthāya rakkhaṃ karonto. Āvijjīti samantato vicari. Mātulabhāgineyyānanti cūḷodaramahodarānaṃ. Ettha pana kiñcāpi bhagavā samiddhasumanena nāma devaputtena saddhiṃ āgato, tathāpi pacchāsamaṇena ekenapi bhikkhunā saddhiṃ anāgatattā ‘‘ekakova āgantvā’’ti vuttaṃ. Tadanurūpassa paripanthassa vihatattā ‘‘pariḷāhaṃ vūpasametvā’’ti vuttaṃ. Rañño bhātāti rañño kaniṭṭhabhātā. Abhayoti mattābhayo.

Anuḷā devīti rañño jeṭṭhabhātujāyā anuḷā devī. Purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ bodhi patiṭṭhāsīti yadā hi so kakusandho nāma bhagavā imasmiṃ dīpe manusse pajjarakābhibhūte anayabyasanamāpajjante disvā karuṇāya sañcoditahadayo imaṃ dīpamāgato, tadā taṃ rogabhayaṃ vūpasametvā sannipatitānaṃ dhammaṃ desento caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ katvā sāyanhasamaye bodhipatiṭṭhānārahaṭṭhānaṃ gantvā tattha samāpattiṃ samāpajjitvā vuṭṭhāya ‘‘mama sirīsamahābodhito dakkhiṇamahāsākhamādāya rucanandā bhikkhunī idhāgacchatū’’ti adhiṭṭhāsi . Sā satthu cittaṃ ñatvā taṅkhaṇaññeva khemavatīrājadhāniyā khemarājānamādāya mahābodhimupagantvā dakkhiṇamahāsākhāya manosilālekhaṃ khemarājena dāpetvā taṃ sayaṃ chijjitvā suvaṇṇakaṭāhe ṭhitaṃ bodhisākhamādāya pañcasatabhikkhunīhi ceva devatāhi ca parivāritā iddhiyā idhānetvā tathāgatena pasārite dakkhiṇahatthe sasuvaṇṇakaṭāhaṃ mahābodhiṃ ṭhapesi. Taṃ tathāgato abhayassa nāma rañño datvā tena tasmiṃ samaye ‘‘mahātitthavana’’nti paññāte mahāmeghavanuyyāne patiṭṭhāpesi.

Koṇāgamano ca bhagavā dubbuṭṭhipīḷite dīpavāsino disvā imaṃ dīpamāgato taṃ bhayaṃ vūpasametvā dhammaṃ desento caturāsīti pāṇasahassāni maggaphalesu patiṭṭhāpetvā pubbabodhiṭṭhānaṃ gantvā samāpattipariyosāne ‘‘mama udumbaramahābodhito dakkhiṇamahāsākhamādāya karakanattā bhikkhunī idhāgacchatū’’ti cintesi. Sā bhagavato adhippāyaṃ viditvā taṅkhaṇaññeva sobharājadhāniyā sobharājānamādāya mahābodhimupagantvā dakkhiṇamahāsākhāya manosilālekhaṃ sobharājena dāpetvā taṃ sayaṃ chijjitvā hemakaṭāhe patiṭṭhitaṃ bodhisākhamādāya pañcasatabhikkhunīhi saddhiṃ suragaṇaparivutā iddhiyā idhāharitvā satthārā pasāritadakkhiṇapāṇitale sahemakaṭāhaṃ mahābodhiṃ ṭhapesi. Taṃ tathāgato samiddhassa rañño datvā tena tasmiṃ samaye ‘‘mahānāgavana’’nti saṅkhyaṃ gate mahāmeghavanuyyāne mahābodhiṃ patiṭṭhāpesi.

Kassapopi ca bhagavā upaṭṭhitarājūparājayuddhena pāṇino vināsaṃ disvā karuṇāya codito imaṃ dīpamāgantvā taṃ kalahaṃ vūpasametvā dhammaṃ desento caturāsīti pāṇasahassāni maggaphalaṃ pāpetvā mahābodhiṭṭhānaṃ gantvā tattha samāpattiṃ samāpajjitvā vuṭṭhāya ‘‘mama nigrodhamahābodhito dakkhiṇamahāsākhamādāya sudhammā bhikkhunī idhāgacchatū’’ti adhiṭṭhāsi. Sā bhagavato cittaṃ viditvā taṅkhaṇaññeva bārāṇasīrājadhāniyā brahmadattarājānamādāya mahābodhimupagantvā dakkhiṇamahāsākhāya manosilālekhaṃ brahmadattena dāpetvā taṃ sayaṃ chijjitvā kanakakaṭāhe ṭhitaṃ bodhisākhamādāya pañcasatabhikkhunīparivārā devagaṇaparivutā iddhiyā ettha ānetvā munindena pasārite dakkhiṇakaratale sasuvaṇṇakaṭāhaṃ mahābodhiṃ ṭhapesi. Taṃ bhagavā jayantarañño datvā tena tasmiṃ samaye ‘‘mahāsālavana’’nti saṅkhyaṃ gate mahāmeghavanuyyāne mahābodhiṃ patiṭṭhāpesi. Evaṃ imasmiṃ dīpe purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ bodhiṃ patiṭṭhāpesi. Taṃ sandhāya evamāha ‘‘imasmiñca mahārāja dīpe purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ bodhi patiṭṭhāsī’’ti.

Sarasaraṃsijālavissajjanakenāti siniddhatāya rasavantaṃ ojavantaṃ abhinavaraṃsijālaṃ vissajjentena. Atha vā ito cito ca saṃsaraṇato sarasaṃ sajīvaṃ jīvamānaṃ viya raṃsijālaṃ vissajjentena. Atha vā sarasakāle dharamānakāle buddhena viya raṃsijālaṃ muñcantenāti evamettha atthaṃ vaṇṇayanti. Ekadivaseneva agamāsīti sambandho. Pañcahi kaññāsatehīti attano paricārikehi pañcahi kaññāsatehi. Upassayaṃ kārāpetvāti bhikkhunupassayaṃ kārāpetvā. Appesīti lekhasāsanaṃ patiṭṭhāpesi. Evañca avocāti rājasandesaṃ appetvā therassa mukhasāsanaṃ viññāpento evaṃ avoca. Udikkhatīti apekkhati pattheti.

Chinnahatthaṃ viyāti chinnahatthavantaṃ viya. Chinnā hatthā etassāti chinnahatthoti aññapadatthasamāso daṭṭhabbo. Pabbajjāpurekkhārāti pabbajjābhimukhā, pabbajjāya sañjātābhilāsā ‘‘kadā nu kho pabbajissāmī’’ti tattha ussukkamāpannāti vuttaṃ hoti. Maṃ paṭimānetīti maṃ udikkhati. Satthena ghātaṃ na arahatīti asatthaghātārahaṃ. Himavalāhakagabbhanti himapuṇṇavalāhakagabbhaṃ. Pāṭihāriyavasena jātaṃ himameva ‘‘valāhakagabbha’’ntipi vadanti. Doṇamattāti magadhanāḷiyā soḷasanāḷippamāṇā.

Magganti sattayojanikaṃ maggaṃ. Paṭijaggāpetvāti sodhāpetvā, khāṇukaṇṭakādīni harāpetvā tattha bahalavipulavālukaṃ okirāpetvāti vuttaṃ hoti. Kammāravaṇṇanti rañño pakatisuvaṇṇakāravaṇṇaṃ. Navahatthaparikkhepanti navahatthappamāṇo parikkhepo assāti navahatthaparikkhepaṃ, parikkhepato navahatthappamāṇanti vuttaṃ hoti. ‘‘Pañcahatthubbedha’’ntiādīsupi imināva nayena attho veditabbo. Tihatthavikkhambhanti tihatthappamāṇavitthāraṃ. Samussitadhajapaṭākanti ussāpitanīlapītādivividhadhajapaṭākaṃ. Nānāratanavicittanti tattha tattha racitanānāratanehi suvicittaṃ. Anekālaṅkārapaṭimaṇḍitanti pasannajanapūjitehi hatthūpagādīhi nānālaṅkārehi sajjitaṃ. Nānāvidhakusumasamākiṇṇanti upahāravasena upanītehi nānappakārehi vaṇṇagandhasampannehi jalathalapupphehi ākiṇṇaṃ. Anekatūriyasaṅghuṭṭhanti ātabhavitatādipañcaṅgikatūriyasaṅghositaṃ. Avasesaṃ adassanaṃ agamāsīti ettha ‘‘handa, mahārāja, tayā gahetabbā ayaṃ sākhā, tassa upanissayabhūto ayaṃ khandho, na mayaṃ tayā gahetabbā’’ti vadantā viya avasesā sākhā satthu tejasā adassanamagamaṃsūti vadanti. Gavakkhajālasadisanti bhāvanapuṃsakaṃ, jālakavāṭasadisaṃ katvāti attho. Celukkhepasatasahassāni pavattiṃsūti tesaṃ tesaṃ janānaṃ sīsopari bhamantānaṃ uttarāsaṅgacelānaṃ ukkhepasatasahassāni pavattiṃsūti attho. Mūlasatenāti dasasu lekhāsu ekekāya dasa dasa hutvā nikkhantamūlasatena. Dasa mahāmūlāti paṭhamalekhāya nikkhantadasamahāmūlāni.

Devadundubhiyo phaliṃsūti devadundubhiyo thaniṃsu. Devadundubhīti ca na ettha kāci bherī adhippetā, atha kho uppātabhāvena ākāsagato nigghosasaddo. Devoti hi megho. Tassa hi acchabhāvena ākāsavaṇṇassa devassābhāvena sukkhagajjitasaññite sadde niccharante devadundubhīti samaññā, tasmā devadundubhiyo phaliṃsūti devo sukkhagajjitaṃ gajjīti vuttaṃ hoti. Pabbatānaṃ naccehīti pathavīkampena ito cito ca bhamantānaṃ pabbatānaṃ naccehi. Yakkhānaṃ hiṅkārehīti vimhayajātānaṃ yakkhānaṃ vimhayappakāsanavasena pavattehi hiṅkārasaddehi. Yakkhā hi vimhayajātā ‘‘hiṃ hi’’nti saddaṃ nicchārenti. Thutijappehīti pasaṃsāvacanehi. Brahmānaṃ apphoṭanehīti pītisomanassajātānaṃ brahmānaṃ bāhāyaṃ paharaṇasaṅkhātehi apphoṭanehi. Pītisomanassajātā hi brahmāno vāmahatthaṃ samiñjitvā dakkhiṇena hatthena bāhāyaṃ pahāraṃ denti. Ekakolāhalanti ekato pavattakolāhalaṃ . Ekaninnādanti ekato pavattanigghosaṃ. Phalato nikkhantā chabbaṇṇarasmiyo ujukaṃ uggantvā onamitvā cakkavāḷapabbatamukhavaṭṭiṃ āhacca tiṭṭhantīti āha ‘‘sakalacakkavāḷaṃ ratanagopānasīvinaddhaṃ viya kurumānā’’ti. Taṅkhaṇato ca pana pabhutīti vuttanayena suvaṇṇakaṭāhe patiṭṭhitassa mahābodhissa chabbaṇṇarasmīnaṃ vissajjitakālato pabhuti. Himavalāhakagabbhaṃ pavisitvā aṭṭhāsīti suvaṇṇakaṭāheneva saddhiṃ uggantvā himodakapuṇṇaṃ valāhakagabbhaṃ pavisitvā aṭṭhāsi. Paṭhamaṃ suvaṇṇakaṭāhe patiṭṭhitoyeva hi bodhi pacchā vuttappakāraacchariyapaṭimaṇḍito hutvā himavalāhakagabbhaṃ pavisitvā aṭṭhāsi. Teneva vakkhati ‘‘paṭhamaṃ suvaṇṇakaṭāhe patiṭṭhahi, tato himagabbhasattāhaṃ abhisekasattāhañca vītināmetvā’’tiādi. Tatoyeva ca mahāvaṃsepi vuttaṃ –

‘‘Evaṃ satena mūlānaṃ, tatthesā gandhakaddame;

Patiṭṭhāsi mahābodhi, pasādentī mahājanaṃ.

‘‘Tassā khandho dasahattho, pañca sākhā manoramā;

Catuhatthā catuhatthā, dasaḍḍhaphalamaṇḍitā.

‘‘Sahassantu pasākhānaṃ, sākhānaṃ tāsamāsi ca;

Evaṃ āsi mahābodhi, manoharasirindharā.

‘‘Kaṭāhamhi mahābodhi, patiṭṭhitakkhaṇe mahī;

Akampi pāṭihīrāni, ahesuṃ vividhāni ca.

‘‘Sayaṃ nādehi tūriyānaṃ, devesu mānusesu ca;

Sādhukāraninnādehi, devabrahmagaṇassa ca.

‘‘Meghānaṃ migapakkhīnaṃ, yakkhādīnaṃ ravehi ca;

Ravehi ca mahīkampe, ekakolāhalaṃ ahu.

‘‘Bodhiyā phalapattehi, chabbaṇṇaraṃsiyo subhā;

Nikkhamitvā cakkavāḷaṃ, sakalaṃ sobhayiṃsu ca.

‘‘Sakaṭāhā mahābodhi, uggantvāna tato nabhaṃ;

Aṭṭhāsi himagabbhamhi, sattāhāni adassanā’’ti.

Tasmā suvaṇṇakaṭāhe patiṭṭhitoyeva bodhi kaṭāheneva saddhi uggantvā himavalāhakagabbhaṃ pavisitvā aṭṭhāsīti veditabbaṃ.

Heṭṭhā pana bhagavato adhiṭṭhānakkamaṃ dassentena yaṃ vuttaṃ –

‘‘Bhagavā kira mahāparinibbānamañce nipanno laṅkādīpe mahābodhipatiṭṭhāpanatthāya asokamahārājā mahābodhiggahaṇatthaṃ gamissati, tadā mahābodhissa dakkhiṇasākhā sayameva chijjitvā suvaṇṇakaṭāhe patiṭṭhātūti adhiṭṭhāsi, idamekamadhiṭṭhānaṃ.

‘‘Tattha patiṭṭhānakāle ca ‘mahābodhi himavalāhakagabbhaṃ pavisitvā tiṭṭhatū’ti adhiṭṭhāsi, idaṃ dutiyamadhiṭṭhānaṃ.

‘‘Sattame divase himavalāhakagabbhato oruyha suvaṇṇakaṭāhe patiṭṭhahanto pattehi ca phalehi ca chabbaṇṇarasmiyo muñcatūti adhiṭṭhāsi, idaṃ tatiyamadhiṭṭhāna’’nti.

Taṃ iminā na sameti. Tattha hi paṭhamaṃ himavalāhakagabbhaṃ pavisitvā pacchā sattame divase himavalāhakagabbhato oruyha chabbaṇṇaraṃsivissajjanaṃ suvaṇṇakaṭāhe patiṭṭhahanañca vuttaṃ, tasmā aṭṭhakathāya pubbenāparaṃ na sameti. Mahāvaṃse pana adhiṭṭhānepi paṭhamaṃ suvaṇṇakaṭāhe patiṭṭhahanaṃ pacchāyeva chabbaṇṇaraṃsivissajjanaṃ himavalāhakagabbhapavisanañca. Vuttañhetaṃ –

‘‘Parinibbānamañcamhi, nipannena jinena hi;

Kataṃ mahāadhiṭṭhānaṃ, pañcakaṃ pañcacakkhunā.

‘‘Gayhamānā mahābodhi-sākhāsokena dakkhiṇā;

Chijjitvāna sayaṃyeva, patiṭṭhātu kaṭāhake.

‘‘Patiṭṭhahitvā sā sākhā, chabbaṇṇarasmiyo subhā;

Rājayantī disā sabbā, phalapattehi muñcatu.

‘‘Sasuvaṇṇakaṭāhā sā, uggantvāna manoramā;

Adissamānā sattāhaṃ, himagabbhamhi tiṭṭhatū’’ti.

Bodhivaṃsepi ca ayameva adhiṭṭhānakkamo vutto, tasmā aṭṭhakathāyaṃ vutto adhiṭṭhānakkamo yathā pubbenāparaṃ na virujjhati, tathā vīmaṃsitvā gahetabbo.

Himañca chabbaṇṇaraṃsiyo ca āvattitvā mahābodhimeva pavisiṃsūti mahābodhiṃ paṭicchādetvā ṭhitaṃ himañca bodhito nikkhantachabbaṇṇarasmiyo ca āvattitvā padakkhiṇaṃ katvā bodhimeva pavisiṃsu, bodhipaviṭṭhā viya hutvā antarahitāti vuttaṃ hoti. Ettha pana ‘‘himañca raṃsiyo cā’’ti ayameva pāṭho satasodhitasammate porāṇapotthake sesesu ca sabbapotthakesu dissati. Mahāvaṃsepi cetaṃ vuttaṃ –

‘‘Atīte tamhi sattāhe, sabbe himavalāhakā;

Pavisiṃsu mahābodhiṃ, sabbā tā raṃsiyopi cā’’ti.

Kenaci pana ‘‘pañca raṃsiyo’’ti pāṭhaṃ parikappetvā yaṃ vuttaṃ ‘‘sabbadisāhi pañca rasmiyo āvattitvāti pañcahi phalehi nikkhantattā pañca, tā pana chabbaṇṇāvā’’ti, taṃ tassa sammohavijambhitamattanti daṭṭhabbaṃ. Paripuṇṇakhandhasākhāpasākhapañcaphalapaṭimaṇḍitoti paripuṇṇakhandhasākhāpasākhāhi ceva pañcahi ca phalehi paṭimaṇḍito, samantato vibhūsitoti attho. Abhisekaṃ datvāti anotattodakena abhisekaṃ datvā. Mahābodhiṭṭhāneyeva aṭṭhāsīti bodhisamīpeyeva vasi.

Pubbakattikapavāraṇādivaseti assayujamāsassa juṇhapakkhapuṇṇamiyaṃ. Cātuddasīuposathattā dvisattāhe jāte uposatho sampattoti āha ‘‘kāḷapakkhassa uposathadivase’’ti, assayujamāsakāḷapakkhassa cātuddasīuposatheti attho. Pācīnamahāsālamūle ṭhapesīti nagarassa pācīnadisābhāge jātassa mahāsālarukkhassa heṭṭhā maṇḍapaṃ kāretvā tattha ṭhapesi. Sattarasame divaseti pāṭipadadivasato dutiyadivase. Kattikachaṇapūjaṃ addasāti kattikachaṇavasena bodhissa kariyamānaṃ pūjaṃ sumanasāmaṇero addasa, disvā ca āgato sabbaṃ taṃ pavattiṃ ārocesi. Taṃ sandhāyeva ca thero bodhiāharaṇatthaṃ pesesi.

Aṭṭhārasa devatākulānīti mahābodhiṃ parivāretvā ṭhitanāgayakkhādidevatākulāni datvāti sambandho. Amaccakulāni bodhissa kattabbavicāraṇatthāya adāsi, brāhmaṇakulāni lokasammatattā udakāsiñcanatthāya adāsi, kuṭumbiyakulāni bodhissa kattabbapūjopakaraṇagopanatthāya adāsi. ‘‘Gopakā rājakammino tathā taracchā’’ti mahāgaṇṭhipade vuttaṃ. Gaṇṭhipade pana ‘‘gopakakulāni bodhisiñcanatthaṃ khīradhenupālanatthāya taracchakulāni kāliṅgakulāni vissāsikāni padhānamanussakulānī’’ti vuttaṃ. Kāliṅgakulānīti ettha ‘‘udakādigāhakā kāliṅgā’’ti mahāgaṇṭhipade vuttaṃ. ‘‘Kaliṅgesu janapade jātisampannakulaṃ kāliṅgakula’’nti keci. Iminā parivārenāti sahatthe karaṇavacanaṃ, iminā vuttappakāraparivārena saddhinti attho. Viñjhāṭaviṃ samatikkammāti rājā sayampi mahābodhissa paccuggamanaṃ karonto senaṅgaparivuto thalapathena gacchanto viñjhāṭaviṃ nāma aṭaviṃ atikkamitvā. Tāmalittiṃ anuppattoti tāmalittiṃ nāma titthaṃ sampatto. Idamassa tatiyanti suvaṇṇakaṭāhe patiṭṭhitamahābodhissa rajjasampadānaṃ sandhāya vuttaṃ. Tato pubbe panesa ekavāraṃ saddhāya sakalajambudīparajjena mahābodhiṃ pūjesiyeva, tasmā tena saddhiṃ catutthamidaṃ rajjasampadānaṃ. Mahābodhiṃ pana yasmiṃ yasmiṃ divase rajjena pūjesi, tasmiṃ tasmiṃ divase sakalajambudīparajjato uppannaṃ āyaṃ gahetvā mahābodhipūjaṃ kāresi.

Māgasiramāsassāti migasiramāsassa. Paṭhamapāṭipadadivaseti sukkapakkhapāṭipadadivase. Tañhi kaṇhapakkhapāṭipadadivasaṃ apekkhitvā ‘‘paṭhamapāṭipadadivasa’’nti vuccati. Idañca imasmiṃ dīpe pavattamānavohāraṃ gahetvā vuttaṃ. Tattha pana puṇṇamito paṭṭhāya yāva aparā puṇṇamī, tāva eko māsoti vohārassa pavattattā tena vohārena ‘‘dutiyapāṭipadadivase’’ti vattabbaṃ siyā. Tattha hi kaṇhapakkhapāṭipadadivasaṃ ‘‘paṭhamapāṭipada’’nti vuccati. Ukkhipitvāti mahāsālamūle dinnehi soḷasahi jātisampannakulehi saddhiṃ ukkhipitvāti vadanti. Gacchati vatareti ettha areti khede. Tenevāha ‘‘kanditvā’’ti, bodhiyā adassanaṃ asahamāno roditvā paridevitvāti attho. Sarasaraṃsijālanti ettha pana heṭṭhā vuttanayeneva attho veditabbo. Mahābodhisamāruḷhāti mahābodhinā samāruḷhā. Passato passatoti anādare sāmivacanaṃ, passantassevāti attho . Mahāsamuddatalaṃ pakkhantāti mahāsamuddassa udakatalaṃ pakkhandi. Samantā yojananti samantato ekekena passena yojanappamāṇe padese. Accantasaṃyoge cetaṃ upayogavacanaṃ. Vīciyo vūpasantāti vīciyo na uṭṭhahiṃsu, nāhesunti vuttaṃ hoti. Pavajjiṃsūti viraviṃsu, nādaṃ pavattayiṃsūti attho. Rukkhādisannissitāhīti ettha ādi-saddena pabbatādisannissitā devatā saṅgaṇhāti.

Supaṇṇarūpenāti supaṇṇasadisena rūpena. Nāgakulāni santāsesīti mahābodhiggahaṇatthaṃ āgatāni nāgakulāni santāsesi, tesaṃ bhayaṃ uppādetvā palāpesīti vuttaṃ hoti. Tadā hi samuddavāsino nāgā mahābodhiṃ gahetuṃ vātavassandhakārādīhi mahantaṃ vikubbanaṃ akaṃsu. Tato saṅghamittattherī garuḷavaṇṇaṃ māpetvā tena garuḷarūpena ākāsaṃ pūrayamānā sikhāmarīcijālena gaganaṃ ekandhakāraṃ katvā pakkhappahāravātena mahāsamuddaṃ āloḷetvā saṃvaṭṭajaladhinādasadisena ravena nāgānaṃ hadayāni bhindantī viya tāsetvā nāge palāpesi. Te ca utrastarūpā nāgā āgantvāti te ca vuttanayena uttāsitā nāgā puna āgantvā. Taṃ vibhūtinti taṃ iddhipāṭihāriyasaṅkhātaṃ vibhūtiṃ, taṃ acchariyanti vuttaṃ hoti. Therī yācitvāti ‘‘ayye, amhākaṃ bhagavā mucalindanāgarājassa bhogāvaliṃ attano gandhakuṭiṃ katvā sattāhaṃ tassa saṅgahaṃ akāsi. Abhisambujjhanadivase nerañjarānadītīre attano ucchiṭṭhapattaṃ mahākāḷanāgassa vissajjesi. Uruvelanāgena māpitaṃ visadhūmadahanaṃ agaṇetvā tassa saraṇasīlābharaṇamadāsi. Mahāmoggallānattheraṃ pesetvā nandopanandanāgarājānaṃ dametvā nibbisaṃ akāsi. Evaṃ so lokanāyako amhākaṃ upakārako, tvampi no dosamassaritvā muhuttaṃ mahābodhiṃ vissajjetvā nāgalokassa saggamokkhamaggaṃ sampādehī’’ti evaṃ yācitvā. Mahābodhiviyogadukkhitoti mahābodhiviyogena dukkhito sañjātamānasikadukkho. Kanditvāti imassa pariyāyavacanamattaṃ roditvāti, guṇakittanavasena vā punappunaṃ roditvā, vilāpaṃ katvāti attho.

Uttaradvāratoti anurādhapurassa uttaradvārato. Maggaṃ sodhāpetvāti khāṇukaṇṭakādīnaṃ uddharāpanavasena maggaṃ sodhāpetvā. Alaṅkārāpetvāti vālukādīnaṃ okirāpanādivasena sajjetvā. Samuddasālavatthusminti samuddāsannasālāya vatthubhūte padese. Tasmiṃ kira padese ṭhitehi samuddassa diṭṭhattā taṃ acchariyaṃ pakāsetuṃ tattha ekā sālā katā. Sā nāmena ‘‘samuddāsannasālā’’ti pākaṭā jātā. Vuttañhetaṃ –

‘‘Samuddāsannasālāya, ṭhāne ṭhatvā mahaṇṇave;

Āgacchantaṃ mahābodhiṃ, mahātheriddhiyāddasa.

‘‘Tasmiṃ ṭhāne katā sālā, pakāsetuṃ tamabbhutaṃ;

‘Samuddāsannasālā’ti, nāmenāsidha pākaṭā’’ti.

Tāya vibhūtiyāti tāya vuttappakārāya pūjāsakkārādisampattiyā. Therassāti mahāmahindattherassa. Maggassa kira ubhosu passesu antarantarā pupphehi kūṭāgārasadisasaṇṭhānāni pupphacetiyāni kārāpesi. Taṃ sandhāyetaṃ vuttaṃ ‘‘antarantare pupphaagghiyāni ṭhapento’’ti. Āgato vatareti ettha areti pasaṃsāyaṃ, sādhu vatāti attho. Soḷasahi jātisampannakulehīti aṭṭhahi amaccakulehi aṭṭhahi ca brāhmaṇakulehīti evaṃ soḷasahi jātisampannakulehi. Samuddatīre mahābodhiṃ ṭhapetvāti samuddavelātale alaṅkatappaṭiyatte ramaṇīye maṇḍape mahābodhiṃ ṭhapetvā. Evaṃ pana katvā sakalatambapaṇṇirajjena mahābodhiṃ pūjetvā soḷasannaṃ kulānaṃ rajjaṃ niyyātetvā sayaṃ dovārikaṭṭhāne ṭhatvā tayo divase anekappakāraṃ pūjaṃ kārāpesi. Taṃ dassento ‘‘tīṇi divasānī’’tiādimāha. Rajjaṃ vicāresīti rajjaṃ vicāretuṃ vissajjesi, soḷasahi vā jātisampannakulehi rajjaṃ vicārāpesīti attho. Catutthe divaseti migasiramāsassa sukkapakkhadasamiyaṃ. Anupubbena anurādhapuraṃ sampattoti dasamiyaṃ alaṅkatappaṭiyattarathe mahābodhiṃ ṭhapetvā uḷārapūjaṃ kurumāno pācīnapassavihārassa patiṭṭhātabbaṭṭhānamānetvā tattha saṅghassa pātarāsaṃ pavattetvā mahindattherena bhāsitaṃ nāgadīpe dasabalena kataṃ nāgadamanaṃ sutvā ‘‘sammāsambuddhena nisajjādinā paribhuttaṭṭhānesu thūpādīhi sakkāraṃ karissāmī’’ti saññāṇaṃ kāretvā tato āharitvā tavakkabrāhmaṇassa gāmadvāre ṭhapetvā pūjetvā evaṃ tasmiṃ tasmiṃ ṭhāne pūjaṃ katvā iminā anukkamena anurādhapuraṃ sampatto. Cātuddasīdivaseti migasiramāsasseva sukkapakkhacātuddase. Vaḍḍhamānakacchāyāyāti chāyāya vaḍḍhamānasamaye, sāyanhasamayeti vuttaṃ hoti. Samāpattinti phalasamāpattiṃ. Tilakabhūteti alaṅkārabhūte. Rājavatthudvārakoṭṭhakaṭṭhāneti rājuyyānassa dvārakoṭṭhakaṭṭhāne. ‘‘Sakalarajjaṃ mahābodhissa dinnapubbattā upacāratthaṃ rājā dovārikavesaṃ gaṇhī’’ti vadanti.

Anupubbavipassananti udayabbayādianupubbavipassanaṃ. Paṭṭhapetvāti ārabhitvā. Atthaṅgamiteti atthaṅgate. ‘‘Saha bodhipatiṭṭhānenā’’ti vattabbe vibhattivipariṇāmaṃ katvā ‘‘saha bodhipatiṭṭhānā’’ti nissakkavacanaṃ kataṃ. Sati hi sahayoge karaṇavacanena bhavitabbaṃ. Mahāpathavī akampīti ca idaṃ mukhamattanidassanaṃ, aññānipi anekāni acchariyāni ahesuṃyeva. Tathā hi saha bodhipatiṭṭhānena udakapariyantaṃ katvā mahāpathavī akampi, tāni mūlāni kaṭāhamukhavaṭṭito uggantvā taṃ kaṭāhaṃ vinandhantā pathavītalamotariṃsu, samantato dibbakusumāni vassiṃsu, ākāse dibbatūriyāni vajjiṃsu, mahāmegho uṭṭhahitvā vuṭṭhidhāramakāsi, ākāsapadesā viraviṃsu, vijjulatā nicchariṃsu. Devatā sādhukāramadaṃsu, samāgatā sakaladīpavāsino gandhamālādīhi pūjayiṃsu, gahitamakarandā mandamārutā vāyiṃsu, samantato ghanasītalahimavalāhakā mahābodhiṃ chādayiṃsu. Evaṃ bodhi pathaviyaṃ patiṭṭhahitvā himagabbhe sannisīditvā sattāhaṃ lokassa adassanaṃ agamāsi. Himagabbhe sannisīdīti himagabbhassa anto aṭṭhāsi. Vipphurantāti vipphurantā ito cito ca saṃsarantā. Nicchariṃsūti nikkhamiṃsu. Dassiṃsūti paññāyiṃsu. Sabbe dīpavāsinoti sabbe tambapaṇṇidīpavāsino. Uttarasākhato ekaṃ phalanti uttarasākhāya ṭhitaṃ ekaṃ phalaṃ. ‘‘Pācīnasākhāya ekaṃ phala’’ntipi keci. Mahāāsanaṭṭhāneti pubbapasse mahāsilāsanena patiṭṭhitaṭṭhāne. Issaranimmānavihāreti issaranimmānasaṅkhāte kassapagirivihāre. ‘‘Issaranimmānavihāre’’ti hi pubbasaṅketavasena vuttaṃ, idāni pana so vihāro ‘‘kassapagirī’’ti paññāto. ‘‘Issarasamaṇārāme’’tipi keci paṭhanti. Tathā ca vuttaṃ –

‘‘Tavakkabrāhmaṇagāme , thūpārāme tatheva ca;

Issarasamaṇārāme, paṭhame cetiyaṅgaṇe’’ti.

Yojaniyaārāmesūti anurādhapurassa samantā yojanassa anto kataārāmesu. Samantā patiṭṭhite mahābodhimhīti sambandho. Anurādhapurassa samantā evaṃ puttanattuparamparāya mahābodhimhi patiṭṭhiteti attho. Lohapāsādaṭṭhānaṃ pūjesīti lohapāsādassa kattabbaṭṭhānaṃ pūjesi. ‘‘Kiñcāpi lohapāsādaṃ devānaṃpiyatissoyeva mahārājā kāressati, tathāpi tasmiṃ samaye abhāvato ‘anāgate’ti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘duṭṭhagāmaṇiabhayeneva kārito lohapāsādo’’ti vadanti. Mūlāni panassa na tāva otarantīti iminā, mahārāja, imasmiṃ dīpe satthusāsanaṃ patiṭṭhitamattameva ahosi, na tāva supatiṭṭhitanti dasseti, assa satthusāsanassa mūlāni pana na tāva otiṇṇānīti evamettha attho veditabbo. Otarantīti hi atītatthe vattamānavacanaṃ. Tenevāha ‘‘kadā pana bhante mūlāni otiṇṇāni nāma bhavissantī’’ti. Yo amacco catupaṇṇāsāya jeṭṭhakakaniṭṭhabhātukehi saddhiṃ cetiyagirimhi pabbajito, taṃ sandhāya vuttaṃ ‘‘mahāariṭṭho bhikkhū’’ti. Meghavaṇṇābhayassa amaccassa pariveṇaṭṭhāneti meghavaṇṇābhayassa rañño amaccena kattabbassa pariveṇassa vatthubhūte ṭhāne. Maṇḍapappakāranti maṇḍapasadisaṃ. Sadisatthampi hi pakārasaddaṃ vaṇṇayanti. Sāsanassa mūlāni otarantāni passissāmīti iminā sāsanassa suṭṭhu patiṭṭhānākāraṃ passissāmīti dīpeti.

Meghavirahitassa nimmalasseva ākāsassa viravitattā ‘‘ākāsaṃ mahāviravaṃ ravī’’ti vuttaṃ. Paccekagaṇīhīti visuṃ visuṃ gaṇācariyehi. Paccekaṃ gaṇaṃ etesaṃ atthīti paccekagaṇino. Yathā vejjo gilānesu karuṇāya tikicchanameva purakkhatvā vigatacchandadoso jigucchanīyesu vaṇesu guyhaṭṭhānesu ca bhesajjalepanādinā tikicchanameva karoti, evaṃ bhagavāpi kilesabyādhipīḷitesu sattesu karuṇāya te satte kilesabyādhidukkhato mocetukāmo avattabbārahāni guyhaṭṭhānanissitānipi asappāyāni vadanto vinayapaññattiyā sattānaṃ kilesabyādhiṃ tikicchati. Tena vuttaṃ ‘‘satthu karuṇāguṇaparidīpaka’’nti. Anusiṭṭhikarānanti anusāsanīkarānaṃ, ye bhagavato anusāsaniṃ sammā paṭipajjanti, tesanti attho. Kāyakammavacīkammavipphanditavinayananti kāyavacīdvāresu ajjhācāravasena pavattassa kilesavipphanditassa vinayanakaraṃ.

Rājinoti upayogatthe sāmivacanaṃ, rājānamanusāsiṃsūti attho. Ālokanti ñāṇālokaṃ. Nibbāyiṃsu mahesayoti ettha mahāmahindatthero dvādasavassiko hutvā tambapaṇṇidīpaṃ sampatto, tattha dve vassāni vasitvā vinayaṃ patiṭṭhapesi. Dvāsaṭṭhivassiko hutvā parinibbutoti vadanti.

Tesaṃtherānaṃ antevāsikāti tesaṃ mahāmahindattherappamukhānaṃ therānaṃ antevāsikā. Tissadattādayo pana mahāariṭṭhattherassa antevāsikā, tasmā tissadattakāḷasumanadīghasumanādayo mahāariṭṭhattherassa antevāsikā cāti yojetabbaṃ. Antevāsikānaṃ antevāsikāti ubhayathā vuttaantevāsikānaṃ antevāsikā. Pubbe vuttappakārāti –

‘‘Tato mahindo iṭṭiyo, uttiyo sambalo tathā;

Bhaddanāmo ca paṇḍito.

‘‘Ete nāgā mahāpaññā, jambudīpā idhāgatā;

Vinayaṃ te vācayiṃsu, piṭakaṃ tambapaṇṇiyā.

‘‘Nikāye pañca vācesuṃ, satta ceva pakaraṇe;

Tato ariṭṭho medhāvī, tissadatto ca paṇḍito.

‘‘Visārado kāḷasumano, thero ca dīghanāmako’’ti. –

Evamādinā pubbe vuttappakārā ācariyaparamparā.

Ācariyaparamparakathāvaṇṇanā niṭṭhitā.

Vinayānisaṃsakathāvaṇṇanā

Ettāvatā ca ‘‘kenābhata’’nti imaṃ pañhaṃ vitthārato vibhajitvā idāni ‘‘kattha patiṭṭhita’’nti imaṃ pañhaṃ vissajjento āha ‘‘kattha patiṭṭhita’’ntiādi. Tattha telamivāti sīhatelamiva. Adhimattasatigatidhītimantesūti ettha satīti buddhavacanaṃ uggahetvā dhāraṇakasati. Gatīti uggaṇhanakagati. Dhītīti sanniṭṭhānaṃ katvā gaṇhanakañāṇaṃ. Gatīti vā paññāgati. Dhītīti buddhavacanaṃ uggaṇhanavīriyaṃ sajjhāyanavīriyaṃ dhāraṇavīriyañca. Lajjīsūti pāpajigucchanakalakkhaṇāya lajjāya samannāgatesu. Kukkuccakesūti aṇumattesupi vajjesu dosadassāvitāya kappiyākappiyaṃ nissāya kukkuccakārīsu. Sikkhākāmesūti adhisīlaaacittaadhipaññāvasena tisso sikkhā kāmayamānesu sampiyāyitvā sikkhantesu.

Akattabbato nivāretvā kattabbesu patiṭṭhāpanato mātāpituṭṭhāniyoti vuttaṃ. Ācāragocarakusalatāti veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca akaraṇena sabbaso anācāraṃ vajjetvā ‘‘kāyiko avītikkamo vācasiko avītikkamo’’ti (vibha. 511) evaṃ vuttabhikkhusāruppaācārasampattiyā vesiyādiagocaraṃ vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ yuttaṭṭhānasaṅkhātagocarena ca sampannattā samaṇācāresu ceva samaṇagocaresu ca kusalatā. Apica yo bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato appiccho santuṭṭho āraddhavīriyo pavivitto asaṃsaṭṭho ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācāro.

Gocaro pana upanissayagocaro ārakkhagocaro upanibandhagocaroti tividho. Tattha dasakathāvatthuguṇasamannāgato kalyāṇamitto, yaṃ nissāya assutaṃ suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati , diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti, yassa vā pana anusikkhamāno saddhāya vaḍḍhati, sīlena, sutena, cāgena, paññāya vaḍḍhati, ayaṃ upanissayagocaro. Yo pana bhikkhu antaragharaṃ paviṭṭho vīthipaṭipanno okkhittacakkhu yugamattadassāvī saṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na adho olokento, na disāvidisampi pekkhamāno gacchati, ayaṃ ārakkhagocaro. Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu attano cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā – ‘‘ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā’’ti. Ayaṃ upanibandhagocaro. Iti iminā ca ācārena iminā ca gocarena samannāgatattā ācāragocarakusalatā. Evaṃ anācāraṃ agocarañca vajjetvā saddhāpabbajitānaṃ yathāvuttaācāragocaresu kusalabhāvo vinayadharāyattoti ayamānisaṃso vinayapariyattiyā dassitoti veditabbo.

Vinayapariyattiṃ nissāyāti vinayapariyāpuṇanaṃ nissāya. Attano sīlakkhandho sugutto hotisurakkhitoti kathamassa attano sīlakkhandho sugutto hoti surakkhito? Āpattiñhi āpajjanto chahākārehi āpajjati alajjitā, aññāṇatā, kukkuccapakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitā, satisammosāti. Vinayadharo pana imehi chahākārehi āpattiṃ nāpajjati.

Kathaṃ alajjitāya nāpajjati? So hi ‘‘passatha bho, ayaṃ kappiyākappiyaṃ jānantoyeva paṇṇattivītikkamaṃ karotī’’ti imaṃ parūpavādaṃ rakkhantopi akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ na karoti. Evaṃ alajjitāya nāpajjati. Sahasā āpannampi desanāgāminiṃ desetvā vuṭṭhānagāminiyā vuṭṭhahitvā suddhante patiṭṭhāti, tato –

‘‘Sañcicca āpattiṃ nāpajjati, āpattiṃ na parigūhati;

Agatigamanañca na gacchati, ediso vuccati lajjipuggalo’’ti. (pari. 359) –

Imasmiṃ lajjibhāve patiṭṭhitova hoti.

Kathaṃ aññāṇatāya nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā kappiyaṃyeva karoti, akappiyaṃ na karoti. Evaṃ aññāṇatāya nāpajjati.

Kathaṃ kukkuccapakatatāya nāpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vatthuṃ oloketvā mātikaṃ padabhājanaṃ antarāpattiṃ anāpattiṃ oloketvā kappiyaṃ ce hoti, karoti, akappiyaṃ ce, na karoti. Uppannaṃ pana kukkuccaṃ avinicchinitvāva ‘‘vaṭṭatī’’ti madditvā na vītikkamati. Evaṃ kukkuccapakatatāya nāpajjati.

Kathaṃ akappiye kappiyasaññitādīhi nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā akappiye kappiyasaññī na hoti, kappiye akappiyasaññī na hoti, supatiṭṭhitā cassa sati hoti, adhiṭṭhātabbaṃ adhiṭṭheti, vikappetabbaṃ vikappeti. Iti imehi chahākārehi āpattiṃ nāpajjati, āpattiṃ anāpajjanto akhaṇḍasīlo hoti parisuddhasīlo. Evamassa attano sīlakkhandho sugutto hoti surakkhito.

Kukkuccapakatānanti kappiyākappiyaṃ nissāya uppannena kukkuccena abhibhūtānaṃ. Kathaṃ pana kukkuccapakatānaṃ paṭisaraṇaṃ hoti? Tiroraṭṭhesu tirojanapadesu ca uppannakukkuccā bhikkhū ‘‘asukasmiṃ kira vihāre vinayadharo vasatī’’ti dūratopi tassa santikaṃ āgantvā kukkuccaṃ pucchanti. So tehi katakammassa vatthuṃ oloketvā āpattānāpattiṃ garukalahukādibhedaṃ sallakkhetvā desanāgāminiṃ desāpetvā vuṭṭhānagāminiyā vuṭṭhāpetvā suddhante patiṭṭhāpeti. Evaṃ kukkuccapakatānaṃ paṭisaraṇaṃ hoti.

Visārado saṅghamajjhe voharatīti vigato sārado bhayaṃ etassāti visārado, abhītoti attho. Avinayadharassa hi saṅghamajjhe kathentassa bhayaṃ sārajjaṃ okkamati, vinayadharassa taṃ na hoti. Kasmā? ‘‘Evaṃ kathentassa doso hoti, evaṃ na doso’’ti ñatvā kathanato.

Paccatthikesahadhammena suniggahitaṃ niggaṇhātīti ettha dvidhā paccatthikā nāma attapaccatthikā ca sāsanapaccatthikā ca. Tattha mettiyabhummajakā ca bhikkhū vaḍḍho ca licchavī amūlakena antimavatthunā codesuṃ, ime attapaccatthikā nāma. Ye vā panaññepi dussīlā pāpadhammā, sabbe te attapaccatthikā. Viparītadassanā pana ariṭṭhabhikkhukaṇṭakasāmaṇeravesālikavajjiputtakā mahāsaṅghikādayo ca abuddhasāsanaṃ ‘‘buddhasāsana’’nti vatvā katapaggahā sāsanapaccatthikā nāma. Te sabbepi sahadhammena sahakāraṇena vacanena yathā taṃ asaddhammaṃ patiṭṭhāpetuṃ na sakkonti, evaṃ suniggahitaṃ katvā niggaṇhāti.

Saddhammaṭṭhitiyā paṭipanno hotīti ettha pana tividho saddhammo pariyattipaṭipattiadhigamavasena. Tattha tipiṭakaṃ buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaṅgaguṇā cuddasa khandhakavattāni dveasīti mahāvattānīti ayaṃ paṭipattisaddhammo nāma. Cattāro maggā ca cattāri phalāni ca, ayaṃ adhigamasaddhammo nāma. Tattha keci therā ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216) iminā suttena ‘‘sāsanassa pariyatti mūla’’nti vadanti. Keci therā ‘‘ime ca, subhadda, bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’’ti iminā suttena (dī. ni. 2.214) ‘‘sāsanassa paṭipatti mūla’’nti vatvā ‘‘yāva pañca bhikkhū sammā paṭipannā saṃvijjanti, tāva sāsanaṃ ṭhitaṃ hotī’’ti āhaṃsu. Itare pana therā ‘‘pariyattiyā antarahitāya suppaṭipannassapi dhammābhisamayo natthī’’ti vatvā āhaṃsu. Sacepi pañca bhikkhū cattāri pārājikāni rakkhaṇakā honti, te saddhe kulaputte pabbājetvā paccantime janapade upasampādetvā dasavaggagaṇaṃ pūretvā majjhimajanapadepi upasampadaṃ karissanti. Etenupāyena vīsativaggasaṅghaṃ pūretvā attanopi abbhānakammaṃ katvā sāsanaṃ vuḍḍhiṃ viruḷhiṃ gamayissanti. Evamayaṃ vinayadharo tividhassapi saddhammassa ciraṭṭhitiyā paṭipanno hotīti. Evamayaṃ vinayadharo ime pañcānisaṃse paṭilabhatīti veditabbo.

Vinayo saṃvaratthāyātiādīsu (pari. aṭṭha. 366) vinayoti vinayassa pariyāpuṇanaṃ, vinayoti vā vinayapaññatti vuttā, tasmā sakalāpi vinayapaññatti vinayapariyāpuṇanaṃ vā kāyavacīdvārasaṃvaratthāyāti attho, ājīvapārisuddhipariyosānassa sīlassa upanissayapaccayo hotīti vuttaṃ hoti. Avippaṭisāroti pāpapuññānaṃ katākatānusocanavasena pavattacittavippaṭisārābhāvo. Pāmojjanti dubbalā taruṇapīti. Pītīti balavapīti. Passaddhīti kāyacittadarathapaṭippassaddhi. Sukhanti kāyikaṃ cetasikañca sukhaṃ. Tañhi duvidhampi samādhissa upanissayapaccayo hoti. Samādhīti cittekaggatā. Yathābhūtañāṇadassananti sappaccayanāmarūpapariggaho. Nibbidāti vipassanā. Atha vā yathābhūtañāṇadassanaṃ taruṇavipassanā, udayabbayañāṇassetaṃ adhivacanaṃ. Cittekaggatā hi taruṇavipassanāya upanissayapaccayo hoti. Nibbidāti sikhāppattā vuṭṭhānagāminibalavavipassanā. Virāgoti ariyamaggo. Vimuttīti arahattaphalaṃ. Catubbidhopi hi ariyamaggo arahattassa upanissayapaccayo hoti. Vimuttiñāṇadassananti paccavekkhaṇañāṇaṃ. Anupādāparinibbānatthāyāti kañci dhammaṃ aggahetvā anavasesetvā parinibbānatthāya, appaccayaparinibbānatthāyāti attho. Appaccayaparinibbānassa hi vimuttiñāṇadassanaṃ paccayo hoti tasmiṃ anuppatte avassaṃ parinibbāyitabbato, na ca paccavekkhaṇañāṇe anuppanne antarā parinibbānaṃ hoti.

Etadatthā kathāti ayaṃ vinayakathā nāma etadatthāya, anupādāparinibbānatthāyāti attho. Evaṃ sabbatthapi. Mantanāpi vinayamantanāeva, ‘‘evaṃ karissāma, na karissāmā’’ti vinayapaṭibaddhasaṃsandanā. Etadatthā upanisāti upanisīdati ettha phalaṃ tappaṭibaddhavuttitāyāti upanisā vuccati kāraṇaṃ paccayoti. ‘‘Vinayo saṃvaratthāyā’’tiādikā kāraṇaparamparā etadatthāti attho. Etadatthaṃ sotāvadhānanti imissā paramparapaccayakathāya sotāvadhānaṃ imaṃ kathaṃ sutvā yaṃ uppajjati ñāṇaṃ, tampi etadatthaṃ. Yadidaṃ anupādācittassa vimokkhoti yadidanti nipāto. Sabbaliṅgavibhattivacanesu tādisova tattha tattha atthato pariṇāmetabbo, tasmā evamettha attho veditabbo – yo ayaṃ catūhi upādānehi anupādiyitvā cittassa arahattaphalasaṅkhāto vimokkho, sopi etadatthāya anupādāparinibbānatthāyāti evamettha sambandho veditabbo. Yo ayaṃ anupādācittassa vimokkhasaṅkhāto maggo, heṭṭhā vuttaṃ sabbampi etadatthamevāti. Evañca sati iminā mahussāhato sādhitabbaṃ niyatappayojanaṃ dassitaṃ hoti. Heṭṭhā ‘‘virāgo…pe… nibbānatthāyā’’ti iminā pana labbhamānānisaṃsaphalaṃ dassitanti veditabbaṃ. Āyogoti uggahaṇacintanādivasena punappunaṃ abhiyogo.

Vinayānisaṃsakathāvaṇṇanā niṭṭhitā.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Bāhiranidānavaṇṇanā samattā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.