1. Kammakāraṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Dukanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

1. Kammakāraṇavaggo

1. Vajjasuttavaṇṇanā

1. Dukanipātassa paṭhame pahārasādhanatthanti daṇḍappahārassa sukhasiddhi-atthaṃ. Kañjito nibbattaṃ kañjiyaṃ, āranālaṃ, yaṃ bilaṅgantipi vuccati, taṃ yattha siñcati, sā kañjiyaukkhalikā bilaṅgathālikā, taṃsadisaṃ kāraṇaṃ bilaṅgathālikaṃ. Sīsakaṭāhaṃ uppāṭetvāti ayoguḷappavesappamāṇaṃ chiddaṃ katvā. Saṅkhamuṇḍakammakāraṇanti saṅkhaṃ viya muṇḍakaraṇaṃ kammakāraṇaṃ. Rāhumukhakammakāraṇanti rāhumukhagatasūriyasadisakammakāraṇaṃ.

Jotimālikanti jotimālavantaṃ kammakāraṇaṃ. Hatthapajjotikanti hatthassa pajjotanakammakāraṇaṃ. Erakavattakammakāraṇanti erakavattasadise sarīrato cammavatte uppāṭanakammakāraṇaṃ. Cīrakavāsikakammakāraṇanti sarīrato uppāṭitavattacīrakehi nivāsāpanakammakāraṇaṃ. Taṃ karontā yathā gīvato paṭṭhāya vaddhe kantitvā kaṭiyaṃ ṭhapenti, evaṃ gopphakato paṭṭhāya kantitvāpi kaṭiyameva ṭhapenti. Aṭṭhakathāyaṃ pana ‘‘kaṭito paṭṭhāya kantitvā gopphakesu ṭhapentī’’ti vuttaṃ. Eṇeyyakakammakāraṇanti eṇimigasadisakammakāraṇaṃ. Ayavalayāni datvāti ayavalayāni paṭimuñcitvā. Ayasūlāni koṭṭentīti kapparajaṇṇukakoṭīsu ayasūlāni pavesenti. Tanti taṃ tathākatakammakāraṇaṃ sattaṃ.

Baḷisamaṃsikanti balisehi maṃsuppāṭanakammakāraṇaṃ. Kahāpaṇikanti kahāpaṇamattaso chindanakammakāraṇaṃ. Koṭṭentīti chindanti. Khārāpatacchikanti tacchetvā khārāpasiñcanakammakāraṇaṃ. Palighaparivattikanti palighassa viya parivattanakammakāraṇaṃ. Ekābaddhaṃ karonti ayasūlassa koṭṭanena. Palālapīṭhakanti palālapīṭhassa viya sarīrassa saṃvellanakammakāraṇaṃ. Kāraṇikāti ghātanakārakā. Palālavaṭṭiṃ viya katvāti yathā palālapīṭhaṃ karontā palālaṃ vaṭṭiṃ katvā saṃvellanavasena puna veṭhenti, evaṃ karontīti attho. Chātakasunakhehīti khuddakehi koleyyakasunakhehi. Te hi balavantā javayogā sūrā ca honti. Sahassabhaṇḍikanti sahassatthavikaṃ.

Yāhanti yaṃ ahaṃ. Yanti ca kāraṇavacanaṃ. Tenāha ‘‘yena aha’’nti. Chinnamūlaketi taṇhāmūlassa ucchinnattā sañchinnamūlake.

Vajjasuttavaṇṇanā niṭṭhitā.

2. Padhānasuttavaṇṇanā

2. Dutiye ubhatobyūḷhasaṅgāmappavesanasadisanti yuddhatthāya ubhatorāsikatacaturaṅginisenāmajjhappavesanasadisaṃ. Dānañca yuddhañca samānamāhūti ettha kathaṃ panīdamubhayaṃ samānaṃ? Jīvitavināsabhīruko hi yujjhituṃ na sakkoti, bhogakkhayabhīruko dānaṃ dātuṃ na sakkoti. ‘‘Jīvitañca rakkhissāmi, yujjhissāmī’’ti hi vadanto na yujjhati, jīvite pana ālayaṃ vissajjetvā ‘‘hatthapādādicchedo vā hotu maraṇaṃ vā, gaṇhissāmetaṃ issariya’’nti ussahantova yujjhati . ‘‘Bhoge ca rakkhissāmi, dānañca dassāmī’’ti vadantopi na dadāti, bhogesu pana ālayaṃ pissajjetvā ‘‘mahādānaṃ dassāmī’’ti ussahantova deti. Evaṃ dānañca yuddhañca samaṃ hoti. Kiñca bhiyyo – appāpi santā bahuke jinanti, yathā ca yuddhe appakāpi vīrapurisā bahuke bhīrupurise jinanti, evaṃ saddhādisampanno appakampi dānaṃ dadanto bahuvidhaṃ lobhadosaissāmacchariyadiṭṭhivicikicchādibhedaṃ tappaṭipakkhaṃ abhibhavati, bahuñca dānavipākaṃ adhigacchati. Evampi dānañca yuddhañca samānaṃ. Tenāha ‘‘appampi ce saddahāno dadāti, teneva so hoti sukhī paratthā’’ti.

Agārassa hitaṃ kasigorakkhādi agāriyaṃ, taṃ natthi etthāti anagāriyaṃ, pabbajjāti āha ‘‘agārassa…pe… anagāriyaṃ pabbajja’’nti. Sabbūpadhipaṭinissaggatthāyāti ettha cattāro upadhī – kāmupadhi, khandhupadhi, kilesupadhi, abhisaṅkhārupadhīti. Kāmāpi hi ‘‘yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (a. ni. 9.34) evaṃ vuttassa sukhassa, tadassādanimittassa vā dukkhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena ‘‘upadhī’’ti vuccanti. Khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvato ‘‘upadhī’’ti vuccanti. Sabbesaṃ upadhīnaṃ paṭinissaggo pahānaṃ etthāti sabbūpadhipaṭinissaggaṃ, nibbānaṃ. Tenāha ‘‘sabbesaṃ khandhūpadhi…pe… nibbānassa atthāyā’’ti.

Padhānasuttavaṇṇanā niṭṭhitā.

3. Tapanīyasuttavaṇṇanā

3. Tatiye tapanīyāti ettha kattuatthe anīya-saddoti āha ‘‘tapantīti tapanīyā’’ti. Tapantīti vibādhenti, viheṭhentīti attho. Tapanaṃ vā dukkhaṃ, diṭṭhe ceva dhamme abhisamparāyañca tassa uppādanena ceva anubalappadānena ca hitāti tapanīyā. Atha vā tapanti tenāti tapanaṃ, anutāpo, vippaṭisāroti attho. Tassa hetubhāvato hitāti tapanīyā. Anusocatīti vippaṭisārī hutvā katākataṃ anugamma socati. Socanañhi katattā ca hoti akatattā ca. Tathā ceva pāḷiyaṃ vibhattaṃ. Nandayakkhādīnaṃ vatthūni pākaṭānīti tāni adassetvā dvebhātikavatthuṃ dassento ‘‘te kirā’’ti ādimāha. Tattha teti dve bhātaro. Puna kiṃ maggasīti puna kiṃ icchasi.

Tapanīyasuttavaṇṇanā niṭṭhitā.

5. Upaññātasuttavaṇṇanā

5. Pañcame imañhi dhammadvayanti kusalesu dhammesu asantuṭṭhitā, padhānasmiṃ anosakkanasaṅkhātaṃ dhammadvayaṃ. Imināti ‘‘asantuṭṭhitā kusalesu dhammesū’’ti vacanena. Imaṃ dīpetīti ‘‘yāva so uppajjati, na tāvāhaṃ santuṭṭho ahosi’’nti etaṃ pariyantaṃ katvā vakkhamānatthaṃ dīpeti. Padhānasminti vīriyārambhe. Imamatthanti ‘‘padhānasmiñcā’’tiādinā vuttamatthaṃ. Vīriyappavāhe vattamāne antarā eva paṭigamanaṃ nivattanaṃ paṭivānaṃ, tadassa atthīti paṭivānī, na paṭivānī appaṭivānī, tassa bhāvo appaṭivānitā, anosakkanāti āha ‘‘appaṭivānitāti appaṭikkamanā anosakkanā’’ti. Tattha anosakkanāti appaṭinivatti.

Āgamanīyapaṭipadāti samathavipassanāsaṅkhātā pubbabhāgapaṭipatti. Sā hi āgacchanti visesamadhigacchanti etāya, āgacchati vā visesādhigamo etāyāti āgamanīyā, sā eva paṭipajjitabbato paṭipadāti āgamanīyapaṭipadā. Appaṭivānapadhānanti osakkanārahitappadhānaṃ, antarā anosakkitvā katavīriyanti attho.

Upaññātasuttavaṇṇanā niṭṭhitā.

6. Saṃyojanasuttavaṇṇanā

6. Chaṭṭhe saṃyojanānaṃ hitā paccayabhāvenāti saṃyojaniyā, tebhūmakā dhammā. Tenāha ‘‘dasannaṃ saṃyojanāna’’ntiādi. Saṃyojaniye dhamme assādato anupassati sīlenāti assādānupassī, tassa bhāvo assādānupassitā. Nibbidānupassitāti etthāpi eseva nayo. Ukkaṇṭhanavasenāti saṃyojaniyesu tebhūmakadhammesu nibbindanavasena. Jananaṃ jāti, khandhānaṃ pātubhāvoti āha ‘‘jātiyāti khandhanibbattito’’ti, khandhānaṃ tattha tattha bhave aparāparaṃ nibbattitoti attho. Khandhaparipāko ekabhavapariyāpannānaṃ khandhānaṃ purāṇabhāvo. Ekabhavapariyāpannajīvitindriyappabandhavicchedavasena khandhānaṃ bhedo idha maraṇanti āha ‘‘maraṇenāti khandhabhedato’’ti. Antonijjhānaṃ cittasantāpo. Paridevo nāma ñātibyasanādīhi phuṭṭhassa vācāvippalāpo. So ca sokasamuṭṭhānoti āha ‘‘tannissitalālappitalakkhaṇehi paridevehī’’ti. Lālappitaṃ vācāvippalāpo, so ca atthato saddoyeva.

Dukkhanti idha kāyikaṃ dukkhaṃ adhippetanti āha ‘‘kāyapaṭipīḷanadukkhehī’’ti. Manovighātadomanassehīti manaso vighātakarehi domanassehi. Byāpādasampayogena manaso vihananarasañhi domanassaṃ. Bhuso āyāso upāyāso yathā ‘‘bhusamādānaṃ upādāna’’nti, so ca atthato ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. Kāyacittānañhi āyāsanavasena dosasseva pavattiākāro upāyāsoti vuccati saṅkhārakkhandhapariyāpanno. Taṃ cuddasahi akusalacetasikehi añño eko cetasikadhammoti eke. Yaṃ visādoti ca vadanti.

Saṃyojanasuttavaṇṇanā niṭṭhitā.

7. Kaṇhasuttavaṇṇanā

7. Sattame yathā ‘‘kaṇhā gāvī’’tiādīsu kāḷavaṇṇena samannāgatā ‘‘kaṇhā’’ti vuccati, na evaṃ kāḷavaṇṇatāya dhammā ‘‘kaṇhā’’ti vuccanti, atha kho kaṇhābhijātinibbattihetuto appabhassarabhāvakaraṇato vā ‘‘kaṇhā’’ti vuccantīti dassento ‘‘na kāḷavaṇṇatāyā’’tiādimāha. Kaṇhatāyāti kaṇhābhijātitāya. Kaṇhābhijātīti ca apāyā vuccanti manussesu ca dobhaggiyaṃ. Sarasenāti sabhāvena. Na hirīyati na lajjatīti ahiriko, puggalo, cittaṃ, taṃ sampayuttadhammasamudāyo vā. Tassa bhāvo ahirikkanti vattabbe ekassa ka-kārassa lopaṃ katvā ahirikanti vuttanti āha ‘‘ahirikanti ahirikabhāvo’’ti. Na ottappatīti anottāpī, puggalo, yathāvuttadhammasamudāyo vā, tassa bhāvo anottappanti āha ‘‘anottāpibhāvo’’ti.

Kaṇhasuttavaṇṇanā niṭṭhitā.

8. Sukkasuttavaṇṇanā

8. Aṭṭhame ‘‘sukkaṃ vattha’’ntiādīsu viya na vaṇṇasukkatāya dhammānaṃ sukkatā, atha kho sukkābhijātihetuto pabhassarabhāvakaraṇato cāti dassento ‘‘na vaṇṇasukkatāyā’’tiādimāha. Sukkatāyāti sukkābhijātitāya. Hirī pāpadhamme gūthaṃ viya passantī jigucchatīti āha ‘‘pāpato jigucchanalakkhaṇā hirī’’ti. Ottappaṃ te uṇhaṃ viya passantaṃ tato bhāyatīti vuttaṃ ‘‘bhāyanalakkhaṇaṃ otappa’’nti. Idañca hirottappaṃ aññamaññavippayogī pāpato vimukhabhūtañca, tasmā nesaṃ idaṃ nānākaraṇaṃ – ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipati hirī, lokādhipati otappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappanti.

Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti jātiṃ paccavekkhitvā, vayaṃ, sūrabhāvaṃ, bāhusaccaṃ paccavekkhitvā. Kathaṃ? ‘‘Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ kammaṃ, mādisassa jātisampannassa idaṃ kātuṃ na yutta’’nti evaṃ tāva jātiṃ paccavekkhitvā pāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakaraṇaṃ nāmetaṃ daharehi kattabbaṃ kammaṃ, mādisassa vaye ṭhitassa idaṃ kātuṃ na yutta’’nti evaṃ vayaṃ paccavekkhitvā pāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakaraṇaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kātuṃ na yutta’’nti evaṃ sūrabhāvaṃ paccavekkhitvā pāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘‘pāpakammaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ, mādisassa paṇḍitassa bahussutassa idaṃ kātuṃ na yutta’’nti evaṃ bāhusaccaṃ paccavekkhitvā pāpaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti, samuṭṭhāpento ca hiriṃ nissāya pāpakammaṃ na karoti.

Kathaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ? ‘‘Sace tvaṃ pāpakammaṃ karissasi, catūsu parisāsu garahappatto bhavissasi, tato taṃ sīlavanto sabrahmacārī vivajjissantī’’ti paccavekkhitvā bahiddhāsamuṭṭhānaṃ ottappaṃ nissāya pāpakammaṃ na karoti. Evaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ.

Kathaṃ attādhipati hirī? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā ‘‘mādisassa saddhāpabbajitassa bahussutassa dhutadharassa na yuttaṃ pāpakammaṃ kātu’’nti pāpaṃ na karoti. Evaṃ attādhipati hirī. Tenāha bhagavā ‘‘so attānaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī’’ti (a. ni. 3.40).

Kathaṃ lokādhipati ottappaṃ? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā ‘‘sace kho tvaṃ pāpakammaṃ kareyyāsi, sabrahmacārino tāva taṃ jānissanti, mahiddhikā mahānubhāvā loke ca samaṇabrāhmaṇā devatā ca, tasmā te na yuttaṃ pāpaṃ kātu’’nti pāpakammaṃ na karoti. Yathāha – ‘‘mahā kho panāyaṃ lokasannivāso, mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno. Te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti, tepi maṃ evaṃ jānissanti ‘passatha, bho, imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. Santi devatā iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti, tāpi maṃ jānissanti ‘passatha, bho, imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti…pe… so lokaṃyeva adhipatiṃ karitvā akusalaṃ…pe… pariharatī’’ti. Evaṃ lokādhipati ottappaṃ.

Lajjāsabhāvasaṇṭhitāti ettha lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayaṃ pāpaparivajjane pākaṭaṃ hoti. Tattha yathā dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tesu yathā sītalaṃ gūthamakkhitattā jigucchanto viññujātiko na gaṇhāti, itaraṃ ḍāhabhayena. Evaṃ paṇḍito lajjāya jigucchanto pāpaṃ na karoti, ottappena apāyabhayabhīto pāpaṃ na karoti, evaṃ lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ.

Kathaṃ sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ? Ekacco hi jātimahattapaccavekkhaṇā, satthumahattapaccavekkhaṇā, dāyajjamahattapaccavekkhaṇā, sabrahmacārimahattapaccavekkhaṇāti evaṃ catūhi kāraṇehi tattha gāravena sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco attānuvādabhayaṃ, parānuvādabhayaṃ, daṇḍabhayaṃ, duggatibhayanti evaṃ catūhi kāraṇehi vajjato bhāyanto vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ paccupaṭṭhāpetvā pāpakammaṃ na karoti. Ettha ca ajjhattasamuṭṭhānāditā hirottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana nesaṃ kadāci aññamaññavippayogo. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti. Evamettha vitthārato atthavaṇṇanā veditabbā.

Sukkasuttavaṇṇanā niṭṭhitā.

9. Cariyasuttavaṇṇanā

9. Navame lokanti sattalokaṃ. Sandhārentīti ācārasandhāraṇavasena dhārenti. Ṭhapentīti mariyādāyaṃ ṭhapenti. Rakkhantīti ācārasandhāraṇena mariyādāyaṃ ṭhapetvā rakkhanti. Garucittīkāravasena na paññāyethāti garuṃ katvā citte karaṇavasena na paññāyetha, ayamācāro na labbheyya. Mātucchāti vāti ettha iti-saddo ādyattho. Tena mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vāti ime saṅgaṇhāti. Tattha mātu bhaginī mātucchā. Mātulabhariyā mātulānī. Garūnaṃ dārā mahāpitucūḷapitujeṭṭhabhātuādīnaṃ garuṭṭhāniyānaṃ bhariyā. Yathā ajeḷakātiādīsu ayaṃ saṅkhepattho – yathā ajeḷakādayo tiracchānā hirottapparahitā mātāti saññaṃ akatvā bhinnamariyādā sabbattha sambhedena vattanti, evamayaṃ manussaloko yadi lokapāladhammā na bhaveyyuṃ, sabbattha sambhedena vatteyya. Yasmā panime lokapālakadhammā lokaṃ pālenti, tasmā natthi sambhedoti.

Cariyasuttavaṇṇanā niṭṭhitā.

10. Vassūpanāyikasuttavaṇṇanā

10. Dasame apaññattāti ananuññātā, avihitā vā. Vasseti vassārattaṃ sandhāya vadati, utuvasseti hemantaṃ sandhāya. Ekindriyaṃ jīvaṃ viheṭhentāti rukkhalatādīsu jīvasaññitāya evamāhaṃsu. Ekindriyanti ca kāyindriyaṃ atthīti maññamānā vadanti. Saṅghātaṃ āpādentāti vināsaṃ āpādentā. Saṃkasāyissantīti appossukkā nibaddhavāsaṃ vasissanti. Aparajjugatāya āsāḷhiyā upagantabbāti ettha aparajju gatāya assāti aparajjugatā, tassā aparajjugatāya atikkantāya, aparasmiṃ divaseti attho, tasmā āsāḷhipuṇṇamāya anantare pāṭipadadivase upagantabbāti evamettha attho daṭṭhabbo. Māsagatāya āsāḷhiyā upagantabbāti māso gatāya assāti māsagatā, tassā māsagatāya atikkantāya, māse paripuṇṇeti attho. Tasmā āsāḷhipuṇṇamato parāya puṇṇamāya anantare pāṭipadadivase upagantabbāti attho daṭṭhabbo.

Vassūpanāyikasuttavaṇṇanā niṭṭhitā.

Kammakāraṇavaggavaṇṇanāya līnatthappakāsanā niṭṭhitā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.