1. Mahākhandhakaṃ

1. Mahākhandhakaṃ

Bodhikathāvaṇṇanā

Idāni ubhatovibhaṅgānantaraṃ saṅgahamāropitassa mahāvaggacūḷavaggasaṅgahitassa khandhakassa atthasaṃvaṇṇanaṃ ārabhitukāmo ‘‘ubhinnaṃ pātimokkhāna’’ntiādimāha. Tattha ubhinnaṃ pātimokkhānanti ubhinnaṃ pātimokkhavibhaṅgānaṃ. Pātimokkhaggahaṇena hettha tesaṃ vibhaṅgo abhedena gahito. Yaṃ khandhakaṃ saṅgāyiṃsūti sambandho. Khandhānaṃ samūho khandhako, khandhānaṃ vā pakāsanato dīpanato khandhako. ‘‘Khandhā’’ti cettha pabbajjupasampadādivinayakammasaṅkhātā cārittavārittasikkhāpadasaṅkhātā ca paññattiyo adhippetā. Pabbajjādīni hi bhagavatā paññattattā ‘‘paññattiyo’’ti vuccanti. Paññattiyañca khandhasaddo dissati ‘‘dārukkhandho aggikkhandho’’tiādīsu viya. Apica bhāgarāsaṭṭhatāpettha yujjatiyeva tāsaṃ paññattīnaṃ bhāgato rāsito ca vibhattattā. Khandhakovidāti paññattibhāgarāsaṭṭhavasena khandhaṭṭhe kovidā.

Padabhājanīye yesaṃ padānaṃ atthā yehi aṭṭhakathānayehi pakāsitāti yojetabbaṃ. Te ce puna vadeyyāmāti te ce aṭṭhakathānaye punapi vadeyyāma. Atha vā padabhājanīye yesaṃ padānaṃ ye atthā heṭṭhā pakāsitā, te ce atthe puna vadeyyāmāti yojetabbaṃ. Imasmiṃ pakkhe hi-saddo padapūraṇe daṭṭhabbo. Pariyosānanti saṃvaṇṇanāpariyosānaṃ. Uttānā ceva ye atthāti ye atthā pubbe apakāsitāpi uttānā agambhīrā.

1.Visesakāraṇaṃ natthīti ‘‘yena samayena āyasmato sāriputtattherassa sikkhāpadapaññattiyācanahetubhūto parivitakko udapādi, tena samayenā’’tiādinā vuttakāraṇaṃ viya idha visesakāraṇaṃ natthi. Ayamabhilāpoti ‘‘tena samayenā’’ti ayamabhilāpo. Kiṃ panetassa vacane payojananti yadi visesakāraṇaṃ natthi, etassa vacane kiṃ payojananti adhippāyo. Nidānadassanaṃ payojananti yojetabbaṃ. Tameva vibhāvetuṃ ‘‘yā hi bhagavatā’’tiādi vuttaṃ.

Mahāvelā viya mahāvelā, vipulavālukapuñjatāya mahanto velātaṭo viyāti attho. Tenāha ‘‘mahante vālikarāsimhīti attho’’ti. Uru maru sikatā vālukā vaṇṇu vālikāti ime saddā samānatthā, byañjanameva nānaṃ. Tenāha ‘‘urūti vālikā vuccatī’’ti.

Ito paṭṭhāya ca –

Yasmā suttantapāḷīnaṃ, attho saṅkhepavaṇṇito;

Tasmā mayaṃ karissāma, tāsaṃ atthassa dīpanaṃ.

Najjāti (udā. aṭṭha. 1) nadati sandatīti nadī, tassā najjā, nadiyā ninnagāyāti attho. Nerañjarāyāti ‘‘nelañjalāyā’’ti vattabbe la-kārassa ra-kāraṃ katvā ‘‘nerañjarāyā’’ti vuttaṃ, kaddamasevālapaṇakādidosarahitasalilāyāti attho. Keci ‘‘nīlaṃjalāyāti vattabbe nerañjarāyāti vutta’’nti vadanti, nāmameva vā etaṃ tassā nadiyāti veditabbaṃ. Tassā nadiyā tīre yattha bhagavā vihāsi, taṃ dassetuṃ ‘‘bodhirukkhamūle’’ti vuttaṃ. ‘‘Bodhi vuccati catūsu maggesu ñāṇa’’nti (cūḷava. khaggavisāṇasuttaniddesa 121) ettha maggañāṇaṃ bodhīti vuttaṃ, ‘‘pappoti bodhiṃ varabhūrimedhaso’’ti (dī. ni. 3.217) ettha sabbaññutaññāṇaṃ. Tadubhayampi bodhiṃ bhagavā ettha pattoti rukkhopi ‘‘bodhirukkho’’tveva nāmaṃ labhi. Atha vā satta bojjhaṅge bujjhatīti bhagavā bodhi. Tena bujjhantena sannissitattā so rukkho ‘‘bodhirukkho’’ti nāmaṃ labhi. Aṭṭhakathāyaṃ pana ekadeseneva atthaṃ dassetuṃ ‘‘bodhi vuccati catūsu maggesu ñāṇa’’ntiādi vuttaṃ. Mūleti samīpe. Paṭhamābhisambuddhoti anunāsikalopenāyaṃ niddesoti āha ‘‘paṭhamaṃ abhisambuddho’’ti. Paṭhamanti ca bhāvanapuṃsakaniddeso, tasmā abhisambuddho hutvā sabbapaṭhamaṃ bodhirukkhamūle viharatīti evamettha sambandho veditabbo.

Athakho bhagavāti ettha athāti tasmiṃ samayeti evamattho gahetabbo anekatthattā nipātānaṃ, yasmiṃ samaye abhisambuddho hutvā bodhirukkhamūle viharati, tasmiṃ samayeti attho. Teneva udānapāḷiyaṃ (udā. 2) ‘‘tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī’’ti vuttaṃ. Athāti vā pacchāti imasmiṃ atthe nipāto, tasmā abhisambodhito pacchāti evamattho gahetabbo. Khoti padapūraṇe nipāto. Satta ahāni sattāhaṃ. Accantasaṃyoge cetaṃ upayogavacanaṃ. Yasmā bhagavā taṃ sattāhaṃ nirantaratāya accantameva phalasamāpattisukhena vihāsi, tasmā ‘‘sattāha’’nti accantasaṃyogavasena upayogavacanaṃ vuttaṃ. Ekapallaṅkenāti visākhapuṇṇamāya anatthaṅgateyeva sūriye aparājitapallaṅkavasena vajirāsane nisinnakālato paṭṭhāya sakimpi anuṭṭhahitvā yathābhujitena ekeneva pallaṅkena.

Vimuttisukhapaṭisaṃvedīti ettha tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavimuttīsu pañcasu paṭippassaddhivimuttisaṅkhātā bhagavato phalavimutti adhippetāti āha ‘‘vimuttisukhaṃ phalasamāpattisukhaṃ paṭisaṃvedayamāno’’ti. Vimuttīti ca upakkilesehi paṭippassaddhivasena cittassa vimuttabhāvo, cittameva vā tathā vimuttaṃ veditabbaṃ. Tāya vimuttiyā jātaṃ, sampayuttaṃ vā sukhaṃ vimuttisukhaṃ. ‘‘Yāyaṃ, bhante, upekkhā sante sukhe vuttā bhagavatā’’ti (ma. ni. 2.88) vacanato upekkhāpi cettha sukhamicceva veditabbā. Tathā hi vuttaṃ sammohavinodaniyaṃ (vibha. aṭṭha. 232) ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti. Bhagavā hi catutthajjhānikaṃ arahattaphalasamāpattiṃ samāpajjati, na itaraṃ. Atha vā ‘‘tesaṃ vūpasamo sukho’’tiādīsu (dī. ni. 2.221, 272) yathā saṅkhāradukkhavūpasamo ‘‘sukho’’ti vuccati, evaṃ sakalakilesadukkhūpasamabhāvato aggaphale labbhamānā paṭippassaddhivimutti eva idha ‘‘sukha’’nti veditabbā.

Athāti adhikāratthe nipāto, khoti padapūraṇe. Tesu adhikāratthena ‘‘athā’’ti iminā vimuttisukhapaṭisaṃvedanato aññaṃ adhikāraṃ dasseti. Ko panesoti? Paṭiccasamauppādamanasikāro. Rattiyāti avayavasambandhe sāmivacanaṃ. Paṭhamanti accantasaṃyogatthe upayogavacanaṃ . Bhagavā hi tassā rattiyā sakalampi paṭhamaṃ yāmaṃ teneva manasikārena yutto ahosīti.

Paccayākāranti avijjādipaccayadhammaṃ. Paṭiccāti paṭimukhaṃ gantvā, kāraṇasāmaggiṃ apaṭikkhipitvāti attho. Paṭimukhagamanañca paccayassa kāraṇasāmaggiyā aṅgabhāvena phalassa uppādanameva. Apaṭikkhipitvāti pana vinā tāya kāraṇasāmaggiyā aṅgabhāvaṃ agantvā sayameva na uppādetīti attho. Etena kāraṇabahutā dassitā. Avijjādiekekahetusīsena hi hetusamūho niddiṭṭho. Sahiteti samudite, avinibbhutteti attho. Avijjādiko hi paccayadhammo sahiteyeva aññamaññaṃ avinibbhogavuttidhamme uppādeti. Iminā paccayuppannadhammabahutā dassitā. Ubhayenapi ‘‘ekaṃ na ekato’’tiādinayo (vibha. aṭṭha. 226 saṅkhārapadaniddesa; visuddhi. 2.617) dīpito hoti. Ekato hi kāraṇato na idha kiñci ekaṃ phalamatthi, na anekaṃ, nāpi anekehi kāraṇehi ekaṃ, anekehi pana kāraṇehi anekameva hoti. Tathā hi anekehi utupathavībījasalilasaṅkhātehi kāraṇehi anekameva rūpagandharasādiaṅkurasaṅkhātaṃ phalamuppajjamānaṃ dissati. Yaṃ panetaṃ ‘‘avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇa’’nti ekekahetuphaladīpanaṃ kataṃ, tattha payojanaṃ na vijjati.

Bhagavā hi katthaci padhānattā katthaci pākaṭattā katthaci asādhāraṇattā desanāvilāsassa ca veneyyānañca anurūpato ekameva hetuṃ vā phalaṃ vā dīpeti. ‘‘Phassapaccayā vedanā’’ti hi ekameva hetuṃ phalañcāha. Phasso hi vedanāya padhānahetu yathāphassaṃ vedanāvavatthānato. Vedanā ca phassassa padhānaphalaṃ yathāvedanaṃ phassavavatthānato. ‘‘Semhasamuṭṭhānā ābādhā’’ti (mahāni. 5) pākaṭattā ekaṃ hetuṃ āha. Pākaṭo hi ettha semho, na kammādayo. ‘‘Ye keci, bhikkhave, akusalā dhammā, sabbete ayonisomanasikāramūlakā’’ti asādhāraṇattā ekaṃ hetuṃ āha. Asādhāraṇo hi ayonisomanasikāro akusalānaṃ, sādhāraṇāni vatthārammaṇādīnīti. Tasmā avijjā tāvettha vijjamānesupi aññesu vatthārammaṇasahajātadhammādīsu saṅkhārakāraṇesu ‘‘assādānupassino taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.52) ca ‘‘avijjāsamudayā āsavasamudayo’’ti (ma. ni. 1.104) ca vacanato aññesampi taṇhādīnaṃ saṅkhārahetūnaṃ hetūti padhānattā, ‘‘avidvā, bhikkhave, avijjāgato puññābhisaṅkhārampi abhisaṅkharotī’’ti pākaṭattā asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitāti veditabbā. Evaṃ sabbattha ekekahetuphaladīpane yathāsambhavaṃ nayo netabbo. Tenāhu porāṇā –

‘‘Ekaṃ na ekato idha, nānekamanekatopi no ekaṃ;

Phalamatthi atthi pana eka-hetuphaladīpane attho’’ti.

Paccetumarahatīti paṭicco. Yo hi naṃ pacceti abhisameti, tassa accantameva dukkhavūpasamāya saṃvattati. Sammā saha ca uppādetīti samuppādo. Paccayadhammo hi attano phalaṃ uppādento sampuṇṇameva uppādeti, na vikalaṃ. Ye ca dhamme uppādeti, te sabbe saheva uppādeti, na ekekaṃ. Iti paṭicco ca so samuppādo cāti paṭiccasamuppādoti evampettha attho daṭṭhabbo. Vitthāroti paṭiccasamuppādapadavaṇṇanāpapañco. Mayampi taṃ atipapañcabhayā idha na dassayissāma, evaṃ parato vakkhamānampi vitthāraṃ. Anulomapaṭilomanti bhāvanapuṃsakaniddeso ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya. Svevāti so eva paccayākāro. Purimanayena vā vuttoti ‘‘avijjāpaccayā saṅkhārā’’tiādinā nayena vutto paccayākāro. Pavattiyāti saṃsārappavattiyā. Manasi akāsīti yo yo paccayadhammo yassa yassa paccayuppannadhammassa yathā yathā hetupaccayādinā paccayabhāvena paccayo hoti, taṃ sabbaṃ aviparītaṃ aparihāpetvā anavasesato paccavekkhaṇavasena citte akāsīti attho.

Avijjāpaccayātiādīsu (vibha. aṭṭha. 225; visuddhi. 2.586-587; udā. aṭṭha. 1) avindiyaṃ kāyaduccaritādiṃ vindatīti avijjā, vindiyaṃ kāyasucaritādiṃ na vindatīti avijjā, dhammānaṃ aviparītasabhāvaṃ aviditaṃ karotīti avijjā, antavirahite saṃsāre bhavādīsu satte javāpetīti avijjā, avijjamānesu javati, vijjamānesu na javatīti avijjā, vijjāpaṭipakkhāti vā avijjā. Sā ‘‘dukkhe aññāṇa’’ntiādinā catubbidhā veditabbā. Paṭicca naṃ na vinā phalaṃ eti uppajjati ceva pavattati cāti paccayo, upakāraṭṭho vā paccayo. Avijjā ca sā paccayo cāti avijjāpaccayo , tasmā avijjāpaccayā. Saṅkharontīti saṅkhārā, lokiyā kusalākusalacetanā. Te puññāpuññāneñcābhisaṅkhāravasena tividhā veditabbā. Vijānātīti viññāṇaṃ, taṃ lokiyavipākaviññāṇavasena bāttiṃsavidhaṃ. Namatīti nāmaṃ, vedanādikkhandhattayaṃ. Ruppatīti rūpaṃ, bhūtarūpaṃ cakkhādiupādārūpañca. Āyatanti, āyatañca saṃsāradukkhaṃ nayatīti āyatanaṃ. Phusatīti phasso. Vedayatīti vedanā. Idampi dvayaṃ dvāravasena chabbidhaṃ, vipākavasena gahaṇe bāttiṃsavidhaṃ. Tassati paritassatīti taṇhā, sā kāmataṇhādivasena saṅkhepato tividhā, vitthārato aṭṭhasatavidhā ca. Upādiyatīti upādānaṃ, taṃ kāmupādānādivasaena catubbidhaṃ.

Bhavati bhāvayati cāti bhavo, so kammopapattibhedato duvidho. Jananaṃ jāti. Jīraṇaṃ jarā. Maranti tenāti maraṇaṃ. Socanaṃ soko. Paridevanaṃ paridevo. Dukkhayatīti dukkhaṃ. Uppādaṭṭhitivasena dvedhā khanatīti vā dukkhaṃ. Dummanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso. Sambhavantīti nibbattanti. Na kevalañca sokādīheva, atha kho sabbapadehi ‘‘sambhavantī’’ti padassa yojanā kātabbā. Evañhi avijjāpaccayā saṅkhārā sambhavantīti paccayapaccayuppannavavatthānaṃ dassitaṃ hoti. Tenevāha ‘‘avijjāpaccayā saṅkhārā sambhavantīti iminā nayena sabbapadesu attho veditabbo’’ti. Evametassa…pe… samudayo hotīti ettha pana ayamattho. Evanti niddiṭṭhanayanidassanaṃ. Tena avijjādīheva kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa, sakalassa vā. Dukkhakkhandhassāti dukkhasamūhassa, na sattassa nāpi subhasukhādīnaṃ. Samudayo hotīti nibbatti sambhavati.

Accantameva saṅkhārehi virajjati etenāti virāgo, ariyamaggoti āha ‘‘virāgasaṅkhātena maggenā’’ti. Asesaṃ nirodhā asesanirodhā, asesetvā nissesetvā nirodhā samucchindanā anusayappahānavasena aggamaggena avijjāya accantasamugghātatoti attho. Yadipi heṭṭhimamaggehipi pahīyamānā avijjā accantasamugghātavaseneva pahīyati, tathāpi na anavasesato pahīyati. Apāyagamanīyā hi avijjā paṭhamamaggena pahīyati, tathā sakideva imasmiṃ loke sabbattha ca anariyabhūmiyaṃ upapattiyā paccayabhūtā avijjā yathākkamaṃ dutiyatatiyamaggehi pahīyati, na itarāti, arahattamaggeneva pana sā anavasesaṃ pahīyatīti. Anuppādanirodho hotīti sabbesaṃ saṅkhārānaṃ anavasesaṃ anuppādanirodho hoti. Heṭṭhimena hi maggattayena keci saṅkhārā nirujjhanti, keci na nirujjhanti avijjāya sāvasesanirodhā, aggamaggena panassā anavasesanirodhā na keci saṅkhārā na nirujjhantīti. Evaṃ niruddhānanti evaṃ anuppādanirodhena niruddhānaṃ. Kevala-saddo niravasesavācako ca hoti ‘‘kevalā aṅgamagadhā’’tiādīsu. Asammissavācako ca ‘‘kevalā sālayo’’tiādīsu. Tasmā ubhayathāpi atthaṃ vadati ‘‘sakalassa, suddhassa vā’’ti. Tattha sakalassāti anavasesassa sabbabhavādigatassa. Sattavirahitassāti paraparikappitajīvarahitassa.

Apicettha kiñcāpi ‘‘avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho’’ti ettāvatāpi sakalassa dukkhakkhandhassa anavasesato nirodho vutto hoti, tathāpi yathā anulome yassa yassa paccayadhammassa atthitāya yo yo paccayuppannadhammo na nirujjhati pavattati evāti imassa atthassa dassanatthaṃ ‘‘avijjāpaccayā saṅkhārā…pe… samudayo hotī’’ti vuttaṃ. Evaṃ tappaṭipakkhato tassa tassa paccayassa abhāve so so paccayuppannadhammo nirujjhati na pavattatīti dassanatthaṃ idha ‘‘avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho…pe… dukkhakkhandhassa nirodho hotī’’ti vuttaṃ, na pana anulome viya kālattayapariyāpannassa dukkhakkhandhassa nirodhadassanatthaṃ. Anāgatasseva hi ariyamaggabhāvanāya asati uppajjanārahassa dukkhakkhandhassa ariyamaggabhāvanāya nirodho icchitoti ayampi viseso veditabbo.

Yadā haveti ettha haveti byattanti imasmiṃ atthe nipāto. Keci pana ‘‘haveti āhave yuddhe’’ti atthaṃ vadanti, ‘‘yodhetha māraṃ paññāvudhenā’’ti (dha. pa. 40) hi vacanato kilesamārena yujjhanasamayeti tesaṃ adhippāyo. Ārammaṇūpanijjhānalakkhaṇenāti ārammaṇūpanijjhānasabhāvena. Lakkhaṇūpanijjhānalakkhaṇenāti etthāpi eseva nayo. Tattha ārammaṇūpanijjhānaṃ nāma aṭṭha samāpattiyo kasiṇārammaṇassa upanijjhāyanato. Lakkhaṇūpanijjhānaṃ nāma vipassanāmaggaphalāni. Vipassanā hi tīṇi lakkhaṇāni upanijjhāyatīti lakkhaṇūpanijjhānaṃ, maggo vipassanāya āgatakiccaṃ sādhetīti lakkhaṇūpanijjhānaṃ, phalaṃ tathalakkhaṇaṃ nirodhasaccaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ. No kallo pañhoti ayutto pañho, duppañho esoti attho. Ādisaddena –

‘‘Phusatīti ahaṃ na vadāmi. Phusatīti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ‘ko nu kho, bhante, phusatī’ti? Evañcāhaṃ na vadāmi, evaṃ maṃ avadantaṃ yo evaṃ puccheyya ‘kiṃpaccayā nu kho, bhante, phasso’ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ‘saḷāyatanapaccayā phasso, phassapaccayā vedanā’ti. Ko nu kho, bhante, vedayatīti? No kallo pañhoti bhagavā avoca, vedayatīti ahaṃ na vadāmi, vedayatīti cāhaṃ vadeyyaṃ, tatrassa kallo pañho ‘ko nu kho, bhante, vedayatī’ti? Evañcāhaṃ na vadāmi. Evaṃ maṃ avadantaṃ yo evaṃ puccheyya ‘kiṃpaccayā nu kho, bhante, vedanā’ti, esa kallo pañho. Tatra kallaṃ veyyākaraṇaṃ ‘phassapaccayā vedanā, vedanāpaccayā taṇhā’’’ti (saṃ. ni. 2.12) –

Evamādiṃ pāḷisesaṃ saṅgaṇhāti.

Ādinā ca nayenāti ettha ādi-saddena pana ‘‘katamā nu kho, bhante, jāti, kassa ca panāyaṃ jātīti. ‘No kallo pañho’ti bhagavā avocā’’ti evamādiṃ saṅgaṇhāti. Nanu cettha ‘‘katamaṃ nu kho, bhante, jarāmaraṇa’’nti (saṃ. ni. 2.35) idaṃ supucchitanti? Kiñcāpi supucchitaṃ, yathā pana satasahassagghanake suvaṇṇathālake vaḍḍhitassa subhojanassa matthake āmalakamatte gūthapiṇḍe ṭhapite sabbaṃ bhojanaṃ dubbhojanaṃ hoti chaḍḍetabbaṃ, evameva ‘‘kassa ca panidaṃ jarāmaraṇa’’nti iminā sattūpaladdhivādapadena gūthapiṇḍena taṃ bhojanaṃ dubbhojanaṃ viya ayampi sabbo duppañho jātoti.

Soḷasa kaṅkhāti ‘‘ahosiṃ nu kho ahaṃ atītamaddhānaṃ, na nu kho ahosiṃ, kiṃ nu kho ahosiṃ, kathaṃ nu kho ahosiṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhānaṃ, bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, na nu kho bhavissāmi, kiṃ nu kho bhavissāmi, kathaṃ nu kho bhavissāmi, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī’’ti (saṃ. ni. 2.20; ma. ni. 1.18) evamāgatā atītānāgatapaccuppannavisayā soḷasavidhā kaṅkhā.

Tattha (ma. ni. aṭṭha. 1.18; saṃ. ni. aṭṭha. 2.2.20) ahosiṃ nu kho, na nu khoti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānatañca avijjamānatañca kaṅkhati, kiṃ kāraṇanti na vattabbaṃ. Ummattako viya hi bālaputhujjano yathā tathā vā pavattati. Apica ayonisomanasikāroyevettha kāraṇaṃ. Evaṃ ayonisomanasikārassa pana kiṃ kāraṇanti? Sveva puthujjanabhāvo ariyānaṃ adassanādīni vā. Nanu ca puthujjanopi yoniso manasi karotīti. Ko vā evamāha ‘‘na manasi karotī’’ti. Na pana tattha puthujjanabhāvo kāraṇaṃ, saddhammasavanakalyāṇamittādīni tattha kāraṇāni . Na hi macchamaṃsādīni attano pakatiyā sugandhāni, abhisaṅkhārapaccayā pana sugandhānipi honti.

Kiṃ nu kho ahosinti jātiliṅgupapattiyo nissāya ‘‘khattiyo nu kho ahosiṃ, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataro’’ti kaṅkhati.

Kathaṃ nu khoti saṇṭhānākāraṃ nissāya ‘‘dīgho nu kho ahosiṃ, rassaodātakaṇhappamāṇikaappamāṇikādīnaṃ aññataro’’ti kaṅkhati. Keci pana ‘‘issaranimmānādiṃ nissāya ‘kena nu kho kāraṇena ahosi’nti hetuto kaṅkhatī’’ti vadanti.

Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya ‘‘khattiyo hutvā nu kho brāhmaṇo ahosiṃ…pe… devo hutvā manusso’’ti attano paramparaṃ kaṅkhati. Sabbattheva pana addhānanti kālādhivacanametaṃ, tañca bhummatthe upayogavacanaṃ daṭṭhabbaṃ.

Bhavissāmi nu kho, na nu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānatañca avijjamānatañca kaṅkhati. Sesamettha vuttanayameva.

Ahaṃnu khosmīti attano atthibhāvaṃ kaṅkhati. Yuttaṃ panetanti? Yuttaṃ ayuttanti kā ettha cintā. Apicettha idaṃ vatthumpi udāharanti, cūḷamātāya kira putto muṇḍo, mahāmātāya putto amuṇḍo. Taṃ suttaṃ muṇḍesuṃ. So uṭṭhāya ‘‘ahaṃ nu kho cūḷamātāya putto’’ti cintesi. Evaṃ ‘‘ahaṃ nu khosmī’’ti kaṅkhā hoti.

No nu khosmīti attano natthibhāvaṃ kaṅkhati. Tatrāpi idaṃ vatthu – eko kira macche gaṇhanto udake ciraṭṭhānena sītibhūtaṃ attano ūruṃ ‘‘maccho’’ti cintetvā pahari. Aparo susānapasse khettaṃ rakkhanto bhīto saṅkuṭito sayi. So paṭibujjhitvā attano jaṇṇukāni ‘‘dve yakkhā’’ti cintetvā pahari, evaṃ ‘‘no nu khosmī’’ti kaṅkhati.

Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati kaṇṇo viya sūtaputtasaññī. Esa nayo sesesu. Devo pana samāno devabhāvaṃ ajānanto nāma natthi. Sopi pana ‘‘ahaṃ rūpī nu kho arūpī nu kho’’tiādinā nayena kaṅkhati. Khattiyādayo kasmā na jānantīti ce? Appaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca pātalikādayo pabbajitasaññino. Pabbajitāpi ‘‘kuppaṃ nu kho me kamma’’ntiādinā nayena gahaṭṭhasaññino. Manussāpi ca ekacce rājāno viya attani devasaññino honti.

Kathaṃ nu khosmīti vuttanayameva. Kevalañhettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya ‘‘dīgho nu khosmi, rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāro’’ti kaṅkhanto ‘‘kathaṃ nu khosmī’’ti kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi.

Kuto āgato, so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhati.

Vapayantīti viapayanti, ikāralopenāyaṃ niddeso. Byapayantīti vuttaṃ hoti. Tenāha ‘‘vapayanti apagacchantī’’ti. Apagamanañca anuppattinirodhavasenāti āha ‘‘nirujjhantī’’ti.

3. Kadā panassa bodhipakkhiyadhammā catusaccadhammā vā pātubhavanti uppajjanti pakāsantīti? Vipassanāmaggañāṇesu pavattamānesu. Tattha vipassanāñāṇe tāva vipassanāñāṇasampayuttā satiādayo vipassanāñāṇañca yathārahaṃ attano attano visayesu tadaṅgappahānavasena subhasaññādike pajahantā kāyānupassanādivasena visuṃ visuṃ uppajjanti. Maggakkhaṇe pana te nibbānamālambitvā samucchedavasena paṭipakkhe pajahantā catūsupi ariyasaccesu asammohapaṭivedhasādhanavasena sakideva uppajjanti. Evaṃ tāvettha bodhipakkhiyadhammānaṃ uppajjanaṭṭhena pātubhāvo veditabbo. Ariyasaccadhammānaṃ pana lokiyānaṃ vipassanākkhaṇe vipassanāya ārammaṇakaraṇavasena lokuttarānaṃ tadadhimuttatāvasena maggakkhaṇe nirodhasaccassa ārammaṇābhisamayavasena sabbesampi kiccābhisamayavasena pākaṭabhāvato pakāsanaṭṭhena pātubhāvo veditabbo.

Iti bhagavā satipi sabbākārena sabbadhammānaṃ attano ñāṇassa pākaṭabhāve paṭiccasamuppādamukhena vipassanābhinivesassa katattā nipuṇagambhīrasududdasatāya paccayākārassa taṃ paccavekkhitvā uppannabalavasomanasso paṭipakkhasamucchedavibhāvanena saddhiṃ attano tadabhisamayānubhāvadīpakamevettha udānaṃ udānesi.

‘‘Kāmāte paṭhamā senā’’tiādinā nayena vuttappakāraṃ mārasenanti –

‘‘Kāmā te paṭhamā senā, dutiyā arati vuccati;

Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.

‘‘Pañcamī thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;

Sattamī vicikicchā te, makkho thambho ca aṭṭhamā.

‘‘Lābho siloko sakkāro, micchāladdho ca yo yaso;

Yo cattānaṃ samukkaṃse, pare ca avajānati.

‘‘Esā namuci te senā, kaṇhassābhippahārinī;

Na naṃ asūro jināti, jetvā ca labhate sukha’’nti. (su. ni. 438-441; mahāni. 28) –

Iminā nayena vuttappakāraṃ mārasenaṃ.

Tattha (su. ni. aṭṭha. 2.439-41; mahāni. aṭṭha. 28) yasmā āditova agāriyabhūte satte vatthukāmesu kilesakāmā mohayanti, te abhibhuyya anagāriyabhāvaṃ upagatānaṃ pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttampi cetaṃ ‘‘pabbajitena kho, āvuso, abhirati dukkarā’’ti (saṃ. ni. 4.331). Tato te parapaṭibaddhajīvikattā khuppipāsā bādhati, tāya bādhitānaṃ pariyesana taṇhā cittaṃ kilamayati, atha nesaṃ kilantacittānaṃ thinamiddhaṃ okkamati, tato visesamanadhigacchantānaṃ durabhisambhavesu araññavanapatthesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati, tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ ‘‘na siyā nu kho esa maggo’’ti paṭipattiyaṃ vicikicchā uppajjati, taṃ vinodetvā viharataṃ appamattakena visesādhigamena mānamakkhathambhā jāyanti, tepi vinodetvā viharataṃ tato adhikataraṃ visesādhigamaṃ nissāya lābhasakkārasilokā uppajjanti, lābhādimucchitā dhammapatirūpakāni pakāsentā micchāyasaṃ adhigantvā tattha ṭhitā jātiādīhi attānaṃ ukkaṃsenti paraṃ vambhenti, tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo.

Evametaṃ dasavidhaṃ senaṃ uddisitvā yasmā sā kaṇhadhammasamannāgatattā kaṇhassa namucino upakārāya saṃvattati, tasmā naṃ ‘‘tava senā’’ti niddisantena ‘‘esā namuci te senā, kaṇhassābhippahārinī’’ti vuttaṃ. Tattha abhippahārinīti samaṇabrāhmaṇānaṃ ghātanī nippothanī, antarāyakarīti attho. Na naṃ asūro jināti, jetvā ca labhate sukhanti evaṃ tava senaṃ asūro kāye ca jīvite ca sāpekkho puriso na jināti, sūro pana jināti, jetvā ca maggasukhaṃ phalasukhañca adhigacchatīti attho. Sopi brāhmaṇoti sopi khīṇāsavabrāhmaṇo.

Idāni ‘‘tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi. Rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ paṭilomaṃ sādhukaṃ manasākāsi. Rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsī’’ti evaṃ vuttāya udānapāḷiyā (udā. 1) imissā ca khandhakapāḷiyā avirodhaṃ dassetuṃ ‘‘udāne panā’’tiādi āraddhaṃ. Ettha tassa vasenāti tassa paccayākārapajānanassa paccayakkhayādhigamassa ca vasena. Ekekameva koṭṭhāsanti anulomapaṭilomesu ekekameva koṭṭhāsaṃ. Pāṭipadarattiyā evaṃ manasākāsīti rattiyā tīsupi yāmesu anulomapaṭilomaṃyeva manasākāsi. Bhagavā kira ṭhapetvā ratanagharasattāhaṃ sesesu chasu sattāhesu antarantarā dhammaṃ paccavekkhitvā yebhuyyena vimuttisukhapaṭisaṃvedī vihāsi, ratanagharasattāhe pana abhidhammapavicayavaseneva vihāsi. Tasmā antarantarā dhammapaccavekkhaṇavasena uppāditamanasikāresu pāṭipadarattiyā uppāditaṃ manasikāraṃ sandhāya imissaṃ khandhakapāḷiyaṃ evaṃ vuttanti adhippāyo.

Bodhikathāvaṇṇanā niṭṭhitā.

Ajapālakathāvaṇṇanā

4.Tassa sattāhassa accayenāti pallaṅkasattāhassa apagamanena. Tamhā samādhimhā vuṭṭhahitvāti tato arahattaphalasamāpattisamādhito yathākālaparicchedaṃ vuṭṭhahitvā. Aññepi buddhattakarāti visākhapuṇṇamito paṭṭhāya rattindivaṃ evaṃ niccasamāhitabhāvahetubhūtānaṃ buddhaguṇānaṃ upari aññepi buddhattasādhakā. ‘‘Ayaṃ buddho’’ti buddhabhāvassa paresaṃ vibhāvanā dhammā kiṃ nu kho santīti yojanā. Ekaccānaṃ devatānanti yā adhigatamaggā sacchikatanirodhā ekapadesena buddhaguṇe jānanti, tā ṭhapetvā tadaññāsaṃ devatānaṃ. Animisehīti dhammapītivipphāravasena pasādavibhāvaniccaladalatāya nimesarahitehi. Ratanacaṅkameti devatāhi māpite ratanamayacaṅkame. ‘‘Ratanabhūtānaṃ sattannaṃ pakaraṇānaṃ tattha ca anuttarassa dhammaratanassa sammasanena taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jāta’’ntipi vadanti. Teneva aṭṭhasāliniyaṃ (dha. sa. aṭṭha. nidānakathā) ‘‘ratanagharaṃ nāma na ratanamayaṃ gehaṃ, sattannaṃ pana pakaraṇānaṃ sammasitaṭṭhānaṃ ratanagharanti veditabba’’nti vuttaṃ.

Kasmā panāyaṃ ajapālanigrodho nāma jātoti āha ‘‘tassa kirā’’tiādi. Keci pana ‘‘yasmā tattha vede sajjhāyituṃ asamatthā mahallakabrāhmaṇā pākāraparikkhepayuttāni nivesanāni katvā sabbe vasiṃsu, tasmāssa ‘ajapālanigrodho’ti nāmaṃ jāta’’nti vadanti. Tatrāyaṃ vacanattho – na japantīti ajapā, mantānaṃ anajjhāyakāti attho. Ajapā lanti ādiyanti nivāsaṃ etthāti ajapāloti. Apare pana vadanti ‘‘yasmā majjhanhike samaye anto paviṭṭhe aje attano chāyāya pāleti rakkhati, tasmā ‘ajapālo’tissa nāmaṃ ruḷha’’nti. Sabbathāpi nāmametaṃ tassa rukkhassa.

Vimuttisukhaṃ paṭisaṃvedentoti dhammaṃ vicinantoyeva antarantarā vimuttisukhañca paṭisaṃvedento. ‘‘Dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento’’ti evaṃ vā ettha pāṭho gahetabbo. Udānaṭṭhakathāyampi (udā. aṭṭha. 4) hi ayameva pāṭho. Dhammaṃ vicinanto cettha evaṃ abhidhamme nayamaggaṃ sammasi paṭhamaṃ dhammasaṅgaṇīpakaraṇaṃ nāma, tato vibhaṅgappakaraṇaṃ, dhātukathāpakaraṇaṃ, puggalapaññattippakaraṇaṃ, kathāvatthuṃ nāma, yamakaṃ nāma, tato mahāpakaraṇaṃ paṭṭhānaṃ nāmāti. Tatthassa saṇhasukhumaṭṭhānamhi citte otiṇṇe pīti uppajji, pītiyā uppannāya lohitaṃ pasīdi, lohite pasanne chavi pasīdi, chaviyā pasannāya puratthimakāyato kūṭāgārādippamāṇā rasmiyo uṭṭhahitvā ākāse pakkhandaṃ chaddantanāgakulaṃ viya pācīnadisāya anantāni cakkavāḷāni pakkhandā. Pacchimakāyato uṭṭhahitvā pacchimadisāya, dakkhiṇaṃsakūṭato uṭṭhahitvā dakkhiṇadisāya, vāmaṃsakūṭato uṭṭhahitvā uttaradisāya anantāni cakkavāḷāni pakkhandā. Pādatalehi pavāḷaṅkuravaṇṇā rasmiyo nikkhamitvā mahāpathaviṃ vinibbijjha udakaṃ dvidhā bhinditvā vātakkhandhaṃ padāletvā ajaṭākāsaṃ pakkhandā. Sīsato saṃparivattiyamānaṃ maṇidāmaṃ viya nīlavaṇṇarasmivaṭṭi uṭṭhahitvā cha devaloke vinivijjhitvā nava brahmaloke atikkamma ajaṭākāsaṃ pakkhandā. Tasmiṃ divase aparimāṇesu cakkavāḷesu aparimāṇā sattā sabbe suvaṇṇavaṇṇāva ahesuṃ. Taṃ divasañca pana bhagavato sarīrā nikkhantā yāvajjadivasāpi kira tā rasmiyo anantalokadhātuyo gacchantiyeva. Na kevalañca imasmiṃyeva sattāhe dhammaṃ vicinantassa sarīrato rasmiyo nikkhamiṃsu, atha kho ratanagharasattāhepi paṭṭhānaṃ sammasantassa evameva sarīrato rasmiyo nikkhantā evāti veditabbaṃ.

Vuttañhetaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. nidānakathā) –

‘‘Imesu ca ekavīsatiyā divasesu ekadivasepi satthu sarīrato rasmiyo na nikkhantā, catutthe pana sattāhe pacchimuttarāya disāya ratanaghare nisīdi. Tattha dhammasaṅgaṇiṃ sammasantassapi sarīrato rasmiyo na nikkhantā. Vibhaṅgappakaraṇaṃ, dhātukathaṃ, puggalapaññattiṃ, kathāvatthuppakaraṇaṃ, yamakappakaraṇaṃ sammasantassapi rasmiyo na nikkhantā. Yadā pana mahāpakaraṇaṃ oruyha ‘hetupaccayo ārammaṇapaccayo…pe… avigatapaccayo’ti sammasanaṃ ārabhi, athassa catuvīsatisamantapaṭṭhānaṃ sammasantassa ekantato sabbaññutaññāṇaṃ mahāpakaraṇe okāsaṃ labhi. Yathā hi timirapiṅgalamahāmaccho caturāsītiyojanasahassagambhīre mahāsamuddeyeva okāsaṃ labhati, evameva sabbaññutaññāṇaṃ ekantato mahāpakaraṇeyeva okāsaṃ labhi.

‘‘Satthu evaṃ laddhokāsena sabbaññutaññāṇena yathāsukhaṃ saṇhasukhumadhammaṃ sammasantassa sarīrato nīlapītalohitodātamañjiṭṭhapabhassaravasena chabbaṇṇarasmiyo nikkhamiṃsu. Kesamassūhi ceva akkhīnañca nīlaṭṭhānehi nīlarasmiyo nikkhamiṃsu, yāsaṃ vasena gaganatalaṃ añjanacuṇṇasamokiṇṇaṃ viya umāpupphanīluppaladalasañchannaṃ viya vītipatantamaṇitālavaṇṭaṃ viya sampasāritamecakapaṭaṃ viya ca ahosi. Chavito ceva akkhīnañca pītaṭṭhānehi pītarasmiyo nikkhamiṃsu, yāsaṃ vasena disābhāgā suvaṇṇarasanisiñcamānā viya suvaṇṇapaṭapasāritā viya kuṅkumacuṇṇakaṇikārapupphasamparikiṇṇā viya ca virociṃsu. Maṃsalohitehi ceva akkhīnañca rattaṭṭhānehi lohitarasmiyo nikkhamiṃsu, yāsaṃ vasena disābhāgā cīnapiṭṭhacuṇṇarañjitā viya supakkalākhārasanisiñcamānā viya rattakambalaparikkhittā viya jayasumanapāribaddhakabandhujīvakakusumasamparikiṇṇā viya ca virociṃsu. Aṭṭhīhi ceva dantehi ca akkhīnañca setaṭṭhānehi odātarasmiyo nikkhamiṃsu, yāsaṃ vasena disābhāgā rajatakuṭehi āsiñcamānakhīradhārāsamparikiṇṇā viya pasāritarajatapaṭavitānā viya vītipatantarajatatālavaṇṭā viya kundakumudasindhuvārasumanamallikādikusumasañchannā viya ca virociṃsu. Mañjiṭṭhapabhassarā pana tamhā tamhā sarīrappadesā nikkhamiṃsu. Iti tā chabbaṇṇarasmiyo nikkhamitvā ghanamahāpathaviṃ gaṇhiṃsu.

‘‘Catunahutādhikadviyojanasatasahassabahalā mahāpathavī niddhantasuvaṇṇapiṇḍi viya ahosi. Pathaviṃ bhinditvā heṭṭhā udakaṃ gaṇhiṃsu. Pathavīsandhārakaṃ aṭṭhanahutādhikacatuyojanasatasahassabahalaṃ udakaṃ suvaṇṇakalasehi āsiñcamānavilīnasuvaṇṇaṃ viya ahosi. Udakaṃ vinivijjhitvā vātaṃ aggahesuṃ. Channavutādhikanavayojanasatasahassabahalo vāto samussitasuvaṇṇakkhandho viya ahosi. Vātaṃ vinivijjhitvā heṭṭhā ajaṭākāsaṃ pakkhandiṃsu. Uparibhāgena uggantvāpi catumahārājike gaṇhiṃsu. Te vinivijjhitvā tāvatiṃse, tato yāme, tato tusite, tato nimmānaratī, tato paranimmitavasavattī, tato nava brahmaloke, tato vehapphale, tato pañca suddhāvāse vinivijjhitvā cattāro āruppe gaṇhiṃsu. Cattāro ca āruppe vinivijjhitvā ajaṭākāsaṃ pakkhandiṃsu.

‘‘Tiriyabhāgehi anantā lokadhātuyo pakkhandiṃsu, ettake ṭhāne candamhi candappabhā natthi, sūriye sūriyappabhā natthi, tārakarūpesu tārakarūpappabhā natthi, devatānaṃ uyyānavimānakapparukkhesu sarīre ābharaṇesūti sabbattha pabhā natthi. Tisahassimahāsahassilokadhātuyā ālokapharaṇasamattho mahābrahmāpi sūriyuggamane khajjopanako viya ahosi, candasūriyatārakarūpadevatuyyānavimānakapparukkhānaṃ paricchedamattakameva paññāyittha. Ettakaṃ ṭhānaṃ buddharasmīhiyeva ajjhotthaṭaṃ ahosi. Ayañca neva buddhānaṃ adhiṭṭhāniddhi, na bhāvanāmayiddhi. Saṇhasukhumadhammaṃ pana sammasato lokanāthassa lohitaṃ pasīdi, vatthurūpaṃ pasīdi, chavivaṇṇo pasīdi. Cittasamuṭṭhānā vaṇṇadhātu samantā asītihatthamatte padese niccalā aṭṭhāsī’’ti.

Evaṃ nisinneti tamhā samādhimhā vuṭṭhahitvā nisinne. Eko brāhmaṇoti nāmagottavasena anabhiññāto apākaṭo eko brāhmaṇo. ‘‘Huṃ hu’’nti karonto vicaratīti sabbaṃ acokkhajātikaṃ passitvā jigucchanto ‘‘huṃ hu’’nti karonto vicarati. Etadavocāti (udā. aṭṭha. 4) etaṃ idāni vattabbaṃ ‘‘kittāvatā nu kho’’tiādivacanaṃ avoca. Tattha kittāvatāti kittakena pamāṇena. Nu-ti saṃsayatthe nipāto, kho-ti padapūraṇe. Bho-ti brāhmaṇānaṃ jātisamudāgataṃ ālapanaṃ. Tathā hi vuttaṃ ‘‘bhovādi nāma so hoti, sace hoti sakiñcano’’ti (dha. pa. 396; su. ni. 625). Gotamāti bhagavantaṃ gottena ālapati. Kathaṃ panāyaṃ brāhmaṇo sampati samāgato bhagavato gottaṃ jānātīti? Nāyaṃ sampati samāgato, chabbassāni padhānakaraṇakāle upaṭṭhahantehi pañcavaggiyehi saddhiṃ caramāno aparabhāge taṃ vataṃ chaḍḍetvā uruvelāyaṃ senanigame eko adutiyo hutvā piṇḍāya caramānopi tena brāhmaṇena diṭṭhapubbo ceva sallapitapubbo ca, tena so pubbe pañcavaggiyehi gayhamānaṃ bhagavato gottaṃ anussaranto ‘‘bho gotamā’’ti bhagavantaṃ gottena ālapati. Yato paṭṭhāya vā bhagavā mahābhinikkhamanaṃ nikkhanto anomānadītīre pabbaji, tato pabhuti ‘‘samaṇo gotamo’’ti cando viya sūriyo viya pākaṭo paññāto hoti, na ca tassa gottajānane kāraṇaṃ gavesitabbaṃ. Brāhmaṇakaraṇāti brāhmaṇaṃ karontīti brāhmaṇakaraṇā, brāhmaṇabhāvakarāti attho. Ettha ca ‘‘kittāvatā’’ti etena yehi dhammehi brāhmaṇo hoti, tesaṃ dhammānaṃ parimāṇaṃ pucchati. ‘‘Katame’’ti pana iminā tesaṃ sarūpaṃ pucchati.

Udānaṃ udānesīti ‘‘yo brāhmaṇo’’tiādikaṃ udānaṃ udānesi, na pana tassa brāhmaṇassa dhammaṃ desesi. Kasmā? Dhammadesanāya abhājanabhāvato. Tathā hi tassa brāhmaṇassa imaṃ gāthaṃ sutvā na saccābhisamayo ahosi. Yathā ca imassa, evaṃ upakassa ājīvakassa buddhaguṇappakāsanaṃ sutvā. Dhammacakkappavattanato hi pubbabhāge bhagavatā bhāsitaṃ paresaṃ suṇantānampi tapussabhallikānaṃ saraṇadānaṃ viya vāsanābhāgiyameva jātaṃ, na asekkhabhāgiyaṃ vā nibbedhabhāgiyaṃ vā. Esā hi dhammatāti. Vedehi vā antanti ettha antaṃ nāma sabbasaṅkhārapariyosānaṃ nibbānaṃ. Ime ussadā natthīti sabbaso ime pahīnattā na santi.

Ajapālakathāvaṇṇanā niṭṭhitā.

Mucalindakathāvaṇṇanā

5.Mucalindamūleti (udā. aṭṭha. 11) ettha mucalindo vuccati nīparukkho, yo ‘‘niculo’’tipi vuccati, tassa samīpeti attho. Keci pana ‘‘mucaloti tassa rukkhassa nāmaṃ, vanajeṭṭhakatāya pana mucalindoti vutta’’nti vadanti. Udapādīti sakalacakkavāḷagabbhaṃ pūrento mahāmegho udapādi. Evarūpo kira megho dvīsuyeva kālesu vassati cakkavattimhi vā uppanne buddhe vā, idha buddhuppādakāle udapādi. Pokkharaṇiyā nibbattoti pokkharaṇiyā heṭṭhā nāgabhavanaṃ atthi, tattha nibbatto. Sakabhavanāti attano nāgabhavanato. Evaṃ bhogehi parikkhipitvāti satta vāre attano sarīrabhogehi bhagavato kāyaṃ parivāretvā. Uparimuddhani mahantaṃ phaṇaṃvihaccāti bhagavato muddhappadesassa upari attano mahantaṃ phaṇaṃ pasāretvā. ‘‘Phaṇaṃ karitvā’’tipi pāṭho, soyevattho.

Tassa kira nāgarājassa etadahosi ‘‘bhagavā ca mayhaṃ bhavanasamīpe rukkhamūle nisinno, ayañca sattāhavaddalikā vattati, vāsāgāramassa laddhuṃ vaṭṭatī’’ti. So sattaratanamayaṃ pāsādaṃ nimminituṃ sakkontopi ‘‘evaṃ kate kāyasāro gahito na bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmī’’ti mahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ dhāresi. ‘‘Tassa parikkhepabbhantaraṃ lohapāsāde bhaṇḍāgāragabbhappamāṇaṃ ahosī’’ti idha vuttaṃ. Majjhimaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.284) pana –

‘‘Parikkhepassa anto okāso heṭṭhā lohapāsādappamāṇo ahosi, ‘icchiticchitena iriyāpathena satthā viharissatī’ti nāgarājassa ajjhāsayo ahosi, tasmā evaṃ mahantaṃ okāsaṃ parikkhipi, majjhe ratanapallaṅko paññatto hoti, upari suvaṇṇatārakavicittaṃ samosaritagandhadāmakusumacelavitānaṃ ahosi, catūsu koṇesu gandhatelena dīpā jalitā, catūsu disāsu vivaritvā candanakaraṇḍakā ṭhapitā’’ti –

Vuttaṃ. Icchiticchitena iriyāpathena viharissatīti ca nāgarājassa ajjhāsayamattametaṃ, bhagavā pana yathānisinnova sattāhaṃ vītināmesi.

Kiñcāpi…pe… cintetuṃ yuttanti ettha keci vadanti ‘‘uṇhaggahaṇaṃ bhogaparikkhepassa vipulabhāvakaraṇe kāraṇakittanaṃ. Khuddake hi tasmiṃ bhagavantaṃ nāgarājassa sarīrasambhūtā usmā bādheyya, vipulabhāvakaraṇena pana tādisaṃ mā uṇhaṃ bādhayitthā’’ti. Saupasaggapadassa attho upasaggena vināpi viññāyatīti āha ‘‘viddhanti ubbiddha’’nti, sā cassa ubbiddhatā upakkilesavigamena dūrabhāvena upaṭṭhānanti āha ‘‘meghavigamena dūrībhūta’’nti. Indanīlamaṇi viya dibbati jotatīti devo, ākāso. Viditvāti ‘‘idāni vigatavalāhako ākāso, natthi bhagavato sītādiupaddavo’’ti ñatvā. Viniveṭhetvāti apanetvā. Attanorūpanti attano nāgarūpaṃ. Paṭisaṃharitvāti antaradhāpetvā. Māṇavakavaṇṇanti kumārakarūpaṃ.

Etamatthaṃviditvāti ‘‘vivekasukhapaṭisaṃvedino yattha katthaci sukhameva hotī’’ti etaṃ atthaṃ sabbākārena jānitvā. Imaṃ udānanti imaṃ vivekasukhānubhāvadīpakaṃ udānaṃ udānesi. Sutadhammassāti vissutadhammassa. Tenāha ‘‘pakāsitadhammassā’’ti. Akuppanabhāvoti akuppanasabhāvo.

Mucalindakathāvaṇṇanā niṭṭhitā.

Rājāyatanakathāvaṇṇanā

6.Osadhaharītakaṃ upanesīti na kevalaṃ osadhaharītakameva, dantakaṭṭhampi upanesi. Paccaggheti ettha purimaṃ atthavikappaṃ keci na icchanti, teneva ācariyadhammapālattherena vuttaṃ ‘‘paccaggheti abhinave. Paccekaṃ mahagghatāya paccaggheti keci, taṃ na sundaraṃ. Na hi buddhā bhagavanto mahagghaṃ paṭiggaṇhanti paribhuñjanti vā’’ti.

Rājāyatanakathāvaṇṇanā niṭṭhitā.

Brahmayācanakathāvaṇṇanā

7.Āciṇṇasamāciṇṇoti ācarito ceva ācarantehi ca sammadeva ācaritoti attho. Etena ayaṃ parivitakko sabbabuddhānaṃ paṭhamābhisambodhiyaṃ uppajjatevāti ayamettha dhammatāti dasseti. Gambhīropi dhammo paṭipakkhavidhamanena supākaṭo bhaveyya, paṭipakkhavidhamanaṃ pana sammāpaṭipattipaṭibaddhaṃ, sā saddhammasavanādhīnā, taṃ satthari dhamme ca pasādāyattaṃ. So visesato loke sambhāvanīyassa garukātabbassa abhipatthanāhetukoti paramparāya sattānaṃ dhammasampaṭipattiyā brahmuno yācanānimittanti taṃ dassento ‘‘brahmunā yācite desetukāmatāyā’’tiādimāha.

Adhigatoti paṭividdho, sayambhūñāṇena ‘‘idaṃ dukkha’’ntiādinā yathābhūtaṃ avabuddhoti attho. Dhammoti catusaccadhammo tabbinimuttassa paṭivijjhitabbadhammassa abhāvato. Gambhīroti mahāsamuddo viya makasatuṇḍasūciyā aññatra samupacitaparipakkañāṇasambhārehi aññesaṃ ñāṇena alabbhaneyyapatiṭṭho. Gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Yo hi alabbhaneyyapatiṭṭho, so ogāhituṃ asakkuṇeyyatāya sarūpato ca visesato ca sukhena passituṃ na sakkā, atha kho kicchena kenaci kadācideva daṭṭhabbo. Duddasattāva duranubodho dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Yañhi daṭṭhumeva na sakkā, tassa ogāhetvā anubujjhane kathā eva natthi avabodhassa dukkarabhāvato. Imasmiṃ ṭhāne ‘‘taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā’’ti (saṃ. ni. 5.1115) suttapadaṃ vattabbaṃ.

Santoti anupasantasabhāvānaṃ kilesānaṃ saṅkhārānañca abhāvato vūpasantasabbapariḷāhatāya santo nibbuto, santārammaṇatāya vā santo. Ettha ca nirodhasaccaṃ santaṃ ārammaṇanti santārammaṇaṃ, maggasaccaṃ santaṃ santārammaṇañcāti santārammaṇaṃ. Padhānabhāvaṃ nītoti paṇīto. Atha vā paṇītoti atittikaraṇaṭṭhena atappako sādurasabhojanaṃ viya. Santapaṇītabhāveneva cettha asecanakatāya atappakatā daṭṭhabbā. Idañhi dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti uttamañāṇavisayattā takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Tato eva nipuṇañāṇagocaratāya saṇhasukhumasabhāvattā ca nipuṇo saṇho. Paṇḍitavedanīyoti bālānaṃ avisayattā sammāpaṭipadaṃ paṭipannehi paṇḍitehi eva veditabbo.

Allīyanti abhiramitabbaṭṭhena seviyantīti ālayā, pañca kāmaguṇāti āha ‘‘sattā pañcakāmaguṇe allīyanti, tasmā te ālayāti vuccantī’’ti. Tattha pañcakāmaguṇe allīyantīti pañcakāmaguṇe sevantīti attho. Teti pañca kāmaguṇā. Ramantīti ratiṃ vindanti kīḷanti laḷanti. Ālīyanti abhiramaṇavasena sevantīti ālayā, aṭṭhasataṃ taṇhāvicaritāni, tehi ālayehi ramantīti ālayarāmāti evampettha attho daṭṭhabbo. Ime hi sattā yathā kāmaguṇe, evaṃ rāgampi assādenti abhinandantiyeva. Yatheva hi susajjitapupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditapamodito hoti, na ukkaṇṭhati, sāyampi nikkhamituṃ na icchati, evamimehi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammoditā anukkaṇṭhitā vasanti. Tena nesaṃ bhagavā duvidhampi ālayaṃ uyyānabhūmiṃ viya dassento ‘‘ālayarāmā’’tiādimāha. Ratāti niratā. Suṭṭhu muditāti ativiya muditā anukkaṇṭhanato.

Ṭhānaṃ sandhāyāti ṭhānasaddaṃ sandhāya. Atthato pana ṭhānanti ca paṭiccasamuppādo eva adhippeto . Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, saṅkhārādīnaṃ paccayabhūtā avijjādayo. Imesaṃ saṅkhārādīnaṃ paccayāti idappaccayā, avijjādayova. Idappaccayā eva idappaccayatā yathā devo eva devatā. Idappaccayānaṃ vā avijjādīnaṃ attano phalaṃ paṭicca paccayabhāvo uppādanasamatthatā idappaccayatā. Tena samatthapaccayalakkhaṇo paṭiccasamuppādo dassito hoti. Paṭicca samuppajjati phalaṃ etasmāti paṭiccasamuppādo. Padadvayenapi dhammānaṃ paccayaṭṭho eva vibhāvito. Saṅkhārādipaccayānañhi avijjādīnaṃ etaṃ adhivacanaṃ idappaccayatāpaṭiccasamuppādoti. Sabbasaṅkhārasamathotiādi sabbaṃ atthato nibbānameva. Yasmā hi taṃ āgamma paṭicca ariyamaggassa ārammaṇapaccayabhāvahetu sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā ‘‘sabbasaṅkhārasamatho’’ti vuccati. Sabbasaṅkhatavisaṃyutte hi nibbāne saṅkhāravūpasamapariyāyo ñāyāgatoyevāti. Idaṃ panettha nibbacanaṃ – sabbe saṅkhārā sammanti etthāti sabbasaṅkhārasamathoti.

Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā samucchedavasena pariccattā honti, aṭṭhasatappabhedā sabbāpi taṇhā khīyanti, sabbe kilesarāgā virajjanti, jarāmaraṇādibhedaṃ sabbaṃ vaṭṭadukkhaṃ nirujjhati, tasmā ‘‘sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho’’ti vuccati, yā panesā taṇhā tena tena bhavena bhavantaraṃ bhavanikantibhāvena vinati saṃsibbati, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. Kilamathoti kāyakilamatho. Vihesāpi kāyavihesāyeva, citte pana ubhayampetaṃ buddhānaṃ natthi bodhimūleyeva samucchinnattā. Ettha ca ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālugalasosādivasena kāyakilamatho ceva kāyavihesā ca veditabbā, sā ca kho desanāya atthaṃ ajānantānañca appaṭipajjantānañca vasena. Jānantānaṃ pana paṭipajjantānañca desanāya kāyaparissamopi satthu aparissamova, tenāha bhagavā ‘‘na ca maṃ dhammādhikaraṇaṃ vihesetī’’ti. Teneva vuttaṃ ‘‘yā ajānantānaṃ desanā nāma, so mama kilamatho assā’’ti.

Apissūti sampiṇḍanatthe nipāto. So na kevalaṃ etadahosi, imāpi gāthā paṭibhaṃsūti dīpeti. Bhagavantanti paṭisaddayogena sāmiatthe upayogavacananti āha ‘‘bhagavato’’ti. Vuddhippattā acchariyā vā anacchariyā. Vuddhiatthopi hi a-kāro hoti yathā ‘‘asekkhā dhammā’’ti. Kappānaṃ cattāri asaṅkhyeyyāni satasahassañca sadevakassa lokassa dhammasaṃvibhāgakaraṇatthameva pāramiyo pūretvā idāni samadhigatadhammarajjassa tattha appossukkatāpattidīpanattā gāthātthassa anuacchariyatā tassa vuddhippatti ca veditabbā. Atthadvārena hi gāthānaṃ anacchariyatā. Gocarā ahesunti upaṭṭhahaṃsu, upaṭṭhānañca vitakkayitabbatāti āha ‘‘parivitakkayitabbabhāvaṃ pāpuṇiṃsū’’ti.

Kicchenāti na dukkhappaṭipadāya. Buddhānañhi cattāropi maggā sukhappaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ alaṅkatappaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Ha-iti vā byattanti etasmiṃ atthe nipāto. Ekaṃsattheti keci. Ha byattaṃ ekaṃsena vā alaṃ nippayojanaṃ evaṃ kicchena adhigataṃ dhammaṃ desetunti yojanā. Halanti vā alanti iminā samānatthaṃ padaṃ ‘‘halanti vadāmī’’tiādīsu viya. ‘‘Pakāsita’’ntipi paṭhanti, desitanti attho. Evaṃ kicchena adhigatassa dhammassa alaṃ desitaṃ pariyattaṃ desitaṃ, ko attho desitenāti vuttaṃ hoti. Rāgadosaparetehīti rāgadosaphuṭṭhehi, phuṭṭhavisena viya sappena rāgena dosena ca samphuṭṭhehi abhibhūtehīti attho. Atha vā rāgadosaparetehīti rāgadosānugatehi, rāgena ca dosena ca anubandhehīti attho.

Paṭisotagāminti (dī. ni. aṭṭha. 2.65; ma. ni. aṭṭha. 1.281; saṃ. ni. aṭṭha. 1.1.172) niccagāhādīnaṃ paṭisotaṃ aniccaṃ dukkhamanattā asubhanti evaṃ gataṃ pavattaṃ catusaccadhammanti attho. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te apassante ko sakkhissati aniccantiādinā sabhāvena yāthāvato dhammaṃ jānāpetunti adhippāyo. Rāgadosaparetatāpi nesaṃ sammuḷhabhāvenevāti āha ‘‘tamokhandhena āvuṭā’’ti, avijjārāsinā ajjhotthaṭāti attho.

Appossukkatāya cittaṃ namatīti kasmā panassa evaṃ cittaṃ nami, nanu esa ‘‘muttohaṃ mocessāmi, tiṇṇohaṃ tāressāmi,

Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka’’nti. (bu. vaṃ. 2.55) –

Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti? Saccameva, tadeva paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Athassa ‘‘ime sattā kañjiyapuṇṇalābu viya takkabharitacāṭi viya vasātelapītapilotikā viya añjanamakkhitahattho viya ca kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamuḷhā, te kiṃ nāma paṭivijjhissantī’’ti cintayato kilesagahanapaccavekkhaṇānubhāvenapi evaṃ cittaṃ nami.

‘‘Ayaṃ dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭi viya aṇu. Mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi, tassa me nirussāhaṃ viya mārabalaṃ vidhamantassapi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassapi na kampittha, majjhimayāme dibbacakkhuṃ visodhentassapi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenapi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho, taṃ lokiyamahājanā kathaṃ paṭivijjhissantī’’ti dhammagambhīratāya paccavekkhaṇānubhāvenapi evaṃ cittaṃ namīti veditabbaṃ.

Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā ‘‘mama appossukkatāya citte namamāne mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā, te ‘satthā kira dhammaṃ na desetukāmo ahosi, atha naṃ mahābrahmā yācitvā desāpeti, santo vata bho dhammo paṇīto’ti maññamānā sussūsissantī’’ti. Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.

8.Sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto, tatra naṃ sahampati brahmāti sañjānanti. Taṃ sandhāyāha ‘‘brahmuno sahampatissā’’ti. Nassati vatāti so kira imaṃ saddaṃ tathā nicchāreti, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvāti apparajakkhajātikā. Appaṃ rāgādirajaṃ yesaṃ te sabhāvā apparajakkhajātikāti evamettha attho daṭṭhabbo. Assavanatāti ‘‘sayaṃ abhiññā’’tiādīsu viya karaṇatthe paccattavacanaṃ, assavanatāyāti attho. Bhavissantīti purimabuddhesu dasapuññakiriyavasena katādhikārā paripākagatapadumāni viya sūriyarasmisamphassaṃ dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.

Pāturahosīti pātubhavi. Samalehi cintitoti samalehi pūraṇakassapādīhi chahi satthārehi cintito. Te hi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu. Te kira buddhakolāhalānussavena sañjātakutūhalā lokaṃ vañcetvā kohaññe ṭhatvā sabbaññutaṃ paṭijānantā yaṃ kiñci adhammaṃyeva dhammoti dīpesuṃ. Apāpuretanti vivara etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Idaṃ vuttaṃ hoti – etaṃ kassapassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānanagarassa mahādvāraṃ ariyamaggaṃ saddhammadesanāhatthena apāpura vivara ugghāṭehīti. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.

Selapabbato ucco hoti thiro ca, na paṃsupabbato missakapabbato vāti āha ‘‘sele yathā pabbatamuddhaniṭṭhito’’ti. Tassattho ‘‘selamaye ekagghane pabbatamuddhani yathāṭhitova. Na hi tattha ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthī’’ti. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Dhammamayaṃ pāsādanti lokuttaradhammamāha. So hi sabbaso pasādāvaho sabbadhamme atikkamma abbhuggataṭṭhena pāsādasadiso ca, paññāpariyāyo vā idha dhamma-saddo. Paññā hi abbhuggataṭṭhena pāsādoti abhidhamme niddiṭṭhā. Tathā cāha –

‘‘Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī’’ti. (dha. pa. 28);

Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhani yathāṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvampi sumedha sundarapañña sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu upadhāraya upaparikkhāti. Ayaṃ panettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ, caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ anujjalabhāvato, kuṭikāsu pana aggijālāmattameva paññāyeyya ujjalabhāvato, evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti ñāṇagginā anujjalabhāvato anuḷārabhāvato ca, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthamāgacchanti paripakkañāṇaggitāya samujjalabhāvato uḷārasantānatāya ca, so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –

‘‘Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā’’ti. (dha. pa. 304);

Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Uṭṭhehīti vā dhammadesanāya appossukkatāsaṅkhātasaṅkocāpattito kilāsubhāvato uṭṭhaha. Vīrātiādīsu bhagavā sātisayacatubbidhasammappadhānavīriyavantatāya vīro, devaputtamaccukilesābhisaṅkhārānaṃ vijitattā vijitasaṅgāmo, jātikantārādito veneyyasatthaṃ vāhanasamatthatāya nibbānasaṅkhātaṃ khemappadesaṃ sampāpanasamatthatāya satthavāho, kāmacchandaiṇassa abhāvato aṇaṇoti veditabbo. Yo hi paresaṃ iṇaṃ gahetvā vināseti, so tehi ‘‘iṇaṃ dehī’’ti tajjamānopi pharusaṃ vuccamānopi vambhamānopi vadhiyamānopi kiñci paṭippaharituṃ na sakkoti, sabbaṃ titikkhati. Titikkhakāraṇañhissa taṃ iṇaṃ hoti, evameva yo yamhi kāmacchandena rajjati, taṇhāgahaṇena taṃ vatthuṃ gaṇhāti, so tena pharusaṃ vuccamānopi vambhamānopi vadhiyamānopi kiñci paṭippaharituṃ na sakkoti, sabbaṃ titikkhati. Titikkhakāraṇañhissa so kāmacchando hoti gharasāmikehi viheṭhiyamānānaṃ itthīnaṃ viya. Kasmā? Iṇasadisattā kāmacchandassa.

9.Ajjhesananti garuṭṭhānīyaṃ payirupāsitvā garutaraṃ payojanaṃ uddissa abhipatthanā ajjhesanā, sāpi atthato yācanā eva. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ, sabbaññutaññāṇassa samantacakkhūti . Heṭṭhimānaṃ tiṇṇaṃ maggañāṇānaṃ dhammacakkhūti. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.

Uppalāni ettha santīti uppalinī, gacchopi jalāsayopi, idha pana jalāsayo adhippeto, tasmā uppaliniyanti uppalavaneti evamattho gahetabbo. Ito paresupi eseva nayo. Antonimuggaposīnīti yāni udakassa anto nimuggāneva hutvā pussanti vaḍḍhanti, tāni antonimuggaposīni. Udakaṃ accuggamma tiṭṭhantīti udakaṃ atikkamitvā tiṭṭhanti. Tattha yāni accuggamma ṭhitāni sūriyarasmisamphassaṃ āgamayamānāni, tāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakā anuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma atthi, yāni neva pupphissanti macchakacchapabhakkhāneva bhavissanti, tāni pāḷiṃ nāruḷhāni, āharitvā pana dīpetabbānīti aṭṭhakathāyaṃ pakāsitāni. Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā.

Tattha yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā nayena saṅkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo ugghaṭitaññūti vuccati. Yassa puggalassa saṅkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti, ayaṃ vuccati puggalo padaparamo. Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyye, macchakacchapabhakkhapupphāni viya padaparame ca addasa, passanto ca ‘‘ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū’’ti evaṃ sabbākāratova addasa.

Tattha tiṇṇaṃ puggalānaṃ imasmiññeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgatatthāya vāsanā hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ ‘‘ye te sattā kammāvaraṇena samannāgatā vipākāvaraṇena samannāgatā kilesāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame te sattā bhabbā? Ye te sattā na kammāvaraṇena…pe… ime te sattā bhabbā’’ti (vibha. 826-827). Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā ‘‘ettakā rāgacaritā, ettakā dosa, moha, vitakka, saddhā, buddhicaritā’’ti cha koṭṭhāse akāsi, evaṃ katvā dhammaṃ desessāmīti cintesi. Ettha ca apparajakkhādibhabbādivasena āvajjentassa bhagavato te sattā puñjapuñjāva hutvā upaṭṭhahanti, na ekekāti daṭṭhabbaṃ.

Paccabhāsīti patiabhāsi. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapito mahākaruṇūpanissayena sayambhūñāṇena adhigatattāti dasseti. ‘‘Apārutaṃ tesaṃ amatassa dvāra’’nti keci paṭhanti. Pamuñcantu saddhanti sabbe attano saddhaṃ muñcantu vissajjentu pavedentu, mayā desite dhamme mayi ca attano saddahanākāraṃ uṭṭhāpentūti attho. Pacchimapadadvaye ayamattho – ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ, na bhāsissāmīti cintesiṃ, idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi nesaṃ saṅkappanti. Antaradhāyīti satthāraṃ gandhamālādīhi pūjetvā antarahito, sakaṭṭhānameva gatoti attho. Satthusantikañhi upagatānaṃ devānaṃ brahmānañca tassa purato antaradhānaṃ nāma sakaṭṭhānagamanameva.

Brahmayācanakathāvaṇṇanā niṭṭhitā.

Pañcavaggiyakathāvaṇṇanā

10.Etadahosīti etaṃ ahosi, ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya’’nti ayaṃ dhammadesanāpaṭisaṃyutto vitakko udapādīti attho. Āḷāroti tassa nāmaṃ. Dīghapiṅgalo kiresa. So hi tuṅgasarīratāya dīgho, piṅgalacakkhutāya piṅgalo, tenassa ‘‘āḷāro’’ti nāmaṃ ahosi. Kālāmoti gottaṃ. Paṇḍitoti (ma. ni. aṭṭha. 1.284) paṇḍiccena samannāgato, samāpattipaṭilābhasaṃsiddhena adhigamabāhusaccasaṅkhātena paṇḍitabhāvena samannāgatoti attho. Byattoti veyyattiyena samannāgato, samāpattipaṭilābhapaccayena pārihārikapaññāsaṅkhātena byattabhāvena samannāgatoti attho. Medhāvīti ṭhānuppattiyā paññāya samannāgato. Atha vā medhāvīti tihetukapaṭisandhipaññāsaṅkhātāya taṃtaṃitikattabbatāpaññāsaṅkhātāya ca medhāya samannāgatoti evamettha attho daṭṭhabbo. Apparajakkhajātikoti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto. Ājānissatīti sallakkhessati paṭivijjhissati.

Bhagavatopi kho ñāṇaṃ udapādīti bhagavatopi sabbaññutaññāṇaṃ uppajji. Bhagavā kira devatāya kathiteneva niṭṭhaṃ agantvā sayampi sabbaññutaññāṇena olokento ito sattamadivasamatthake kālaṃ katvā ākiñcaññāyatane nibbattoti addasa. Taṃ sandhāyāha ‘‘bhagavatopi kho ñāṇaṃ udapādī’’ti. Mahājāniyoti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahatī jāni parihāni assāti mahājāniyo. Akkhaṇe nibbattatthā idha dhammadesanaṭṭhānaṃ āgamanapādāpi natthi, athāhaṃ tattha gaccheyyaṃ, gantvā desiyamānaṃ dhammampissa sotuṃ sotapasādopi natthi, evaṃ mahājāniyo jātoti dasseti. Kiṃ pana bhagavatā taṃ attano buddhānubhāvena dhammaṃ ñāpetuṃ na sakkāti? Āma na sakkā, na hi paratoghosamantarena sāvakānaṃ dhammābhisamayo sambhavati, aññathā itarapaccayarahitassapi dhammābhisamayena bhavitabbaṃ, na ca taṃ atthi. Vuttañhetaṃ – ‘‘dveme, bhikkhave, paccayā sammādiṭṭhiyā uppādāya parato ca ghoso ajjhattañca yonisomanasikāro’’ti (a. ni. 2.127).

Udakoti tassa nāmaṃ, rāmassa pana puttatāya rāmaputto. Abhidosakālakatoti aḍḍharatte kālakato. Bhagavatopi kho ñāṇaṃ udapādīti idhāpi kira bhagavā devatāya kathitavacanena sanniṭṭhānaṃ akatvā sabbaññutaññāṇena olokento ‘‘hiyyo aḍḍharatte kālaṃ katvā udako rāmaputto nevasaññānāsaññāyatane nibbatto’’ti addasa, tasmā evaṃ vuttaṃ. Sesaṃ purimasadisameva.

Bahūpakārāti bahuupakārā. Padhānapahitattaṃ upaṭṭhahiṃsūti padhānatthāya pesitattabhāvaṃ vasanaṭṭhāne pariveṇasammajjanena pattacīvaraṃ gahetvā anubandhanena mukhodakadantakaṭṭhadānādinā ca upaṭṭhahiṃsu. Ke panete pañcavaggiyā nāma? Ye te –

Rāmo dhajo lakkhaṇo cāpi mantī;

Koṇḍañño ca bhojo suyāmo sudatto;

Ete tadā aṭṭha ahesuṃ brāhmaṇā;

Chaḷaṅgavā mantaṃ viyākariṃsūti. (ma. ni. aṭṭha. 1.284; jā. aṭṭha. 1.nidānakathā; apa. aṭṭha. 1.avidūrenidānakathā);

Bodhisattassa jātakāle supinapaṭiggāhakā ceva lakkhaṇapaṭiggāhakā ca aṭṭha brāhmaṇā. Tesu tayo dvedhā byākariṃsu ‘‘imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasamāno rājā hohiti cakkavattī, pabbajamāno buddho’’ti. Pañca brāhmaṇā ekaṃsabyākaraṇā ahesuṃ ‘‘imehi lakkhaṇehi samannāgato agāre na tiṭṭhati, buddhova hotī’’ti. Tesu purimā tayo yathāmantapadaṃ gatā. Ete hi lakkhaṇamantasaṅkhātavedavacanānurūpaṃ paṭipannā dve gatiyo bhavanti anaññāti vuttaniyāmena nicchinituṃ asakkontā vuttameva paṭipajjiṃsu, na mahāpurisassa buddhabhāvappattiṃ paccāsīsiṃsu. Ime pana koṇḍaññādayo pañca ‘‘ekaṃsato buddho bhavissatī’’ti jātanicchayattā mantapadaṃ atikkantā. Te attanā laddhaṃ tuṭṭhidānaṃ ñātakānaṃ vissajjetvā ‘‘ayaṃ mahāpuriso agāre na ajjhāvasissati, ekantena buddho bhavissatī’’ti nibbematikā bodhisattaṃ uddissa samaṇapabbajjaṃ pabbajitā, tesaṃ puttātipi vadanti, taṃ aṭṭhakathāyaṃ paṭikkhittaṃ. Ete kira daharakāleva bahū mante jāniṃsu, tasmā ne brāhmaṇā ācariyaṭṭhāne ṭhapayiṃsu. Te ‘‘pacchā amhehi puttadārajaṭaṃ chinditvā na sakkā bhavissati pabbajitu’’nti daharakāleyeva pabbajitvā ramaṇīyāni senāsanāni paribhuñjantā vicariṃsu. Kālena kālaṃ pana ‘‘kiṃ bho mahāpuriso mahābhinikkhamanaṃ nikkhanto’’ti pucchanti. Manussā ‘‘kuhiṃ tumhe mahāpurisaṃ passissatha, tīsu pāsādesu vividhanāṭakamajjhe devo viya sampattiṃ anubhotī’’ti vadanti. Te sutvā ‘‘na tāva mahāpurisassa ñāṇaṃ paripākaṃ gacchatī’’ti appossukkā vihariṃsuyeva.

Kasmā panettha bhagavā ‘‘bahukārā kho me pañcavaggiyā’’ti āha. Kiṃ upakārakānaṃyeva esa dhammaṃ deseti, anupakārakānaṃ na desetīti? No na deseti. Paricayavasena hesa āḷārañceva kālāmaṃ udakañca rāmaputtaṃ olokesi. Etasmiṃ pana buddhakkhette ṭhapetvā aññāsikoṇḍaññaṃ añño paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. Kasmā? Tathāvidhaupanissayattā. Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ. Te ca ekato sassaṃ akaṃsu. Tattha jeṭṭhassa ‘‘ekasmiṃ sasse nava vāre aggasassadānaṃ mayā dātabba’’nti ahosi. So vappakāle bījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi ‘‘gabbhakāle gabbhaṃ phāletvā dassāmī’’ti. Kaniṭṭho ‘‘taruṇasassaṃ nāsetukāmosī’’ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phāletvā khīraṃ nīharitvā sappiphāṇitena yojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi , lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, veṇiyo purisabhāravasena bandhitvā kalāpakaraṇe kalāpaggaṃ, khale kalāpānaṃ ṭhapanadivase khalaggaṃ, madditvā vīhīnaṃ rāsikaraṇadivase khalabhaṇḍaggaṃ, koṭṭhāgāre dhaññassa pakkhipanadivase koṭṭhagganti evaṃ ekasmiṃ sasse nava vāre aggadānaṃ adāsi. Kaniṭṭho pana khalato dhaññaṃ uddharitvā gahaṇadivase adāsi. Tesu jeṭṭho aññāsikoṇḍaññatthero jāto, kaniṭṭho subhaddaparibbājako. Iti ekasmiṃ sasse navannaṃ aggadānānaṃ dinnattā ṭhapetvā theraṃ añño paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. ‘‘Navannaṃ aggadānānaṃ dinnattā’’ti idañca tassa rattaññūnaṃ aggabhāvatthāya katābhinīhārānurūpaṃ pavattitasāvakapāramiyā ciṇṇante pavattitattā vuttaṃ. Tiṇṇampi hi bodhisattānaṃ taṃtaṃpāramiyā sikhāppattakāle pavattitaṃ puññaṃ apuññaṃ vā garutaravipākameva hoti, dhammassa ca sabbapaṭhamaṃ sacchikiriyāya vinā kathaṃ rattaññūnaṃ aggabhāvasiddhīti? ‘‘Bahukārā kho me pañcavaggiyā’’ti idaṃ pana upakārānussaraṇamattakeneva vuttaṃ.

Isipatane migadāyeti tasmiṃ kira padese anuppanne buddhe paccekasambuddhā gandhamādanapabbate sattāhaṃ nirodhasamāpattiyā vītināmetvā nirodhā vuṭṭhāya nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā pattacīvaramādāya ākāsena āgantvā nipatanti. Tattha cīvaraṃ pārupitvā nagare piṇḍāya caritvā katabhattakiccā gamanakālepi tatoyeva uppatitvā gacchanti. Iti isayo ettha nipatanti uppatanti cāti taṃ ṭhānaṃ ‘‘isipatana’’nti saṅkhaṃ gataṃ, migānaṃ pana abhayatthāya dinnattā ‘‘migadāyo’’ti vuccati. Tena vuttaṃ ‘‘isipatane migadāye’’ti. Aññe buddhā paṭhamaṃ dhammadesanatthāya gacchantā ākāsena gantvā tattheva otaranti, amhākaṃ pana bhagavā upakassa ājīvakassa upanissayaṃ disvā ‘‘upako imaṃ addhānaṃ paṭipanno, so maṃ disvā sallapitvā gamissati, atha puna nibbinno āgamma arahattaṃ sacchikarissatī’’ti ñatvā aṭṭhārasayojanaṃ maggaṃ padasāva agamāsi. Tena vuttaṃ ‘‘yena bārāṇasī, tena cārikaṃ pakkāmī’’ti.

11.Antarā ca gayaṃ antarā ca bodhinti gayāya ca bodhissa ca vivare tigāvutantare ṭhāne. Bodhimaṇḍato hi gayā tīṇi gāvutāni, bārāṇasī aṭṭhārasa yojanāni. Upako bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa. Antarā-saddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā ‘‘antarā gāmañca nadiñca yātī’’ti evaṃ ekameva antarā-saddaṃ payujjanti, so dutiyapadenapi yojetabbo hoti, ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanassa pasaṅge antarā-saddayogena upayogavacanassa icchitattā. Idha pana yojetvā eva vutto. Addhānamagganti addhānasaṅkhātaṃ maggaṃ, dīghamagganti attho. Addhānagamanasamayassa vibhaṅge ‘‘addhayojanaṃ gacchissāmīti bhuñjitabba’’ntiādivacanato (pāci. 218) addhayojanampi addhānamaggo hoti. Bodhimaṇḍato pana gayā tigāvutaṃ. Vippasannānīti suṭṭhu pasannāni. Indriyānīti manacchaṭṭhāni indriyāni. Parisuddhoti niddoso. Pariyodātoti tasseva vevacanaṃ. Nirupakkilesatāyeva hi esa ‘‘pariyodāto’’ti vutto, na setabhāvena. Etassa pariyodātataṃ disvāva indriyānaṃ vippasannataṃ aññāsi, nayaggāhīpaññā kiresā tassa ājīvakassa.

Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Sabbavidūti sabbaṃ catubhūmakadhammaṃ avediṃ aññāsiṃ sabbaso ñeyyāvaraṇassa pahīnattā. Sabbesu dhammesu anūpalittoti sabbesu tebhūmakadhammesu rajjanadussanamuyhanādinā kilesalepena alitto. Sabbañjahoti sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito. Appahātabbampi hi kusalābyākataṃ tappaṭibaddhakilesappahānena pahīnattā na hotīti jahitameva hoti. Taṇhakkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇakaraṇavasena vimutto. Sayaṃ abhiññāyāti sabbaṃ catubhūmakadhammaṃ attanāva jānitvā. Kamuddiseyyanti kaṃ aññaṃ ‘‘ayaṃ me ācariyo’’ti uddiseyyaṃ.

Na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Kiñcāpi hi lokiyadhammānampi yādiso lokanāthassa adhigamo, na tādiso adhigamo parūpadeso atthi, lokuttaradhamme panassa lesopi natthi. Natthi me paṭipuggaloti mayhaṃ sīlādīhi guṇehi paṭinidhibhūto puggalo nāma natthi. Sammāsambuddhoti hetunā nayena cattāri saccāni sayaṃ buddho . Sītibhūtoti sabbakilesagginibbāpanena sītibhūto, kilesānaṃ yeva nibbutattā nibbuto.

Kāsinaṃpuranti kāsiraṭṭhe nagaraṃ. Āhañchanti āhanissāmi. Amatadundubhinti veneyyānaṃ amatādhigamāya ugghosanādiṃ katvā satthu dhammadesanā ‘‘amatadundubhī’’ti vuttā, dhammacakkapaṭilābhāya taṃ amatabheriṃ paharissāmīti gacchāmīti vuttaṃ hoti.

Arahasi anantajinoti anantajinopi bhavituṃ yuttoti attho. Anantañāṇo jitakilesoti anantajino. Hupeyyapāvusoti āvuso evampi nāma bhaveyya, evaṃvidhe nāma rūparatane īdisena ñāṇena bhavitabbanti adhippāyo. Ayañhissa pabbajjāya paccayo jāto. Katādhikāro hesa. Tathā hi bhagavā tena samāgamanatthaṃ padasāva taṃ maggaṃ paṭipajji. Pakkāmīti vaṅkahārajanapadaṃ nāma agamāsi.

Tatthekaṃ migaluddakagāmakaṃ nissāya vāsaṃ kappesi, jeṭṭhakaluddako taṃ upaṭṭhāsi. Tasmiñca janapade caṇḍā makkhikā honti. Atha naṃ ekāya cāṭiyā vasāpesuṃ. Migaluddako dūraṃ migavaṃ gacchanto ‘‘amhākaṃ arahante mā pamajjī’’ti cāpaṃ nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā dassanīyā hoti koṭṭhāsasampannā. Dutiyadivase upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā parivisituṃ upagataṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamantaṃ nikkhipitvā ‘‘sace cāpaṃ labhāmi, jīvāmi. No ce, marāmī’’ti nirāhāro sayi. Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavattiṃ pucchi. Sā ‘‘ekadivasameva āgantvā puna nāgatapubbo’’ti āha.

Māgaviko āgataveseneva naṃ upasaṅkamitvā pucchissāmīti taṅkhaṇaṃyeva gantvā ‘‘kiṃ, bhante, aphāsuka’’nti pāde parāmasanto pucchi. Upako nitthunanto parivattatiyeva. So ‘‘vada bhante, yaṃ mayā sakkā kātuṃ, sabbaṃ karissāmī’’ti āha. Upako ‘‘sace cāpaṃ labhāmi, jīvāmi, no ce, mayhameva maraṇaṃ seyyo’’ti āha. Jānāsi kira, bhante, kiñci sippanti? Na jānāmīti. Na, bhante, kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātunti. So āha ‘‘nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkiṇissāmī’’ti. Māgaviko ‘‘amhākampi etadeva ruccatī’’ti uttarasāṭakaṃ datvā gharaṃ ānetvā dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya putto vijāyi, ‘‘subhaddo’’tissa nāmaṃ akaṃsu. Cāpā tassa rodanakāle ‘‘maṃsahārakassa putta migaluddakassa putta mā rodi mā rodī’’tiādīni vadamānā puttatosanagītena upakaṃ uppaṇḍesi. ‘‘Bhadde tvaṃ maṃ anāthoti maññasi, atthi me anantajino nāma sahāyo, tassāhaṃ santikaṃ gamissāmī’’ti āha. Cāpā ‘‘evamayaṃ aṭṭīyatī’’ti ñatvā punappunaṃ kathesi. So ekadivasaṃ anārocetvāva majjhimadesābhimukho pakkāmi.

Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavane, atha kho bhagavā paṭikacceva bhikkhū āṇāpesi ‘‘yo, bhikkhave, anantajinoti pucchamāno āgacchati, tassa maṃ dasseyyāthā’’ti. Upakopi kho ‘‘kuhiṃ anantajino vasatī’’ti pucchanto anupubbena sāvatthiṃ āgantvā vihāramajjhe ṭhatvā ‘‘kuhiṃ anantajino’’ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. So ca bhagavantaṃ disvā ‘‘sañjānātha maṃ bhagavā’’ti āha. Āma upaka sañjānāmi, kuhiṃ pana tvaṃ vasitthāti. Vaṅkahārajanapade, bhanteti. Upaka mahallakosi jāto, pabbajituṃ sakkhissasīti. Pabbajissāmi, bhanteti. Bhagavā pabbājetvā tassa kammaṭṭhānaṃ adāsi. So kammaṭṭhāne kammaṃ karonto anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto, nibbattikkhaṇeyeva ca arahattaṃ pāpuṇi. Avihe nibbattamattā hi satta janā arahattaṃ pāpuṇiṃsu, tesaṃ so aññataro. Vuttañhetaṃ –

‘‘Avihaṃ upapannāse, vimuttā satta bhikkhavo;

Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.

‘‘Upako palagaṇḍo ca, pukkusāti ca te tayo;

Bhaddiyo khaṇḍadevo ca, bāhuraggi ca saṅgiyo;

Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu’’nti. (saṃ. ni. 1.50, 105);

12.Saṇṭhapesunti ‘‘neva abhivādetabbo’’tiādinā katikaṃ akaṃsu. Bāhullikoti cīvarabāhullādīnaṃ atthāya paṭipanno. Padhānavibbhantoti padhānato pubbe anuṭṭhitadukkaracaraṇato vibbhanto bhaṭṭho parihīno. Āvatto bāhullāyāti cīvarādibahubhāvatthāya āvatto. Apica kho āsanaṃ ṭhapetabbanti apica kho panassa uccakule nibbattassa āsanamattaṃ ṭhapetabbanti vadiṃsu. Asaṇṭhahantāti buddhānubhāvena buddhatejena abhibhūtā attano katikāya ṭhātuṃ asakkontā. Nāmena ca āvusovādena ca samudācarantīti ‘‘gotamā’’ti ca ‘‘āvuso’’ti ca vadanti, ‘‘āvuso gotama, mayaṃ uruvelāyaṃ padhānakāle tuyhaṃ pattacīvaraṃ gahetvā vicarimha, mukhodakaṃ dantakaṭṭhaṃ adamha, vutthapariveṇaṃ sammajjimha, pacchā te ko vattapaṭipattiṃ akāsi, kacci amhesu pakkantesu na cintayitthā’’ti evarūpaṃ kathaṃ kathentīti attho.

Na cirassevāti acireneva. Kulaputtāti duvidhā kulaputtā jātikulaputtā ācārakulaputtā ca, ete pana ubhayathāpi kulaputtāyeva. Agārasmāti gharā. Agārāya hitaṃ agāriyaṃ, kasigorakkhādi kuṭumbaposanakammaṃ vuccati. Natthi ettha agāriyanti anagāriyaṃ. Pabbajjāyetaṃ adhivacanaṃ. Pabbajantīti upagacchanti upasaṅkamanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānaṃ, arahattaphalanti vuttaṃ hoti. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanoyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ katvāti attho. Upasampajja viharissathāti pāpuṇitvā sampādetvā viharissatha.

Iriyāyāti dukkarairiyāya. Paṭipadāyāti dukkarapaṭipattiyā. Dukkarakārikāyāti pasatapasatamuggayūsādiāharaṇādinā dukkarakaraṇena. Uttari manussadhammāti manussadhammato upari. Alaṃ ariyaṃ kātunti alamariyo, ariyabhāvāya samatthoti vuttaṃ hoti, ñāṇadassanameva ñāṇadassanaviseso, alamariyo ca so ñāṇadassanaviseso cāti alamariyañāṇadassanaviseso. Ñāṇadassananti ca dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. ‘‘Appamatto samāno ñāṇadassanaṃ ārādhetī’’ti (ma. ni. 1.311) hi ettha dibbacakkhu ñāṇadassanaṃ nāma. ‘‘Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī’’ti (dī. ni. 1.235) ettha vipassanāñāṇaṃ. ‘‘Abhabbā te ñāṇadassanāya anuttarāya sambodhāyā’’ti (a. ni. 4.196) ettha maggo. ‘‘Ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti (ma. ni. 1.328) ettha phalaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi ‘akuppā me cetovimutti, ayamantimā jāti, natthi dāni punabbhavo’’’ti (saṃ. ni. 5.1081; mahāva. 16) ettha paccavekkhaṇañāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi ‘sattāhakālakato āḷāro kālāmo’’’ti (ma. ni. 1.284; 2.340; mahāva. 10) ettha sabbaññutaññāṇaṃ. Idha pana sabbaññutaññāṇapadaṭṭhāno ariyamaggo sabbaññutaññāṇameva vā adhippetaṃ.

Abhijānātha me noti abhijānātha nu me. Evarūpaṃ pabhāvitametanti ettha evarūpaṃ vākyabhedanti attho, api nu ahaṃ uruvelāyaṃ padhāne tumhākaṃ saṅgaṇhanatthaṃ anukkaṇṭhanatthaṃ rattiṃ vā divā vā āgantvā ‘‘āvuso, mayaṃ yattha katthaci gamissāmāti mā vitakkayittha, mayhaṃ obhāso vā kammaṭṭhānanimittaṃ vā paññāyatī’’ti evarūpaṃ kañci vacanabhedaṃ akāsinti adhippāyo. Te ekapadeneva satiṃ labhitvā uppannagāravā ‘‘addhā esa buddho jāto’’ti saddahitvā ‘‘no hetaṃ bhante’’ti āhaṃsu. Asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetunti bhagavā pañcavaggiye bhikkhū ‘‘buddho aha’’nti jānāpetuṃ asakkhi. Aññā cittaṃ upaṭṭhāpesunti aññāya arahattappattiyā cittaṃ upaṭṭhapesuṃ abhinīhariṃsu.

Dhammacakkappavattanasuttavaṇṇanā

13.Dveme, bhikkhave, antāti dve ime, bhikkhave, koṭṭhāsā, dve bhāgāti attho. Bhāgavacano hettha anta-saddo ‘‘pubbante ñāṇaṃ aparante ñāṇa’’ntiādīsu (dha. sa. 1063) viya. Imassa pana padassa uccāraṇasamakālaṃ pavattanigghoso buddhānubhāvena heṭṭhā avīciṃ upari bhavaggaṃ patvā dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Tasmiṃyeva samaye paripakkakusalamūlā saccābhisambodhāya katādhikārā aṭṭhārasakoṭisaṅkhā brahmāno samāgacchiṃsu. Pacchimadisāya sūriyo atthameti, pācīnadisāya āsāḷhanakkhattena yutto puṇṇacando uggacchati. Tasmiṃ samaye bhagavā dhammacakkappavattanasuttaṃ ārabhanto ‘‘dveme, bhikkhave, antā’’tiādimāha.

Tattha pabbajitenāti gihibandhanaṃ chetvā pabbajjupagatena. Na sevitabbāti na vaḷañjetabbā nānuyuñjitabbā. Yo cāyaṃ kāmesu kāmasukhallikānuyogoti yo ca ayaṃ vatthukāmesu kilesakāmasukhassa anuyogo, kilesakāmasaṃyuttassa sukhassa anugatoti attho. Hīnoti lāmako. Gammoti gāmavāsīnaṃ santako tehi sevitabbatāya. Pothujjanikoti puthujjanena andhabālajanena āciṇṇo. Anariyoti na ariyo na visuddho na uttamo, na vā ariyānaṃ santako. Anatthasaṃhitoti na atthasaṃhito, hitasukhāvahakāraṇaṃ anissitoti attho. Attakilamathānuyogoti attano kilamathassa anuyogo, dukkhakaraṇaṃ dukkhuppādananti attho. Dukkhoti kaṇṭakāpassayaseyyādīhi attabādhanehi dukkhāvaho. Majjhimā paṭipadāti ariyamaggaṃ sandhāya vuttaṃ. Maggo hi kāmasukhallikānuyogo eko anto, attakilamathānuyogo eko anto, ete dve ante na upeti na upagacchati, vimutto etehi antehi, tasmā ‘‘majjhimā paṭipadā’’ti vuccati. Etesaṃ majjhe bhavattā majjhimā, vaṭṭadukkhanissaraṇatthikehi paṭipajjitabbato ca paṭipadāti, tathā lobho eko anto, doso eko anto. Sassataṃ ekaṃ antaṃ, ucchedo eko antoti purimanayeneva vitthāretabbaṃ.

Cakkhukaraṇītiādīhi tameva paṭipadaṃ thometi. Paññācakkhuṃ karotīti cakkhukaraṇī. Sā hi catunnaṃ saccānaṃ dassanāya saṃvattati pariññābhisamayādibhedassa dassanassa pavattanaṭṭhenāti ‘‘cakkhukaraṇī’’ti vuccati. Tayidaṃ satipi paṭipadāya anaññatte avayavavasena sijjhamāno attho samudāyena kato nāma hotīti upacāravasena vuttanti daṭṭhabbaṃ. Dutiyapadaṃ tasseva vevacanaṃ. Upasamāyāti kilesupasamatthāya. Abhiññāyāti catunnaṃ saccānaṃ abhijānanatthāya. Sambodhāyāti tesaṃyeva sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyāya. Atha vā nibbānāyāti anupādisesanibbānāya. ‘‘Upasamāyā’’ti hi iminā saupādisesanibbānaṃ gahitaṃ.

Idāni taṃ majjhimappaṭipadaṃ sarūpato dassetukāmo ‘‘katamā ca sā’’ti pucchitvā ‘‘ayamevā’’tiādinā nayena vissajjesi. Tattha ayamevāti avadhāraṇavacanaṃ aññassa nibbānagāmimaggassa atthibhāvapaṭisedhanatthaṃ. Sattāpaṭikkhepo hi idha paṭisedhanaṃ alabbhamānattā aññassa maggassa. Ariyoti kilesānaṃ ārakattā ariyo niruttinayena. Aripahānāya saṃvattatītipi ariyo arayo pāpadhammā yanti apagacchanti etenāti katvā. Ariyena bhagavatā desitattā ariyassa ayantipi ariyo, ariyabhāvappaṭilābhāya saṃvattatītipi ariyo. Ettha pana ariyakaro ariyotipi uttarapadalopena ariya-saddasiddhi veditabbā. Aṭṭhahi aṅgehi upetattā aṭṭhaṅgiko. Maggaṅgasamudāye hi maggavohāro, samudāyo ca samudāyīhi samannāgato nāma hoti. Ayaṃ panettha vacanattho – attano avayavabhūtāni aṭṭhaṅgāni etassa santīti aṭṭhaṅgikoti. Paramatthato pana aṅgāniyeva maggo pañcaṅgikatūriyādīni viya, na ca aṅgavinimutto chaḷaṅgo vedo viya. Kilese mārento gacchatīti maggo niruttinayena, nibbānaṃ maggati gavesatīti vā maggo. Ariyamaggo hi nibbānaṃ ārammaṇaṃ karonto gavesanto viya hoti. Nibbānatthikehi maggīyatīti vā maggo vivaṭṭūpanissayapuññakaraṇato paṭṭhāya tadatthapaṭipattito. Gammati vā tehi paṭipajjīyatīti maggo. Ettha pana ādiantavipariyāyena saddasiddhi veditabbā.

Seyyathidanti nipāto, tassa katamo so iti ceti attho, katamāni vā tāni aṭṭhaṅgānīti. Sabbaliṅgavibhattivacanasādhāraṇo hi ayaṃ nipāto. Ekamekampi aṅgaṃ maggoyeva. Yathāha ‘‘sammādiṭṭhi maggo ceva hetu cā’’ti (dha. sa. 1039). Porāṇāpi bhaṇanti ‘‘dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo…pe… avikkhepamaggo sammāsamādhī’’ti. Nanu ca aṅgāni samuditāni maggo antamaso sattaṅgavikalassa ariyamaggassa abhāvatoti? Saccametaṃ saccasampaṭivedhe, maggappaccayatāya pana yathāsakaṃ kiccakaraṇena paccekampi tāni maggoyeva, aññathā samuditānampi tesaṃ maggakiccaṃ na sambhaveyyāti. Sammādiṭṭhiādīsu sammā passatīti sammādiṭṭhi, sammā saṅkappeti sampayuttadhamme nibbānasaṅkhāte ārammaṇe abhiniropetīti sammāsaṅkappo, sammā vadati etāyāti sammāvācā, sammā karoti etenāti sammākammaṃ, tadeva sammākammanto, sammā ājīvati etenāti sammāājīvo, sammā vāyamati ussahatīti sammāvāyāmo, sammā sarati anussaratīti sammāsati, sammā samādhiyati cittaṃ etenāti sammāsamādhīti evaṃ nibbacanaṃ veditabbaṃ. Idāni ayaṃ kho sā bhikkhaveti tameva paṭipadaṃ nigamento āha. Tassattho – yvāyaṃ cattāropi lokuttaramagge ekato katvā kathito aṭṭhaṅgiko maggo, ayaṃ kho sā bhikkhave…pe… nibbānāya saṃvattatīti.

14. Evaṃ majjhimapaṭipadaṃ sarūpato dassetvā idāni cattāri ariyasaccāni dassetuṃ ‘‘idaṃ kho pana, bhikkhave’’tiādimāha. Tattha (visuddhi. 2.530) dukkhanti ettha du-iti ayaṃ saddo kucchite dissati. Kucchitañhi puttaṃ ‘‘duputto’’ti vadanti, khaṃ-saddo pana tucche. Tucchañhi ākāsaṃ ‘‘kha’’nti vuccati. Idañca paṭhamasaccaṃ kucchitaṃ anekaupaddavādhiṭṭhānato, tucchaṃ bālajanaparikappitadhuvasubhasukhattabhāvavirahitato, tasmā kucchitattā tucchattā ca ‘‘dukkha’’nti vuccati. Yasmā panetaṃ buddhādayo ariyā paṭivijjhanti, tasmā ‘‘ariyasacca’’nti vuccati. Ariyapaṭivijjhitabbañhi saccaṃ purimapade uttarapadalopena ‘‘ariyasacca’’nti vuttaṃ. Ariyassa tathāgatassa saccantipi ariyasaccaṃ. Tathāgatena hi sayaṃ adhigatattā paveditattā tato eva ca aññehi adhigamanīyattā taṃ tassa hotīti. Atha vā etassa abhisambuddhattā ariyabhāvasiddhito ariyasādhakaṃ saccantipi ariyasaccaṃ pubbe viya uttarapadalopena . Avitathabhāvena vā araṇīyattā adhigantabbattā ariyaṃ saccantipi ariyasaccaṃ. Saccatthaṃ pana catunnampi saccānaṃ parato ekajjhaṃ dassayissāma.

Idāni taṃ dukkhaṃ ariyasaccaṃ sarūpato dassetuṃ ‘‘jātipi dukkhā’’tiādimāha. Tatrāyaṃ jāti-saddo anekattho. Tathā hesa ‘‘ekampi jātiṃ dvepi jātiyo’’ti (dī. ni. 1.31; ma. ni. 1.148) ettha bhave āgato. ‘‘Atthi, visākhe, nigaṇṭhā nāma samaṇajātī’’ti (a. ni. 3.71) ettha nikāye. ‘‘Jāti dvīhi khandhehi saṅgahitā’’ti (dhātu. 71) ettha saṅkhatalakkhaṇe. ‘‘Yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jātī’’ti (mahāva. 124) ettha paṭisandhiyaṃ. ‘‘Sampatijāto, ānanda, bodhisatto’’ti (dī. ni. 2.31; ma. ni. 3.207) ettha pasūtiyaṃ. ‘‘Akkhitto anupakuṭṭho jātivādenā’’ti (dī. ni. 1.303) ettha kule. Svāyamidha gabbhaseyyakānaṃ paṭisandhito paṭṭhāya yāva mātukucchimhā nikkhamanaṃ, tāva pavattesu khandhesu, itaresaṃ paṭisandhikkhaṇesvevāti daṭṭhabbo. Ayampi ca pariyāyakathāva, nippariyāyato pana tattha tattha nibbattamānānaṃ sattānaṃ ye khandhā pātubhavanti, tesaṃ paṭhamapātubhāvo jāti nāma.

Kasmā panesā dukkhāti ce? Anekesaṃ dukkhānaṃ vatthubhāvato. Anekāni hi dukkhāni. Seyyathidaṃ – dukkhadukkhaṃ vipariṇāmadukkhaṃ saṅkhāradukkhaṃ paṭicchannadukkhaṃ appaṭicchannadukkhaṃ pariyāyadukkhaṃ nippariyāyadukkhanti. Tattha kāyikacetasikā dukkhā vedanā sabhāvato ca nāmato ca dukkhattā dukkhadukkhanti vuccati. Sukhā vedanā vipariṇāmadukkhuppattihetuto vipariṇāmadukkhaṃ. Upekkhā vedanā ceva sesā ca tebhūmakā saṅkhārā udayabbayapīḷitattā saṅkhāradukkhaṃ. Kaṇṇasūladantasūlarāgajapariḷāhadosajapariḷāhādikāyikacetasikā ābādhā pucchitvā jānitabbato upakkamassa ca apākaṭabhāvato paṭicchannadukkhaṃ. Dvattiṃsakammakāraṇādisamuṭṭhāno ābādho apucchitvāva jānitabbato upakkamassa ca pākaṭabhāvato appaṭicchannadukkhaṃ. Ṭhapetvā dukkhadukkhaṃ sesadukkhaṃ saccavibhaṅge āgataṃ jātiādi sabbampi tassa tassa dukkhassa vatthubhāvato pariyāyadukkhaṃ. Dukkhadukkhaṃ pana nippariyāyadukkhanti vuccati. Tatrāyaṃ jāti yaṃ taṃ bālapaṇḍitasuttādīsu (ma. ni. 3.246 ādayo) bhagavatāpi upamāvasena pakāsitaṃ āpāyikaṃ dukkhaṃ, yañca sugatiyampi manussaloke gabbhokkantimūlakādibhedaṃ dukkhaṃ uppajjati, tassa vatthubhāvato dukkhā. Tenāhu porāṇā –

‘‘Jāyetha no ce narakesu satto;

Tatthaggidāhādikamappasayhaṃ;

Labhetha dukkhaṃ na kuhiṃ patiṭṭhaṃ;

Iccāha dukkhāti munīdha jātiṃ.

‘‘Dukkhaṃ tiracchesu kasāpatoda-

Daṇḍābhighātādibhavaṃ anekaṃ;

Yaṃ taṃ kathaṃ tattha bhaveyya jātiṃ;

Vinā tahiṃ jāti tatopi dukkhā.

‘‘Petesu dukkhaṃ pana khuppipāsā-

Vātātapādippabhavaṃ vicittaṃ;

Yasmā ajātassa na tattha atthi;

Tasmāpi dukkhaṃ muni jātimāha.

‘‘Tibbandhakāre ca asayha sīte;

Lokantare yaṃ asuresu dukkhaṃ;

Na taṃ bhave tattha na cassa jāti;

Yato ayaṃ jāti tatopi dukkhā.

‘‘Yañcāpi gūthanarake viya mātu gabbhe;

Satto vasaṃ ciramato bahi nikkhamañca;

Pappoti dukkhamatighoramidampi natthi;

Jātiṃ vinā itipi jāti ayañhi dukkhā.

‘‘Kiṃ bhāsitena bahunā nanu yaṃ kuhiñci;

Atthīdha kiñcidapi dukkhamidaṃ kadāci;

Nevatthi jātivirahena yato mahesi;

Dukkhāti sabbapaṭhamaṃ imamāha jāti’’nti. (visuddhi. 2.541; vibha. aṭṭha. 191; mahāni. aṭṭha. 5; paṭi. ma. aṭṭha. 1.1.32-33);

Jarāpidukkhāti ettha pana duvidhā jarā saṅkhatalakkhaṇañca khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakkhandhapurāṇabhāvo ca, sā idha adhippetā. Sā panesā jarā saṅkhāradukkhabhāvato ceva dukkhavatthuto ca dukkhā. Yañhi aṅgapaccaṅgasithilabhāvaindriyavikāravirūpatāyobbanavināsavīriyāvisādasatimativippavāsaparaparibhavādianekapaccayaṃ kāyikacetasikaṃ dukkhamuppajjati, jarā tassa vatthu. Tenāhu porāṇā –

‘‘Aṅgānaṃ sithilībhāvā, indriyānaṃ vikārato;

Yobbanassa vināsena, balassa upaghātato.

‘‘Vippavāsā satādīnaṃ, puttadārehi attano;

Appasādanīyato ceva, bhiyyo bālattapattiyā.

‘‘Pappoti dukkhaṃ yaṃ macco, kāyikaṃ mānasaṃ tathā;

Sabbametaṃ jarāhetu, yasmā tasmā jarā dukhā’’ti. (visuddhi. 2.542; vibha. aṭṭha. 192; mahāni. aṭṭha. 5; paṭi. ma. aṭṭha. 1.1.32-33);

Byādhipi dukkhoti idaṃ padaṃ vibhaṅge dukkhasaccaniddesapāḷiyaṃ na āgataṃ, teneva visuddhimaggepi dukkhasaccaniddese taṃ na uddhaṭaṃ, dhammacakkapavattanasuttantapāḷiyaṃyeva pana upalabbhati, tasmā tatthevimassa vacane aññattha ca avacane kāraṇaṃ vīmaṃsitabbaṃ.

Maraṇampi dukkhanti etthāpi duvidhaṃ maraṇaṃ saṅkhatalakkhaṇañca. Yaṃ sandhāya vuttaṃ ‘‘jarāmaraṇaṃ dvīhi khandhehi saṅgahita’’nti (dhātu. 71). Ekabhavapariyāpannajīvitindriyappabandhavicchedo ca. Yaṃ sandhāya vuttaṃ ‘‘niccaṃ maraṇato bhaya’’nti (su. ni. 581; jā. 1.11.88), taṃ idha adhippetaṃ. Jātipaccayamaraṇaṃ upakkamamaraṇaṃ sarasamaraṇaṃ āyukkhayamaraṇaṃ puññakkhayamaraṇantipi tasseva nāmaṃ. Tayidaṃ dukkhassa vatthubhāvato dukkhanti veditabbaṃ. Tenāhu porāṇā –

‘‘Pāpassa pāpakammādi-nimittamanupassato;

Bhaddassāpasahantassa, viyogaṃ piyavatthukaṃ;

Mīyamānassa yaṃ dukkhaṃ, mānasaṃ avisesato.

‘‘Sabbesañcāpi yaṃ sandhi-bandhanacchedanādikaṃ;

Vitujjamānamammānaṃ, hoti dukkhaṃ sarīrajaṃ.

‘‘Asayhamappaṭikāraṃ, dukkhassetassidaṃ yato;

Maraṇaṃ vatthu tenetaṃ, dukkhamicceva bhāsita’’nti. (visuddhi. 2.543; vibha. aṭṭha. 193; mahāni. aṭṭha. 5; paṭi. ma. aṭṭha. 1.1.32-33);

Imasmiñca ṭhāne ‘‘sokaparidevadukkhadomanassupāyāsāpi dukkhā’’ti vibhaṅge dukkhasaccaniddese āgataṃ, idha pana taṃ natthi, tatthāpi kāraṇaṃ pariyesitabbaṃ.

Appiyehi sampayogo dukkhoti ettha appiyasampayogo nāma amanāpehi sattasaṅkhārehi samodhānaṃ. Sopi dukkhavatthuto dukkho. Tenāhu porāṇā –

‘‘Disvāva appiye dukkhaṃ, paṭhamaṃ hoti cetasi;

Tadupakkamasambhūta-matha kāye yato idha.

‘‘Tato dukkhadvayassāpi, vatthuto so mahesinā;

Dukkho vuttoti viññeyyo, appiyehi samāgamo’’ti.

Piyehi vippayogo dukkhoti ettha pana piyavippayogo nāma manāpehi sattasaṅkhārehi vinābhāvo. Sopi sokadukkhassa vatthuto dukkho. Tenāhu porāṇā –

‘‘Ñātidhanādiviyogā;

Sokasarasamappitā vitujjanti;

Bālā yato tatoyaṃ;

Dukkhoti mato piyavippayogo’’ti.

Yampicchaṃ na labhatīti ettha ‘‘aho vata mayaṃ na jātidhammā assāmā’’tiādīsu alabbhaneyyavatthūsu icchāva ‘‘yampicchaṃ na labhati, tampi dukkha’’nti vuttā, sāpi dukkhavatthuto dukkhā. Tenāhu porāṇā –

‘‘Taṃ taṃ patthayamānānaṃ, tassa tassa alābhato;

Yaṃ vighātamayaṃ dukkhaṃ, sattānaṃ idha jāyati.

‘‘Alabbhaneyyavatthūnaṃ, patthanā tassa kāraṇaṃ;

Yasmā tasmā jino dukkhaṃ, icchitālābhamabravī’’ti.

Saṃkhittena pañcupādānakkhandhā dukkhāti ettha pana yasmā indhanamiva pāvako, lakkhamiva paharaṇāni, gorūpaṃ viya ḍaṃsamakasādayo, khettamiva lāyakā, gāmaṃ viya gāmaghātakā, upādānakkhandhapañcakameva jātiādayo nānappakārehi vibādhentā tiṇalatādīni viya bhūmiyaṃ, pupphaphalapallavāni viya rukkhesu upādānakkhandhesuyeva nibbattanti, upādānakkhandhānañca ādidukkhaṃ jāti, majjhedukkhaṃ jarā, pariyosānadukkhaṃ maraṇaṃ, manorathavighātappattānañca icchāvighātadukkhaṃ icchitālābhoti evaṃ nānappakārato upaparikkhiyamānā upādānakkhandhāva dukkhāti yadetaṃ ekamekaṃ dassetvā vuccamānaṃ anekehipi kappehi na sakkā anavasesato vattuṃ, tasmā taṃ sabbampi dukkhaṃ ekajalabindumhi sakalasamuddajalarasaṃ viya yesu kesuci pañcupādānakkhandhesu saṅkhipitvā dassetuṃ ‘‘saṃkhittena pañcupādānakkhandhā dukkhā’’ti bhagavā avoca. Tenāhu porāṇā –

‘‘Jātippabhutikaṃ dukkhaṃ, yaṃ vuttamidha tādinā;

Avuttaṃ yañca taṃ sabbaṃ, vinā ete na vijjati.

‘‘Yasmā tasmā upādāna-kkhandhā saṅkhepato ime;

Dukkhāti vuttā dukkhanta-desakena mahesinā’’ti.

Evaṃ sarūpato dukkhasaccaṃ dassetvā idāni samudayasaccaṃ dassetuṃ ‘‘idaṃ kho pana, bhikkhave, dukkhasamudaya’’ntiādimāha. Tattha saṃ-iti ayaṃ saddo ‘‘samāgamo sameta’’ntiādīsu saṃyogaṃ dīpeti, u-iti ayaṃ ‘‘uppannaṃ udita’’ntiādīsu uppattiṃ. Aya-saddo pana kāraṇaṃ dīpeti. Idañcāpi dutiyasaccaṃ avasesapaccayasamāyoge sati dukkhassuppattikāraṇanti dukkhassa saṃyoge uppattikāraṇattā ‘‘dukkhasamudaya’’nti vuccati. Yāyaṃ taṇhāti yā ayaṃ taṇhā. Ponobbhavikāti punabbhavakaraṇaṃ punabbhavo uttarapadalopena, punabbhavo sīlametissāti ponobbhavikā. Nandīrāgena sahagatāti nandīrāgasahagatā. Idaṃ vuttaṃ hoti ‘‘nandanato rajjanato ca nandīrāgabhāvaṃ sabbāsu avatthāsu appaccakkhāya vuttiyā nandīrāgasahagatā’’ti. Tatratatrābhinandinīti yatra yatra attabhāvo nibbattati, tatratatrābhinandinī.

Seyyathidanti nipāto, tassa sā katamāti ceti ayamattho. Rūpataṇhādibhedena chabbidhāyeva taṇhā pavattiākārabhedato kāmataṇhādivasena tividhā vuttā. Rūpataṇhāyeva hi yadā cakkhussa āpāthamāgataṃ rūpārammaṇaṃ kāmassādavasena assādayamānā pavattati, tadā kāmataṇhā nāma hoti. Yadā tadevārammaṇaṃ dhuvaṃ sassatanti pavattāya sassatadiṭṭhiyā saddhiṃ pavattati, tadā bhavataṇhā nāma hoti. Sassatadiṭṭhisahagato hi rāgo ‘‘bhavataṇhā’’ti vuccati. Yadā pana tadevārammaṇaṃ ucchijjati vinassatīti pavattāya ucchedadiṭṭhiyā saddhiṃ pavattati, tadā vibhavataṇhā nāma hoti. Ucchedadiṭṭhisahagato hi rāgo ‘‘vibhavataṇhā’’ti vuccati. Esa nayo saddataṇhādīsupi.

Kasmā panettha taṇhāva samudayasaccaṃ vuttāti? Visesahetubhāvato. Avijjā hi bhavesu ādīnavaṃ paṭicchādentī diṭṭhiādiupādānañca tattha tattha abhinivisamānaṃ taṇhaṃ abhivaḍḍheti, dosādayopi kammassa kāraṇaṃ honti, taṇhā pana taṃtaṃbhavayonigativiññāṇaṭṭhitisattāāvāsasattanikāyakulabhogissariyādivicittataṃ abhipatthentī kammavicittatāya upanissayataṃ kammassa ca sahāyabhāvaṃ upagacchantī bhavādivicittataṃ niyameti, tasmā dukkhassa visesahetubhāvato aññesupi avijjāupādānakammādīsu sutte abhidhamme ca avasesakilesākusalamūlādīsu vuttesu dukkhahetūsu vijjamānesu taṇhāva ‘‘samudayasacca’’nti vuttāti veditabbaṃ.

Idāni dukkhanirodhaṃ ariyasaccaṃ dassetuṃ ‘‘idaṃ kho pana, bhikkhave, dukkhanirodha’’ntiādimāha. Tattha yasmā ni-saddo abhāvaṃ, rodha-saddo ca cārakaṃ dīpeti, tasmā abhāvo ettha saṃsāracārakasaṅkhātassa dukkharodhassa sabbagatisuññattā, samadhigate vā tasmiṃ saṃsāracārakasaṅkhātassa dukkharodhassa abhāvo hoti tappaṭipakkhattātipi ‘‘dukkhanirodha’’nti vuccati. Dukkhassa vā anuppādanirodhapaccayattā dukkhanirodhaṃ. Dukkhanirodhaṃ dassentena cettha ‘‘yo tassāyeva taṇhāyā’’tiādinā nayena samudayanirodho vutto, so kasmā vuttoti ce? Samudayanirodhena dukkhanirodho. Byādhinimittavūpasamena byādhivūpasamo viya hi hetunirodhena phalanirodho, tasmā samudayanirodheneva dukkhaṃ nirujjhati, na aññathā. Tenāha –

‘‘Yathāpi mūle anupaddave daḷhe;

Chinnopi rukkho punareva rūhati;

Evampi taṇhānusaye anūhate;

Nibbattatī dukkhamidaṃ punappuna’’nti. (dha. pa. 338);

Iti yasmā samudayanirodheneva dukkhaṃ nirujjhati, tasmā bhagavā dukkhanirodhaṃ dassento samudayanirodhena desesi. Sīhasamānavuttino hi tathāgatā. Te dukkhaṃ nirodhentā dukkhanirodhañca desentā hetumhi paṭipajjanti, na phale. Yathā hi sīho yenattani saro khitto, tattheva attano balaṃ dasseti, na sare, tathā buddhānaṃ kāraṇe paṭipatti, na phale. Titthiyā pana suvānavuttino. Te dukkhaṃ nirodhentā dukkhanirodhañca desentā attakilamathānuyogadesanādīhi phale paṭipajjanti, na hetumhi. Yathā hi sunakhā kenaci leḍḍuppahāre dinne bhussantā leḍḍuṃ khādanti, na pahāradāyake uṭṭhahanti, evaṃ aññatitthiyā dukkhaṃ nirodhetukāmā kāyakhedamanuyujjanti, na kilesanirodhanaṃ, evaṃ tāva dukkhanirodhassa samudayanirodhavasena desanāya payojanaṃ veditabbaṃ.

Ayaṃ panettha attho. Tassāyeva taṇhāyāti tassā ‘‘ponobbhavikā’’ti vatvā kāmataṇhādivasena vibhattataṇhāya. Virāgo vuccati maggo. ‘‘Virāgā vimuccatī’’ti (ma. ni. 1.245; saṃ. ni. 3.12, 59) hi vuttaṃ. Virāgena nirodho virāganirodho, anusayasamugghātato aseso virāganirodho asesavirāganirodho. Atha vā virāgoti pahānaṃ vuccati, tasmā anusayasamugghātato aseso virāgo aseso nirodhoti evampettha yojanā daṭṭhabbā, atthato pana sabbāneva etāni nibbānassa vevacanāni. Paramatthato hi dukkhanirodho ariyasaccanti nibbānaṃ vuccati. Yasmā pana taṃ āgamma taṇhā virajjati ceva nirujjhati ca, tasmā ‘‘virāgo’’ti ca ‘‘nirodho’’ti ca vuccati. Yasmā ca tadeva āgamma tassā cāgādayo honti, kāmaguṇālayādīsu cettha ekopi ālayo natthi, tasmā cāgo paṭinissaggo mutti anālayoti vuccati.

Idāni dukkhanirodhagāminipaṭipadāariyasaccaṃ dassetuṃ ‘‘idaṃ kho pana, bhikkhave, dukkhanirodhagāminī’’tiādimāha. Yasmā panetaṃ ariyasaccaṃ dukkhanirodhaṃ gacchati ārammaṇavasaena tadabhimukhabhūtattā, paṭipadā ca hoti dukkhanirodhappattiyā, tasmā ‘‘dukkhanirodhagāminī paṭipadā’’ti vuccati. Sesamettha vuttanayameva. Ko pana nesaṃ dukkhādīnaṃ saccaṭṭhoti? Yo paññācakkhunā upaparikkhiyamānānaṃ māyāva viparīto, marīciva visaṃvādako, titthiyānaṃ attā viya anupalabbhasabhāvo ca na hoti, atha kho bādhanappabhavasantiniyyānappakārena tacchāviparītabhūtabhāvena ariyañāṇassa gocaro hotiyeva, esa aggilakkhaṇaṃ viya lokapakati viya ca tacchāviparītabhūtabhāvo saccaṭṭhoti veditabbo. Ettha ca aggilakkhaṇaṃ nāma uṇhattaṃ. Tañhi katthaci kaṭṭhādiupādānabhede visaṃvādakaṃ viparītaṃ abhūtaṃ vā kadācipi na hoti, ‘‘jātidhammā jarādhammā, atho maraṇadhammino’’ti (a. ni. 5.57) evaṃ vuttajātiādikā lokapakatīti veditabbā. ‘‘Ekaccānaṃ tiracchānānaṃ tiriyaṃ dīghatā, manussādīnaṃ uddhaṃ dīghatā, vuddhiniṭṭhappattānaṃ puna avaḍḍhananti evamādikā ca lokapakatī’’ti vadanti.

Apica –

Nābādhakaṃ yato dukkhaṃ, dukkhā aññaṃ na bādhakaṃ;

Bādhakattaniyāmena, tato saccamidaṃ mataṃ.

Taṃ vinā nāññato dukkhaṃ, na hoti na ca taṃ tato;

Dukkhahetuniyāmena, iti saccaṃ visattikā.

Nāññā nibbānato santi, santaṃ na ca na taṃ yato;

Santabhāvaniyāmena, tato saccamidaṃ mataṃ.

Maggā aññaṃ na niyyānaṃ, aniyyāno na cāpi so;

Tacchaniyyānabhāvattā, iti so saccasammato.

Iti tacchāvipallāsa-bhūtabhāvaṃ catūsupi;

Dukkhādīsvavisesena, saccaṭṭhaṃ āhu paṇḍitāti. (vibha. aṭṭha. 189);

15.Pubbe ananussutesūti ito pubbe ‘‘idaṃ dukkha’’ntiādinā na anussutesu assutapubbesu catusaccadhammesu. Cakkhuntiādīni ñāṇavevacanāneva. Ñāṇameva hettha paccakkhato dassanaṭṭhena cakkhu viyāti cakkhu, ñāṇaṭṭhena ñāṇaṃ, pakārato jānanaṭṭhena paññā, paṭivijjhanaṭṭhena vijjā, saccappaṭicchādakassa mohandhakārassa vidhamanato obhāsanaṭṭhena ālokoti vuttaṃ. Taṃ panetaṃ catūsu saccesu lokiyalokuttaramissakaṃ niddiṭṭhanti veditabbaṃ.

16.Yāvakīvañcāti yattakaṃ kālaṃ. Tiparivaṭṭanti saccañāṇakiccañāṇakatañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena tiparivaṭṭaṃ. Saccañāṇādivasena hi tayo parivaṭṭā etassāti tiparivaṭṭanti vuccati ñāṇadassanaṃ. Ettha ca ‘‘idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudaya’’nti evaṃ catūsu saccesu yathābhūtañāṇaṃ saccañāṇaṃ nāma. Tesuyeva ‘‘pariññeyyaṃ pahātabbaṃ sacchikātabbaṃ bhāvetabba’’nti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. ‘‘Pariññātaṃ pahīnaṃ sacchikataṃ bhāvita’’nti evaṃ tassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāranti tesaṃyeva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasākāraṃ. Ñāṇadassananti etesaṃ tiparivaṭṭānaṃ dvādasannaṃ ākārānaṃ vasena uppannañāṇasaṅkhātaṃ dassanaṃ.

Anuttaraṃ sammāsambodhinti uttaravirahitaṃ sabbaseṭṭhaṃ sammā sāmañca bodhiṃ. Atha vā pasatthaṃ sundarañca bodhiṃ. Bodhīti ca bhagavato arahattamaggo idhādhippeto. Sāvakānaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti, buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hotīti. Abhisambuddhoti paccaññāsinti abhisambuddho ahaṃ patto paṭivijjhitvā ṭhitoti evaṃ paṭijāniṃ. Ñāṇañca pana me dassanaṃ udapādīti adhigataguṇānaṃ yāthāvato dassanasamatthaṃ paccavekkhaṇañāṇañca pana me udapādi. Akuppā me vimuttīti ayaṃ mayhaṃ arahattaphalavimutti akuppā paṭipakkhehi na kopetabbāti evaṃ ñāṇaṃ udapādi. Tattha dvīhākārehi akuppatā veditabbā maggasaṅkhātakāraṇato ca ārammaṇato ca. Sā hi catūhi maggehi samucchinnakilesānaṃ puna anivattanatāya kāraṇatopi akuppā, akuppadhammaṃ nibbānaṃ ārammaṇaṃ katvā pavattatāya ārammaṇatopi akuppā anākuppārammaṇānaṃ lokiyasamāpattīnaṃ tadabhāvato. Antimāti pacchimā. Natthi dāni punabbhavoti idāni puna añño bhavo nāma natthīti.

Imasmiñca pana veyyākaraṇasminti imasmiṃ niggāthake sutte. Niggāthakañhi suttaṃ pucchāvissajjanasahitaṃ ‘‘veyyākaraṇa’’nti vuccati. Bhaññamāneti bhaṇiyamāne, desiyamāneti attho. Virajanti apāyagamanīyarāgarajādīnaṃ vigamena virajaṃ. Vītamalanti anavasesadiṭṭhivicikicchāmalāpagamena vītamalaṃ . Paṭhamamaggavajjhakilesarajābhāvena vā virajaṃ, pañcavidhadussīlyamalāpagamena vītamalaṃ. Dhammacakkhunti brahmāyusutte (ma. ni. 2.383 ādayo) heṭṭhimā tayo maggā vuttā, cūḷarāhulovāde (ma. ni. 3.416 ādayo) āsavakkhayo, idha pana sotāpattimaggo adhippeto. Catusaccasaṅkhātesu dhammesu tesaṃ dassanaṭṭhena cakkhūti dhammacakkhu, heṭṭhimesu vā tīsu maggadhammesu ekaṃ sotāpattimaggasaṅkhātaṃ cakkhūti dhammacakkhu, samathavipassanādhammanibbattatāya sīlāditividhadhammakkhandhabhūtatāya vā dhammamayaṃ cakkhūtipi dhammacakkhu, tassa uppattiākāradassanatthaṃ ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti āha. Nanu ca maggañāṇaṃ asaṅkhatadhammārammaṇaṃ, na saṅkhatadhammārammaṇanti? Saccametaṃ, yasmā taṃ nirodhaṃ ārammaṇaṃ katvā kiccavasena sabbasaṅkhataṃ asammohappaṭivedhavasena paṭivijjhantaṃ uppajjati, tasmā tathā vuttaṃ.

17.Dhammacakketi paṭivedhañāṇañceva desanāñāṇañca pavattanaṭṭhena cakkanti dhammacakkaṃ. Bodhipallaṅke nisinnassa hi catūsu saccesu uppannaṃ dvādasākāraṃ paṭivedhañāṇampi, isipatane nisinnassa dvādasākārāya saccadesanāya pavattakaṃ desanāñāṇampi dhammacakkaṃ nāma. Ubhayampi hetaṃ dasabalassa ure pavattañāṇameva. Tadubhayaṃ imāya desanāya pakāsentena bhagavatā dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññāsikoṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāti, tāva bhagavā pavatteti nāma pavattanakiccassa aniṭṭhitattā. Patiṭṭhite pavattitaṃ nāma kassapasammāsambuddhassa sāsanantaradhānato paṭṭhāya yāva buddhuppādo, ettakaṃ kālaṃ appavattapubbassa pavattitattā. Taṃ sandhāya ‘‘pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesu’’ntiādi vuttaṃ. Tattha bhummāti bhūmaṭṭhakadevatā. Saddamanussāvesunti ekappahāreneva sādhukāraṃ datvā ‘‘etaṃ bhagavatā’’tiādīni vadantā anussāvayiṃsu. Obhāsoti sabbaññutaññāṇānubhāvena pavatto cittapaccayautusamuṭṭhāno obhāso. So hi tadā devānaṃ devānubhāvaṃ atikkamitvā virocittha. Aññāsi vata bho koṇḍaññoti imassapi udānassa udāharaṇaghoso dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Bhagavato hi dhammacakkappavattanassa ārambhe viya parisamāpanepi ativiya uḷāratamaṃ pītisomanassaṃ udapādi.

18. Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesapadesupi. Ettha ca dassanaṃ nāma ñāṇadassanato aññampi atthīti taṃnivattanatthaṃ ‘‘pattadhammo’’ti vuttaṃ. Patti ca ñāṇasampattito aññāpi vijjatīti tato visesanatthaṃ ‘‘viditadhammo’’ti vuttaṃ. Sā panesā viditadhammatā ekadesatopi hotīti nippadesato viditabhāvaṃ dassetuṃ ‘‘pariyogāḷhadhammo’’ti vuttaṃ. Tenassa saccābhisambodhiṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāḷhaṃ nāma hoti. Sappaṭibhayakantārasadisā soḷasavatthukā aṭṭhavatthukā ca tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Pavattiādīsu ‘‘evaṃ nukho na nukho’’ti evaṃ pavattikā vigatā samucchinnā kathaṃkathā assāti vigatakathaṃkatho. Vesārajjappattoti sārajjakarānaṃ pāpadhammānaṃ pahīnattā tappaṭipakkhesu ca sīlādīsu guṇesu suppatiṭṭhitattā visāradabhāvaṃ veyyattiyaṃ patto adhigato. Svāyaṃ vesārajjappattisuppatiṭṭhitabhāvo katthāti āha ‘‘satthusāsane’’ti. Attanā paccakkhato adhigatattā na paraṃ pacceti, parassa saddhāya ettha nappavattati, na tassa paro paccetabbo atthīti aparappaccayo.

Labheyyāhanti labheyyaṃ ahaṃ, āyācanavacanametaṃ. Ehīti āyācitānaṃ pabbajjūpasampadānaṃ anumatabhāvappakāsanavacanaṃ, tasmā ehi sampaṭicchāhi yathāyācitaṃ pabbajjūpasampadavisesanti attho. Iti-saddo tassa ehibhikkhūpasampadāpaṭilābhanimittavacanapariyosānadassano. Tadavasāno hi tassa bhikkhubhāvo. Tenevāha ‘‘ehi bhikkhūti bhagavato vacanena abhinipphannā sāva tassa āyasmato ehibhikkhūpasampadā ahosī’’ti. Cara brahmacariyanti uparimaggattayasaṅkhātaṃ brahmacariyaṃ samadhigaccha. Kimatthaṃ? Sammā dukkhassa antakiriyāya. Idhāpi ‘‘avocā’’ti sambandhitabbaṃ. ‘‘Nava koṭisahassānī’’tiādinā (visuddhi. 1.20; paṭi. ma. aṭṭha. 1.1.37) vuttappabhedānaṃ anekasahassānaṃ saṃvaravinayānaṃ samādiyitvā vattanena uparibhūtā aggabhūtā sampadāti upasampadā.

19.Nīhārabhattoti nīhaṭabhatto, gāmato bhikkhaṃ nīharitvā bhikkhūhi dinnabhattoti attho . Bhagavā hi daharakumārake viya te bhikkhū pariharanto pāṭipadadivasato paṭṭhāya piṇḍapātatthāyapi gāmaṃ apavisitvā antovihāreyeva vasi.

Dhammacakkappavattanasuttavaṇṇanā niṭṭhitā.

Anattalakkhaṇasuttavaṇṇanā

20.Āmantesīti āsāḷhīpuṇṇamadivase dhammacakkappavattanato paṭṭhāya anukkamena sotāpattiphale patiṭṭhite aññāsikoṇḍaññappamukhe pañcavaggiye ‘‘idāni tesaṃ āsavakkhayāya dhammaṃ desessāmī’’ti pañcamiyā pakkhassa āmantesi. Anattāti avasavattanaṭṭhena asāmikaṭṭhena suññataṭṭhena attapaṭikkhepaṭṭhenāti evaṃ catūhi kāraṇehi anattā. Tattha ‘‘uppannaṃ rūpaṃ ṭhitiṃ mā pāpuṇātu, ṭhānappattaṃ mā jīratu, jarappattaṃ mā bhijjatu, udayabbayehi mā kilamayatū’’ti na ettha kassaci vasībhāvo atthi, svāyamassa avasavattanaṭṭho. Sāmibhūtassa kassaci abhāvo asāmikaṭṭho. Nivāsīkārakavedakaadhiṭṭhāyakavirahena tato suññatā suññataṭṭho. Paraparikappitaattasabhāvābhāvo eva attapaṭikkhepaṭṭho. Idāni anattataṃyeva vibhāvetuṃ ‘‘rūpañca hidaṃ bhikkhave’’tiādimāha. Tattha attā abhavissāti kārako vedako sayaṃvasīti evaṃbhūto attā abhavissāti adhippāyo. Evañhi sati rūpassa ābādhāya saṃvattanaṃ ayujjamānakaṃ siyā. Kāmañcettha ‘‘yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattatī’’ti rūpassa anattatāya dukkhatā vibhāvitā viya dissati, tathāpi ‘‘yasmā rūpaṃ ābādhāya saṃvattati, tasmā anattā’’ti pākaṭāya sābādhatāya rūpassa attasārābhāvo vibhāvito, tato eva ca ‘‘na ca labbhati rūpe ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti’’ rūpe kassaci anissaratā tassa ca avasavattanākāro dassito. Vedanādīsupi eseva nayo.

21.Taṃ kiṃmaññatha bhikkhaveti idaṃ kasmā āraddhaṃ? Ettakena ṭhānena anattalakkhaṇameva kathitaṃ, na aniccadukkhalakkhaṇāni, idāni tāni dassetvā samodhānetvā tīṇipi lakkhaṇāni dassetuṃ idamāraddhanti veditabbaṃ. Aniccaṃ bhanteti bhante yasmā hutvā na hoti, tasmā aniccaṃ. Yasmā pubbe asantaṃ paccayasamavāyena hutvā uppajjitvā puna bhaṅgupagamanena na hoti, tasmā na niccanti aniccaṃ, addhuvanti adhippāyo. Atha vā uppādavayavantatāya tāvakālikatāya vipariṇāmakoṭiyā niccappaṭikkhepatoti imehipi kāraṇehi aniccaṃ. Ettha khaṇe khaṇe uppajjanavasena nirujjhanavasena ca pavattanato uppādavayavantatā. Taṅkhaṇikatāya tāvakālikatā. Vipariṇāmavantatāya vipariṇāmakoṭi. Rūpañhi uppādādivikārāpajjanena vipariṇāmantaṃ vināsaṃ pāpuṇāti. Niccasabhāvābhāvo eva niccapaṭikkhepo. Aniccā hi dhammā, teneva attano aniccabhāvena atthato niccataṃ paṭikkhipanti nāma.

Dukkhaṃ bhanteti bhante paṭipīḷanākārena dukkhaṃ. Uppādajarābhaṅgavasena hi rūpassa nirantaraṃ bādhati, paṭipīḷanākārenassa dukkhatā. Atha vā santāpaṭṭhena dukkhamaṭṭhena dukkhavatthukaṭṭhena sukhapaṭikkhepaṭṭhena cāti catūhi kāraṇehi dukkhaṃ. Ettha ca santāpo nāma dukkhadukkhatādivasena santāpanaṃ paridahanaṃ. Tato evassa dussahatāya dukkhamatā. Tissannaṃ dukkhatānaṃ saṃsāradukkhassa ca adhiṭṭhānatāya dukkhavatthukatā. Sukhasabhāvābhāvo eva sukhapaṭikkhepo. Vipariṇāmadhammanti jarāya maraṇena ca vipariṇāmasabhāvaṃ. Kallaṃ nūti yuttaṃ nu. Tanti evaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ rūpaṃ. Etaṃ mamāti taṇhāgāho mamaṅkārabhāvato. Esohamasmīti mānagāho ahaṅkārabhāvato. Eso me attāti diṭṭhigāho attabhāvavipallāsaggāhato. Taṇhāgāho cettha aṭṭhasatataṇhāvicaritavasena, mānagāho navavidhamānavasena, diṭṭhigāho dvāsaṭṭhidiṭṭhivasena veditabbo. Imesaṃ tiṇṇaṃ taṇhāmānadiṭṭhigāhānaṃ vasena yuttaṃ nu taṃ samanupassitunti vuttaṃ hoti.

Iti bhagavā aniccadukkhavasena anattalakkhaṇaṃyeva dassesi. Bhagavā hi katthaci aniccavasena anattataṃ dasseti, katthaci dukkhavasena, katthaci ubhayavasena. Tathā hi ‘‘cakkhu attāti yo vadeyya, taṃ na upapajjati, cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, ‘attā me uppajjati ceva veti cā’ti iccassa evamāgataṃ hoti, tasmā taṃ na upapajjati. ‘Cakkhu attā’ti yo vadeyya, iti cakkhu anattā’’ti imasmiñca chachakkasutte (ma. ni. 3.422) aniccavasena anattataṃ dassesi. ‘‘Rūpañca hidaṃ, bhikkhave, attā abhavissa…pe… evaṃ me rūpaṃ mā ahosī’’ti imasmiṃyeva anattalakkhaṇasutte dukkhavasena anattataṃ dassesi. ‘‘Rūpaṃ, bhikkhave, aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā, taṃ ‘netaṃ mama, nesohamasmi, na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabba’’nti imasmiṃ arahantasutte (saṃ. ni. 3.76-77) ubhayavasena anattataṃ dassesi. Kasmā? Aniccaṃ dukkhañca pākaṭaṃ, anattā apākaṭaṃ. Paribhogabhājanādīsu hi bhinnesu ‘‘aho anicca’’nti vadanti, ‘‘aho anattā’’ti pana vattā nāma natthi. Sarīre gaṇḍapiḷakāsu vā uṭṭhitāsu kaṇṭakena vā viddhā ‘‘aho dukkha’’nti vadanti, ‘‘aho anattā’’ti pana vattā nāma natthi. Kasmā? Idañhi anattalakkhaṇaṃ nāma avibhūtaṃ duddasaṃ duppaññāpanaṃ. Tathā hi sarabhaṅgādayopi satthāro nāddasaṃsu, kuto paññāpanā, tena naṃ bhagavā aniccavasena vā dukkhavasena vā ubhayavasena vā dassesi. Tayidaṃ imasmimpi teparivaṭṭe aniccadukkhavaseneva dassitaṃ. Vedanādīsupi eseva nayo.

22.Tasmātihāti tasmā icceva vuttaṃ. Ti-kāra ha-kārā nipātā, yasmā ime pañcakkhandhā aniccā dukkhā anattā, tasmāti attho. Yaṃ kiñcīti anavasesapariyādānametaṃ. Yanti hi sāmaññena aniyamadassanaṃ, kiñcīti pakārato bhedaṃ āmasitvā aniyamadassanaṃ. Ubhayenapi atītaṃ vā…pe… santike vā appaṃ vā bahuṃ vā yādisaṃ vā tādisaṃ vā napuṃsakaniddesārahaṃ sabbaṃ byāpetvā saṅgaṇhāti, tasmā anavasesapariyādānametaṃ ‘‘yaṃ kiñcī’’ti. Evañca sati aññesupi napuṃsakaniddesārahesu pasaṅgaṃ disvā tattha adhippetatthaṃ adhicca pavattanato atippasaṅgassa niyamanatthaṃ ‘‘rūpa’’nti vuttaṃ. Evaṃ padadvayenapi rūpassa asesapariggaho kato hoti. Athassa atītādivibhāgaṃ ārabhati ‘‘atītānāgatapaccuppanna’’ntiādinā. Tañhi kiñci atītaṃ kiñci anāgatādibhedanti. Esa nayo vedanādīsupi.

Tattha rūpaṃ tāva addhāsantatisamayakhaṇavasena catudhā atītaṃ nāma hoti, tathā anāgatapaccuppannaṃ. Tattha addhāvasena tāva ekassa ekasmiṃ bhave paṭisandhito pubbe atītaṃ, cutito uddhamanāgataṃ, ubhinnamantare paccuppannaṃ. Santativasena sabhāgekautusamuṭṭhānaekāhārasamauṭṭhānañca pubbāpariyavasena vattamānampi paccuppannaṃ, tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā anāgataṃ. Cittajaṃ ekavīthiekajavanaekasamāpattisamuṭṭhānaṃ paccuppannaṃ, tato pubbe atītaṃ, pacchā anāgataṃ. Kammasamuṭṭhānassa pāṭiyekkaṃ santativasena atītādibhedo natthi. Tesaṃyeva pana utuāhāracittasamuṭṭhānānaṃ upatthambhakavasena tassa atītādibhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattidivādīsu samayesu santānavasena pavattamānaṃ taṃtaṃsamayavantaṃ rūpaṃ paccuppannaṃ nāma, tato pubbe atītaṃ, pacchā anāgataṃ. Khaṇavasena uppādādikkhaṇattayapariyāpannaṃ paccuppannaṃ, tato pubbe atītaṃ, pacchā anāgataṃ, idamevettha nippariyāyaṃ, sesā pariyāyakathā.

Ajjhattaṃvā bahiddhā vāti cakkhādipañcavidhaṃ rūpaṃ attabhāvaṃ adhikicca pavattattā ajjhattaṃ, sesaṃ tato bāhirattā bahiddhā. Apica niyakajjhattampi idha ajjhattaṃ, parapuggalikampi ca bahiddhāti veditabbaṃ. Oḷārikaṃ vā sukhumaṃ vāti cakkhādīni nava, āpodhātuvajjā tisso dhātuyo cāti dvādasavidhaṃ rūpaṃ ghaṭṭanavasena gahetabbato oḷārikaṃ, sesaṃ tato viparītattā sukhumaṃ. Hīnaṃ vā paṇītaṃ vāti ettha hīnapaṇītabhāvo pariyāyato nippariyāyato ca. Tattha akaniṭṭhānaṃ rūpato sudassīnaṃ rūpaṃ hīnaṃ, tadeva sudassānaṃ rūpato paṇītaṃ. Evaṃ yāva narakasattānaṃ rūpaṃ, tāva pariyāyato hīnapaṇītatā veditabbā. Nippariyāyato pana yaṃ ārammaṇaṃ katvā akusalavipākaviññāṇaṃ uppajjati, taṃ hīnaṃ aniṭṭhabhāvato. Yaṃ pana ārammaṇaṃ katvā kusalavipākaviññāṇaṃ uppajjati, taṃ paṇītaṃ iṭṭhabhāvato. Yathā hi akusalavipāko sayaṃ aniṭṭho aniṭṭhe eva uppajjati, na iṭṭhe, evaṃ kusalavipākopi sayaṃ iṭṭho iṭṭheyeva uppajjati, na aniṭṭhe. Yaṃ dūre santike vāti yaṃ sukhumaṃ, tadeva duppaṭivijjhasabhāvattā dūre, itaraṃ suppaṭivijjhasabhāvattā santike. Apicettha okāsatopi upādāyupādāya dūrasantikatā veditabbā. Taṃ sabbanti taṃ atītādīhi padehi visuṃ niddiṭṭhaṃ sabbaṃ rūpaṃ. Sammappaññāya daṭṭhabbanti sahavipassanāya maggapaññāya daṭṭhabbaṃ.

Yākāci vedanātiādīsu pana santativasena ca khaṇavasena ca vedanāya atītānāgatapaccuppannabhāvo veditabbo. Tattha (visuddhi. 2.497 ādayo) santativasena ekavīthiekajavanaekasamāpattipariyāpannā ekavidhavisayasamāyogappavattā ca divasampi buddharūpaṃ passantassa dhammaṃ suṇantassa pavattasaddhādisahitavedanā paccuppannā, tato pubbe atītā, pacchā anāgatā. Khaṇavasena khaṇattayapariyāpannā paccuppannā, tato pubbe atītā, pacchā anāgatā. Ajjhattabahiddhābhedo niyakajjhattavasena veditabbo. Oḷārikasukhumabhedo ‘‘akusalā vedanā oḷārikā, kusalābyākatā vedanā sukhumā’’tiādinā nayena vibhaṅge (vibha. 11) vuttena jātisabhāvapuggalalokiyalokuttaravasena veditabbo. Jātivasena tāva akusalavedanā sāvajjakiriyahetuto kilesasantāpasabhāvato ca avūpasantavuttīti kusalavedanāya oḷārikā, sabyāpārato saussāhato savipākato kilesasantāpasabhāvato sāvajjato ca vipākābyākatāya oḷārikā, savipākato kilesasantāpasabhāvato sabyāpajjato sāvajjato ca kiriyābyākatāya oḷārikā, kusalābyākatā pana vuttavipariyāyato akusalāya sukhumā. Dvepi kusalākusalavedanā sabyāpārato saussāhato savipākato ca yathāyogaṃ duvidhāyapi abyākatāya oḷārikā, vuttavipariyāyena duvidhāpi abyākatā tāhi sukhumā. Evaṃ tāva jātivasena oḷārikasukhumatā veditabbā.

Sabhāvavasena pana dukkhavedanā nirassādato savipphārato ubbejanīyato abhibhavanato ca itarāhi dvīhi oḷārikā, itarā pana dve sātato santato paṇītato manāpato majjhattato ca yathāyogaṃ dukkhāya sukhumā. Ubho pana sukhadukkhā savipphārato khobhakaraṇato pākaṭato ca adukkhamasukhāya oḷārikā, sā vuttavipariyāyena tadubhayato sukhumā. Evaṃ sabhāvavasena oḷārikasukhumatā veditabbā. Puggalavasena pana asamāpannassa vedanā nānārammaṇavikkhittabhāvato samāpannassa vedanāya oḷārikā, vipariyāyena itarā sukhumā. Evaṃ puggalavasena oḷārikasukhumatā veditabbā. Lokiyalokuttaravasena pana sāsavā vedanā lokiyā. Sā āsavuppattihetuto oghaniyato yoganiyato ganthaniyato nīvaraṇiyato upādāniyato saṃkilesikato puthujjanasādhāraṇato ca anāsavāya oḷārikā, sā vipariyāyena sāsavāya sukhumā. Evaṃ lokiyalokuttaravasena oḷārikasukhumatā veditabbā.

Tattha jātiādivasena sambhedo pariharitabbo. Akusalavipākakāyaviññāṇasampayuttā hi vedanā jātivasena abyākatattā sukhumāpi samānā sabhāvādivasena oḷārikā hoti. Vuttañhetaṃ ‘‘abyākatā vedanā sukhumā, dukkhā vedanā oḷārikā. Asamāpannassa vedanā oḷārikā, sāsavā vedanā oḷārikā’’ti (vibha. 11). Yathā ca dukkhavedanā, evaṃ sukhādayopi jātivasena oḷārikā, sabhāvādivasena sukhumā honti. Tasmā yathā jātiādivasena sambhedo na hoti, tathā vedanānaṃ oḷārikasukhumatā veditabbā. Seyyathidaṃ – abyākatā jātivasena kusalākusalāhi sukhumā. Na tattha ‘‘katamā abyākatā, kiṃ dukkhā, kiṃ sukhā, kiṃ samāpannassa, kiṃ asamāpannassa, kiṃ sāsavā, kiṃ anāsavā’’ti evaṃ sabhāvādibhedo parāmasitabbo. Esa nayo sabbattha.

Apica ‘‘taṃ taṃ vā pana vedanaṃ upādāyupādāya vedanā oḷārikā sukhumā daṭṭhabbā’’ti vacanato akusalādīsupi lobhasahagatāya dosasahagatavedanā aggi viya attano nissayadahanato oḷārikā, lobhasahagatā sukhumā. Dosasahagatāpi niyatā oḷārikā, aniyatā sukhumā. Niyatāpi kappaṭṭhitikā oḷārikā, itarā sukhumā. Kappaṭṭhitikāsupi asaṅkhārikā oḷārikā, itarā sukhumā. Lobhasahagatā pana diṭṭhisampayuttā oḷārikā, itarā sukhumā. Sāpi niyatā kappaṭṭhitikā asaṅkhārikā oḷārikā, itarā sukhumā, avisesena akusalā bahuvipākā oḷārikā, appavipākā sukhumā. Kusalā pana appavipākā oḷārikā, bahuvipākā sukhumā.

Apica kāmāvacarakusalā oḷārikā, rūpāvacarā sukhumā, tato arūpāvacarā, tato lokuttarā. Kāmāvacarā ca dānamayā oḷārikā, sīlamayā sukhumā, tato bhāvanāmayā. Bhāvanāmayāpi duhetukā oḷārikā , tihetukā sukhumā. Tihetukāpi sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā. Rūpāvacarā paṭhamajjhānikā oḷārikā…pe… pañcamajjhānikā sukhumāva. Arūpāvacarā ākāsānañcāyatanasampayuttā oḷārikā…pe… nevasaññānāsaññāyatanasampayuttā sukhumāva. Lokuttarā ca sotāpattimaggasampayuttā oḷārikā…pe… arahattamaggasampayuttā sukhumāva. Esa nayo taṃtaṃbhūmivipākakiriyavedanāsu dukkhādiasamāpannādisāsavādivasena vuttavedanāsu ca.

Okāsavasena cāpi niraye dukkhā oḷārikā, tiracchānayoniyaṃ sukhumā…pe… paranimmitavasavattī sukhumāva. Yathā ca dukkhā, evaṃ sukhāpi sabbattha yathānurūpaṃ yojetabbā. Vatthuvasena cāpi hīnavatthukā yā kāci vedanā oḷārikā, paṇītavatthukā sukhumā. Hīnappaṇītabhede yā oḷārikā, sā hīnā. Yā ca sukhumā, sā paṇītāti veditabbā. Dūrapadaṃ pana akusalā vedanā kusalābyākatāhi vedanāhi dūre, santikapadaṃ akusalā vedanā akusalāya vedanāya santiketiādinā nayena vibhattaṃ. Tasmā akusalā vedanā visabhāgato asaṃsaṭṭhato asarikkhato ca kusalābyākatāhi dūre, tathā kusalābyākatā akusalāya. Esa nayo sabbavāresu. Akusalā pana vedanā sabhāgato ca saṃsaṭṭhato ca sarikkhato ca akusalāya santiketi. Taṃtaṃvedanāsampayuttānaṃ pana saññādīnampi evameva veditabbaṃ.

23.Sutavāti āgamādhigamasaṅkhātena bāhusaccena samannāgatattā sutavā. Nibbindatīti ukkaṇṭhati. Ettha ca nibbidāti vuṭṭhānagāminīvipassanā adhippetā. Nibbindaṃ virajjatīti ettha virāgavasena cattāro maggā kathitā. Virāgā vimuccatīti virāgena maggeneva hetubhūtena paṭippassaddhivimuttivasena vimuccati. Iminā cattāri sāmaññaphalāni kathitāni. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotīti iminā pana paccavekkhaṇañāṇaṃ kathitaṃ. Khīṇā jātītiādīhi tassa bhūmi. Tena hi ñāṇena ariyasāvako paccavekkhanto ‘‘khīṇā jātī’’tiādīni pajānāti. Katamā panassa jāti khīṇā, kathañca naṃ pajānātīti? Na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā anāgate vāyāmābhāvato, na paccuppannā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanto pajānāti.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā maggabrahmacariyaṃ vasanti nāma, khīṇāsavo vutthavāso, tasmā ariyasāvako attano brahmacariyavāsaṃ paccavekkhanto ‘‘vusitaṃ brahmacariya’’nti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā ariyasāvako attano karaṇīyaṃ paccavekkhanto ‘‘kataṃ karaṇīya’’nti pajānāti. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃsoḷasakiccabhāvāya, kilesakkhayāya vā maggabhāvanākiccaṃ me natthīti pajānāti. Atha vā itthattāyāti itthabhāvā imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya. Te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti pajānāti.

24.Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti te bhikkhū sakamanā tuṭṭhamanā, pītisomanassehi vā samattamanā hutvā karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsato bhagavato vacanaṃ sukathitaṃ sulapitaṃ ‘‘evametaṃ bhagavā, evametaṃ sugatā’’ti matthakena sampaṭicchantā anumodiṃsu ceva sampaṭicchiṃsu cāti attho. Ayañhi abhinanda-saddo ‘‘abhinandati abhivadatī’’tiādīsu (saṃ. ni. 3.5; 4.114, 118) taṇhāyapi āgato. ‘‘Annamevābhinandanti, ubhaye devamānusā’’tiādīsu (saṃ. ni. 1.43) upagamanepi.

‘‘Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;

Ñātimittā suhajjā ca, abhinandanti āgata’’nti. (dha. pa. 219; vi. va. 861) –

Ādīsu sampaṭicchanepi. ‘‘Abhinanditvā anumoditvā’’tiādīsu (ma. ni. 1.205) anumodanepi. Svāyamidha anumodanasampaṭicchanesu yujjati. Tena vuttaṃ ‘‘anumodiṃsu ceva sampaṭicchiṃsu cā’’ti. Anupādāya āsavehi cittāni vimucciṃsūti anuppādanirodhena nirujjhamānehi āsavehi anupādāya aggahetvā kañci dhammaṃ ‘‘ahaṃ mamā’’ti anādiyitvāva cittāni vimucciṃsu. Cha arahantoti bhagavatā saddhiṃ cha janā arahanto. Aññesaṃ pana devabrahmānampi arahattappattisambhavato idaṃ manussaarahanteyeva sandhāya vuttanti āha ‘‘cha manussā arahanto hontī’’ti.

Anattalakkhaṇasuttavaṇṇanā niṭṭhitā.

Pañcavaggiyakathā niṭṭhitā.

Yasassa pabbajjākathāvaṇṇanā

25. Idāni yasassa pabbajjaṃ dassetuṃ ‘‘tena kho pana samayenā’’tiādi āraddhaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – hemantikotiādīsu (dī. ni. aṭṭha. 2.42; a. ni. aṭṭha. 2.3.39) yattha sukhaṃ hoti hemantakāle vasituṃ, ayaṃ hemantiko. Itaresupi eseva nayo. Ayaṃ panettha vacanattho – hemante vāso hemantaṃ uttarapadalopena, hemantaṃ arahatīti hemantiko. Itaresupi eseva nayo. Tattha vassiko pāsādo nātiucco hoti nātinīco, dvāravātapānānipissa nātibahūni nātitanūni, bhūmattharaṇapaccattharaṇakhajjabhojjānipettha missakāneva vaṭṭanti. Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni tanukāni sukhumachiddāni, uṇhappavesanatthāya bhittiniyyūhāni hariyanti, bhūmattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhavikiriyāni kambalādīni vaṭṭanti, khajjabhojjaṃ siniddhaṃ kaṭukasannissitañca. Gimhike thambhāpi bhittiyopi uccā honti, dvāravātapānāni panettha bahūni vipulajātāni honti, bhūmattharaṇāni sītavikiriyāni dukūlamayāni vaṭṭanti, khajjabhojjāni madhurarasasītavikiriyāni, vātapānasamīpesu cettha navā cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti, tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti.

Nippurisehīti purisavirahitehi. Na kevalañcettha tūriyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva. Dovārikāpi itthiyova, nahāpanādiparikammakarāpi itthiyova. Pitā kira ‘‘tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā parisaṅkā uppajjati, sā me puttassa mā ahosī’’ti sabbakiccesu itthiyova ṭhapāpesi. Pañcahi kāmaguṇehīti rūpasaddādīhi pañcahi kāmakoṭṭhāsehi. Samappitassāti sammā appitassa, upetassāti attho. Samaṅgībhūtassāti tasseva vevacanaṃ. Paricārayamānassāti parito cārayamānassa, tasmiṃ tasmiṃ kāmaguṇe indriyāni cārayamānassāti attho. Āḷambaranti paṇavaṃ. Vikesikanti muttakesaṃ, vippakiṇṇakesanti attho. Vikkheḷikanti vissandamānalālaṃ. Vippalapantiyoti viruddhaṃ palapantiyo vā rudantiyo vā. Susānaṃ maññeti āmakasusānaṃ viya addasa sakaṃ parijananti sambandho. Udānaṃ udānesīti saṃvegavasena udānaṃ udānesi, saṃvegavasappavattaṃ vācaṃ nicchāresīti attho.

26.Idaṃ kho yasāti bhagavā nibbānaṃ sandhāyāha. Tañhi taṇhādīhi kilesehi anupaddutaṃ anupassaṭṭhañca. Anupubbiṃ kathanti (dī. ni. aṭṭha. 2.75; ma. ni. aṭṭha. 2.69) dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evamanupaṭipāṭikathaṃ. Tattha dānakathā nāma ‘‘idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavīsadisaṃ, ārammaṇaṭṭhena ālambanarajjusadisaṃ, idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena aggi, durāsadaṭṭhena āsīviso, asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setausabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānaṃ nāmetaṃ mayā gatamaggo, mayheveso vaṃso, mayā dasa pāramiyo pūrentena velāmamahāyaññā mahāgovindamahāyaññā mahāsudassanamahāyaññā vessantaramahāyaññāti aneke mahāyaññā pavattitā, sasabhūtena jalite aggikkhandhe attānaṃ niyyātentena sampattayācakānaṃ cittaṃ gahitaṃ. Dānañhi loke sakkasampattiṃ deti, mārasampattiṃ brahmasampattiṃ cakkavattisampattiṃ sāvakapāramiñāṇaṃ paccekabodhiñāṇaṃ abhisambodhiñāṇaṃ detī’’ti evamādinā dānaguṇappaṭisaṃyuttakathā.

Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā tadanantaraṃ sīlakathaṃ kathesi. Dānañhi nāma dakkhiṇeyyesu hitajjhāsayena pūjanajjhāsayena vā attano santakassa paresaṃ pariccajanaṃ, tasmā dāyako sattesu ekantahitajjhāsayo purisapuggalo, paresaṃ vā santakaṃ haratīti aṭṭhānametaṃ. Tasmā dānaṃ dadanto sīlaṃ samādātuṃ sakkotīti dānānantaraṃ sīlaṃ vuttaṃ. Apica dānakathā tāva pacurajanesupi pavattiyā sabbasādhāraṇattā sukarattā sīle patiṭṭhānassa upāyabhāvato ca ādito kathitā. Pariccāgasīlo hi puggalo pariggahavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakapaṭiggāhakavisuddhito parānuggahaṃ vatvā parapīḷānivattivacanato kiriyadhammaṃ vatvā akiriyadhammavacanato bhogayasasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathitā.

Sīlakathā nāma ‘‘sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ. Sīlaṃ nāmetaṃ mama vaṃso, ahaṃ saṅkhapālanāgarājakāle bhūridattanāgarājakāle campeyyanāgarājakāle sīlavarājakāle mātuposakahatthirājakāle chaddantahatthirājakāleti anantesu attabhāvesu sīlaṃ paripūresiṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo sīlasadisā patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlālaṅkārasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi. Sīlālaṅkārena hi alaṅkataṃ sīlakusumapiḷandhanaṃ sīlagandhānulittaṃ sadevakopi loko olokento tittiṃ na gacchatī’’ti evamādisīlaguṇappaṭisaṃyuttakathā.

Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassanatthaṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathā nāma ‘‘ayaṃ saggo nāma iṭṭho kanto manāpo , niccamettha kīḷā, niccaṃ sampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ paṭilabhanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassānī’’ti evamādisaggaguṇapaṭisaṃyuttakathā. Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ ‘‘anekapariyāyena kho ahaṃ, bhikkhave, saggakathaṃ katheyya’’ntiādi.

Evaṃ saggakathāya palobhetvā puna hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya ayampi saggo anicco addhuvo, na ettha chandarāgo kātabboti dassanatthaṃ ‘‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’tiādinā (ma. ni. 1.177; pāci. 417) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavoti doso, aniccatādinā appassādatādinā ca dūsitabhāvoti attho. Atha vā ādīnaṃ vāti pavattatīti ādīnavo, paramakapaṇatā. Tathā ca kāmā yathābhūtaṃ paccavekkhantānaṃ paccupatiṭṭhanti. Okāroti lāmakabhāvo nihīnabhāvo aseṭṭhehi sevitabbatā seṭṭhehi na sevitabbatā ca. Saṃkilesoti tehi sattānaṃ saṃkilissanaṃ, vibādhetabbatā upatāpetabbatāti attho.

Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesi. Yattakā ca kāmesu ādīnavā, paṭipakkhato tattakāva nekkhamme ānisaṃsā. Apica ‘‘nekkhammaṃ nāmetaṃ asambādhaṃ asaṃkiliṭṭhaṃ, nikkhantaṃ kāmehi, nikkhantaṃ kāmasaññāya, nikkhantaṃ kāmavitakkehi, nikkhantaṃ kāmapariḷāhehi, nikkhantaṃ byāpārato’’tiādinā nayena nekkhamme ānisaṃsaṃ pakāsesi, pabbajjāya jhānādīsu ca guṇe vibhāvesi vaṇṇesi. Ettha ca saggaṃ kathetvā svāyaṃ saggo rāgādīhi upakkiliṭṭho, sabbathāpi anupakkiliṭṭho ariyamaggoti dassanatthaṃ saggānantaraṃ maggo kathetabbo. Maggañca kathentena tadadhigamupāyasandassanatthaṃ saggapariyāpannāpi pageva itare sabbepi kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammāti kāmānaṃ ādīnavo, hīnā gammā pothujjanikā anariyā anatthasañhitāti tesaṃ okāro lāmakabhāvo, sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso, sabbasaṃkilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti kāmesu ādīnavo okāro saṃkileso nekkhamme ca ānisaṃso pakāsitoti daṭṭhabbaṃ.

Kallacittanti kammaniyacittaṃ, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacittanti attho. Assaddhiyādayo vā yasmā cittassa rogabhūtā tadā tassa vigatā, tasmā kallacittaṃ arogacittanti attho. Diṭṭhimānādikilesavigamena muducittaṃ, kāmacchandādivigamena vinīvaraṇacittaṃ, sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacittaṃ. Tattha saddhāsampattiyā pasannacittaṃ yadā bhagavā aññāsīti sambandho. Atha vā kallacittanti kāmacchandavigamena arogacittaṃ. Muducittanti byāpādavigamena mettāvasena akaṭhinacittaṃ. Vinīvaraṇacittanti uddhaccakukkuccavigamena vikkhepassa vigatattā tena apihitacittaṃ. Udaggacittanti thinamiddhavigamena sampaggahavasena alīnacittaṃ. Pasannacittanti vicikicchāvigamena sammāpaṭipattiyaṃ adhimuttacittanti evampettha attho veditabbo. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā, attanāyeva uddharitvā gahitā, sayambhūñāṇena diṭṭhā asādhāraṇā aññesanti attho. Kā ca pana sāti? Ariyasaccadesanā. Tenevāha ‘‘dukkhaṃ samudayaṃ nirodhaṃ magga’’nti.

Seyyathāpītiādinā upamāvasena tassa kilesappahānaṃ ariyamagguppādañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhu eva. Rajananti nīlapītādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya, pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tassaṃyeva nisajjāyaṃ. Etenassa lahuvipassakatā tikkhapaññatā sukhapaṭipadakhippābhiññatā ca dassitā hoti. Virajantiādi vuttanayameva. Tatridaṃ upamāsaṃsandanaṃ – vatthaṃ viya cittaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo, dhovanasilā viya anupubbikathā, udakaṃ viya saddhā, udakena temetvā temetvā ūsagomayachārikakhārakehi kāḷakapadese sammadditvā vatthassa dhovanapayogo viya saddhāsinehena temetvā temetvā satisamādhipaññāhi dose sithile katvā sīlasutādividhinā cittassa sodhane vīriyārambho, tena payogena vatthe kāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhassa vatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodapananti.

27.Assadūteti āruḷhaasse dūte. Iddhābhisaṅkhāranti iddhikiriyaṃ. Abhisaṅkharesīti abhisaṅkhari, akāsīti attho. Kimatthanti ce? Ubhinnaṃ paṭilabhitabbavisesantarāyanisedhanatthaṃ. Yadi hi so puttaṃ passeyya, puttassapi arahattappatti seṭṭhissapi dhammacakkhupaṭilābho na siyā. Adiṭṭhasaccopi hi ‘‘dehi te mātuyā jīvita’’nti yācanto kathañhi nāma vikkhepaṃ paṭibāhitvā bhagavato dhammadesanānusārena ñāṇaṃ pesetvā dhammacakkhuṃ paṭilabheyya, yaso ca evaṃ tena yāciyamāno kathaṃ taṃ vikkhepaṃ paṭibāhitvā arahatte patiṭṭhaheyya.

Etadavocāti bhagavato dhammadesanaṃ abbhanumodamāno etaṃ ‘‘abhikkantaṃ bhante’’tiādivacanaṃ avoca. Abhikkanta-saddo cāyamidha abbhanumodane, tasmā sādhu sādhu bhanteti vuttaṃ hoti.

‘‘Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;

Hāse soke pasāde ca, kare āmeḍitaṃ budho’’ti. –

Imināva lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo. Seyyathāpītiādinā catūhi upamāhi bhagavato desanaṃ thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādichāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā ‘‘esa maggo’’ti vadeyya. Andhakāreti kāḷapakkhacātuddasī aḍḍharatti ghanavanasaṇḍameghapaṭalehi caturaṅgatame.

Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto ‘‘esāha’’ntiādimāha. Tattha esāhanti eso ahaṃ. Upāsakaṃ maṃ bhagavā dhāretūti maṃ bhagavā ‘‘upāsako aya’’nti evaṃ dhāretu, jānātūti attho. Ajjataggeti etthāyaṃ agga-saddo ādiatthe, tasmā ajjataggeti ajjataṃ ādiṃ katvāti evamattho veditabbo. Ajjatanti ajjabhāvaṃ. ‘‘Ajjadagge’’ti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti attho. Pāṇupetanti pāṇehi upetaṃ. Yāva me jīvitaṃ pavattati, tāva upetaṃ, anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretu jānātu. Ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyya, neva buddhaṃ ‘‘na buddho’’ti vā, dhammaṃ ‘‘na dhammo’’ti vā, saṅghaṃ ‘‘na saṅgho’’ti vā vadeyyanti evaṃ attasanniyyātanena saraṇaṃ agamāsi. Evaṃ ‘‘abhikkanta’’ntiādīnaṃ anuttānapadattho veditabbo, vitthāro pana heṭṭhā verañjakaṇḍavaṇṇanāyaṃ āgatoyevāti idha na dassito.

28.Bhūmiṃ paccavekkhantassāti attanā diṭṭhamatthaṃ paccavekkhantassa. Iddhābhisaṅkhāraṃ paṭippassambhesīti yathā taṃ seṭṭhi gahapati tattha nisinnova yasaṃ kulaputtaṃ passati, tathā adhiṭṭhāsīti attho. Adhivāsetūti sampaṭicchatu. Ajjatanāyāti yaṃ me tumhesu sakkāraṃ karoto ajja bhavissati puññañca pītipāmojjañca, tadatthāya. Adhivāsesi bhagavā tuṇhībhāvenāti bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ karonto tuṇhībhāvena adhivāsesi, seṭṭhissa anuggahatthaṃ manasāva sampaṭicchīti vuttaṃ hoti. ‘‘Ehi bhikkhū’’ti bhagavā avocāti tassa kira iddhimayapattacīvarassa upanissayaṃ olokento anekāsu jātīsu cīvarādiaṭṭhaparikkhāradānaṃ disvā ‘‘ehi bhikkhū’’ti avoca. So tāvadeva bhaṇḍu kāsāvavasano aṭṭhahi bhikkhuparikkhārehi sarīre paṭimukkeheva vassasaṭṭhikatthero viya bhagavantaṃ namassamānova nisīdi. Yo hi cīvarādike aṭṭha parikkhāre pattacīvarameva vā sotāpannādiariyassa puthujjanasseva vā sīlasampannassa datvā ‘‘idaṃ parikkhāradānaṃ anāgate ehibhikkhubhāvāya paccayo hotū’’ti patthanaṃ paṭṭhapeti, tassa taṃ sati adhikārasampattiyaṃ buddhānaṃ sammukhībhāve iddhimayaparikkhāralābhāya saṃvattatīti veditabbaṃ.

29.Paṇītenāti uttamena. Sahatthāti sahatthena. Santappetvāti suṭṭhu tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvāti suṭṭhu pavāretvā, alaṃ alanti hatthasaññāya paṭikkhipāpetvā. Bhuttāvinti bhuttavantaṃ . Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. ‘‘Onittapattapāṇi’’ntipi pāṭho, tassattho – onittaṃ nānābhūtaṃ vinābhūtaṃ pattaṃ pāṇito assāti onittapattapāṇi, taṃ onittapattapāṇiṃ, hatthe ca pattañca dhovitvā ekamantaṃ pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdiṃsūti bhagavantaṃ evaṃbhūtaṃ ñatvā ekasmiṃ okāse nisīdiṃsūti attho. Dhammiyā kathāyātiādīsu taṅkhaṇānurūpāya dhammiyā kathāya diṭṭhadhammikasamparāyikaatthaṃ sandassetvā kusale ca dhamme samādapetvā tattha ca naṃ samuttejetvā saussāhaṃ katvā tāya ca saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā pakkāmi.

Yasassa pabbajjākathāvaṇṇanā niṭṭhitā.

Catugihisahāyapabbajjākathāvaṇṇanā

30. Idāni tassa sahāyānaṃ pabbajjaṃ dassento ‘‘assosuṃ kho’’tiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā – seṭṭhino ca anuseṭṭhino ca yesaṃ kulānaṃ tāni seṭṭhānuseṭṭhīni kulāni, tesaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ, paveṇivasena āgatehi seṭṭhīhi ca anuseṭṭhīhi ca samannāgatānaṃ kulānanti attho. Vimalotiādīni tesaṃ puttānaṃ nāmāni. Kesamassuṃ ohāretvāti kesañca massuñca oropetvā. Kāsāyāni vatthānīti kasāyarasapītāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni. Orakoti ūnako lāmako. Sesamettha vuttanayameva.

Catugihisahāyapabbajjākathāvaṇṇanā niṭṭhitā.

Paññāsagihisahāyapabbajjākathāvaṇṇanā

31. Paññāsamattānaṃ gihisahāyānaṃ pabbajjāyapi yaṃ vattabbaṃ, taṃ vuttameva. Imesaṃ pana sabbesaṃ pubbayogo vattabboti taṃ dassetuṃ ‘‘yasaādīnaṃkulaputtānaṃ ayaṃ pubbayogo’’tiādimāha. Tattha vaggabandhanenāti gaṇabandhanena, ekībhūtāti vuttaṃ hoti. Anāthasarīrānīti anāthāni matakaḷevarāni. Paṭijaggantāti bahi nīharitvā jhāpentā.

Paññāsagihisahāyapabbajjākathāvaṇṇanā niṭṭhitā.

Mārakathāvaṇṇanā

32. Idāni saraṇagamanūpasampadaṃ dassetuṃ ‘‘atha kho bhagavā’’tiādi āraddhaṃ. Tatrāyaṃ anupubbapadavaṇṇanā (saṃ. ni. aṭṭha. 1.1.141) – muttāhanti mutto ahaṃ. Cārikanti anupubbagamanacārikaṃ, gāmanigamarājadhānīsu anukkamena gamanasaṅkhātaṃ cārikanti attho. Carathāti divasaṃ yojanaparamaṃ gacchantā caratha. Mā ekena dve agamitthāti ekena maggena dvīsu gatesu ekasmiṃ dhammaṃ desente ekena tuṇhībhūtena ṭhātabbaṃ hoti, tasmā evamāha. Ādikalyāṇanti ādimhi kalyāṇaṃ sundaraṃ bhaddakaṃ, tathā majjhapariyosānesu. Ādimajjhapariyosānañca nāmetaṃ sāsanassa ca desanāya ca vasena dubbidhaṃ. Tattha sāsanassa sīlaṃ ādi, samathavipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhayo vā ādi, vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhivipassanā vā ādi, maggo majjhaṃ, phalanibbānāni pariyosānaṃ. Desanāya pana catuppadikagāthāya tāva paṭhamapādo ādi, dutiyatatiyā majjhaṃ, catuttho pariyosānaṃ. Pañcapadachappadānaṃ paṭhamapādo ādi, avasānapādo pariyosānaṃ, sesā majjhaṃ. Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, sesaṃ majjhaṃ. Anekānusandhikassa suttassa majjhe bahukampi anusandhi majjhameva, nidānaṃ ādi, idamavocāti pariyosānaṃ. Sātthanti sātthakaṃ katvā desetha. Sabyañjananti byañjanehi ceva padehi ca paripūraṃ katvā desetha. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Pakāsethāti āvi karotha.

Apparajakkhajātikāti paññācakkhumhi appakilesarajasabhāvā, dukūlasāṇiyā paṭicchannā viya catuppadikagāthāpariyosāne arahattaṃ pattuṃ samatthā sattā santīti attho. Parihāyantīti alābhaparihāniyā dhammato parihāyanti. Tenevāha ‘‘anadhigataṃ nādhigacchantā visesādhigamato parihāyantī’’ti. Senānigamoti senāya nigamo. Paṭhamakappikānaṃ kira tasmiṃ ṭhāne senāniveso ahosi, tasmā so padeso ‘‘senānigamo’’ti vuccati. ‘‘Senānigāmo’’tipi pāṭho, senāni nāma sujātāya pitā, tassa gāmoti attho. Tenupasaṅkamissāmīti nāhaṃ tumhe uyyojetvā pariveṇādīni kāretvā upaṭṭhākādīhi paricariyamāno viharissāmi, tiṇṇaṃ pana jaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā dhammameva desetuṃ upasaṅkamissāmi.

33.Māro pāpimāti attano visayaṃ atikkamituṃ paṭipanne satte māretīti māro, pare pāpe niyojeti, sayaṃ vā pāpe niyuttoti pāpimā. Aññānipissa kaṇho adhipati vasavattī antako namuci pamattabandhūtiādīni bahūni nāmāni, idha pana nāmadvayameva gahitaṃ. Upasaṅkamīti ‘‘ayaṃ samaṇo gotamo mahāyuddhaṃ vicārento viya ‘mā ekena dve agamittha, dhammaṃ desethā’ti saṭṭhi jane uyyojeti, imasmiṃ pana ekasmimpi dhammaṃ desente mayhaṃ cittassa sātaṃ natthi, evaṃ bahūsu desentesu kuto bhavissati, paṭibāhāmi na’’nti cintetvā upasaṅkami.

Sabbapāsehīti sabbehi kilesapāsehi. Ye dibbā ye ca mānusāti ye dibbakāmaguṇasaṅkhātā mānusakakāmaguṇasaṅkhātā ca kilesapāsā nāma atthi, sabbehi tehi tvaṃ baddhoti vadati. Mahābandhanabaddhoti mahatā kilesabandhanena baddho, mahati vā bandhane baddho, kilesabandhanassa ṭhānabhūte bhavacārake baddhoti attho. Na me samaṇa mokkhasīti samaṇa tvaṃ mama visayato na muccissasi. ‘‘Na me samaṇa mokkhasī’’ti ca idaṃ māro ‘‘muttāhaṃ, bhikkhave, sabbapāsehī’’ti bhagavato vacanaṃ asaddahanto vadati, saddahantopi vā ‘‘evamayaṃ paresaṃ sattānaṃ mokkhāya ussāhaṃ na kareyyā’’ti santajjento kohaññe ṭhatvā vadati.

Nihatoti tvaṃ mayā nihato, nibbisevanabhāvaṃ gamito parājitoti attho. Antalikkhe carante pañcābhiññepi bandhatīti antalikkhacaro. Rāgapāso hi antalikkhacaresupi kiccasādhanato ‘‘antalikkhacaro’’ti vuccati, teneva naṃ māropi antalikkhacaroti maññati. Manasi jātoti mānaso, manasampayuttoti attho. Sesamettha uttānatthameva.

Mārakathāvaṇṇanā niṭṭhitā.

Pabbajjūpasampadākathāvaṇṇanā

34. ‘‘Anujānāmi bhikkhave’’tiādikāya pana pāḷiyā yo pabbajjūpasampadāvinicchayo vattabbo, taṃ vitthārato dassetuṃ ‘‘pabbajjāpekkhaṃ kulaputtaṃ pabbājentenā’’tiādimāha. Tattha ye puggalā paṭikkhittāti sambandho. Sayaṃ pabbājetabboti kesacchedanādīni sayaṃ karontena pabbājetabbo. Kesacchedanaṃ kāsāyacchādanaṃ saraṇadānanti hi imāni tīṇi karonto ‘‘pabbājetī’’ti vuccati. Etesu ekaṃ dve vāpi karonto tathā voharīyatiyeva, tasmā etaṃ pabbājehīti kesacchedanaṃ kāsāyacchādanañca sandhāya vuttaṃ. Upajjhāyaṃuddissa pabbājetīti etthāpi eseva nayo. Khaṇḍasīmaṃ netvāti bhaṇḍukammārocanapariharaṇatthaṃ vuttaṃ. Tena sabhikkhuke vihāre aññampi ‘‘etassa kese chindā’’ti vattuṃ na vaṭṭati. Pabbājetvāti kesacchedanaṃ sandhāya vadati. Bhikkhuto añño pabbājetuṃ na labhatīti saraṇadānaṃ sandhāya vuttaṃ. Tenevāha ‘‘sāmaṇero panā’’tiādi. Bhabbarūpoti bhabbasabhāvo. Tamevatthaṃ pariyāyantarena vibhāveti ‘‘sahetuko’’ti. Ñātoti pākaṭo. Yasassīti parivārasampattiyā samannāgato.

Vaṇṇasaṇṭhānagandhāsayokāsavasena asucijegucchapaṭikūlabhāvaṃ pākaṭaṃ karontenāti sambandho. Tattha kesā nāmete vaṇṇatopi paṭikūlā, saṇṭhānatopi gandhatopi āsayatopi okāsatopi paṭikūlā. Manuññepi (visuddhi. 1.183; vibha. aṭṭha. 356; sārattha. ṭī. pārājikakaṇḍa 2.162) hi yāgupatte vā bhattapatte vā kesavaṇṇaṃ kiñci disvā ‘‘kesamissakamidaṃ, haratha na’’nti jigucchanti, evaṃ kesā vaṇṇato paṭikūlā. Rattiṃ bhuñjantāpi kesasaṇṭhānaṃ akkavākaṃ vā makacivākaṃ vā chupitvā tatheva jigucchanti, evaṃ saṇṭhānato paṭikūlā. Telamakkhanapupphadhūmādisaṅkhāravirahitānañca kesānaṃ gandho paramajeguccho hoti, tato jegucchataro aggimhi pakkhittānaṃ. Kesā hi vaṇṇasaṇṭhānato appaṭikūlāpi siyuṃ, gandhena pana paṭikūlāyeva. Yathā hi daharassa kumārakassa vaccaṃ vaṇṇato haliddivaṇṇaṃ, saṇṭhānatopi haliddipiṇḍisaṇṭhānaṃ. Saṅkāraṭṭhāne chaḍḍitañca uddhumātakakāḷasunakhasarīraṃ vaṇṇato tālapakkavaṇṇaṃ, saṇṭhānato vaṭṭetvā vissaṭṭhamudiṅgasaṇṭhānaṃ, dāṭhāpissa sumanamakuḷasadisā, taṃ ubhayampi vaṇṇasaṇṭhānato siyā appaṭikūlaṃ, gandhena pana paṭikūlameva, evaṃ kesāpi siyuṃ vaṇṇasaṇṭhānato appaṭikūlā, gandhena pana paṭikūlāyevāti. Yathā pana asuciṭṭhāne gāmanissandena jātāni sūpeyyapaṇṇāni nāgarikamanussānaṃ jegucchāni honti aparibhogāni, evaṃ kesāpi pubbalohitamuttakarīsapittasemhādinissandena jātattā paramajegucchāti evaṃ āsayato paṭikūlā. Ime ca kesā nāma gūtharāsimhi uṭṭhitakaṇṇakaṃ viya ekatiṃsakoṭṭhāsarāsimhi jātā, te susānasaṅkāraṭṭhānādīsu jātasākaṃ viya parikhādīsu jātakamalakuvalayādipupphaṃ viya ca asuciṭṭhāne jātattā paramajegucchāti evaṃ okāsato paṭikūlātiādinā nayena tacapañcakassa vaṇṇādivasena paṭikūlabhāvaṃ pakāsentenāti attho.

Nijjīvanissattabhāvaṃ vā pākaṭaṃ karontenāti ime kesā nāma sīsakaṭāhapaliveṭhanacamme jātā. Tattha yathā vammikamatthake jātesu kunthatiṇesu na vammikamatthako jānāti ‘‘mayi kunthatiṇāni jātānī’’ti, nāpi kunthatiṇāni jānanti ‘‘mayaṃ vammikamatthake jātānī’’ti, evameva na sīsakaṭāhapaliveṭhanacammaṃ jānāti ‘‘mayi kesā jātā’’ti, nāpi kesā jānanti ‘‘mayaṃ sīsakaṭāhapaliveṭhanacamme jātā’’ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātūtiādinā nayena nijjīvanissattabhāvaṃ pakāsentena. Pubbeti purimabuddhānaṃ santike. Madditasaṅkhāroti nāmarūpavavatthānena ceva paccayapariggahavasena ca ñāṇena parimadditasaṅkhāro. Bhāvitabhāvanoti kalāpasammasanādinā sabbaso kusalabhāvanāya pūraṇena bhāvitabhāvano.

Adinnaṃna vaṭṭatīti ettha pabbajjā na ruhatīti vadanti. Anuññātaupasampadāti ñatticatutthakammena anuññātaupasampadā. Ṭhānakaraṇasampadanti ettha urādīni ṭhānāni, saṃvutādīni karaṇānīti veditabbāni. Anunāsikantaṃ katvā dānakāle antarā vicchedaṃ akatvā dātabbānīti dassetuṃ ‘‘ekasambandhānī’’ti vuttaṃ. Vicchinditvāti ma-kārantaṃ katvā dānasamaye vicchedaṃ katvā. Sabbamassa kappiyākappiyaṃ ācikkhitabbanti dasasikkhāpadavinimuttaṃ parāmāsāparāmāsādibhedaṃ kappiyākappiyaṃ ācikkhitabbaṃ. Ābhisamācārikesu vinetabboti iminā sekhiyaupajjhāyavattādiābhisamācārikasīlamanena pūretabbaṃ, tattha ca kattabbassa akaraṇe akattabbassa ca karaṇe daṇḍakammāraho hotīti dīpeti.

Pabbajjūpasampadākathāvaṇṇanā niṭṭhitā.

Dutiyamārakathāvaṇṇanā

35.Atha kho bhagavā vassaṃvuṭṭhotiādikāya pana pāḷiyā ayaṃ apubbapadavaṇṇanā. Yonisomanasikārāti upāyamanasikārena, aniccādīsu aniccādito manasikaraṇenāti attho. Yoniso sammappadhānāti upāyavīriyena, anuppannākusalānuppādanādividhinā pavattavīriyenāti attho. Vimuttīti ukkaṭṭhaniddesena arahattaphalavimutti vuttā. Ajjhabhāsīti ‘‘ayaṃ attanā vīriyaṃ katvā arahattaṃ patvāpi na tussati, idāni aññesampi ‘pāpuṇāthā’ti ussāhaṃ karoti, paṭibāhessāmi na’’nti cintetvā abhāsi. Mārapāsenāti kilesapāsena. Sesamettha vuttanayameva.

Dutiyamārakathāvaṇṇanā niṭṭhitā.

Bhaddavaggiyakathāvaṇṇanā

36. Tiṃsabhaddavaggiyavatthumhi yathābhirantaṃ viharitvāti yathāajjhāsayaṃ viharitvā. Buddhānañhi ekasmiṃ ṭhāne vasantānaṃ chāyūdakādīnaṃ vipattiṃ vā aphāsukasenāsanaṃ vā manussānaṃ assaddhādibhāvaṃ vā āgamma anabhirati nāma natthi, tesaṃ sampattiyā ‘‘idha phāsuṃ viharāmā’’ti abhiramitvā ciravihāropi natthi. Yattha pana tathāgate viharante sattā saraṇesu vā tīsu patiṭṭhahanti, sīlāni vā samādiyanti, pabbajanti vā, sotāpattimaggādīnaṃ vā paresaṃ upanissayo hoti, tattha buddhā satte tāsu sampattīsu patiṭṭhāpanaajjhāsayena vasanti, tāsaṃ abhāve pakkamanti. Tena vuttaṃ ‘‘yathāajjhāsayaṃ viharitvā’’ti. Ajjhogāhetvāti pavisitvā. Tiṃsamattāti tiṃsapamāṇā. Sesamettha vuttanayameva.

Bhaddavaggiyakathāvaṇṇanā niṭṭhitā.

Uruvelapāṭihāriyakathāvaṇṇanā

37-38. Uruvelakassapavatthumhi jaṭiloti jaṭādharo. Jaṭā assa atthīti hi jaṭilo. Netīti nāyako, sāmaṃ vineti attano laddhiṃ sikkhāpetīti vināyako. Sace te kassapa agarūti kassapa sace tuyhaṃ bhāriyaṃ aphāsukaṃ kiñci natthi. Agyāgāreti aggisālāyaṃ. Ubhinnaṃ sajotibhūtānanti ubhosu sajotibhūtesu pajjalitesu. Yatra hi nāmāti yo nāma.

39.Ajjaṇhoti ajja ekadivasaṃ. Aggisālamhīti agyāgāre. Sumanamanasoti sundaracittasaṅkhātamano. Tejodhātūsu kusaloti tejokasiṇasamāpattīsu kusalo. Udicchareti ullokesuṃ, parivāresunti vā attho. Pattamhi odahitvāti patte pakkhipitvā. Dhuvabhattenāti niccabhattena.

40.Abhikkantāya rattiyāti ettha abhikkanta-saddo khaye vattati, tena parikkhīṇāyarattiyāti attho. Ete hi cattāro mahārājāno majjhimayāmasamanantare āgatā. Niyāmo kiresa devatānaṃ, yadidaṃ buddhānaṃ vā buddhasāvakānaṃ vā upaṭṭhānaṃ āgacchantā majjhimayāmasamanantare āgacchanti. Abhikkantavaṇṇāti abhirūpachavivaṇṇā, iṭṭhavaṇṇā manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ jahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇavatthālaṅkārakāyādīhi obhāsaṃ muñcamānādivasena ca dibbaṃ iddhānubhāvañca nimminitvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Tattha kāmāvacarā anabhisaṅkhatenapi āgantuṃ sakkonti oḷārikarūpattā. Tathā hi te kabaḷīkārāhārabhakkhā, rūpāvacarā pana anabhisaṅkhatena kāyena āgantuṃ na sakkonti sukhumatararūpattā. Tesañhi atisukhumova attabhāvo, na tena iriyāpathakappanaṃ hoti. Tasmā brahmalokepi brahmāno yebhuyyena nimmitarūpeneva pavattanti. Mūlapaṭisandhirūpañhi nesaṃ ativiya sukhumamahārūpaṃ, kevalaṃ taṃ cittuppādassa nissayādhiṭṭhānabhūtaṃ saṇṭhānavantaṃ hutvā tiṭṭhati.

Kevalakappanti ettha kevala-saddassa anavasesattaṃ attho, kappa-saddassa samantabhāvo, tasmā kevalakappaṃ vanasaṇḍanti anavasesaṃ samantato vanasaṇḍanti attho. Anavasesaṃ pharituṃ samatthassapi hi obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbaso pharatīti dassetuṃ samantattho kappa-saddo gahito. Atha vā īsaṃ asamatthaṃ kevalakappaṃ. Bhagavato pabhāya anobhāsitameva hi padesaṃ devatā attano pabhāya obhāsenti. Na hi bhagavato pabhā kāyaci pabhāya abhibhūyati, sūriyādīnampi pana pabhaṃ sā abhibhuyya tiṭṭhatīti. Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, cando viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho. Devatānañhi sarīrābhā dasadvādasayojanamattaṭṭhānaṃ tato bhiyyopi pharitvā tiṭṭhati, tathā vatthābharaṇādīsu samuṭṭhitā pabhā. Catuddisāti catūsu disāsu. Yatra hi nāmāti yaṃ nāma.

43.Aṅgamagadhāti ubho aṅgamagadharaṭṭhavāsino. Iddhipāṭihāriyanti iddhibhūtaṃ pāṭihāriyaṃ, na ādesanānusāsanīpāṭihāriyanti attho. Tividhañhi pāṭihāriyaṃ iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ anusāsanīpāṭihāriyanti. Tattha ‘‘idha bhikkhu ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāva’’ntiādinayappavattaṃ (dī. ni. 1.238-239; ma. ni. 1.147; saṃ. ni. 2.70; 5.834) iddhividhameva iddhipāṭihāriyaṃ. ‘‘Idha bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati ‘evampi te mano, itthampi te mano’’’tiādinayappavattaṃ (paṭi. ma. 3.30) parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyaṃ. ‘‘Idha bhikkhu evamanusāsati ‘evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasi karotha, mā evaṃ mānasā karittha, idaṃ pajahatha, idaṃ upasampajja viharathā’’’ti (paṭi. ma. 3.30) evamādinayappavattā sāvakānaṃ buddhānañca sabbakālaṃ desetabbadhammadesanā anusāsanīpāṭihāriyaṃ.

Tattha (udā. aṭṭha. 1) pāṭihāriyapadassa vacanatthaṃ paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriyanti vadanti. Bhagavato pana paṭipakkhā rāgādayo na santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ vattati, tasmā tattha pavattavohārena ca na sakkā idha pāṭihāriyanti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato pāṭihāriyanti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. Paṭīti vā ayaṃ saddo pacchāti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu (cūḷani. vatthugāthā 4) viya, tasmā samāhite citte vigatūpakkilesena katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanīsamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Svātanāyāti sve dātabbassa atthāya.

44.Paṃsukūlaṃuppannaṃ hotīti pariyesamānassa paṭilābhavasena uppannaṃ hoti. Vicittapāṭihāriyadassanatthāva sā pariyesanā. Yasmā pāṇinā phuṭṭhamatte sā pokkharaṇī nimmitā ahosi, tasmā vuttaṃ ‘‘pāṇinā pokkharaṇiṃ khaṇitvā’’ti.

46-49.Jaṭilāti tāpasā. Te hi jaṭādhāritāya idha ‘‘jaṭilā’’ti vuttā. Antaraṭṭhakāsu himapātasamayeti hemantassa utuno abbhantarabhūte māghamāsassa avasāne catasso, phagguṇamāsassa ādimhi catassoti evaṃ ubhinnamantare aṭṭharattīsu himapatanakāle. Nerañjarāya ummujjantīti keci tasmiṃ titthasammate udake paṭhamaṃ nimuggasakalasarīrā tato ummujjantā vuṭṭhahanti uppilavanti. Nimujjantīti sasīsaṃ udake osīdanti. Ummujjananimujjanampi karontīti punappunaṃ ummujjananimujjanānipi karonti. Tattha hi keci ‘‘ekummujjaneneva pāpasuddhi hotī’’ti evaṃdiṭṭhikā, te ummujjanameva katvā gacchanti. Ummujjanaṃ pana nimujjanamantarena natthīti avinābhāvato nimujjanampi te karontiyeva. Yepi ‘‘ekanimujjaneneva pāpasuddhi hotī’’ti evaṃdiṭṭhikā, tepi ekavārameva nimujjitvā vuttanayeneva avinābhāvato ummujjanampi katvā pakkamanti. Apare ‘‘punappunaṃ ummujjananimujjanāni katvā nahāte pāpasuddhi hotī’’ti evaṃdiṭṭhikā, te kālena kālaṃ ummujjananimujjanāni karonti. Te sabbepi sandhāya vuttaṃ ‘‘ummujjantipi nimujjantipi ummujjananimujjanampi karontī’’ti. Ettha ca kiñcāpi nimujjanapubbakaṃ ummujjanaṃ, nimujjanameva pana karontā katipayā, ummujjanaṃ tadubhayañca karontā bahūti tesaṃ yebhuyyabhāvadassanatthaṃ ummujjanaṃ paṭhamaṃ vuttaṃ.

50-51.Udakavāhakoti udakogho. Reṇuhatāyāti rajogatāya, rajokiṇṇāyāti vuttaṃ hoti. Neva ca kho tvaṃ kassapa arahāti etena tadā kassapassa asekkhabhāvaṃ paṭikkhipati, nāpi arahattamaggasamāpannoti etena sekkhabhāvaṃ. Ubhayenapissa anariyabhāvameva dīpeti. Sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assasi arahattamaggaṃ vā samāpannoti iminā panassa kalyāṇaputhujjanabhāvampi paṭikkhipati. Tattha paṭipadāti sīlavisuddhiādayo cha visuddhiyo. Paṭipajjati etāya ariyamaggoti paṭipadā. Assasīti bhaveyyāsi. Cirapaṭikāti cirakālato paṭṭhāya, nāgadamanato paṭṭhāyāti attho. Khārikājamissanti ettha khārīti araṇīkamaṇḍalusūciādayo tāpasaparikkhārā, taṃ haraṇakājaṃ khārikājaṃ. Aggihutamissanti dabbiādiaggipūjopakaraṇaṃ.

52-53.Upasaggoti upaddavo. Idāni aḍḍhuḍḍhāni pāṭihāriyasahassāni ekato gaṇetvā dassetuṃ ‘‘bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsū’’tiādi āraddhaṃ. Nāgadamanādīni pana soḷasa pāṭihāriyāni idha na gaṇitāni, tehi saddhiṃ soḷasātirekaaḍḍhuḍḍhapāṭihāriyasahassānīti veditabbaṃ.

Ādittapariyāyasuttavaṇṇanā

54. Idāni tassa bhikkhusahassassa ādittapariyāyadesanāya arahattappattiṃ dassetuṃ ‘‘atha khobhagavā’’tiādi āraddhaṃ. Tattha gayāyaṃ viharati gayāsīseti gayānāmikāya nadiyā avidūre bhavattā gāmo gayā nāma, tassaṃ gayāyaṃ viharati. Samīpatthe cetaṃ bhummavacanaṃ. Gayāgāmassa hi avidūre gayāti ekā pokkharaṇīpi atthi nadīpi gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇopi. Yattha bhikkhusahassassa okāso pahoti, bhagavā tattha viharati. Tena vuttaṃ ‘‘gayāsīse’’ti, gayāgāmassa āsanne gayāsīsanāmake piṭṭhipāsāṇe viharatīti vuttaṃ hoti. Bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesi. Bhagavā hi taṃ iddhimayapattacīvaradharaṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā tena parivārito nisīditvā ‘‘katarā nu kho etesaṃ dhammakathā sappāyā’’ti cintento ‘‘ime sāyaṃ pātaṃ aggiṃ paricaranti, imesaṃ dvādasāyatanāni ādittāni sampajjalitāni viya katvā dassessāmi, evaṃ ime arahattaṃ pāpuṇituṃ sakkhissantī’’ti sanniṭṭhānamakāsi. Atha nesaṃ tathā desetuṃ ‘‘sabbaṃ, bhikkhave, āditta’’ntiādinā imaṃ ādittapariyāyaṃ abhāsi.

Tattha (saṃ. ni. aṭṭha. 3.4.23) sabbaṃ nāma catubbidhaṃ sabbasabbaṃ āyatanasabbaṃ sakkāyasabbaṃ padesasabbanti. Tattha –

‘‘Na tassa addiṭṭhamidhatthi kiñci;

Atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ;

Tathāgato tena samantacakkhū’’ti (mahāni. 156; cūḷani. dhotakamāṇavapucchāniddesa 32; paṭi. ma. 1.121) –

Idaṃ sabbasabbaṃ nāma. ‘‘Sabbaṃ vo, bhikkhave, desessāmi, taṃ suṇāthā’’ti (saṃ. ni. 4.23) idaṃ āyatanasabbaṃ nāma. ‘‘Sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī’’ti (ma. ni. 1.1) idaṃ sakkāyasabbaṃ nāma. ‘‘Sabbadhammesu vā paṭhamasamannāhāro uppajjati cittaṃ mano mānasaṃ tajjā manoviññāṇadhātū’’ti idaṃ padesasabbaṃ nāma. Iti pañcārammaṇamattaṃ padesasabbaṃ, tebhūmakā dhammā sakkāyasabbaṃ, catubhūmakā dhammā āyatanasabbaṃ, yaṃ kiñci neyyaṃ sabbasabbaṃ. Padesasabbaṃ sakkāyasabbaṃ na pāpuṇāti tassa tebhūmakadhammesupi ekadesassa asaṅgaṇhanato. Sakkāyasabbaṃ āyatanasabbaṃ na pāpuṇāti lokuttaradhammānaṃ asaṅgaṇhanato. Āyatanasabbaṃ sabbasabbaṃ na pāpuṇāti. Kasmā? Yasmā āyatanasabbena catubhūmakadhammāva pariggahitā , na lakkhaṇapaññattiyoti. Imasmiṃ pana sutte āyatanasabbaṃ adhippetaṃ, tatthāpi idha vipassanupagadhammāva gahetabbā.

Cakkhūti (dha. sa. aṭṭha. 596; saṃ. ni. aṭṭha. 3.4.1) dve cakkhūni ñāṇacakkhu ceva maṃsacakkhu ca. Tattha ñāṇacakkhu pañcavidhaṃ buddhacakkhu dhammacakkhu samantacakkhu dibbacakkhu paññācakkhūti. Tesu buddhacakkhu nāma āsayānusayañāṇañceva indriyaparopariyattañāṇañca, yaṃ ‘‘buddhacakkhunā lokaṃ volokento’’ti (dī. ni. 2.69; ma. ni. 1.283) āgataṃ. Dhammacakkhu nāma heṭṭhimā tayo maggā tīṇi ca phalāni, yaṃ ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (dī. ni. 1.355; saṃ. ni. 5.1081) āgataṃ. Samantacakkhu nāma sabbaññutaññāṇaṃ, yaṃ ‘‘pāsādamāruyha samantacakkhū’’ti (dī. ni. 2.70; ma. ni. 1.282) āgataṃ. Dibbacakkhu nāma ālokavaḍḍhanena uppannañāṇaṃ, yaṃ ‘‘dibbena cakkhunā visuddhenā’’ti (ma. ni. 1.148, 284) āgataṃ. Paññācakkhu nāma catusaccaparicchedakañāṇaṃ, yaṃ ‘‘cakkhuṃ udapādī’’ti (saṃ. ni. 5.1081; mahāva. 15) āgataṃ. Maṃsacakkhupi duvidhaṃ sasambhāracakkhu pasādacakkhūti. Tesu yvāyaṃ akkhikūpake akkhipaṭalehi parivārito maṃsapiṇḍo, yattha catasso dhātuyo vaṇṇagandharasojā sambhavo jīvitaṃ bhāvo cakkhuppasādo kāyappasādoti saṅkhepato terasa sambhārā honti, vitthārato pana catasso dhātuyo vaṇṇagandharasojā sambhavoti ime nava catusamuṭṭhānavasena chattiṃsa, jīvitaṃ bhāvo cakkhuppasādo kāyappasādoti ime kammasamuṭṭhānā tāva cattāroti cattālīsa sambhārā honti, idaṃ sasambhāracakkhu nāma. Yaṃ panettha setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhimaṇḍale sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Tassa tato paresañca sotādīnaṃ vitthārakathā visuddhimagge (visuddhi. 2.436) vuttāva.

Tattha yadidaṃ pasādacakkhu, tañca gahetvā bhagavā ‘‘cakkhu āditta’’ntiādimāha. Tattha ādittanti padittaṃ, sampajjalitaṃ ekādasahi aggīhi ekajālībhūtanti attho. Cakkhusannissitaṃ viññāṇaṃ cakkhuviññāṇaṃ, cakkhussa vā kāraṇabhūtassa viññāṇaṃ cakkhuviññāṇaṃ. Kāmaṃ rūpālokamanasikārādayopi tassa viññāṇassa kāraṇaṃ, te pana sādhāraṇakāraṇaṃ, cakkhu asādhāraṇanti asādhāraṇakāraṇenāyaṃ niddeso yathā ‘‘yavaṅkuro’’ti. Sotaviññāṇādīsupi eseva nayo. Cakkhusannissito phasso cakkhusamphasso, cakkhuviññāṇasampayuttaphassassetaṃ adhivacanaṃ. Sotasamphassādīsupi eseva nayo. Cakkhusamphassapaccayā uppajjativedayitanti cakkhusamphassaṃ mūlapaccayaṃ katvā uppannā sampaṭicchanasantīraṇavoṭṭhabbanajavanavedanā. Cakkhuviññāṇasampayuttāya pana vedanāya cakkhusamphassassa paccayabhāve vattabbameva natthi. Cakkhusamphasso hi sahajātāya vedanāya sahajātādivasena, asahajātāya upanissayādivasena paccayo hoti. Teneva ‘‘cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā’’ti vuttaṃ. Sotadvāravedanādīsupi eseva nayo. Ettha pana manoti bhavaṅgacittaṃ manodvārassa adhippetattā. Dhammāti dhammārammaṇaṃ. Manoviññāṇanti sahāvajjanakaṃ javanaṃ. Manosamphassoti bhavaṅgasahajāto phasso. Vedayitanti āvajjanavedanāya saddhiṃ javanavedanā. Bhavaṅgasampayuttāya pana vedanāya gahaṇe vattabbameva natthi. Āvajjanaṃ vā bhavaṅgato amocetvā manoti sāvajjanaṃ bhavaṅgaṃ daṭṭhabbaṃ. Dhammāti dhammārammaṇameva. Manoviññāṇanti javanaviññāṇaṃ. Manosamphassoti bhavaṅgāvajjanasahajāto phasso. Vedayitanti javanasahajātā vedanā, bhavaṅgāvajjanasahajātāpi vaṭṭatiyeva.

Rāgagginātiādīsu rāgova anudahanaṭṭhena aggīti rāgaggi. Rāgo hi tikhiṇaṃ hutvā uppajjamāno satte anudahati jhāpeti, tasmā ‘‘aggī’’ti vuccati. Itaresupi dvīsu eseva nayo. Tatrimāni vatthūni (dī. ni. aṭṭha. 3.305; vibha. aṭṭha. 924) – ekā daharabhikkhunī cittalapabbatavihāre uposathāgāraṃ gantvā dvārapālarūpaṃ olokayamānā ṭhitā. Athassā anto rāgo tikhiṇataro hutvā uppanno, tasmā taṃsamuṭṭhānā tejodhātu ativiya tikhiṇabhāvena saddhiṃ attanā sahajātadhammehi hadayapadesaṃ jhāpesi yathā taṃ bāhirā tejodhātu sannissayaṃ, tena sā bhikkhunī jhāyitvā kālamakāsi. Bhikkhuniyo gacchamānā ‘‘ayaṃ daharā ṭhitā, pakkosatha na’’nti āhaṃsu. Ekā gantvā ‘‘kasmā ṭhitāsī’’ti hatthe gaṇhi. Gahitamattā parivattitvā papatā. Idaṃ tāva rāgassa anudahanatāya vatthu.

Dosassa pana anudahanatāya manopadosikā devā daṭṭhabbā. Tesu (dī. ni. aṭṭha. 1.47-48) kira eko devaputto ‘‘nakkhattaṃ kīḷissāmī’’ti saparivāro rathena vīthiṃ paṭipajjati. Athañño nikkhamanto taṃ purato gacchantaṃ disvā ‘‘bho ayaṃ kapaṇo adiṭṭhapubbaṃ viya etaṃ disvā pītiyā uddhumāto viya bhijjamāno viya ca gacchatī’’ti kujjhati. Purato gacchantopi nivattitvā taṃ kuddhaṃ disvā kuddhā nāma suvijānā hontīti kuddhabhāvamassa ñatvā ‘‘tvaṃ kuddho mayhaṃ kiṃ karissasi, ayaṃ sampatti mayā dānasīlādīnaṃ vasena laddhā, na tuyhaṃ vasenā’’ti paṭikujjhati. Ekasmiñhi kuddhe itaro akuddho rakkhati. Kuddhassa hi so kodho itarasmiṃ akujjhante anupādāno ekavārameva uppattiyā anāsevano cāvetuṃ na sakkoti, udakaṃ patvā aggi viya nibbāyati, tasmā akuddho taṃ cavanato rakkhati. Ubhosu pana kuddhesu ekassa kodho itarassa paccayo hoti, tassapi kodho itarassa paccayo hotīti ubho kandantānaṃyeva orodhānaṃ cavanti. Ubhosu hi kuddhesu bhiyyo bhiyyo aññamaññamhi parivaḍḍhanavasena tikhiṇasamudācāro nissayadahanaraso kodho uppajjamāno hadayavatthuṃ niddahanto accantasukhumālaṃ karajakāyaṃ vināseti, tato sakalopi attabhāvo antaradhāyati. Idaṃ dosassa anudahanatāya vatthu.

Mohassa pana anudahanatāya khiḍḍāpadosikā devā daṭṭhabbā. Mohavasena hi tesaṃ satisammoso hoti, tasmā khiḍḍāvasena āhārakālaṃ ativattetvā kālaṃ karonti. Te (dī. ni. aṭṭha. 1.45-46) kira puññavisesādhigatena mahantena attano sirivibhavena nakkhattaṃ kīḷantā tāya sampattimahantatāya ‘‘āhāraṃ paribhuñjimha, na paribhuñjimhā’’tipi na jānanti. Atha ekāhārātikkamanato paṭṭhāya nirantaraṃ khādantāpi pivantāpi cavantiyeva na tiṭṭhanti. Kasmā? Kammajatejassa balavatāya. Manussānañhi kammajatejo mando, karajakāyo balavā. Tesaṃ tejassa mandatāya karajakāyassa balavatāya sattāhampi atikkamitvā uṇhodakaacchayāguādīhi sakkā vatthuṃ upatthambhetuṃ. Devānaṃ pana tejo balavā hoti uḷārapuññanibbattattā uḷāragarusiniddhasudhāhārajiraṇato ca, karajaṃ mandaṃ mudusukhumālabhāvato. Teneva hi bhagavā indasālaguhāyaṃ pakatipathaviyaṃ patiṭṭhātuṃ asakkontaṃ sakkaṃ devarājānaṃ ‘‘oḷārikakāyaṃ adhiṭṭhāhī’’ti āha, tasmā te ekaṃ āhāravelaṃ atikkamitvā saṇṭhātuṃ na sakkonti. Yathā nāma gimhānaṃ majjhanhike tattapāsāṇe ṭhapitaṃ padumaṃ vā uppalaṃ vā sāyanhasamaye ghaṭasatenapi siñciyamānaṃ pākatikaṃ na hoti vinassatiyeva, evameva pacchā nirantaraṃ khādantāpi pivantāpi cavantiyeva na tiṭṭhanti.

Ko pana tesaṃ āhāro, kā āhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhā āhāro, so heṭṭhimehi heṭṭhimehi uparimānaṃ uparimānaṃ paṇītatamo hoti. Taṃ yathāsakaṃ divasavasena divase divase bhuñjanti. Keci pana ‘‘biḷārapadappamāṇaṃ sudhāhāraṃ bhuñjanti. So jivhāya ṭhapitamatto yāva kesagganakhaggā kāyaṃ pharati, tesaṃyeva divasavasena sattadivasaṃ yāpanasamatthova hotī’’ti vadanti.

Ke pana te khiḍḍāpadosikā nāma devāti? Ime nāmāti aṭṭhakathāyaṃ vicāraṇā natthi, ‘‘kammajatejo balavā hoti, karajaṃ manda’’nti avisesena vuttattā pana ye keci kabaḷīkārāhārūpajīvino evaṃ karonti, te evaṃ cavantīti veditabbā. Keci panāhu ‘‘nimmānaratiparanimmitavasavattino te devā. Khiḍḍāya padussanamatteneva hete khiḍḍāpadosikāti vuttā’’ti. Manopadosikā pana cātumahārājikāti aṭṭhakathāyameva vuttaṃ. Keci pana ‘‘khiḍḍāpadosikāpi cātumahārājikāyevā’’ti vadanti. Evaṃ tāva rāgādayo tayo anudahanaṭṭhena ‘‘aggī’’ti veditabbā. Jātiādittayaṃ pana nānappakāradukkhavatthubhāvena anudahanato aggi. Sokādīnaṃ anudahanatā pākaṭāyeva. Sesamettha vuttanayameva. Iti imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ cakkhādīnaṃ ekādasahi aggīhi ādittabhāvena dukkhamatāya dukkhabhāvassa kathitattā.

Ādittapariyāyasuttavaṇṇanā niṭṭhitā.

Uruvelapāṭihāriyakathāvaṇṇanā niṭṭhitā.

Bimbisārasamāgamakathāvaṇṇanā

55. Idāni ‘‘atha kho bhagavā gayāsīse yathābhirantaṃ viharitvā’’tiādīsu yā sā anuttānapadavaṇṇanā, taṃ dassetuṃ ‘‘laṭṭhivaneti tāluyyāne’’tiādi āraddhaṃ. Tattha tāluyyāneti tālarukkhānaṃ bahubhāvato evaṃladdhanāme uyyāne. Appekacce yena bhagavā tenañjaliṃ paṇāmetvātiādīsu añjaliṃ paṇāmetvāti ye ubhatopakkhikā, te sandhāyetaṃ vuttaṃ. Te kira evaṃ cintayiṃsu ‘‘sace no micchādiṭṭhikā codessanti ‘kasmā tumhe samaṇaṃ gotamaṃ vanditthā’ti, tesaṃ ‘kiṃ añjalimattakaraṇenapi vanditaṃ hotī’ti vakkhāma. Sace no sammādiṭṭhikā codessanti ‘kasmā bhagavantaṃ na vanditthā’ti, ‘kiṃ sīsena bhūmiṃ paharanteneva vanditaṃ hoti, nanu añjalikammampi vandanā evā’ti vakkhāmā’’ti. Nāmagottaṃ sāvetvāti ‘‘bho gotama, ahaṃ asukassa putto datto nāma mitto nāma idha āgato’’ti vadantā nāmaṃ sāventi nāma, ‘‘bho gotama, ahaṃ vāseṭṭho nāma kaccāno nāma idhāgato’’ti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇakulaputtā parisamajjhe nāmagottavasena pākaṭā bhavissāmāti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā ‘‘ekaṃ dve kathāsallāpe karonte vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yutta’’nti tato attānaṃ mocentā tuṇhī nisīdanti. Andhabālā aññāṇatāyeva avakkhittā mattikāpiṇḍo viya yattha katthaci tuṇhībhūtā nisīdanti.

Kisakovadānoti ettha kisakānaṃ ovadāno kisakovadānoti imaṃ tāva atthavikappaṃ dassetuṃ ‘‘tāpasacariyāya kisasarīrattā’’tiādi vuttaṃ. Aggihuttanti aggiparicaraṇaṃ. Rūpādayova idha kāmanīyaṭṭhena ‘‘kāmā’’ti vuttāti āha ‘‘ete rūpādayo kāme’’ti. Yaññā abhivadantīti yāgahetu ijjhantīti vadanti. Upadhīsūti ettha cattāro upadhī kāmupadhi khandhupadhi kilesupadhi abhisaṅkhārupadhīti. Kāmāpi hi ‘‘yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo’’ti (ma. ni. 1.167) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena ‘‘upadhī’’ti vuccanti. Khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvato ‘‘upadhī’’ti vuccanti, tesu khandhupadhi idhādhippetoti āha ‘‘khandhupadhīsu malanti ñatvā’’ti. Yaññā malameva vadantīti yāgahetu malameva ijjhatīti vadanti. Yiṭṭheti mahāyāge. Huteti divase divase kattabbaaggiparicaraṇe. Kāmabhave asattanti kāmabhave alaggaṃ, tabbinimuttanti vuttaṃ hoti.

57-58.Āsīsanāti patthanā. Dibbasuvaṇṇesupi siṅgīsuvaṇṇassa sabbaseṭṭhattā ‘‘siṅgīnikkhasavaṇṇo’’ti vuttaṃ. Yatheva hi manussaparibhoge suvaṇṇe yuttikataṃ hīnaṃ, tato rasaviddhaṃ seṭṭhaṃ, rasaviddhato ākaruppannaṃ, tato yaṃ kiñci dibbaṃ seṭṭhaṃ, evaṃ dibbasuvaṇṇesupi cāmīkarato sātakumbhaṃ, sātakumbhato jambunadaṃ, jambunadato siṅgīsuvaṇṇaṃ, tasmā taṃ sabbaseṭṭhaṃ. Siṅgīnikkhanti ca nikkhaparimāṇena siṅgīsuvaṇṇena kataṃ suvaṇṇapaṭṭaṃ. Ūnakanikkhena katañhi ghaṭṭanamajjanakkhamaṃ na hoti, atirekena kataṃ ghaṭṭanamajjanaṃ khamati, vaṇṇavantaṃ pana na hoti, pharusadhātukaṃ khāyati, nikkhena kataṃ ghaṭṭanamajjanañceva khamati vaṇṇavantañca hoti. Nikkhaṃ pana vīsatisuvaṇṇanti keci . Pañcavīsatisuvaṇṇanti apare. Majjhimanikāyaṭṭhakathāyaṃ pana ‘‘nikkhaṃ nāma pañcasuvaṇṇā’’ti vuttaṃ. Suvaṇṇo nāma catudharaṇanti vadanti.

Dasasu ariyavāsesu vutthavāsoti –

‘‘Idha, (dī. ni. 3.348; a. ni. 10.20) bhikkhave, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño.

‘‘Kathañca , bhikkhave, bhikkhu pañcaṅgavippahīno hoti? Idha, bhikkhave, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho, bhikkhave, bhikkhu pañcaṅgavippahīno hoti.

‘‘Kathañca, bhikkhave, bhikkhu chaḷaṅgasamannāgato hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ kho, bhikkhave, bhikkhu chaḷaṅgasamannāgato hoti.

‘‘Kathañca, bhikkhave, bhikkhu ekārakkho hoti? Idha, bhikkhave, bhikkhu satārakkhena cetasā samannāgato hoti. Evaṃ kho, bhikkhave, bhikkhu ekārakkho hoti.

‘‘Kathañca, bhikkhave, bhikkhu caturāpasseno hoti? Idha, bhikkhave, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti. Evaṃ kho, bhikkhave, bhikkhu caturāpasseno hoti.

‘‘Kathañca, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti? Idha, bhikkhave, bhikkhu yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni , sabbāni tāni nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṃ kho, bhikkhave, bhikkhu panuṇṇapaccekasacco hoti.

‘‘Kathañca, bhikkhave, bhikkhu samavayasaṭṭhesano hoti? Idha, bhikkhave, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṃ kho, bhikkhave, bhikkhu samavayasaṭṭhesano hoti.

‘‘Kathañca, bhikkhave, bhikkhu anāvilasaṅkappo hoti? Idha, bhikkhave, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṃsāsaṅkappo pahīno hoti. Evaṃ kho, bhikkhave, bhikkhu anāvilasaṅkappo hoti.

‘‘Kathañca, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti? Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu passaddhakāyasaṅkhāro hoti.

‘‘Kathañca, bhikkhave, bhikkhu suvimuttacitto hoti? Idha, bhikkhave, bhikkhuno rāgācittaṃ vimuttaṃ hoti, dosā cittaṃ vimuttaṃ hoti, mohā cittaṃ vimuttaṃ hoti. Evaṃ kho, bhikkhave, bhikkhu suvimuttacitto hoti.

‘‘Kathañca, bhikkhave, bhikkhu suvimuttapañño hoti? Idha, bhikkhave, bhikkhu ‘rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo’ti pajānāti, ‘doso me pahīno…pe… moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo’ti pajānāti. Evaṃ kho, bhikkhave, bhikkhu suvimuttapañño hotī’’ti (dī. ni. 3.348; a. ni. 10.20) –

Evamāgatesu dasasu ariyavāsesu vutthavāso.

Tattha vasanti etthāti vāsā, ariyānaṃ eva vāsāti ariyavāsā anariyānaṃ tādisānaṃ vāsānaṃ asambhavato. Ariyāti cettha ukkaṭṭhaniddesena khīṇāsavā gahitā. Ekārakkhoti ekā satisaṅkhātā ārakkhā etassāti ekārakkho. Khīṇāsavassa (dī. ni. aṭṭha. 3.348; a. ni. aṭṭha. 3.10.20) hi tīsu dvāresu sabbakāle sati ārakkhakiccaṃ sādheti. Tenevassa carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ hotīti vuccati.

Caturāpassenoti cattāri apassenāni apassayā etassāti caturāpasseno. Saṅkhāyāti ñāṇena (dī. ni. aṭṭha. 3.308). Paṭisevatīti ñāṇena ñatvā sevitabbayuttakameva sevati. Tassa vitthāro ‘‘paṭisaṅkhā yoniso cīvaraṃ paribhuñjatī’’tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena veditabbo. Saṅkhāyekaṃ adhivāsetīti ñāṇena ñatvā adhivāsetabbayuttakameva adhivāseti. Vitthāro panettha ‘‘paṭisaṅkhā yoniso khamo hoti sītassā’’tiādinā (ma. ni. 1.24) nayena veditabbo. Parivajjetīti ñāṇena ñatvā parivajjetabbayuttakameva parivajjeti. Tassa vitthāro ‘‘paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjetī’’tiādinā nayena veditabbo. Vinodetīti ñāṇena ñatvā vinodetabbameva vinodeti nudati nīharati anto vasituṃ na deti. Tassa vitthāro ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā nayena veditabbo.

Panuṇṇapaccekasaccoti (a. ni. aṭṭha. 2.4.38; dī. ni. aṭṭha. 3.348) ‘‘idameva dassanaṃ saccaṃ, idameva sacca’’nti evaṃ pāṭiyekkaṃ gahitattā paccekasaṅkhātāni diṭṭhisaccāni panuṇṇāni nīhaṭāni pahīnāni assāti panuṇṇapaccekasacco. Puthusamaṇabrāhmaṇānanti bahūnaṃ samaṇabrāhmaṇānaṃ. Ettha ca samaṇāti pabbajjupagatā. Brāhmaṇāti bhovādino. Puthupaccekasaccānīti bahūni pāṭekkasaccāni, ‘‘idameva dassanaṃ saccaṃ, idameva sacca’’nti pāṭiyekkaṃ gahitāni bahūni saccānīti attho. Nuṇṇānīti nīhaṭāni. Panuṇṇānīti suṭṭhu nīhatāni. Cattānīti vissaṭṭhāni. Vantānīti vamitāni. Muttānīti chinnabandhanāni katāni. Pahīnānīti pajahitāni. Paṭinissaṭṭhānīti yathā na puna cittaṃ ārohanti, evaṃ paṭivissajjitāni. Sabbāneva cetāni ariyamaggādhigamato pubbe gahitassa diṭṭhiggāhassa vissaṭṭhabhāvavevacanāni.

Samavayasaṭṭhesanoti (dī. ni. aṭṭha. 3.348; a. ni. aṭṭha. 3.10.20) ettha avayāti anūnā. Saṭṭhāti nissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano, sammā vissaṭṭhasabbaesanoti attho. ‘‘Rāgā cittaṃ vimutta’’ntiādīhi maggassa kiccanipphatti kathitā rāgādīnaṃ pahīnabhāvadīpanato. ‘‘Rāgo me pahīno’’tiādīhi paccavekkhaṇāmukhena ariyaphalaṃ kathitaṃ. Adhigate hi aggaphale sabbaso rāgādīnaṃ anuppādadhammataṃ pajānāti, tañca pajānanaṃ paccavekkhaṇañāṇanti. Tattha pañcaṅgavippahānapaccekasaccāpanodanaesanāsamavayasajjanāni ‘‘saṅkhāyekaṃ paṭisevati adhivāseti parivajjeti vinodetī’’ti vuttesu apassenesu vinodanā ca maggakiccāneva, itare ca maggeneva samijjhanti.

Dasabaloti kāyabalasaṅkhātāni ñāṇabalasaṅkhātāni ca dasa balāni etassāti dasabalo. Duvidhañhi tathāgatassa balaṃ kāyabalaṃ ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

‘‘Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā’’ti. (ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22; a. ni. aṭṭha. 3.10.21; vibha. aṭṭha 76; udā. aṭṭha. 75; bu. vaṃ. aṭṭha. 1.39; paṭi. ma. aṭṭha. 2.2.44; cūḷani. aṭṭha. 81);

Imāni hi dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa kāyabalaṃ. Nārāyanasaṅghātabalantipi idameva vuccati. Tattha nārā vuccanti rasmiyo, tā bahū nānāvidhā tato uppajjantīti nārāyanaṃ, vajiraṃ, tasmā vajirasaṅghātabalanti attho. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.

Ñāṇabalaṃ pana pāḷiyaṃ āgatameva. Tatrāyaṃ pāḷi (ma. ni. 1.148; a. ni. 10.21) –

‘‘Dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni dasa? Idha, sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, yampi, sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. (1)

‘‘Puna caparaṃ, sāriputta, tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti…pe…. (2)

‘‘Puna caparaṃ, sāriputta, tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti…pe…. (3)

‘‘Puna caparaṃ, sāriputta, tathāgato anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ pajānāti…pe…. (4)

‘‘Puna caparaṃ, sāriputta, tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti…pe…. (5)

‘‘Puna caparaṃ, sāriputta, tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti…pe…. (6)

‘‘Puna caparaṃ, sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti…pe…. (7)

‘‘Puna caparaṃ, sāriputta, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ? Ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati…pe…. (8)

‘‘Puna caparaṃ, sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti…pe…. (9)

‘‘Puna caparaṃ, sāriputta, tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati…pe… idampi, sāriputta, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Imāni kho, sāriputta, dasa tathāgatassa tathāgatabalānī’’ti. (10)

Tattha (ma. ni. aṭṭha. 1.148; a. ni. aṭṭha. 3.10.21; vibha. aṭṭha. 760) ṭhānañca ṭhānatoti kāraṇañca kāraṇato. ‘‘Ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ. Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhāna’’nti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampīti yena ñāṇena.

Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu.

Sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu kāmaṃ sabbesampi cetanā tassevekassa jīvitindriyārammaṇā, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu hi eko ādarena chandajāto karoti, eko ‘‘ehi tvampi karohī’’ti parehi nippīḷito karoti, eko samānacchando viya hutvā appaṭibāhiyamāno vicarati, tasmā tesu eko teneva kammena niraye nibbattati, eko tiracchānayoniyaṃ, eko pettivisaye. Taṃ tathāgato āyūhanakkhaṇeyeva ‘‘iminā nīhārena āyūhitattā esa niraye nibbattissati, esa tiracchānayoniyaṃ, esa pettivisaye’’ti jānāti. Niraye nibbattamānampi ‘‘esa mahāniraye nibbattissati, esa ussadaniraye’’ti jānāti. Tiracchānayoniyaṃ nibbattamānampi ‘‘esa apādako bhavissati, esa dvipādako, esa catuppādo, esa bahuppādo’’ti jānāti. Pettivisaye nibbattamānampi ‘‘esa nijjhāmataṇhiko bhavissati, esa khuppipāsiko, esa paradattūpajīvī’’ti jānāti. Tesu ca kammesu ‘‘idaṃ kammaṃ paṭisandhiṃ ākaḍḍhissati, etaṃ aññena dinnāya paṭisandhiyā upadhivepakkaṃ bhavissatī’’ti jānāti.

Tathā sakalagāmavāsikesu ekato piṇḍapātaṃ dadamānesu kāmaṃ sabbesampi cetanā piṇḍapātārammaṇāva, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu hi eko ādarena karotīti sabbaṃ purimasadisaṃ. Tasmā tesu ca keci devaloke nibbattanti, keci manussaloke. Taṃ tathāgato āyūhanakkhaṇeyeva jānāti. ‘‘Iminā nīhārena āyūhitattā esa manussaloke nibbattissati, esa devaloke, tatthāpi esa khattiyakule, esa brāhmaṇakule, esa vessakule, esa suddakule, esa paranimmitavasavattīsu, esa nimmānaratīsu, esa tusitesu, esa yāmesu, esa tāvatiṃsesu, esa cātumahārājikesu, esa bhummadevesū’’tiādinā tattha tattha hīnapaṇītasuvaṇṇadubbaṇṇaappaparivāramahāparivāratādibhedaṃ taṃ taṃ visesaṃ āyūhanakkhaṇeyeva jānāti.

Tathā vipassanaṃ paṭṭhapentesuyeva ‘‘iminā nīhārena esa kiñci sallakkhetuṃ na sakkhissati, esa mahābhūtamattameva vavatthapessati, esa rūpapariggahe eva ṭhassati, esa arūpapariggaheyeva, esa nāmarūpapariggaheyeva, esa paccayapariggaheyeva, esa lakkhaṇārammaṇikavipassanāyameva, esa paṭhamaphaleyeva, esa dutiyaphale eva, esa tatiyaphale eva, esa arahattaṃ pāpuṇissatī’’ti jānāti. Kasiṇaparikammaṃ karontesupi ‘‘imassa parikammamattameva bhavissati, esa nimittaṃ uppādessati, esa appanaṃ eva pāpuṇissati, esa jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ gaṇhissatī’’ti jānāti.

Anekadhātunti cakkhudhātuādīhi, kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇattā nānappakāradhātuṃ. Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati.

Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ, veneyyavasena pana dvedhā vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca, vuddhiñca hāniñcāti attho.

Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, ‘‘rūpī rūpāni passatī’’tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti ‘‘vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti (vibha. 828) evaṃ vuttaṃ paguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā ‘‘vodānampi vuṭṭhāna’’nti vuttaṃ. Bhavaṅgena sabbajhānehi vuṭṭhānaṃ hoti, phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Tametaṃ sandhāya ‘‘tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti vuttaṃ. Sabbañāṇānañca vitthārakathāya vinicchayo sammohavinodaniyaṃ vibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 760) vutto. Pubbenivāsānussatidibbacakkhuāsavakkhayañāṇakathā pana verañjakaṇḍe (pārā. 12) vitthāritāyeva.

Imāni kho sāriputtāti yāni pubbe ‘‘dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalānī’’ti avocaṃ, imāni tānīti appanaṃ karoti. Tattha paravādikathā hoti ‘‘dasabalañāṇaṃ nāma pāṭiyekkaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedo’’ti, taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇaṃ sakasakakiccameva jānāti, sabbaññutaññāṇaṃ tampi tato avasesampi pajānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammantaravipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakāraṇameva , pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti, etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti. Iti yathāvuttakāyabalena ceva ñāṇabalena ca samannāgatattā bhagavā ‘‘dasabalo’’ti vuccati.

Dasahi asekkhehi aṅgehi upetoti ‘‘asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṃ sammāñāṇaṃ, asekkhā sammāvimuttī’’ti (dī. ni. 3.348, 360) evaṃ vuttehi dasahi asekkhadhammehi samannāgato. Asekkhā sammādiṭṭhiādayo ca sabbe phalasampayuttadhammā eva. Ettha ca sammādiṭṭhi sammāñāṇanti dvīsu ṭhānesu paññāva kathitā ‘‘sammā dassanaṭṭhena sammādiṭṭhi, sammā pajānanaṭṭhena sammāñāṇa’’nti. Atthi hi dassanajānanānaṃ visaye pavattiākāraviseso. Sammāvimuttīti iminā pana padena vuttāvasesā phalasamāpattisahagatadhammā saṅgahitāti veditabbā . Ariyaphalasampayuttadhammāpi hi sabbaso paṭipakkhato vimuttataṃ upādāya vimuttīti vattabbataṃ labhanti.

59.Vacanasaddena appasaddanti ārāmupacārena gacchato addhikajanassapi vacanasaddena appasaddaṃ. Nagaranigghosasaddenāti avibhāvitatthena nagare manussānaṃ nigghosasaddena. Manussehi samāgamma ekajjhaṃ pavattitasaddo hi nigghoso. Anusañcaraṇajanassāti antosañcārino janassa. Manussānaṃ rahassakiriyaṭṭhāniyanti manussānaṃ rahassakaraṇassa yuttaṃ anucchavikaṃ. Vivekānurūpanti ekībhāvassa anurūpaṃ. Sesamettha uttānameva.

Bimbisārasamāgamakathāvaṇṇanā niṭṭhitā.

Sāriputtamoggallānapabbajjākathāvaṇṇanā

60. Idāni ‘‘tena kho pana samayena sañcayo paribbājako’’tiādīsu apubbapadavaṇṇanaṃ dassento ‘‘sāriputtamoggallānā’’tiādimāha. Tattha sārībrāhmaṇiyā putto sāriputto, moggallībrāhmaṇiyā putto moggallāno. Amhākaṃ kira (a. ni. aṭṭha. 1.1.189-190; dha. pa. aṭṭha. 1.10 sāriputtattheravatthu) bhagavato nibbattito puretarameva sāriputto rājagahanagarassa avidūre upatissagāme sārībrāhmaṇiyā nāma kucchiyaṃ paṭisandhiṃ gaṇhi. Taṃdivasamevassa sahāyopi rājagahasseva avidūre kolitagāme moggallībrāhmaṇiyā kucchiyaṃ paṭisandhiṃ gaṇhi. Tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyāneva. Tesaṃ dvinnaṃ ekadivasameva gabbhaparihāraṃ adaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhi dhātiyo upanayiṃsu. Nāmaggahaṇadivase sārībrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā ‘‘upatisso’’ti nāmaṃ akaṃsu, itarassa kolitagāme jeṭṭhakulassa puttattā ‘‘kolito’’ti nāmaṃ akaṃsu. Tena vuttaṃ ‘‘gihikāle upatisso kolitoti evaṃ paññāyamānanāmā’’ti.

Aḍḍhateyyasatamāṇavakaparivārāti ettha pañcapañcasatamāṇavakaparivārātipi vadanti. Vuttañhetaṃ aṅguttaranikāyaṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.189-190) –

‘‘Upatissamāṇavakassa kīḷanatthāya nadiṃ vā uyyānaṃ vā gamanakāle pañca suvaṇṇasivikāsatāni parivārāni honti, kolitamāṇavakassa pañca ājaññarathasatāni. Dvepi janā pañcapañcamāṇavakasataparivārā hontī’’ti.

Rājagahe ca anusaṃvaccharaṃ giraggasamajjaṃ nāma hoti. Tesaṃ dvinnampi ekaṭṭhāneyeva mañcakaṃ bandhanti. Dvepi ekatova nisīditvā samajjaṃ passitvā hasitabbaṭṭhāne hasanti, saṃvegaṭṭhāne saṃvijjanti, dāyaṃ dātuṃ yuttaṭṭhāne dāyaṃ denti. Tesaṃ imināva niyāmena ekadivasaṃ samajjaṃ passantānaṃ paripākagatattā ñāṇassa purimadivasesu viya hasitabbaṭṭhāne hāso vā saṃvegaṭṭhāne saṃvijjanaṃ vā dāyaṃ dātuṃ yuttaṭṭhāne dāyadānaṃ vā nāhosi. Dvepi pana janā evaṃ cintayiṃsu ‘‘kiṃ ettha oloketabbaṃ atthi, sabbepime appatte vassasate apaṇṇattikabhāvaṃ gamissanti, amhehi pana ekaṃ mokkhadhammaṃ gavesituṃ vaṭṭatī’’ti ārammaṇaṃ gahetvā nisīdiṃsu. Tato kolito upatissaṃ āha ‘‘samma upatissa, na tvaṃ aññadivasesu viya haṭṭhapahaṭṭho, anattamanadhātukosi, kiṃ te sallakkhita’’nti. ‘‘Samma kolita, etesaṃ olokane sāro natthi, niratthakametaṃ, attano mokkhadhammaṃ gavesituṃ vaṭṭatī’’ti idaṃ cintayanto nisinnomhīti. Tvaṃ pana kasmā anattamanoti. Sopi tatheva āha. Athassa attanā saddhiṃ ekajjhāsayataṃ ñatvā upatisso evamāha ‘‘amhākaṃ ubhinnaṃ sucintitaṃ, mokkhadhammaṃ pana gavesantehi ekā pabbajjā laddhuṃ vaṭṭati, kassa santike pabbajāmā’’ti.

Tena kho pana samayena sañcayo paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Te ‘‘tassa santike pabbajissāmā’’ti pañcahi māṇavakasatehi saddhiṃ sañcayassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo atirekalābhaggayasaggappatto ahosi. Te katipāheneva sabbaṃ sañcayassa samayaṃ parimadditvā ‘‘ācariya, tumhākaṃ jānanasamayo ettakova, udāhu uttaripi atthī’’ti pucchiṃsu. Sañcayo ‘‘ettakova, sabbaṃ tumhehi ñāta’’nti āha. Tassa kathaṃ sutvā cintayiṃsu ‘‘evaṃ sati imassa santike brahmacariyavāso niratthako, mayaṃ mokkhadhammaṃ gavesituṃ nikkhantā, so imassa santike uppādetuṃ na sakkā, mahā kho pana jambudīpo, gāmanigamarājadhāniyo carantā avassaṃ mokkhadhammadesakaṃ ācariyaṃ labhissāmā’’ti. Te tato paṭṭhāya ‘‘yattha yattha paṇḍitā samaṇabrāhmaṇā atthī’’ti suṇanti, tattha tattha gantvā pañhasākacchaṃ karonti, tehi puṭṭhaṃ pañhaṃ añño kathetuṃ samattho nāma natthi, te pana tesaṃ pañhaṃ vissajjenti. Evaṃ sakalajambudīpaṃ pariggaṇhitvā nivattitvā sakaṭṭhānameva āgantvā ‘‘samma kolita, yo paṭhamaṃ amataṃ adhigacchati , so ārocetū’’ti katikaṃ akaṃsu. Imameva vatthuṃ saṅkhipitvā dassento ‘‘tatra nesaṃ mahājanaṃ disvā…pe… katikaṃ akaṃsū’’ti āha.

Tattha channaparibbājakassāti setapaṭadharassa paribbājakassa. Tena nāyaṃ naggaparibbājakoti dasseti. Pāsādikena abhikkantenātiādīsu pāsādikenāti pasādāvahena sāruppena samaṇānucchavikena. Abhikkantenāti gamanena. Paṭikkantenāti nivattanena. Ālokitenāti purato dassanena. Vilokitenāti ito cito dassanena. Samiñjitenāti pabbasaṅkocanena. Pasāritenāti tesaṃyeva pasāraṇena. Sabbattha itthambhūtalakkhaṇe karaṇavacanaṃ, tasmā satisampajaññakehi vabhisaṅkhatattā pāsādikaabhikkantapaṭikkantaālokitavilokitasamiñjitapasārito hutvāti vuttaṃ hoti. Okkhittacakkhūti heṭṭhākhittacakkhu. Iriyāpathasampannoti tāya pāsādikaabhikkantāditāya sampannairiyāpatho. Atthikehi upaññātanti ‘‘maraṇe sati amatenapi bhavitabba’’nti evaṃ anumānañāṇena ‘‘atthī’’ti upagataṃ nibbānaṃ nāma, taṃ magganto pariyesanto yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyanti sambandho. Sudinnakaṇḍe vuttappakāranti ‘‘dānapatīnaṃ gharesu sālā honti, āsanāni cettha paññattāni honti, upaṭṭhāpitaṃ udakakañjiyaṃ, tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti. Sace icchanti, dānapatīnampi santakaṃ gaṇhanti, tasmā tampi aññatarassa kulassa īdisāya sālāya aññataraṃ kuṭṭamūlanti veditabba’’nti evaṃ vuttappakāraṃ.

Appaṃ vā bahuṃ vā bhāsassūti paribbājako ‘‘ahaṃ upatisso nāma, tvaṃ yathāsattiyā appaṃ vā bahuṃ vā pāvada, etaṃ nayasatena nayasahassena paṭivijjhituṃ mayhaṃ bhāro’’ti cintetvā evamāha. Nirodho ca nirodhupāyo ca ekadesasarūpekasesanayena ‘‘nirodho’’ti vuttoti dassento ‘‘atha vā’’tiādimāha. Paṭipādentoti nigamento. Imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādīti ettha paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattiphale patiṭṭhahi. Itarapadadvayaṃ sotāpannakāle niṭṭhāsīti veditabbaṃ.

Bahukehi kappanahutehīti ettha dasa dasakāni sataṃ, dasa satāni sahassaṃ, sahassānaṃ sataṃ satasahassaṃ, satasahassānaṃ sataṃ koṭi, koṭisatasahassānaṃ sataṃ pakoṭi, pakoṭisatasahassānaṃ sataṃ koṭipakoṭi, koṭipakoṭisatasahassānaṃ sataṃ ekanahutanti veditabbaṃ.

61.Athakho sāriputto paribbājako yena moggallāno paribbājako tenupasaṅkamīti (a. ni. aṭṭha. 1.1.189-190; dha. pa. aṭṭha. 1.10 sāriputtattheravatthu) sotāpanno hutvā uparivisese appavattante ‘‘bhavissati ettha kāraṇa’’nti sallakkhetvā theraṃ āha ‘‘bhante, mā upari dhammadesanaṃ vaḍḍhayittha, ettakameva hotu, kahaṃ amhākaṃ satthā vasatī’’ti. Veḷuvane paribbājakāti. ‘‘Bhante, tumhe purato yātha, mayhaṃ eko sahāyako atthi, amhehi ca aññamaññaṃ katikā katā ‘yo paṭhamaṃ amataṃ adhigacchati, so ārocetū’ti, ahaṃ taṃ paṭiññaṃ mocetvā sahāyakaṃ gahetvā tumhākaṃ gatamaggeneva satthu santikaṃ āgamissāmī’’ti pañcapatiṭṭhitena therassa pādesu nipatitvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmābhimukho agamāsi.

62.Sāriputtaṃ paribbājakaṃ etadavocāti ‘‘ajja mayhaṃ sahāyassa mukhavaṇṇo na aññadivasesu viya, addhā anena amataṃ adhigataṃ bhavissatī’’ti amatādhigamaṃ pucchanto etadavoca. Sopissa ‘‘āmāvuso, amataṃ adhigata’’nti paṭijānitvā sabbaṃ pavattiṃ ārocetvā tameva gāthaṃ abhāsi. Gāthāpariyosāne moggallāno paribbājako sotāpattiphale patiṭṭhahi. Tena vuttaṃ ‘‘atha kho moggallānassa paribbājakassa…pe… dhammacakkhuṃ udapādī’’ti. Gacchāma mayaṃ, āvuso, bhagavato santiketi ‘‘kahaṃ samma satthā vasatī’’ti pucchitvā ‘‘veḷuvane kira samma, evaṃ no ācariyena assajittherena kathita’’nti vutte evamāha.

Sāriputtatthero ca nāmesa sadāpi ācariyapūjakova, tasmā sahāyaṃ moggallānaṃ paribbājakaṃ evamāha ‘‘amhehi adhigataṃ amataṃ amhākaṃ ācariyassa sañcayaparibbājakassapi kathessāma, bujjhamāno paṭivijjhissati, appaṭivijjhanto amhākaṃ saddahitvā satthu santikaṃ gamissati, buddhānaṃ desanaṃ sutvā maggaphalappaṭivedhaṃ karissatī’’ti. Tato dvepi janā sañcayassa santikaṃ agamaṃsu. Tena vuttaṃ ‘‘atha kho sāriputtamoggallānā yena sañcayo paribbājako tenupasaṅkamiṃsū’’ti. Upasaṅkamitvā ca ‘‘ācariya, tvaṃ kiṃ karosi, loke buddho uppanno, svākkhāto dhammo, suppaṭipanno saṅgho, āyāma dasabalaṃ passissāmā’’ti. So ‘‘kiṃ vadatha tātā’’ti tepi vāretvā lābhaggayasaggappavattimeva nesaṃ dīpeti. Te ‘‘amhākaṃ evarūpo antevāsikavāso niccameva hotu, tumhākaṃ pana gamanaṃ vā agamanaṃ vā jānāthā’’ti āhaṃsu. Sañcayo ‘‘ime ettakaṃ jānantā mama vacanaṃ na karissantī’’ti ñatvā ‘‘gacchatha tumhe tātā, ahaṃ mahallakakāle antevāsikavāsaṃ vasituṃ na sakkomī’’ti āha. Te anekehipi kāraṇasatehi taṃ bodhetuṃ asakkontā attano ovāde vattamānaṃ janaṃ ādāya veḷuvanaṃ agamaṃsu. Pañcasu antevāsikasatesu aḍḍhateyyasatā nivattiṃsu, aḍḍhateyyasatā tehi saddhiṃ agamaṃsu. Tena vuttaṃ ‘‘atha kho sāriputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsū’’ti.

Vimutteti yathāvuttalakkhaṇe nibbāne tadārammaṇāya phalavimuttiyā adhimutte ne sāriputtamoggallāne byākāsīti sambandho.

Evaṃ byākaritvā ca satthā catuparisamajjhe dhammaṃ desento nesaṃ parisāya cariyavasena dhammadesanaṃ vaḍḍhesi, ṭhapetvā dve aggasāvake sabbepi aḍḍhateyyasatā paribbājakā arahattaṃ pāpuṇiṃsu. Satthā ‘‘etha bhikkhavo’’ti hatthaṃ pasāresi, sabbesaṃ kesamassu antaradhāyi, iddhimayapattacīvaraṃ kāyapaṭibaddhaṃ ahosi. Aggasāvakānampi iddhimayapattacīvaraṃ āgataṃ, uparimaggattayakiccaṃ pana na niṭṭhāti. Kasmā? Sāvakapāramīñāṇassa mahantatāya. Athāyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe kallavāḷagāmakaṃ upanissāya samaṇadhammaṃ karonto thinamiddhaṃ okkamanto satthārā saṃvejito thinamiddhaṃ vinodetvā tathāgatena dinnaṃ dhātukammaṭṭhānaṃ suṇantova uparimaggattayakiccaṃ niṭṭhāpetvā sāvakapāramīñāṇassa matthakaṃ patto. Sāriputtattheropi pabbajitadivasato addhamāsaṃ atikkamitvā satthārā saddhiṃ tameva rājagahaṃ upanissāya sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante desiyamāne suttānusārena ñāṇaṃ pesetvā parassa vaḍḍhitabhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ patto. Tenevāha ‘‘mahāmoggallānatthero sattahi divasehi arahatte patiṭṭhito, sāriputtatthero addhamāsenā’’ti.

Yadipi mahāmoggallānatthero na cirasseva arahattaṃ patto, dhammasenāpati tato cirena, evaṃ santepi sāriputtattherova mahāpaññataro. Mahāmoggallānatthero hi sāvakānaṃ sammasanacāraṃ yaṭṭhikoṭiyā uppīḷento viya ekadesameva sammasanto satta divase vāyamitvā arahattaṃ patto. Sāriputtatthero ṭhapetvā buddhānaṃ paccekabuddhānañca sammasanacāraṃ sāvakānaṃ sammasanacāraṃ nippadesaṃ sammasi, evaṃ sammasanto addhamāsaṃ vāyami. Ukkaṃsagatassa sāvakānaṃ sammasanacārassa nippadesena pavattiyamānattā sāvakapāramīñāṇassa ca tathā paripācetabbattā. Yathā hi puriso ‘‘veṇuyaṭṭhiṃ gaṇhissāmī’’ti mahājaṭaṃ veṇuṃ disvā ‘‘jaṭaṃ chindantassa papañco bhavissatī’’ti antarena hatthaṃ pavesetvā sampattameva yaṭṭhiṃ mūle ca agge ca chinditvā ādāya pakkameyya, so kiñcāpi paṭhamataraṃ gacchati, yaṭṭhiṃ pana sāraṃ vā ujuṃ vā na labhati. Aparo tathārūpameva veṇuṃ disvā sace sampattayaṭṭhiṃ gaṇhissāmi, sāraṃ vā ujuṃ vā na labhissāmīti kacchaṃ bandhitvā mahantena satthena veṇujaṭaṃ chinditvā sārā ceva ujū ca yaṭṭhiyo uccinitvā ādāya pakkameyya, ayaṃ kiñcāpi pacchā gacchati, yaṭṭhiyo pana sārā ceva ujū ca labhati, evaṃsampadamidaṃ imesaṃ dvinnaṃ therānaṃ padhānaṃ.

Sammasanacāro ca nāmettha vipassanābhūmi veditabbā sammasanaṃ carati etthāti sammasanacāroti katvā. Tattha buddhānaṃ sammasanacāro dasasahassalokadhātuyaṃ sattasantānagatā anindriyabaddhā ca saṅkhārāti vadanti. Koṭisatasahassacakkavāḷesūti apare. Tathā hi attaniyavasena paṭiccasamuppādanayaṃ otaritvā chattiṃsakoṭisatasahassamukhena buddhānaṃ mahāvajirañāṇaṃ pavattaṃ. Paccekabuddhānaṃ sasantānagatehi saddhiṃ majjhimadesavāsīsattasantānagatā anindriyabaddhā ca saṅkhārā sammasanacāroti vadanti. Jambudīpavāsīsantānagatāti keci. Sasantānagate sabbadhamme parasantānagate ca santānavibhāgaṃ akatvā bahiddhābhāvasāmaññato sammasanaṃ, ayaṃ sāvakānaṃ sammasanacāro. Moggallānatthero pana bahiddhā dhammepi sasantānavibhāgena keci keci uddharitvā sammasi, tañca kho ñāṇena phuṭṭhamattaṃ katvā. Tena vuttaṃ ‘‘yaṭṭhikoṭiyā uppīḷento viya ekadesameva sammasanto’’ti. Tattha ñāṇena nāma yāvatā neyyaṃ vattitabbaṃ, tāvatā avattanato ‘‘yaṭṭhikoṭiyā uppīḷento viyā’’ti vuttaṃ, anupadadhammavipassanāya abhāvato ‘‘ekadesameva sammasanto’’ti vuttaṃ. Dhammasenāpatinopi yathāvuttasāvakānaṃ vipassanāya bhūmiyeva sammasanacāro. Tattha pana thero sātisayaṃ niravasesaṃ anupadañca sammā vipassi. Tena vuttaṃ ‘‘sāvakānaṃ sammasanacāraṃ nippadesaṃ sammasī’’ti.

Ettha ca sukkhavipassakā lokiyābhiññappattā pakatisāvakā mahāsāvakā aggasāvakā paccekabuddhā sammāsambuddhāti chasu janesu sukkhavipassakānaṃ jhānābhiññāhi anadhigatapaññānepuññattā andhānaṃ viya icchitapadesokkamanaṃ vipassanākāle icchiticchitadhammabhāvanā natthi, te yathāpariggahitadhammamatteyeva vipassanaṃ vaḍḍhenti. Lokiyābhiññappattā pana pakatisāvakā yena mukhena vipassanaṃ ārabhanti, tato aññenapi vipassanaṃ vitthārikaṃ kātuṃ sakkonti vipulañāṇattā. Mahāsāvakā abhinīhārasampannattā tato sātisayaṃ vipassanaṃ vitthārikaṃ kātuṃ sakkonti. Aggasāvakesu dutiyo abhinīhārasampattiyā samādhānassa sātisayattā vipassanaṃ tatopi vitthārikaṃ karoti. Paṭhamo pana tatopi mahāpaññatāya sāvakehi asādhāraṇaṃ katvā vipassanaṃ vitthārikaṃ karoti. Paccekabuddhā tehipi mahābhinīhāratāya attano abhinīhārānurūpaṃ tatopi vitthārikaṃ vipassanaṃ karonti. Buddhānaṃ sammadeva paripūritapaññāpāramīpabhāvitā sabbaññutaññāṇādhigamassa anurūpā yathā nāma katavālavedhaparicayena sarabhaṅgasadisena dhanuggahena khitto saro antarā rukkhalatādīsu asajjamāno lakkheyeva patati, na sajjati na virajjati, evaṃ antarā asajjamānā avirajjamānā vipassanā sammasanīyadhammesu yāthāvato nānānayehi pavattati, yaṃ ‘‘mahāvajirañāṇa’’nti vuccati.

Etesu ca sukkhavipassakānaṃ vipassanācāro khajjotappabhāsadiso, abhiññappattapakatisāvakānaṃ dīpappabhāsadiso, mahāsāvakānaṃ ukkāppabhāsadiso, aggasāvakānaṃ osadhitārakappabhāsadiso, paccekabuddhānaṃ candappabhāsadiso, sammāsambuddhānaṃ rasmisahassapaṭimaṇḍitasaradasūriyamaṇḍalasadiso hutvā upaṭṭhāti. Tathā sukkhavipassakānaṃ vipassanācāro andhānaṃ yaṭṭhikoṭiyā gamanasadiso, lokiyābhiññappattapakatisāvakānaṃ daṇḍakasetugamanasadiso, mahāsāvakānaṃ jaṅghasetugamanasadiso, aggasāvakānaṃ sakaṭasetugamanasadiso, paccekabuddhānaṃ mahājaṅghamaggagamanasadiso, sammāsambuddhānaṃ mahāsakaṭamaggagamanasadiso. Tathā buddhānaṃ paccekabuddhānañca vipassanā cintāmayañāṇasaṃvaḍḍhitattā sayambhūñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaḍḍhitattā paropadesasambhūtāti veditabbā.

Idāni ubhinnampi therānaṃ pubbayogaṃ dassetuṃ ‘‘atīte kirā’’tiādimāha. Taṃ sabbaṃ uttānatthameva.

63.Giribbajanagaranti samantā pabbataparikkhittaṃ vajasadisaṃ hutvā tiṭṭhatīti giribbajanti evaṃladdhanāmaṃ rājagahanagaraṃ. Usūyanakiriyāya kammabhāvaṃ sandhāya ‘‘upayogatthe vā’’ti vuttaṃ.

Sāriputtamoggallānapabbajjākathāvaṇṇanā niṭṭhitā.

Upajjhāyavattakathāvaṇṇanā

64. Vajjāvajjaṃ upanijjhāyatīti upajjhāyo, natthi upajjhāyo etesanti anupajjhāyakā. Tenāha ‘‘vajjāvajjaṃ upanijjhāyakena garunā virahitā’’ti. Tattha vajjāvajjanti khuddakaṃ mahantañca vajjaṃ. Vuddhiattho hi ayamakāro ‘‘phalāphala’’ntiādīsu viya. Uttiṭṭhapattanti ettha ucchiṭṭha-saddasamānattho uttiṭṭha-saddo. Tenevāha ‘‘tasmiñhi manussā ucchiṭṭhasaññino, tasmā uttiṭṭhapattanti vutta’’nti. Piṇḍāya caraṇakapattanti iminā pana pattassa sarūpadassanamukhena ucchiṭṭhakappanāya kāraṇaṃ vibhāvitaṃ. Tasminti tasmiṃ piṇḍāya caraṇakapatte.

65.Sagāravā sappatissāti ettha garubhāvo gāravaṃ, pāsāṇacchattaṃ viya garukaraṇīyatā. Saha gāravenāti sagāravā. Garunā kismiñci vutte gāravavasena patissavanaṃ patisso, patissavabhūtaṃ taṃsabhāgañca yaṃkiñci gāravanti attho. Saha patissenāti sappatissā, ovādaṃ sampaṭicchantāti attho . Patissīyatīti vā patisso, garukātabbo. Tena saha patissenāti sappatissā. Aṭṭhakathāyaṃ pana byañjanavicāraṃ akatvā atthamattameva dassetuṃ ‘‘garukabhāvañceva jeṭṭhakabhāvañca upaṭṭhapetvā’’ti vuttaṃ. Sāhūti sādhu. Lahūti agaru, mama tuyhaṃ upajjhāyabhāve bhāriyaṃ nāma natthīti attho. Opāyikanti upāyapaṭisaṃyuttaṃ te upajjhāyaggahaṇaṃ iminā upāyena tvaṃ me ito paṭṭhāya bhāro jātosīti vuttaṃ hoti. Patirūpanti anurūpaṃ tava upajjhāyaggahaṇanti attho. Pāsādikenāti pasādāvahena kāyavacīpayogena. Sampādehīti tividhasikkhaṃ nipphādehīti attho. Kāyena vāti hatthamuddādiṃ dassento kāyena vā viññāpeti. Gahito tayā…pe… viññāpetīti ‘‘sāhū’’tiādīsu ekaṃ vadantoyeva imamatthaṃ viññāpetīti vuccati. Tenevāha ‘‘idameva hī’’tiādi. Sādhūti sampaṭicchanaṃ sandhāyāti upajjhāyena ‘‘sāhū’’ti vutte saddhivihārikassa ‘‘sādhū’’ti sampaṭicchanavacanaṃ sandhāya. Kasmā nappamāṇanti āha ‘‘āyācanadānamattena hī’’tiādi, saddhivihārikassa ‘‘upajjhāyo me, bhante, hohī’’ti āyācanamattena, upajjhāyassa ca ‘‘sāhū’’tiādinā dānavacanamattenāti attho. Na ettha sampaṭicchanaṃ aṅganti saddhivihārikassa sampaṭicchanavacanaṃ ettha upajjhāyaggahaṇe aṅgaṃ na hoti.

66.Sammāvattanāti sammāpavatti. Assāti saddhivihārikassa. Tādisameva mukhadhovanodakaṃ dātabbanti utumhi sarīrasabhāve ca ekākāre tādisameva dātabbaṃ. Dve cīvarānīti pārupanaṃ saṅghāṭiñca sandhāya vadati. Yadi evaṃ ‘‘saṅghāṭiyo’’ti kasmā vuttanti āha ‘‘sabbañhi cīvaraṃ saṅghaṭitattā saṅghāṭīti vuccatī’’ti. Padavītihārehīti ettha padaṃ vītiharati etthāti padavītihāro, padavītiharaṇaṭṭhānaṃ dūtavilambitaṃ akatvā samagamane dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ. Padānaṃ vā vītiharaṇaṃ abhimukhaṃ haritvā nikkhepo padavītihāroti evamettha attho daṭṭhabbo. Ito paṭṭhāyāti ‘‘na upajjhāyassa bhaṇamānassā’’ti ettha vutta na-kārato paṭṭhāya. Sabbattha dukkaṭāpatti veditabbāti ‘‘īdisesu gilānopi na muccatī’’ti dassanatthaṃ vuttaṃ. Aññampi hi yathāvuttaṃ upajjhāyavattaṃ anādariyena akarontassa agilānassa vattabhede sabbattha dukkaṭameva. Teneva vakkhati ‘‘agilānena hi saddhivihārikena saṭṭhivassenapi sabbaṃ upajjhāyavattaṃ kātabbaṃ, anādarena akarontassa vattabhede dukkaṭaṃ. Na-kārapaṭisaṃyuttesu pana padesu gilānassapi paṭikkhittakiriyaṃ karontassa dukkaṭamevā’’ti (mahāva. aṭṭha. 64). Āpattiyā āsannavācanti āpattijanakameva vacanaṃ sandhāya vadati. Yāya hi vācāya āpattiṃ āpajjati, sā vācā tassā āpattiyā āsannāti vuccati.

Cīvarena pattaṃ veṭhetvāti ettha ‘‘uttarāsaṅgassa ekena kaṇṇena veṭhetvā’’ti gaṇṭhipadesu vuttaṃ. Gāmeti gāmapariyāpanne tādise kismiñci padese. Antaraghareti antogehe. Paṭikkamaneti āsanasālāyaṃ. Tikkhattuṃ pānīyena pucchitabboti sambandho, ādimhi majjhe anteti evaṃ tikkhattuṃ pucchitabboti attho. Upakaṭṭhoti āsanno. Dhotavālikāyāti nirajāya parisuddhavālikāya. Sace pahotīti vuttamevatthaṃ vibhāveti ‘‘na kenaci gelaññena abhibhūto hotī’’ti. Pariveṇaṃ gantvāti upajjhāyassa pariveṇaṃ gantvā.

Upajjhāyavattakathāvaṇṇanā niṭṭhitā.

67. Saddhivihārikavattakathā uttānatthāyeva.

Nasammāvattanādikathāvaṇṇanā

68. Nasammāvattanādikathāyaṃ gehassitapemanti ‘‘pitā me aya’’nti evaṃ uppannapemaṃ. Upajjhāyamhi pitucittupaṭṭhānameva hi idha gehassitapemaṃ nāma. Na hi idaṃ akusalapakkhiyaṃ gehassitapemaṃ sandhāya vuttaṃ paṭividdhasaccānaṃ pahīnānugedhānaṃ tadasambhavato, na ca bhagavā bhikkhū saṃkilese niyojeti, gehassitapemasadisattā pana pemamukhena mettāsineho idha vuttoti veditabbaṃ. ‘‘Tesu eko vattasampanno bhikkhu…pe… tesaṃ anāpattī’’ti vacanato sace eko vattasampanno bhikkhu ‘‘bhante, tumhe appossukkā hotha, ahaṃ tumhākaṃ saddhivihārikaṃ antevāsikaṃ vā gilānaṃ upaṭṭhahissāmi, ovaditabbaṃ ovadissāmi, iti karaṇīyesu ussukkaṃ āpajjissāmī’’ti vadati, te eva vā saddhivihārikādayo ‘‘bhante, tumhe kevalaṃ appossukkā hothā’’ti vadanti, vattaṃ vā na sādiyanti , tato paṭṭhāya ācariyupajjhāyānaṃ anāpattīti vadanti. Sesamettha uttānameva.

Nasammāvattanādikathāvaṇṇanā niṭṭhitā.

Rādhabrāhmaṇavatthukathāvaṇṇanā

69. Rādhabrāhmaṇavatthumhi kiso ahosīti khādituṃ vā bhuñjituṃ vā asakkonto tanuko ahosi appamaṃsalohito. Uppaṇḍuppaṇḍukajātoti sañjātuppaṇḍuppaṇḍukabhāvo paṇḍupalāsappaṭibhāgo. Dhamanisanthatagattoti pariyādinnamaṃsalohitattā sirājāleneva santharitagatto. Adhikāranti adhikiriyaṃ, sakkāranti vuttaṃ hoti. Kataṃ jānantīti kataññuno, kataṃ pākaṭaṃ katvā jānantīti katavedino. Kiṃ pana thero bhagavatā bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pabbajjaṃ upasampadañca na jānātīti? No na jānāti. Yadi evaṃ ‘‘kathāhaṃ, bhante, taṃ brāhmaṇaṃ pabbājemi upasampādemī’’ti kasmā āhāti imaṃ anuyogaṃ sandhāyāha ‘‘kiñcāpi āyasmā sāriputto’’tiādi. Parimaṇḍalehīti paripuṇṇehi. Aññathā vā vattabbaṃ aññathā vadatīti ‘‘bhante’’ti vattabbaṃ ‘‘bandhe’’ti vadati.

71-73.Samanantarāti anantaraṃ. Paṇṇattivītikkamaṃ karotīti sikkhāpadavītikkamaṃ karoti. Attabhāvapariharaṇatthaṃ nissīyantīti nissayā, piṇḍiyālopabhojanādikā cattāro paccayā. Tattha piṇḍiyālopabhojananti jaṅghapiṇḍiyabalena caritvā ālopamattaṃ laddhabhojanaṃ. Atirekalābhoti ‘‘piṇḍiyālopabhojanaṃ nissāyā’’ti evaṃ vuttabhikkhāhāralābhato adhikalābho saṅghabhattādi. Tattha sakalassa saṅghassa dātabbabhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā dātabbabhattaṃ uddesabhattaṃ. Nimantetvā dātabbabhattaṃ nimantanaṃ. Salākaṃ gāhāpetvā dātabbabhattaṃ salākabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbabhattaṃ pakkhikaṃ. Uposathe dātabbabhattaṃ uposathikaṃ. Pāṭipadadivase dātabbabhattaṃ pāṭipadikaṃ. Vitthārakathā nesaṃ senāsanakkhandhakavaṇṇanāyaṃ āvi bhavissati.

Vihāroti pākāraparicchinno sakalo āvāso. Aḍḍhayogoti

Dīghapāsādo. Garuḷasaṇṭhānapāsādotipi vadanti. Pāsādoti caturassapāsādo. Hammiyanti muṇḍacchadanapāsādo. Apare pana bhaṇanti ‘‘vihāro nāma dīghamukhapāsādo, aḍḍhayogo ekapassacchadanakasenāsanaṃ , tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā, tena taṃ ekapassacchadanakaṃ hoti, pāsādo āyatacaturassapāsādo, hammiyaṃ muṇḍacchadanaṃ candikaṅgaṇayutta’’nti. Guhāti pabbataguhā. Pūtimuttanti yaṃ kiñci muttaṃ. Yathā suvaṇṇavaṇṇopi kāyo ‘‘pūtikāyo’’ti vuccati, evaṃ abhinavampi muttaṃ pūtimuttameva. Sesamettha uttānatthameva.

Rādhabrāhmaṇavatthukathāvaṇṇanā niṭṭhitā.

Ācariyavattakathāvaṇṇanā

75. Upasenavatthumhi āciṇṇanti caritaṃ vattaṃ anudhammatā. Kacci bhikkhu khamanīyanti bhikkhu kacci tuyhaṃ idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ khamanīyaṃ sakkā khamituṃ sahituṃ pariharituṃ, na kiñci dukkhaṃ uppādetīti. Kacci yāpanīyanti kacci sabbakiccesu yāpetuṃ sakkā, na kiñci antarāyaṃ dassetīti. Jānantāpi tathāgatātievamādi yaṃ parato ‘‘kati vassosi tvaṃ bhikkhū’’tiādinā pucchi, tassa parihāradassanatthaṃ vuttaṃ. Tatrāyaṃ saṅkhepattho – tathāgatā nāma jānantāpi sace tādisaṃ pucchākāraṇaṃ hoti, pucchanti. Sace pana tādisaṃ pucchākāraṇaṃ natthi, jānantāpi na pucchanti. Yasmā pana buddhānaṃ ajānanaṃ nāma natthi, tasmā ‘‘ajānantāpī’’ti na vuttaṃ. Kālaṃ viditvā pucchantīti sace tassā pucchāya so kālo hoti, evaṃ taṃ kālaṃ viditvā pucchanti. Sace na hoti, evampi kālaṃ viditvāva na pucchanti. Evaṃ pucchantāpi ca atthasaṃhitaṃ tathāgatā pucchanti, yaṃ atthanissitaṃ kāraṇanissitaṃ, tadeva pucchanti, no anatthasaṃhitaṃ. Kasmā? Yasmā anatthasaṃhite setughāto tathāgatānaṃ. Setu vuccati maggo, maggeneva tādisassa vacanassa ghāto samucchedoti vuttaṃ hoti.

Idāni atthasaṃhitanti ettha yaṃ atthanissitaṃ vacanaṃ tathāgatā pucchanti, taṃ dassento ‘‘dvīhi ākārehī’’tiādimāha. Tattha ākārehīti kāraṇehi . Dhammaṃ vā desessāmāti aṭṭhuppattiyuttaṃ suttaṃ vā pubbacaritakāraṇayuttaṃ jātakaṃ vā kathayissāma. Sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti sāvakānaṃ vā tāya pucchāya vītikkamaṃ pākaṭaṃ katvā garukaṃ vā lahukaṃ vā sikkhāpadaṃ paññapessāma āṇaṃ ṭhapessāma. Atilahunti atisīghaṃ.

76. Aññatitthiyavatthumhi aññatitthiyapubboti pubbe aññatitthiyo bhūtoti aññatitthiyapubbo. Ettha (a. ni. aṭṭha. 2.3.62) ca titthaṃ jānitabbaṃ, titthakaro jānitabbo , titthiyā jānitabbā, titthiyasāvakā jānitabbā. Tattha titthaṃ nāma dvāsaṭṭhi diṭṭhiyo. Ettha hi sattā taranti uppilavanti ummujjanimujjaṃ karonti, tasmā ‘‘tittha’’nti vuccanti. Tāsaṃ diṭṭhīnaṃ uppādetā titthakaro nāma pūraṇakassapādiko. Tassa laddhiṃ gahetvā pabbajitā titthiyā nāma. Te hi titthe jātāti titthiyā, yathāvuttaṃ vā diṭṭhigatasaṅkhātaṃ titthaṃ etesaṃ atthīti titthikā, titthikā eva titthiyā. Tesaṃ paccayadāyakā titthiyasāvakāti veditabbā. Sahadhammikaṃ vuccamānoti sahadhammikena vuccamāno, karaṇatthe upayogavacanaṃ. Pañcahi sahadhammikehi sikkhitabbattā, tesaṃ vā santakattā ‘‘sahadhammika’’nti laddhanāmena buddhapaññattena sikkhāpadena vuccamānoti attho. Pasūroti tassa nāmaṃ. Paribbājakoti gihibandhanaṃ pahāya pabbajjupagato.

Taṃyeva titthāyatananti ettha dvāsaṭṭhidiṭṭhisaṅkhātaṃ titthameva āyatananti titthāyatanaṃ, titthaṃ vā etesaṃ atthīti titthino, titthiyā, tesaṃ āyatanantipi titthāyatanaṃ. Āyatananti ca ‘‘assānaṃ kambojo āyatanaṃ, gunnaṃ dakkhiṇapatho āyatana’’nti ettha sañjātiṭṭhānaṃ āyatanaṃ nāma.

‘‘Manorame āyatane, sevanti naṃ vihaṅgamā;

Chāyaṃ chāyatthino yanti, phalatthaṃ phalabhojino’’ti. (a. ni. 5.38) –

Ettha samosaraṇaṭṭhānaṃ. ‘‘Pañcimāni, bhikkhave, vimuttāyatanānī’’ti (a. ni. 5.26) ettha kāraṇaṃ, taṃ idha sabbampi labbhati. Sabbepi hi diṭṭhigatikā sañjāyamānā imāsuyeva dvāsaṭṭhiyā diṭṭhīsu sañjāyanti, samosaramānāpi etāsuyeva samosaranti sannipatanti, diṭṭhigatikabhāve ca nesaṃ imāyeva dvāsaṭṭhi diṭṭhiyo kāraṇaṃ, tasmā yathāvuttaṃ titthameva sañjātiādinā atthena āyatananti titthāyatanaṃ, tenevatthena titthīnaṃ āyatanantipi titthāyatanaṃ.

Āyasmato nissāya vacchāmīti ettha āyasmatoti upayogatthe sāmivacanaṃ, āyasmantaṃ nissāya vasissāmīti attho. Byatto…pe… vuttalakkhaṇoyevāti parisupaṭṭhāpakabahussutaṃ sandhāya vadati. Pañcahupāli aṅgehītiādīsu yaṃ vattabbaṃ, taṃ parato āvi bhavissati.

Ācariyavattakathāvaṇṇanā niṭṭhitā.

Paṇāmanākhamāpanākathāvaṇṇanā

80. Yaṃ pubbe lakkhaṇaṃ vuttanti sambandho, ‘‘teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā’’ti potthakesu pāṭho dissati, ‘‘na teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā’’ti evaṃ panettha pāṭho veditabbo. Saddhivihārikassa vuttalakkhaṇena nissayantevāsikassa āpatti na veditabbāti evaṃ panettha atthopi veditabbo. Aññathā ‘‘nissayantevāsikena hi yāva ācariyaṃ nissāya vasati, tāva sabbaṃ ācariyavattaṃ kātabba’’nti idaṃ virujjheyya. Idañhi vacanaṃ nissayantevāsikassa amuttanissayasseva vattaṃ akarontassa āpattīti dīpeti. Tasmā saddhivihārikassa yathāvuttavattaṃ akarontassa nissayamuttakassa amuttakassapi āpatti, nissayantevāsikassa pana amuttanissayasseva āpattīti gahetabbaṃ. Teneva visuddhimaggepi (visuddhi. 1.41) ñātipalibodhakathāyaṃ

‘‘Ñātīti vihāre ācariyupajjhāyasaddhivihārikaantevāsikasamānupajjhāyakasamānācariyakā, ghare mātā pitā bhaginī bhātāti evamādikā. Te gilānā imassa palibodhā honti, tasmā so palibodho upaṭṭhahitvā tesaṃ pākatikakaraṇena upacchinditabbo. Tattha upajjhāyo tāva gilāno sace lahuṃ na vuṭṭhāti, yāvajīvaṃ paṭijaggitabbo. Tathā pabbajjācariyo upasampadācariyo saddhivihāriko upasampāditapabbājitaantevāsikasamānupajjhāyakā ca. Nissayācariya uddesācariya nissayantevāsika uddesantevāsikasamānācariyakā pana yāva nissayauddesā anupacchinnā, tāva paṭijaggitabbā’’ti –

Vibhāgena vuttaṃ. Ayañca vibhāgo ‘‘teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā’’ti evaṃ pāṭhe sati na yujjeyya. Ayañhi pāṭho saddhivihārikassa viya nissayantevāsikassapi yathāvuttavattaṃ akarontassa nissayamuttakassa amuttakassapi āpattīti imamatthaṃ dīpeti, tasmā vuttanayenevettha pāṭho gahetabbo.

Pabbajjaupasampadadhammantevāsikehi pana…pe… tāva vattaṃ kātabbanti pabbajjācariyaupasampadācariyadhammācariyānaṃ

Etehi yathāvuttavattaṃ kātabbaṃ. Tattha yena sikkhāpadāni dinnāni, ayaṃ pabbajjācariyo. Yena upasampadakammavācā vuttā, ayaṃ upasampadācariyo. Yo uddesaṃ paripucchaṃ vā deti, ayaṃ dhammācariyoti veditabbaṃ. Sesamettha uttānameva.

Paṇāmanākhamāpanākathāvaṇṇanā niṭṭhitā.

Nissayapaṭippassaddhikathāvaṇṇanā

83. Nissayapaṭippassaddhikathāyaṃ disaṃ gatoti puna āgantukāmo anāgantukāmo vā hutvā vāsatthāya kañci disaṃ gato. Bhikkhuno sabhāgatanti pesalabhāvaṃ. Oloketvāti upaparikkhitvā. Vibbhante…pe… tattha gantabbanti ettha sace kenaci karaṇīyena tadaheva gantuṃ asakkonto katipāhena gamissāmīti gamane saussāho hoti, rakkhatīti vadanti. Mā idha paṭikkamīti mā idha pavisi. Tatreva vasitabbanti tattheva nissayaṃ gahetvā vasitabbaṃ. Taṃyeva vihāraṃ…pe… vasituṃ vaṭṭatīti ettha upajjhāyena pariccattattā upajjhāyasamodhānaparihāro natthi, tasmā upajjhāyena samodhānagatassapi ācariyassa santike gahitanissayo na paṭippassambhati.

Ācariyamhānissayapaṭippassaddhīsu ācariyo pakkanto vā hotīti ettha ‘‘pakkantoti disaṃ gato’’tiādinā upajjhāyassa pakkamane yo vinicchayo vutto, so tattha vuttanayeneva idhāpi sakkā viññātunti taṃ avatvā ‘‘koci ācariyo āpucchitvā pakkamatī’’tiādinā aññoyeva nayo āraddho, ayañca nayo upajjhāyapakkamanepi veditabboyeva. Īdisesu hi ṭhānesu ekattha vuttalakkhaṇaṃ aññatthāpi daṭṭhabbaṃ. Sace dve leḍḍupāte atikkamitvā nivattati, paṭippassaddho hotīti ettha ettāvatā disāpakkanto nāma hotīti antevāsike anikkhittadhurepi nissayo paṭippassambhati. Ācariyupajjhāyā dve leḍḍupāte atikkamma aññasmiṃ vihāre vasantīti bahiupacārasīmāyaṃ antevāsikasaddhivihārikānaṃ vasanaṭṭhānato dve leḍḍupāte atikkamma aññasmiṃ senāsane vasanti, antoupacārasīmāyaṃ pana dve leḍḍupāte atikkamitvāpi vasato nissayo na paṭippassambhati. ‘‘Sacepi ācariyo muñcitukāmova hutvā nissayapaṇāmanāya paṇāmetī’’tiādi sabbaṃ upajjhāyassa āṇattiyampi veditabbaṃ. Sesamettha uttānameva.

Nissayapaṭippassaddhikathāvaṇṇanā niṭṭhitā.

Upasampādetabbapañcakakathāvaṇṇanā

84.Pañcahi, bhikkhave, aṅgehi samannāgatenātiādīsu na sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā sāmaṇero na gahetabbo. Ayamattho aṅguttaranikāyaṭṭhakathāyaṃ (a. ni. aṭṭha. 3.5.251-253) vuttoyeva.

‘‘Attānameva paṭhamaṃ, patirūpe nivesaye;

Athaññamanusāseyya, na kilisseyya paṇḍito’’ti. (dha. pa. 158) –

Imassa anurūpavasena paṭhamaṃ tāva attasampattiyaṃ niyojetuṃ ‘‘na asekkhena sīlakkhandhenā’’tiādi vuttaṃ, na āpattiaṅgavasena. Tattha asekkhena sīlakkhandhenāti asekkhassa sīlakkhandho asekkho sīlakkhandho nāma. Asekkhassa ayanti hi asekkho, sīlakkhandho. Evaṃ sabbattha. Evañca katvā vimuttiñāṇadassanasaṅkhātassa paccavekkhaṇañāṇassapi asekkhatā upapannā. Asekkhasīlanti ca na maggaphalameva adhippetaṃ, atha kho yaṃkiñci asekkhasantāne pavattasīlaṃ lokiyalokuttaramissakassa sīlassa idhādhippetattā. Samādhikkhandhādīsupi vimuttikkhandhapariyosānesu ayameva nayo. Tasmā yathā sīlasamādhipaññakkhandhā missakā adhippetā, evaṃ vimuttikkhandhopīti tadaṅgavimuttiādayopi veditabbā, na paṭippassaddhivimutti eva. Vimuttiñāṇadassanaṃ pana lokiyameva. Teneva saṃyuttanikāyaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 1.1.135) vuttaṃ ‘‘purimehi catūhi padehi lokiyalokuttarasīlasamādhipaññāvimuttiyo kathitā, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ hoti, taṃ lokiyamevā’’ti.

Assaddhotiādīsu tīsu vatthūsu saddhā etassa natthīti assaddho. Sukkapakkhe saddahatīti saddho, saddhā vā etassa atthītipi saddho. Natthi etassa hirīti ahiriko, akusalasamāpattiyā ajigucchamānassetaṃ adhivacanaṃ. Hirī etassa atthīti hirimā. Na ottappatīti anottappī, akusalasamāpattiyā na bhāyatīti vuttaṃ hoti. Tabbiparīto ottappī. Kucchitaṃ sīdatīti kusīto, hīnavīriyassetaṃ adhivacanaṃ. Āraddhaṃ vīriyaṃ etassāti āraddhavīriyo, sammappadhānayuttassetaṃ adhivacanaṃ. Muṭṭhā sati etassāti muṭṭhassati, naṭṭhassatīti vuttaṃ hoti. Upaṭṭhitā sati etassāti upaṭṭhitassati, niccaṃ ārammaṇābhimukhappavattasatissetaṃ adhivacanaṃ.

Adhisīlesīlavipanno ca ajjhācāre ācāravipanno ca āpajjitvā avuṭṭhito. Sassatucchedasaṅkhātaṃ antaṃ gaṇhāti gāhayatīti vā antaggāhikā, micchādiṭṭhi. Purimāni dve padānīti ‘‘na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā’’ti imāni dve padāni.

Abhivisiṭṭho uttamo samācāroti abhisamācāro, abhisamācārova sikkhitabbato sikkhāti ābhisamācārikā sikkhā, abhisamācāraṃ vā ārabbha paññattā sikkhā ābhisamācārikā. Maggabrahmacariyassa ādibhūtāti ādibrahmacariyakā, ubhatovibhaṅgapariyāpannasikkhāyetaṃ adhivacanaṃ. Teneva ‘‘ubhatovibhaṅgapariyāpannaṃ ādibrahmacariyakaṃ, khandhakavattapariyāpannaṃ ābhisamācārika’’nti visuddhimagge (visuddhi. 1.11) vuttaṃ. Tasmā sekkhapaṇṇattiyanti ettha sikkhitabbato sabbāpi ubhatovibhaṅgapariyāpannā paṇṇattīti gahetabbā. Teneva gaṇṭhipadepi vuttaṃ ‘‘sekkhapaṇṇattiyanti pārājikamādiṃ katvā sikkhitabbasikkhāpadapaññattiya’’nti. Sesamettha uttānatthameva.

Upasampādetabbapañcakakathāvaṇṇanā niṭṭhitā.

Aññatitthiyapubbavatthukathāvaṇṇanā

86. Aññatitthiyavatthumhi ājīvako acelakoti duvidho naggaparibbājakoti āha ‘‘naggaparibbājakasseva ājīvakassa vā’’tiādi. Tattha ājīvako upari ekameva vatthaṃ upakacchake pavesetvā paridahati, heṭṭhā naggo. Acelako sabbena sabbaṃ naggoyeva.

87.Āmisakiñcikkhasampadānaṃ nāma appamattakasseva deyyadhammassa anuppadānaṃ. Rūpūpajīvikāti attano rūpaṃyeva nissāya jīvantiyo. Vesiyā gocaro mittasanthavavasena upasaṅkamitabbaṭṭhānaṃ assāti vesiyāgocaro. Esa nayo sabbattha. Yobbanappattā yobbanātītā vāti ubhayenapi mahallikā anividdhakumāriyova vadati. Bhikkhuniyo nāma ussannabrahmacariyā, tathā bhikkhūpi. Tesaṃ aññamaññavisabhāgavatthubhāvato santhavavasena upasaṅkamane katipāheneva brahmacariyantarāyo siyāti āha ‘‘tāhi saddhiṃ khippameva vissāso hoti, tato sīlaṃ bhijjatī’’ti. Sesamettha uttānameva.

Aññatitthiyapubbavatthukathāvaṇṇanā niṭṭhitā.

Pañcābādhavatthukathāvaṇṇanā

88. Pañcābādhavatthumhi nakhapiṭṭhippamāṇanti ettha ‘‘kaniṭṭhaṅgulinakhapiṭṭhi adhippetā’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Tañce nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃhoti, na pabbājetabbo’’ti iminā sāmaññato lakkhaṇaṃ dassitaṃ, tasmā yattha katthaci sarīrāvayavesu nakhapiṭṭhippamāṇaṃ vaḍḍhanakapakkhe ṭhitañce, na vaṭṭatīti siddhaṃ. Evañca sati nakhapiṭṭhippamāṇampi avaḍḍhanakapakkhe ṭhitañce, sabbattha vaṭṭatīti āpannaṃ, tañca na sāmaññato adhippetanti padesaviseseyeva niyametvā dassento ‘‘sace panā’’tiādimāha. Sace hi avisesena nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ vaṭṭeyya, ‘‘nivāsanapārupanehi pakatipaacchanne ṭhāne’’ti padesaniyamaṃ na kareyya, tasmā nivāsanapārupanehi pakatipaṭicchannaṭṭhānato aññattha nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitampi na vaṭṭatīti siddhaṃ, nakhapiṭṭhippamāṇato khuddakataraṃ pana avaḍḍhanakapakkhe vaḍḍhanakapakkhe vā ṭhitaṃ hotu, vaṭṭati nakhapiṭṭhippamāṇato khuddakatarassa vaḍḍhanakapakkhe avaḍḍhanakapakkhe vā ṭhitassa mukhādīsuyeva paṭikkhittattā.

Gaṇḍepi imināva nayena vinicchayo veditabbo. Tattha pana mukhādīsu kolaṭṭhimattato khuddakataropi gaṇḍo na vaṭṭatīti visuṃ na dassito. ‘‘Mukhādike appaṭicchannaṭṭhāne avaḍḍhanakapakkhe ṭhitopi na vaṭṭatī’’ti ettakameva hi tattha vuttaṃ, tathāpi kuṭṭhe vuttanayena mukhādīsu kolaṭṭhippamāṇato khuddakataropi gaṇḍo na vaṭṭatīti viññāyati, tasmā avaḍḍhanakapakkhe ṭhitopīti ettha pi-saddo avuttasampiṇḍanattho. Tena kolaṭṭhimattato khuddakataropi na vaṭṭatīti ayamattho dassitoyevāti ayamamhākaṃ khanti. Pakativaṇṇe jāteti rogahetukassa vikāravaṇṇassa abhāvaṃ sandhāya vuttaṃ. Kolaṭṭhimattakoti badaraṭṭhippamāṇo. Suchaviṃ kāretvāti sañjātachaviṃ kāretvā. ‘‘Sañchaviṃ kāretvā’’tipi pāṭho, vijjamānachaviṃ kāretvāti attho. Padumapuṇḍarīkapattavaṇṇanti rattapadumasetapadumavasena padumapattavaṇṇaṃ. Sosabyādhīti khayarogo.

Pañcābādhavatthukathāvaṇṇanā niṭṭhitā.

Rājabhaṭādivatthukathāvaṇṇanā

90-96. Rājabhaṭādivatthūsu āhaṃsūti manussā vadiṃsu. Tasmā…pe… evamāhāti yasmā sayaṃ dhammassāmī, tasmā bhikkhūhi apabbājitabbaṃ coraṃ aṅgulimālaṃ pabbājetvā āyatiṃ akaraṇatthāya bhikkhūnaṃ sikkhāpadaṃ paññapento ‘‘na, bhikkhave, dhajabandho coro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti āha. Uparamantīti viramanti nivattanti. Bhinditvāti andubandhanaṃ bhinditvā. Chinditvāti saṅkhalikabandhanaṃ chinditvā. Muñcitvāti rajjubandhanaṃ muñcitvā. Vivaritvāti gāmabandhanādīsu gāmadvārādīni vivaritvā. Apassamānānaṃ vā palāyatīti purisaguttiyaṃ purisānaṃ apassamānānaṃ palāyati. Upaḍḍhupaḍḍhanti thokaṃ thokaṃ.

97. Abhisekādīsu bandhanāgārādīni sodhenti, taṃ sandhāyāha ‘‘sabbasādhāraṇena vā nayenā’’ti. Sace sayameva paṇṇaṃ āropenti, na vaṭṭatīti tā bhujissitthiyo ‘‘mayampi dāsiyo homā’’ti sayameva dāsipaṇṇaṃ likhāpenti, na vaṭṭati. Takkaṃ sīse āsittakasadisāva hontīti yathā adāse karontā takkena sīsaṃ dhovitvā adāsaṃ karonti, evaṃ ārāmikavacanena dinnattā adāsāva teti adhippāyo. Takkāsiñcanaṃ pana sīhaḷadīpe cārittanti vadanti. Neva pabbājetabboti vuttanti kappiyavacanena dinnepi saṅghassa ārāmikadāsattā evaṃ vuttaṃ. Nissāmikadāso nāma yassa sāmikā saputtadārādayo matā honti, na koci tassa pariggāhako, sopi pabbājetuṃ na vaṭṭati, taṃ pana attanāpi bhujissaṃ kātuṃ vaṭṭati. Ye vā pana tasmiṃ raṭṭhe sāmino, tehipi kārāpetuṃ vaṭṭati. ‘‘Devadāsiputtaṃ pabbājetuṃ vaṭṭatī’’ti tīsu gaṇṭhipadesu vuttaṃ. Dāsassa pabbajitvā attano sāmike disvā palāyantassa āpatti natthīti vadanti. Sesaṃ sabbattha uttānameva.

Rājabhaṭādivatthukathāvaṇṇanā niṭṭhitā.

Nissayamuccanakakathāvaṇṇanā

103. Nissayamuccanakassa vattesu pañcakachakkesu pana ubhayāni kho pana…pe… anubyañjanasoti ettha ‘‘sabbopi cāyaṃ pabhedo mātikāṭṭhakathāyaṃ ñātāyaṃ ñāto hotī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Āpattiṃ jānātītiādīsu ca ‘‘pāṭhe avattamānepi ‘idaṃ nāma katvā idaṃ āpajjatī’ti jānāti ce, vaṭṭatī’’ti tattheva vuttaṃ. Tañca kho pubbe pāṭhe paguṇe kateti gahetabbanti ca ācariyupajjhāyānampi eseva nayoti ca keci vadanti. Sesamettha uttānameva.

Nissayamuccanakakathāvaṇṇanā niṭṭhitā.

Rāhulavatthukathāvaṇṇanā

105. Rāhulavatthumhi tattheva vihariṃsūti sabbepi te arahattaṃ pattakālato paṭṭhāya ariyā nāma majjhattāva hontīti rañño pahitasāsanaṃ dasabalassa anārocetvāva tattha vihariṃsu. Ekadivasaṃ jātaṃ kāḷudāyiṃ nāma amaccanti ayaṃ kira (a. ni. aṭṭha. 1.1.225) padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase kapilavatthusmiṃyeva amaccagehe paṭisandhiṃ gaṇhi. Jātadivase bodhisattena saddhiṃyeva jātoti taṃ divasaṃyeva dukūlacumbaṭake nipajjāpetvā bodhisattassa upaṭṭhānatthāya nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho rāhulamātā catasso nidhikumbhiyo ārohaniyahatthī kaṇḍako channo kāḷudāyīti ime satta ekadivase jātattā sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātoti udāyītveva nāmaṃ akaṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyī nāma jāto. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi.

Saṭṭhimattāhigāthāhīti –

‘‘Aṅgārino dāni dumā bhadante;

Phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti;

Samayo mahāvīra bhāgīrasānaṃ. (theragā. 527)

‘‘Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

Saddalā haritā bhūmi, esa kālo mahāmunī’’ti. –

Ādikāhi saṭṭhimattāhi gāthāhi. ‘‘Pokkharavassanti pokkharapattavaṇṇamudaka’’nti gaṇṭhipadesu vuttaṃ. Pokkharapattappamāṇaṃ majjhe uṭṭhahitvā anukkamena satapaṭalaṃ sahassapaṭalaṃ hutvā vassanakavassantipi vadanti. Tasmiṃ kira vassante temetukāmāva tementi, na itare. Ekopi rājā vā…pe… gato natthīti dhammadesanaṃ sutvā pakkantesu ñātīsu ekopi rājā vā rājamahāmatto vā ‘‘sve amhākaṃ bhikkhaṃ gaṇhathā’’ti nimantetvā gato natthi. Pitāpissa suddhodanamahārājā ‘‘mayhaṃ putto mama gehaṃ anāgantvā kahaṃ gamissatī’’ti animantetvāva agamāsi, gantvā pana gehe vīsatiyā bhikkhusahassānaṃ yāguādīni paṭiyādāpetvā āsanāni paññāpesi.

Kulanagareti ñātikulassa nagare. Uṇhīsato paṭṭhāyāti sīsato paṭṭhāya. Uṇhīsanti hi uṇhīsasadisattā bhagavato paripuṇṇanalāṭassa paripuṇṇasīsassa ca etaṃ adhivacanaṃ. Bhagavato hi dakkhiṇakaṇṇacūḷikato paṭṭhāya maṃsapaṭalaṃ uṭṭhahitvā sakalanalāṭaṃ chādayamānaṃ pūrayamānaṃ gantvā vāmakaṇṇacūḷikāya patiṭṭhitaṃ saṇhatamatāya suvaṇṇavaṇṇatāya pabhassaratāya paripuṇṇatāya ca rañño baddhauṇhīsapaṭṭo viya virocati. Bhagavato kira imaṃ lakkhaṇaṃ disvā rājūnaṃ uṇhīsapaṭṭaṃ akaṃsu. Aññe pana janā aparipuṇṇasīsā honti, keci kappasīsā, keci phalasīsā, keci aṭṭhisīsā, keci tumbasīsā, keci kumbhasīsā, keci pabbhārasīsā, bhagavato pana āraggena vaṭṭetvā ṭhapitaṃ viya suparipuṇṇaṃ udakapubbuḷasadisampi hoti. Teneva uṇhīsaveṭhitasīsasadisattā uṇhīsaṃ viya sabbattha parimaṇḍalasīsattā ca uṇhīsasīsoti bhagavā vuccati.

Narasīhagāthāhināma aṭṭhahi gāthāhīti –

‘‘Siniddhanīlamudukuñcitakeso;

Sūriyanimmalatalābhinalāṭo;

Yuttatuṅgamudukāyatanāso;

Raṃsijālavitato narasīho’’ti. (jā. aṭṭha. 1.santikenidānakathā; apa. aṭṭha. 1.santikenidānakathā) –

Evamādikāhi aṭṭhahi gāthāhi. Gaṇṭhipadesu pana –

‘‘Cakkavaraṅkitarattasupādo;

Lakkhaṇamaṇḍitaāyatapaṇhi;

Cāmarachattavibhūsitapādo;

Esa hi tuyha pitā narasīho.

‘‘Sakyakumāravaro sukhumālo;

Lakkhaṇacittikapuṇṇasarīro;

Lokahitāya gato naravīro;

Esa hi tuyha pitā narasīho.

‘‘Puṇṇasasaṅkanibho mukhavaṇṇo;

Devanarāna piyo naranāgo;

Mattagajindavilāsitagāmī;

Esa hi tuyha pitā narasīho.

‘‘Khattiyasambhavaaggakulīno;

Devamanussanamassitapādo;

Sīlasamādhipatiṭṭhitacitto;

Esa hi tuyha pitā narasīho.

‘‘Āyatayuttasusaṇṭhitanāso;

Gopakhumo abhinīlasunetto;

Indadhanūabhinīlabhamūko;

Esa hi tuyha pitā narasīho.

‘‘Vaṭṭasuvaṭṭasusaṇṭhitagīvo ;

Sīhahanū migarājasarīro;

Kañcanasucchaviuttamavaṇṇo;

Esa hi tuyha pitā narasīho.

‘‘Siniddhasugambhiramañjusaghoso;

Hiṅgulabandhukarattasujivho;

Vīsativīsatisetasudanto;

Esa hi tuyha pitā narasīho.

‘‘Añjanavaṇṇasunīlasukeso ;

Kañcanapaṭṭavisuddhanalāṭo;

Osadhipaṇḍarasuddhasuuṇṇo;

Esa hi tuyha pitā narasīho.

‘‘Gacchatinilapathe viya cando;

Tāragaṇāpariveṭhitarūpo;

Sāvakamajjhagato samaṇindo;

Esa hi tuyha pitā narasīho’’ti. (jā. aṭṭha. 1.santikenidānakathā) –

Imā nava gāthāyopi ettha dassitā, tā pana ‘‘aṭṭhahi gāthāhī’’ti vacanena na samenti. Uṇhīsato paṭṭhāya yāva pādatalāti vuttānukkamopi tattha na dissati. Bhikkhāya caratīti bhikkhācāro.

Uttiṭṭheti uttiṭṭhitvā paresaṃ gharadvāre ṭhatvā gahetabbapiṇḍe. Nappamajjheyyāti piṇḍacārikavattaṃ hāpetvā paṇītabhojanāni pariyesanto uttiṭṭhe pamajjati nāma, sapadānaṃ piṇḍāya caranto pana nappamajjati nāma, evaṃ karonto uttiṭṭhe nappamajjeyya. Dhammanti anesanaṃ pahāya sapadānaṃ caranto tameva bhikkhācariyadhammaṃ sucaritaṃ care. Sukhaṃ setīti desanāmattametaṃ, evaṃ panetaṃ bhikkhāya cariyadhammaṃ caranto dhammacārī idhaloke ca paraloke ca catūhipi iriyāpathehi sukhaṃ viharatīti attho.

Dutiyagāthāya na naṃ duccaritanti vesiyādibhede agocare caranto naṃ bhikkhācariyadhammaṃ duccaritaṃ carati nāma, evaṃ acaritvā taṃ dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care. Sesamettha vuttatthameva. Imaṃ pana dutiyagāthaṃ pitu nivesanaṃ gantvā abhāsīti veditabbaṃ. Teneva theragāthāsaṃvaṇṇanāyaṃ (theragā. aṭṭha. 1.156 nandattheragāthāvaṇṇanā) ācariyadhammapālattherena vuttaṃ ‘‘dutiyadivase piṇḍāya paviṭṭho ‘uttiṭṭhe nappamajjeyyā’ti gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā ‘dhammaṃ care sucarita’nti gāthāya mahāpajāpatiṃ sotāpattiphale rājānañca sakadāgāmiphale patiṭṭhāpesī’’ti. Dhammapadaṭṭhakathāyampi (dha. pa. aṭṭha. 1.12 nandattheravatthu) vuttaṃ ‘‘punadivase piṇḍāya paviṭṭho ‘uttiṭṭhe nappamajjeyyā’ti gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā ‘dhammaṃ care’ti gāthāya mahāpajāpatiṃ sotāpattiphale rājānañca sakadāgāmiphale patiṭṭhāpesī’’ti.

Dhammapālajātakaṃ sutvā anāgāmiphale patiṭṭhāsīti punekadivasaṃ rājanivesane katapātarāso ekamantaṃ nisinnena raññā ‘‘bhante, tumhākaṃ dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā ‘putto te kālakato’ti āha. Ahaṃ tassā vacanaṃ asaddahanto ‘na mayhaṃ putto bodhiṃ appatvā kālaṃ karotī’ti paṭikkhipinti vutte idāni kathaṃ saddahissatha, pubbepi aṭṭhikāni dassetvā ‘putto te mato’ti vutte na saddahitthā’’ti imissā aṭṭhuppattiyā mahādhammapālajātakaṃ kathesi. Taṃ sutvā rājā anāgāmiphale patiṭṭhahi.

Kesavissajjananti kulamariyādavasena kesoropanaṃ. Paṭṭabandhoti yuvarājapaṭṭabandho. Abhinavagharappavesanamaho gharamaṅgalaṃ, vivāhakaraṇamaho āvāhamaṅgalaṃ. Chattamaṅgalanti yuvarājachattamaṅgalaṃ. Janapadakalyāṇīti (udā. aṭṭha. 22) janapadamhi kalyāṇī uttamā chasarīradosarahitā pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā nātikisā nātithūlā nātikāḷā nāccodātāti atikkantā mānusaṃ vaṇṇaṃ, appattā dibbaṃ vaṇṇaṃ, tasmā chasarīradosarahitā. Chavikalyāṇaṃ maṃsakalyāṇaṃ nahārukalyāṇaṃ aṭṭhikalyāṇaṃ vayakalyāṇanti imehi pana pañcahi kalyāṇehi samannāgatattā pañcakalyāṇasamannāgatā nāma. Tassā hi āgantukobhāsakiccaṃ natthi. Attano sarīrobhāseneva dvādasahatthaṭṭhāne ālokaṃ karoti, piyaṅgusāmā vā hoti suvaṇṇasāmā vā, ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalasadisaṃ hoti, ayamassā maṃsakalyāṇatā. Vīsati pana nakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni viya muttaṭṭhāne khīradhārāsadisāni honti, ayamassā nahārukalyāṇatā. Dvattiṃsa dantā suphusitā sudhotavajirapanti viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsativassasatikāpi samānā soḷasavassuddesikā viya hoti nivalipalitā, ayamassā vayakalyāṇatā. Iti imehi pañcahi kalyāṇehi samannāgatattā janapadakalyāṇīti vuccati.

Tuvaṭanti sīghaṃ. Sopi bhagavantaṃ ‘‘pattaṃ gaṇhathā’’ti vattuṃ avisahamāno vihāraṃyeva agamāsīti. So kira tathāgate gāravena ‘‘pattaṃ vo bhante gaṇhathā’’ti vattuṃ nāsakkhi. Evaṃ pana cintesi ‘‘sopānasīse pattaṃ gaṇhissatī’’ti. Satthā tasmimpi ṭhāne na gaṇhi. Itaro ‘‘sopānapādamūle gaṇhissatī’’ti cintesi. Satthā tatthāpi na gaṇhi. Itaro ‘‘rājaṅgaṇe gaṇhissatī’’ti cintesi. Satthā tatthāpi na gaṇhi. Kumāro nivattitukāmo aruciyā gacchanto satthu gāravena ‘‘pattaṃ gaṇhathā’’ti vattumpi asakkonto ‘‘idha gaṇhissati, ettha gaṇhissatī’’ti cintento gacchati. Janapadakalyāṇiyā ca vuttavacanaṃ tassa hadaye tiriyaṃ patitvā viya ṭhitaṃ. Nandakumārañhi abhisekamaṅgalaṃ na tathā pīḷesi, yathā janapadakalyāṇiyā vuttavacanaṃ, tenassa cittasantāpo balavā ahosi. Atha naṃ ‘‘imasmiṃ ṭhāne nivattissati, imasmiṃ ṭhāne nivattissatī’’ti cintentameva satthā vihāraṃ netvā ‘‘pabbajissasi nandā’’ti āha. So buddhagāravena ‘‘na pabbajissāmī’’ti avatvā ‘‘āma pabbajissāmī’’ti āha. Satthā ‘‘tena hi nandaṃ pabbājethā’’ti vatvā pabbājesi. Tena vuttaṃ ‘‘anicchamānaṃyeva bhagavā pabbājesī’’ti. ‘‘Satthā kapilapuraṃ gantvā tatiyadivase nandaṃ pabbājesī’’ti dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.12 nandattheravatthu) vuttaṃ, aṅguttaranikāyaṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.230) pana –

‘‘Mahāsattopi sabbaññutaṃ patvā pavattitavaradhammacakko lokānuggahaṃ karonto rājagahato kapilavatthuṃ gantvā paṭhamadassaneneva pitaraṃ sotāpattiphale patiṭṭhāpesi, punadivase pitu nivesanaṃ gantvā rāhulamātāya ovādaṃ katvā sesajanassapi dhammaṃ kathesi, punadivase nandakumārassa abhisekagehappavesanaāvāhamaṅgalesu vattamānesu tassa nivesanaṃ gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetuṃ vihārābhimukho pāyāsī’’ti –

Vuttaṃ, idha pana ‘‘bhagavā kapilapuraṃ āgantvā dutiyadivase nandaṃ pabbājesī’’ti vuttaṃ, sabbampetaṃ ācariyena taṃtaṃbhāṇakānaṃ tathā tathā anussavavasena pariharitvā āgatabhāvato tattha tattha tathā tathā vuttanti natthettha ācariyavacane pubbāparavirodho.

Brahmarūpavaṇṇanti brahmarūpasamānarūpaṃ. Tyassāti te assa. Vaṭṭānugatanti vaṭṭapariyāpannaṃ. Savighātanti dukkhasahitattā savighātaṃ, sadukkhanti attho. Sattavidhaṃ ariyadhananti –

‘‘Saddhādhanaṃ sīladhanaṃ, hiriottappiyaṃ dhanaṃ;

Sutadhanañca cāgo ca, paññā ve sattamaṃ dhana’’nti. (a. ni. 7.5-6) –

Evaṃ vuttaṃ sattavidhaṃ ariyadhanaṃ. Uñchācariyāyāti bhikkhācariyāya. Puttasineho uppajjamāno sakalasarīraṃ khobhetvā aṭṭhimiñjaṃ āhacca tiṭṭhatīti āha ‘‘puttapemaṃ bhante…pe… aṭṭhimiñjaṃ āhacca tiṭṭhatī’’ti. Puttasineho hi balavabhāvato sahajātapītivegassa savipphāratāya taṃsamuṭṭhānarūpadhammehi pharaṇavasena sakalasarīraṃ āloḷetvā aṭṭhimiñjaṃ āhacca tiṭṭhati. Yatra hi nāmāti yo nāma. Sesamettha uttānameva.

Rāhulavatthukathāvaṇṇanā niṭṭhitā.

Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā

106.Anujānāmi, bhikkhave, sāmaṇerānaṃ dasa sikkhāpadānītiādīsu sikkhitabbāni padāni sikkhāpadāni, sikkhākoṭṭhāsāti attho. Sikkhāya vā padāni sikkhāpadāni, adhisīlaadhicittaadhipaññāsikkhāya adhigamupāyāti attho. Atthato pana kāmāvacarakusalacittasampayuttā viratiyo, taṃsampayuttadhammā panettha taggahaṇeneva gahetabbā. Saraseneva patanasabhāvassa antarā eva atipātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññatarappavattā vadhakacetanā pāṇātipāto, tato pāṇātipātā.

Veramaṇīti verahetutāya verasaññitaṃ pāṇātipātādipāpadhammaṃ maṇati, ‘‘mayi idha ṭhitāya kathamāgacchasī’’ti vā tajjentī viya nīharatīti veramaṇī. Viramati etāyāti vā viramaṇīti vattabbe niruttinayena ‘‘veramaṇī’’ti vuttaṃ. Atthato pana veramaṇīti kāmāvacarakusalacittasampayuttā viratiyo. Sā ‘‘pāṇātipātādiṃ viramantassa yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velānatikkamo setughāto’’ti evamādinā nayena vibhaṅge (vibha. 704) vuttā. Kāmañcesā veramaṇī nāma lokuttarāpi atthi, idha pana samādānavasappavattā virati adhippetāti lokuttarāya viratiyā samādānavasena pavattiasambhavato kāmāvacarakusalacittasampayuttā viratiyo gahetabbā.

Adinnādānā veramaṇītiādīsu adinnassa ādānaṃ adinnādānaṃ, parassaharaṇaṃ, theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ. Yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti, tasmiṃ pana parapariggahite parapariggahitasaañano tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ.

Abrahmacariyaṃ nāma aseṭṭhacariyaṃ dvayaṃdvayasamāpatti. Sā hi ‘‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’tiādinā (ma. ni. 1.177; 2.42) hīḷitattā aseṭṭhā appasatthā cariyāti vā aseṭṭhānaṃ nihīnānaṃ itthipurisānaṃ cariyāti vā aseṭṭhacariyaṃ, aseṭṭhacariyattā abrahmacariyanti ca vuccati , atthato pana asaddhammasevanādhippāyena kāyadvārappavattā maggenamaggappaṭipattisamuṭṭhāpikā cetanā abrahmacariyaṃ.

Musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo musā vadīyati vuccati etāyāti katvā.

Surāmerayamajjappamādaṭṭhānāti ettha surāti pūvasurā piṭṭhasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Tattha pūve bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā pūvasurā. Evaṃ sesasurāpi. Kiṇṇāti pana tassā surāya bījaṃ vuccati, ye surāmodakāti vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakīsāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā. Madhukatālanāḷikerādipuppharaso ciraparivāsito pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Ucchuraso guḷāsavo. Harītakaāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso ciraparivāsito sambhārasaṃyutto. Taṃ sabbampi madakaraṇavasena majjaṃ pivantaṃ madayatīti katvā. Pamādaṭṭhānanti pamādakāraṇaṃ. Yāya cetanāya taṃ majjaṃ pivanti, tassā etaṃ adhivacanaṃ. Surāmerayamajje pamādaṭṭhānaṃ surāmerayamajjappamādaṭṭhānaṃ, tasmā surāmerayamajjappamādaṭṭhānā.

Vikālabhojanāti aruṇuggamanato paṭṭhāya yāva majjhanhikā. Ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Bhuñjitabbaṭṭhena bhojanaṃ, yāgubhattādi sabbaṃ yāvakālikavatthu. Yathā ca ‘‘rattūparato’’ti (dī. 1.10, 194; ma. ni. 1.293; 3.14) ettha rattiyā bhojanaṃ rattīti uttarapadalopena vuccati, evamettha bhojanajjhoharaṇaṃ bhojananti. Vikāle bhojanaṃ vikālabhojanaṃ, tato vikālabhojanā, vikāle yāvakālikavatthussa ajjhoharaṇāti attho. Atha vā na ettha kammasādhano bhuñjitabbatthavācako bhojanasaddo, atha kho bhāvasādhano ajjhoharaṇatthavācako gahetabbo , tasmā vikāle bhojanaṃ ajjhoharaṇaṃ vikālabhojanaṃ. Kassa pana ajjhoharaṇanti? Yāmakālikādīnaṃ anuññātattā vikālabhojana-saddassa vā yāvakālikajjhoharaṇe niruḷhattā yāvakālikassāti viññāyati, atthato pana kāyadvārappavattā vikāle yāvakālikajjhoharaṇacetanā ‘‘vikālabhojana’’nti veditabbā.

Naccagītavāditavisūkadassanāti ettha sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Naccādīnañhi dassanaṃ sachandarāgappavattito saṅkhepato ‘‘sabbapāpassa akaraṇa’’ntiādinayappavattaṃ (dī. ni. 2.90; dha. pa. 183) bhagavato sāsanaṃ na anulometi. Naccañca gītañca vāditañca visūkadassanañca naccagītavāditavisūkadassanaṃ. Attanā payojiyamānaṃ parehi payojāpiyamānañcettha naccaṃ naccabhāvasāmaññato pāḷiyaṃ ekeneva nacca-saddena gahitaṃ, tathā gītavādita-saddehi gāyanagāyāpanavādanavādāpanāni, tasmā attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccādivasenapi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā ca veramaṇīti evamettha attho daṭṭhabbo. Naccādīni attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭati. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Yathā sakaṃ visayaālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasambhavato ‘‘dassanā’’ icceva vuttaṃ. Teneva vuttaṃ ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā’’ti. Dassanakamyatāya upasaṅkamitvā passato eva cettha vītikkamo hoti, ṭhitanisinnasayanokāse pana āgataṃ gacchantassa vā āpāthagataṃ passato siyā saṃkileso, na vītikkamo.

Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānāti ettha mālāti yaṃ kiñci pupphaṃ. Kiñcāpi hi mālā-saddo loke baddhamālavācako, sāsane pana ruḷhiyā pupphesupi vutto, tasmā yaṃ kiñci pupphaṃ baddhamabaddhaṃ vā, taṃ sabbaṃ ‘‘mālā’’ti daṭṭhabbaṃ. Gandhanti vāsacuṇṇadhūmādikaṃ vilepanato aññaṃ yaṃ kiñci gandhajātaṃ. Vilepananti vilepanatthaṃ pisitvā paṭiyattaṃ yaṃ kiñci chavirāgakaraṇaṃ. Piḷandhanaṃ dhāraṇaṃ, ūnaṭṭhānapūraṇaṃ maṇḍanaṃ, gandhavasena chavirāgavasena ca sādiyanaṃ vibhūsanaṃ. Teneva dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.10) majjhimanikāyaṭṭhakathāyañca (ma. ni. aṭṭha. 1.293) ‘‘piḷandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāmā’’ti vuttaṃ. Paramatthajotikāyaṃ pana khuddakaṭṭhakathāyaṃ (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) ‘‘mālādīsu dhāraṇādīni yathāsaṅkhyaṃ yojetabbānī’’ti ettakameva vuttaṃ. Ṭhānaṃ vuccati kāraṇaṃ, tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, sā dhāraṇamaṇḍanavibhūsanaṭṭhānaṃ.

Uccāsayanamahāsayanāti ettha uccāti ucca-saddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ, uccāsayanañca mahāsayanañca uccāsayanamahāsayanaṃ. Uccāsayanaṃ vuccati pamāṇātikkantaṃ mañcādi. Mahāsayanaṃ akappiyattharaṇehi atthataṃ āsandādi. Āsanañcettha sayaneneva saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārā kiriyā paṭikkhittāva hoti, tasmā ‘‘uccāsayanamahāsayanā’’ icceva vuttaṃ, atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbā. Atha vā uccāsayanamahāsayanasayanāti etasmiṃ atthe ekasesanayena ayaṃ niddeso kato yathā ‘‘nāmarūpapaccayā saḷāyatana’’nti, āsanakiriyāpubbakattā sayanakiriyāya sayanaggahaṇeneva āsanampi gahitanti veditabbaṃ.

Jātarūparajatapaṭiggahaṇāti ettha jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassapi paṭiggahaṇaṃ jātarūparajatapaṭiggahaṇaṃ. Tividhañcettha paṭiggahaṇaṃ kāyena vācāya manasāti. Tattha kāyena paṭiggahaṇaṃ uggaṇhanaṃ, vācāya paṭiggahaṇaṃ uggahāpanaṃ, manasā paṭiggahaṇaṃ sādiyanaṃ. Tividhampi paṭiggahaṇaṃ sāmaññaniddesena ekasesanayena vā gahetvā ‘‘paṭiggahaṇā’’ti vuttaṃ, tasmā neva uggahetuṃ na uggahāpetuṃ na upanikkhittaṃ vā sādituṃ vaṭṭati. Imāni pana dasa sikkhāpadāni gahaṭṭhānampi sādhāraṇāni. Vuttañhetaṃ visuddhimagge (visuddhi. 13) ‘‘upāsakaupāsikānaṃ niccasīlavasena pañca sikkhāpadāni, sati vā ussāhe dasa, uposathaṅgavasena aṭṭhāti idaṃ gahaṭṭhasīla’’nti. Ettha hi dasāti sāmaṇerehi rakkhitabbasīlamāha ghaṭikārādīnaṃ viya. Paramatthajotikāyaṃ pana khuddakaṭṭhakathāyaṃ (khu. pā. aṭṭha. 2.sādhāraṇavisesavavatthāna) ‘‘ādito dve catutthapañcamāni upāsakānaṃ sāmaṇerānañca sādhāraṇāni niccasīlavasena, uposathasīlavasena pana upāsakānaṃ sattamaṭṭhamaṃ cekaṃ aṅgaṃ katvā sabbapacchimavajjāni sabbānipi sāmaṇerehi sādhāraṇāni, pacchimaṃ pana sāmaṇerānameva visesabhūta’’nti vuttaṃ, taṃ ‘‘sati vā ussāhe dasā’’ti iminā na sameti. Nāsanavatthūti liṅganāsanāya vatthu, adhiṭṭhānaṃ kāraṇanti vuttaṃ hoti.

107.Kintīti kena nu kho upāyena. ‘‘Attano pariveṇanti idaṃ puggalikaṃ sandhāya vutta’’nti gaṇṭhipadesu vuttaṃ. Ayamettha gaṇṭhipadakārānaṃ adhippāyo – ‘‘vassaggena pattasenāsana’’nti iminā tassa vassaggena pattaṃ saṅghikasenāsanaṃ vuttaṃ, ‘‘attano pariveṇa’’nti imināpi tasseva puggalikasenāsanaṃ vuttanti. Ayaṃ panettha amhākaṃ khanti – ‘‘yattha vā vasatī’’ti iminā saṅghikaṃ vā hotu puggalikaṃ vā, tassa nibaddhavasanakasenāsanaṃ vuttaṃ. ‘‘Yattha vā paṭikkamatī’’ti iminā pana yaṃ ācariyassa upajjhāyassa vā vasanaṭṭhānaṃ upaṭṭhānādinimittaṃ nibaddhaṃ pavisati, taṃ ācariyupajjhāyānaṃ vasanaṭṭhānaṃ vuttaṃ. Tasmā tadubhayaṃ dassetuṃ ‘‘ubhayenapi attano pariveṇañca vassaggena pattasenāsanañca vutta’’nti āha. Tattha attano pariveṇanti iminā ācariyupajjhāyānaṃ vasanaṭṭhānaṃ dassitaṃ, vassaggena pattasenāsananti iminā pana tassa vasanaṭṭhānaṃ. Tadubhayampi saṅghikaṃ vā hotu puggalikaṃ vā, āvaraṇaṃ kātabbamevāti. Mukhadvārikanti mukhadvārena bhuñjitabbaṃ. Daṇḍakammaṃ katvāti daṇḍakammaṃ yojetvā. Daṇḍenti vinenti etenāti daṇḍo, soyeva kātabbattā kammanti daṇḍakammaṃ, āvaraṇādi.

Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā niṭṭhitā.

Anāpucchāvaraṇavatthuādikathāvaṇṇanā

108.Daṇḍakammamassa karothāti assa daṇḍakammaṃ yojetha āṇāpetha. Daṇḍakammanti vā niggahakammaṃ, tasmā niggahamassa karothāti vuttaṃ hoti. Esa nayo sabbattha īdisesu ṭhānesu. Senāsanaggāho ca paṭippassambhatīti iminā ca chinnavasso ca hotīti dīpeti. Sace ākiṇṇadosova hoti, āyatiṃ saṃvare na tiṭṭhati, nikkaḍḍhitabboti ettha sace yāvatatiyaṃ vuccamāno na oramati, saṅghaṃ apaloketvā nāsetabbo. Puna pabbajjaṃ yācamānopi apaloketvā pabbājetabboti vadanti. Pacchimikāya vassāvāsikaṃ lacchatīti pacchimikāya puna vassaṃ upagatattā lacchati. Apaloketvā lābho dātabboti chinnavassatāya vuttaṃ. Itarāni pañca sikkhāpadānīti vikālabhojanādīni pañca. Accayaṃ desāpetabboti ‘‘accayo maṃ, bhante, accagamā’’tiādinā nayena desāpetabbo.

Anāpucchāvaraṇavatthuādikathāvaṇṇanā niṭṭhitā.

Paṇḍakavatthukathāvaṇṇanā

109. Paṇḍakavatthumhi ‘‘yo kāḷapakkhe itthī hoti, juṇhapakkhe puriso, ayaṃ pakkhapaṇḍako’’ti keci vadanti, aṭṭhakathāyaṃ pana ‘‘kāḷapakkhe paṇḍako hoti, juṇhapakkhe panassa pariḷāho vūpasammatī’’ti apaṇḍakapakkhe pariḷāhavūpasamasseva vuttattā paṇḍakapakkhe ussannapariḷāhatā paṇḍakabhāvāpattīti viññāyati, tasmā idamevettha sārato paccetabbaṃ. Itthibhāvo pumbhāvo vā natthi etassāti abhāvako. Tasmiṃ yevassa pakkhe pabbajjā vāritāti ettha ‘‘apaṇḍakapakkhe pabbājetvā paṇḍakapakkhe nāsetabbo’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘apaṇḍakapakkhe pabbajito sace kilesakkhayaṃ pāpuṇāti, na nāsetabbo’’ti vadanti, taṃ tesaṃ matimattaṃ paṇḍakassa kilesakkhayāsambhavato khīṇakilesassa ca paṇḍakabhāvānupapattito. Ahetukapaṭisandhikathāyañhi avisesena paṇḍakassa ahetukapaṭisandhitā vuttā. Āsittausūyapakkhapaṇḍakānañca paṭisandhito paṭṭhāyeva paṇḍakasabhāvo, na pavattiyaṃyevāti vadanti. Teneva ahetukapaṭisandhiniddese jaccandhabadhirādayo viya paṇḍako jātisaddena visesetvā na niddiṭṭho. Idhāpi catutthapārājikasaṃvaṇṇanāyaṃ (pārā. aṭṭha. 2.233) ‘‘abhabbapuggale dassentena paṇḍakatiracchānagataubhatobyañjanakā tayo vatthuvipannā ahetukapaṭisandhikā, tesaṃ saggo avārito, maggo pana vārito’’ti avisesena vuttaṃ.

Paṇḍakavatthukathāvaṇṇanā niṭṭhitā.

Theyyasaṃvāsakavatthukathāvaṇṇanā

110. Theyyasaṃvāsakavatthumhi kolaññāti mātuvaṃse pituvaṃse ca jātā mātāpituppabhutisabbañātayo. Theyyāya saṃvāso etassāti theyyasaṃvāsako. So ca na saṃvāsamattasseva thenako idhādhippeto, atha kho liṅgassa tadubhayassa ca thenakopīti āha ‘‘tayo theyyasaṃvāsakā’’tiādi. Na yathāvuḍḍhaṃ vandanaṃ sādiyatīti yathāvuḍḍhaṃ bhikkhūnaṃ vā sāmaṇerānaṃ vā vandanaṃ na sādiyati. Yathāvuḍḍhaṃ vandanaṃ sādiyatīti attanā musāvādaṃ katvā dassitavassānurūpaṃ yathāvuḍḍhaṃ vandanaṃ sādiyati. Bhikkhuvassagaṇanādikoti iminā na ekakammādikova idha saṃvāso nāmāti dasseti.

Rāja…pe… bhayenāti ettha bhaya-saddo paccekaṃ yojetabbo ‘‘rājabhayena dubbhikkhabhayenā’’tiādinā . Saṃvāsaṃ nādhivāseti, yāva so suddhamānasoti rājabhayādīhi gahitaliṅgatāya so suddhamānaso yāva saṃvāsaṃ nādhivāsetīti attho. Yo hi rājabhayādiṃ vinā kevalaṃ bhikkhū vañcetvā tehi saddhiṃ saṃvasitukāmatāya liṅgaṃ gaṇhāti, so asuddhacittatāya liṅgaggahaṇeneva theyyasaṃvāsako nāma hoti. Ayaṃ pana tādisena asuddhacittena bhikkhū vañcetukāmatāya abhāvato yāva saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako nāma na hoti. Teneva ‘‘rājabhayādīhi gahitaliṅgānaṃ ‘gihī maṃ samaṇoti jānantū’ti vañcanācitte satipi bhikkhūnaṃ vañcetukāmatāya abhāvā doso na jāto’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘vūpasantabhayatā idha suddhacittatā’’ti vadanti, evañca sati so vūpasantabhayo yāva saṃvāsaṃ nādhivāseti, tāva theyyasaṃvāsako na hotīti ayamattho viññāyati. Imasmiñca atthe viññāyamāne avūpasantabhayassa saṃvāsasādiyanepi theyyasaṃvāsakatā na hotīti āpajjeyya, na ca aṭṭhakathāyaṃ avūpasantabhayassa saṃvāsasādiyanepi atheyyasaṃvāsakatā dassitā. Sabbapāsaṇḍiyabhattāni bhuñjantoti ca iminā avūpasantatayenapi saṃvāsaṃ asādiyanteneva vasitabbanti dīpeti. Teneva tīsupi gaṇṭhipadesu vuttaṃ ‘‘yasmā vihāraṃ āgantvā saṅghikaṃ gaṇhantassa saṃvāsaṃ pariharituṃ dukkaraṃ, tasmā sabbapāsaṇḍiyabhattāni bhuñjantoti idaṃ vutta’’nti, tasmā rājabhayādīhi gahitaliṅgatāyevettha suddhacittatāti gahetabbaṃ.

Sabbapāsaṇḍiyabhattānīti sabbasāmayikānaṃ sādhāraṇaṃ katvā vīthicatukkādīsu ṭhapetvā dātabbabhattāni. Kāyaparihāriyānīti kāyena pariharitabbāni. Abbhuggacchantīti abhimukhaṃ gacchanti. Kammantānuṭṭhānenāti kasigorakkhādikammakaraṇena. Tadeva pattacīvaraṃ ādāya vihāraṃ gacchatīti cīvarāni nivāsanapārupanavasena ādāya pattañca aṃsakūṭe laggetvā vihāraṃ gacchati. Nāpi sayaṃ jānātīti ‘‘yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī’’ti vā ‘‘evaṃ kātuṃ na labhatī’’ti vā ‘‘evaṃ pabbajito samaṇo na hotī’’ti vā na jānāti. Yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotīti idaṃ pana nidassanamattaṃ. Anupasampannakāleyevāti iminā upasampannakāle sutvā sacepi nāroceti, theyyasaṃvāsako na hotīti dīpeti.

Sikkhaṃ appaccakkhāya…pe… theyyasaṃvāsako na hotīti idaṃ bhikkhūhi dinnaliṅgassa apariccattattā na liṅgathenako hoti, liṅgānurūpassa saṃvāsassa sāditattā nāpi saṃvāsathenako hotīti vuttaṃ. Eko bhikkhu kāsāye saussāhova odātaṃ nivāsetvāti etthāpi idameva kāraṇaṃ daṭṭhabbaṃ. Parato sāmaṇero saliṅge ṭhitotiādinā sāmaṇerassa vuttavidhānesupi atheyyasaṃvāsakapakkhe ayameva nayo. Bhikkhuniyāpi eseva nayoti vuttamevatthaṃ ‘‘sāpi hi gihibhāvaṃ patthayamānā’’tiādinā vibhāveti. Yo koci vuḍḍhapabbajitoti sāmaṇeraṃ sandhāya vuttaṃ. Mahāpeḷādīsūti etena gihisantakaṃ dassitaṃ. Sayaṃ sāmaṇerova…pe… theyyasaṃvāsako na hotīti ettha kiñcāpi theyyasaṃvāsako na hoti, pārājikaṃ pana āpajjatiyeva. Sesamettha uttānameva.

Theyyasaṃvāsakavatthukathāvaṇṇanā niṭṭhitā.

Titthiyapakkantakakathāvaṇṇanā

Titthiyapakkantakakathāyaṃ tesaṃ liṅge ādinnamatte titthiyapakkantako hotīti ‘‘titthiyo bhavissāmī’’ti gatassa liṅgaggahaṇeneva tesaṃ laddhipi gahitāyeva hotīti katvā vuttaṃ. Kenaci pana ‘‘tesaṃ liṅge ādinnamatte laddhiyā gahitāyapi aggahitāyapi titthiyapakkantako hotī’’ti vuttaṃ, taṃ na gahetabbaṃ. Na hi ‘‘titthiyo bhavissāmī’’ti gatassa liṅgasampaṭicchanato aññaṃ laddhiggahaṇaṃ nāma atthi. Liṅgasampaṭicchaneneva hi so gahitaladdhiko hoti. Teneva ‘‘vīmaṃsanatthaṃ kusacīrādīni…pe… yāva na sampaṭicchati, tāva taṃ laddhi rakkhati. Sampaṭicchitamatte titthiyapakkantako hotī’’ti vuttaṃ. Naggova ājīvakānaṃ upassayaṃ gacchati, padavāre padavāre dukkaṭanti ‘‘ājīvako bhavissa’’nti asuddhacittena gamanapaccayā dukkaṭaṃ vuttaṃ. Naggena hutvā gamanapaccayāpi dukkaṭā na muccatiyeva. Kūṭavassaṃ gaṇentoti kūṭavassaṃ gaṇetvā saṃvāsaṃ sādiyantoti adhippāyo.

Titthiyapakkantakakathāvaṇṇanā niṭṭhitā.

111. Tiracchānagatavatthu uttānameva.

Mātughātakādivatthukathāvaṇṇanā

112. Mātughātakādivatthūsu apavāhananti apagamanaṃ, patikaraṇanti attho. Yathā samānajātikassa vikopane kammaṃ garutaraṃ, na tathā vijātikassāti āha ‘‘manussitthibhūtā’’ti . Puttasambandhena mātupitusamaññā , dattakittimādivasenapi puttavohāro loke dissati, so ca kho pariyāyatoti nippariyāyasiddhataṃ dassetuṃ ‘‘janikā mātā’’ti vuttaṃ. Yathā manussattabhāve ṭhitasseva kusaladhammānaṃ tikkhavisadasūrabhāvāpatti yathā taṃ tiṇṇampi bodhisattānaṃ bodhittayanibbattiyaṃ, evaṃ manussattabhāve ṭhitasseva akusaladhammānampi tikkhavisadasūrabhāvāpattīti āha ‘‘sayampi manussajātikenevā’’ti. Cutianantaraṃ phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttaṃ, taṃnibbattanena anantarakaraṇasīlaṃ, anantarapayojanaṃ vā ānantariyaṃ, tena ānantariyena mātughātakakammena. Pitughātakepi yena manussabhūto janako pitā sayampi manussajātikeneva satā sañcicca jīvitā voropito, ayaṃ ānantariyena pitughātakakammena pitughātakotiādinā sabbaṃ veditabbanti āha ‘‘pitughātakepi eseva nayo’’ti.

Parivattitaliṅgampi (ma. ni. aṭṭha. 3.128; a. ni. aṭṭha. 1.1.275; vibha. aṭṭha. 809) mātaraṃ pitaraṃ vā jīvitā voropentassa ānantariyakammaṃ hotiyeva. Satipi hi liṅgaparivatte so eva ekakammanibbatto bhavaṅgappabandho jīvitindriyappabandho ca, nāññoti. Yo pana sayaṃ manusso tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānabhūtoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ ānantariyaṃ na hoti, bhāriyaṃ pana hoti, ānantariyaṃ āhacceva tiṭṭhati. Eḷakacatukkaṃ saṅgāmacatukkaṃ coracatukkañcettha kathetabbaṃ. ‘‘Eḷakaṃ māremī’’ti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati maraṇādhippāyeneva ānantariyavatthuno vikopitattā. Eḷakābhisandhinā pana mātāpitiaasandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati ānantariyavatthuabhāvato. Mātāpitiabhisandhinā mātāpitaro mārento phusateva. Esa nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantepi etāni catukkāni veditabbāni. Sabbattha hi purimaṃ abhisandhicittaṃ appamāṇaṃ, vadhakacittaṃ pana tadārammaṇaṃ jīvitindriyañca ānantariyānānantarabhāve pamāṇaṃ. Katānantariyakammo ca ‘‘tassa kammassa vipākaṃ paṭibāhissāmī’’ti sakalacakkavāḷaṃ mahācetiyappamāṇehi kañcanathūpehi pūretvāpi sakalacakkavāḷaṃ pūretvā nisinnassa bhikkhusaṅghassa mahādānaṃ datvāpi buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcanto vicaritvāpi kāyassa bhedā nirayameva upapajjati, pabbajjañca na labhati.

115.Icchamānanti odātavatthavasanaṃ icchamānaṃ. Tenevāha ‘‘gihibhāve sampaṭicchitamatteyevā’’ti. Saṅghabhedakakathāvitthāro parato āvi bhavissati. Catunnaṃ kammānanti apalokanādīnaṃ catunnaṃ kammānaṃ. Duṭṭhacittenāti vuttamevatthaṃ vibhāveti ‘‘vadhakacittenā’’ti. Vadhakacetanāya hi dūsitacittaṃ idha duṭṭhacittaṃ nāma. Lohitaṃ uppādetīti ettha tathāgatassa abhejjakāyatāya parūpakkamena cammacchedaṃ katvā lohitapaggharaṇaṃ nāma natthi, sarīrassa pana antoyeva ekasmiṃ ṭhāne lohitaṃ samosarati, āghātena pakuppamānaṃ sañcitaṃ hoti. Devadattena paviddhasilato bhijjitvā gatasakkhalikāpi tathāgatassa pādantaṃ pahari, pharasunā pahaṭo viya pādo antolohitoyeva ahosi. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsumakāsi, tenassa puññakammameva ahosi. Tenāha ‘‘jīvako viyā’’tiādi.

Atha ye parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti, dhātumhi upakkamanti, tesaṃ kiṃ hotīti? Bhāriyaṃ kammaṃ hoti ānantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhamānaṃ bodhisākhaṃ chindituṃ vaṭṭati. Sacepi tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ garutaraṃ. Cetiyavatthuṃ bhinditvā gacchante bodhimūlepi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhaṇatthaṃ chindituṃ na labhati. Bodhiatthañhi gehaṃ, na gehatthāya bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhaṇatthāya bodhisākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ ojoharaṇasākhaṃ vā pūtiṭṭhānaṃ vā chindituṃ vaṭṭatiyeva, satthu rūpakāyapaṭijaggane viya puññampi hoti.

Mātughātakādivatthukathāvaṇṇanā niṭṭhitā.

Ubhatobyañjanakavatthukathāvaṇṇanā

116.Ubhatobyañjanamassa atthīti ubhatobyañjanakoti iminā asamānādhikaraṇavisayo bāhiratthasamāsoyaṃ, purimapade ca vibhattialopoti dasseti. Byañjananti cettha itthinimittaṃ purisanimittañca adhippetaṃ. Atha ubhatobyañjanakassa ekameva indriyaṃ, udāhu dveti? Ekameva ‘‘yassa itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti? No. Yassa vā pana purisindriyaṃ uppajjati, tassa itthindriyaṃ uppajjatīti? No’’ti (yama. 3.indriyayamaka.188) ekasmiṃ santāne indriyadvayassa paṭisiddhattā, tañca kho itthiubhatobyañjanakassa itthindriyaṃ, purisaubhatobyañjanakassa purisindriyaṃ. Yadi evaṃ dutiyabyañjanakassa abhāvo āpajjati. Indriyañhi byañjanakāraṇaṃ vuttaṃ, tañca tassa natthīti? Vuccate – na tassa indriyaṃ dutiyabyañjanakāraṇaṃ. Kasmā? Sadā abhāvato. Itthiubhatobyañjanakassa hi yadā itthiyā rāgacittaṃ uppajjati, tadā purisabyañjanaṃ pākaṭaṃ hoti, itthibyañjanaṃ paṭicchannaṃ guḷhaṃ hoti, tathā itarassa itaraṃ. Yadi ca tesaṃ indriyaṃ dutiyabyañjanakāraṇaṃ bhaveyya, sadāpi byañjanadvayaṃ tiṭṭheyya, na pana tiṭṭhati, tasmā veditabbametaṃ ‘‘na tassa taṃ byañjanakāraṇaṃ, kammasahāyaṃ pana rāgacittamevettha kāraṇa’’nti.

Yasmā cassa ekameva indriyaṃ hoti, tasmā itthiubhatobyañjanako sayampi gabbhaṃ gaṇhāti, parampi gaṇhāpeti. Purisaubhatobyañjanako paraṃ gaṇhāpeti, sayaṃ pana na gaṇhāti. Yadi paṭisandhiyaṃ purisaliṅgaṃ, yadi paṭisandhiyaṃ itthiliṅganti ca paṭisandhiyaṃ liṅgasabbhāvo kurundiyaṃvutto, so ca ayutto. Pavattiyaṃyeva hi itthiliṅgādīni samuṭṭhahanti, na paṭisandhiyaṃ. Paṭisandhiyaṃ pana indriyameva samuṭṭhāti, na liṅgādīni. Na ca indriyameva liṅganti sakkā vattuṃ indriyaliṅgānaṃ bhinnasabhāvattā. Vuttañhetaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 632) –

‘‘Itthattaṃ itthibhāvoti ubhayaṃ ekatthaṃ, itthisabhāvoti attho. Ayaṃ kammajo paṭisandhisamuṭṭhito. Itthiliṅgādi pana itthindriyaṃ paṭicca pavatte samuṭṭhitaṃ. Yathā bīje sati bījaṃ paṭicca bījapaccayā rukkho vaḍḍhitvā sākhāviṭapasampanno hutvā ākāsaṃ pūretvā tiṭṭhati, evameva itthibhāvasaṅkhāte itthindriye sati itthiliṅgādīni honti. Bījaṃ viya hi itthindriyaṃ, bījaṃ paṭicca vaḍḍhitvā ākāsaṃ pūretvā ṭhitarukkho viya itthindriyaṃ paṭicca itthiliṅgādīni pavatte samuṭṭhahanti. Tattha itthindriyaṃ na cakkhuviññeyyaṃ, manoviññeyyameva. Itthiliṅgādīni cakkhuviññeyyānipi manoviññeyyānipī’’ti.

Tenevāha ‘‘tattha vicāraṇakkamo vitthārato aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya veditabbo’’ti.

Ubhatobyañjanakavatthukathāvaṇṇanā niṭṭhitā.

Anupajjhāyakādivatthukathāvaṇṇanā

117.Sikkhāpadaṃapaññattaṃ hotīti idheva paññattaṃ sikkhāpadaṃ sandhāya vuttaṃ. Upajjhaṃ aggāhāpetvāti ‘‘upajjhāyo me, bhante, hohī’’ti evaṃ upajjhaṃ aggāhāpetvā. Kammavācāya pana upajjhāyakittanaṃ kataṃyevāti daṭṭhabbaṃ. Aññathā ‘‘puggalaṃ na parāmasatī’’ti vuttakammavipattisambhavato kammaṃ kuppeyya, teneva ‘‘upajjhāyaṃ akittetvā’’ti avatvā ‘‘upajjhaṃ aggāhāpetvā’’icceva vuttaṃ. Yathā ca aparipuṇṇapattacīvarassa upasampādanakāle kammavācāya ‘‘paripuṇṇassa pattacīvara’’nti asantavatthuṃ kittetvā kammavācāya katāyapi upasampadā ruhati, evaṃ ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassa upasampadāpekkho’’ti asantaṃ puggalaṃ kittetvā kevalaṃ santapadanīhārena kammavācāya katāya upasampadā ruhatiyevāti daṭṭhabbaṃ. Tenevāha ‘‘kammaṃ pana na kuppatī’’ti. ‘‘Na, bhikkhave, anupajjhāyako upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’ti ettakameva vatvā ‘‘so ca puggalo anupasampanno’’ti avuttattā kammavipattilakkhaṇassa ca asambhavato ‘‘taṃ na gahetabba’’nti vuttaṃ. ‘‘Pañcavaggakaraṇañce, bhikkhave, kammaṃ paṇḍakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādivacanato (mahāva. 390) paṇḍakādīnampi ubhatobyañjanakapariyantānaṃ gaṇapūrakabhāveyeva kammaṃ kuppati, na aññathāti āha ‘‘ubhatobyañjanakupajjhāyapariyosānesupi eseva nayo’’ti.

Anupajjhāyakādivatthukathāvaṇṇanā niṭṭhitā.

Apattakādivatthukathāvaṇṇanā

118. Aññe vā bhikkhū dātukāmā hontīti sambandho. Anāmaṭṭhapiṇḍapātanti aggahitaaggaṃ piṇḍapātaṃ. Sāmaṇerabhāgasamako āmisabhāgoti ettha kiñcāpi sāmaṇerānaṃ āmisabhāgassa samakameva diyyamānattā visuṃ sāmaṇerabhāgo nāma natthi, heṭṭhā gacchantaṃ pana bhattaṃ kadāci mandaṃ bhaveyya, tasmā upari aggahetvā sāmaṇerapāḷiyāva gahetvā dātabboti adhippāyo. Niyatapabbajjasseva cāyaṃ bhāgo dīyati. Teneva ‘‘apakkaṃ patta’’ntiādi vuttaṃ.

Apattakādivatthukathāvaṇṇanā niṭṭhitā.

Hatthacchinnādivatthukathāvaṇṇanā

119.Ajapadaketi ajapadasaṇṭhāne padese. Brahmujugattoti brahmā viya ujugatto. Avaseso sattoti iminā lakkhaṇena rahitasatto. Etena ṭhapetvā mahāpurisaṃ cakkavattiñca itare sattā khujjapakkhikāti dasseti. Yebhuyyena hi sattā khandhe kaṭiyaṃ jāṇūsūti tīsu ṭhānesu namanti. Te kaṭiyaṃ namantā pacchato namanti, itaresu dvīsu ṭhānesu namantā purato namanti. Dīghasarīrā pana ekena passena vaṅkā honti, eke mukhaṃ unnāmetvā nakkhattāni gaṇayantā viya caranti, eke appamaṃsalohitā sūlasadisā honti, eke purato pabbhārā honti, pavedhamānā gacchanti. Parivaṭumoti samantato vaṭṭalo.

Aṭṭhisirācammasarīroti aṭṭhisirācammamattasarīro. Kappasīsoti dvidhābhūtasīso. Kekaroti tiriyaṃ passanto. ‘‘Udakatārakā nāma udakapubbuḷa’’nti gaṇṭhipadesu vuttaṃ. Akkhitārakāti akkhibhaṇḍakā. Nippakhumakkhīti akkhidalalomehi virahitaakkhiko. Pakhuma-saddo hi loke akkhidalalomesu niruḷho. Paṭaṅgamaṇḍūko nāma mahāmukhamaṇḍūko. Eḷamukhoti niccapaggharaṇakalālamukho. Sabbañcetanti ‘‘kacchugatto vā’’tiādiṃ sandhāya vadati. Vātaṇḍikoti aṇḍakesu vuddhirogena samannāgato. Vikaṭoti tiriyaṃ gamanapādehi samannāgato, yassa ca caṅkamato jāṇukā bahi gacchanti. Paṇhoti pacchato parivattapādehi samannāgato, yassa caṅkamato jāṇukā anto pavisanti.

Kudaṇḍapādatāya kāraṇaṃ vibhāveti ‘‘majjhe saṅkuṭitapādattā’’ti. Agge saṅkuṭitapādattāti kuṇḍapādatāya kāraṇanidassanaṃ. Kuṇḍapādasseva gamanasabhāvaṃ vibhāveti ‘‘piṭṭhipādaggena caṅkamanto’’ti. Mammananti khalitavacanaṃ. Yo ekameva akkharaṃ catupañcakkhattuṃ vadati, tassetaṃ adhivacanaṃ.

Hatthacchinnādivatthukathāvaṇṇanā niṭṭhitā.

Alajjīnissayavatthukathāvaṇṇanā

120. Nissayapaṭisaṃyuttavatthūsu bhikkhūhi samāno sīlādiguṇabhāgo assāti bhikkhusabhāgo, tassa bhāvo bhikkhusabhāgatā. Dve tīṇi divasāni vasitvā gantukāmena anissitenavasitabbanti ettha ‘‘yāva bhikkhusabhāgataṃ jānāmī’’ti ābhogaṃ vināpi anissitena vasituṃ vaṭṭatīti adhippāyo. Bhikkhusabhāgataṃ pana jānanto ‘‘sve gamissāmi, kiṃ me nissayenā’’ti aruṇaṃ uṭṭhapetuṃ na labhati. ‘‘Purāruṇā uṭṭhahitvāva gamissāmī’’ti ābhogena sayantassa sace aruṇo uggacchati, vaṭṭati. ‘‘Sattāhaṃ vasissāmī’’ti ālayaṃ karontena pana nissayo gahetabboti ‘‘sattāhamattaṃ vasissāmi, kiṃ bhikkhusabhāgatājānanenā’’ti jānane dhuraṃ nikkhipitvā vasituṃ na labhati, bhikkhusabhāgataṃ upaparikkhitvā nissayo gahetabboti attho.

Gamikādinissayavatthukathāvaṇṇanā

121.Antarāmagge vissamanto vā…pe… anāpattīti asati nissayadāyake anāpatti. Tassa nissāyāti pāḷianurūpato vuttaṃ, taṃ nissāyāti attho. Sace pana āsāḷhīmāse…pe… tattha gantabbanti ettha sace so vassūpanāyikāya āsannāya gantukāmo suṇāti ‘‘asuko mahāthero āgamissatī’’ti, tañce āgameti, vaṭṭati. Āgamentasseva ce vassūpanāyikadivaso hoti, hotu, gantabbaṃ tattha, yattha nissayadāyakaṃ labhati. Keci pana ‘‘sace so gacchanto jīvitantarāyaṃ brahmacariyantarāyaṃ vā passati, tattheva vasitabba’’nti vadanti.

Gottena anussāvanānujānanakathāvaṇṇanā

122. ‘‘Itthannāmo itthannāmassa āyasmato’’ti nāmakittanassa anussāvanāya āgatattā ‘‘nāhaṃ ussahāmi therassa nāmaṃ gahetu’’nti vuttaṃ, ‘‘āyasmato pippalissa upasampadāpekkho’’ti evaṃ nāmaṃ gahetuṃ na ussahāmīti attho. ‘‘Gottenapi anussāvetu’’nti vacanato yena vohārena voharati, tena vaṭṭatīti siddhaṃ. ‘‘Konāmo te upajjhāyo’’ti puṭṭhenapi gottameva nāmaṃ katvā vattabbanti siddhaṃ hoti, tasmā catubbidhesu nāmesu yena kenaci nāmena anussāvanā kātabbāti vadanti. Ekassa bahūni nāmāni honti, tattha ekaṃ nāmaṃ ñattiyā, ekaṃ anussāvanāya kātuṃ na vaṭṭati, atthato byañjanato ca abhinnāhi anussāvanāhi bhavitabbanti. Kiñcāpi ‘‘itthannāmo itthannāmassa āyasmato’’ti pāḷiyaṃ ‘‘āyasmato’’ti padaṃ pacchā vuttaṃ, kammavācāpāḷiyaṃ pana ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassā’’ti paṭhamaṃ likhitanti taṃ uppaṭipāṭiyā vuttanti na paccetabbaṃ. Pāḷiyañhi ‘‘itthannāmo itthannāmassa āyasmato’’ti atthamattaṃ dassitaṃ, tasmā pāḷiyaṃ avuttopi ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassā’’ti kammavācāpāḷiyaṃ payogo dassito. ‘‘Na me diṭṭho ito pubbe iccāyasmā sāriputto’’ti ca ‘‘āyasmā sāriputto atthakusalo’’ti ca paṭhamaṃ ‘‘āyasmā’’ti payogassa dassanatoti vadanti. Katthaci ‘‘āyasmato buddharakkhitattherassā’’ti vatvā katthaci kevalaṃ ‘‘buddharakkhitassā’’ti sāveti, sāvanaṃ hāpetīti na vuccati nāmassa ahāpitattāti eke. Sace katthaci ‘‘āyasmato buddharakkhitassā’’ti vatvā katthaci ‘‘buddharaakhatassāyasmato’’ti sāveti, pāṭhānurūpattā khettameva otiṇṇantipi eke. Byañjanabhedappasaṅgato anussāvanānaṃ taṃ na vaṭṭatīti vadanti. Sace pana sabbaṭṭhānepi eteneva pakārena vadati, vaṭṭati.

Dveupasampadāpekkhādivatthukathāvaṇṇanā

123.Ekānussāvaneti ettha ekato anussāvanaṃ etesanti ekānussāvanāti asamānādhikaraṇavisayo bāhiratthasamāsoti daṭṭhabbaṃ. Tenevāha ‘‘dve ekatoanussāvane’’ti. Tattha ekatoti ekakkhaṇeti attho, vibhattialopena cāyaṃ niddeso. Purimanayeneva ekatoanussāvane kātunti ‘‘ekena ekassa, aññena itarassā’’tiādinā pubbe vuttanayena dvīhi vā tīhi vā ācariyehi ekena vā ekatoanussāvane kātuṃ.

Upasampadāvidhikathāvaṇṇanā

126.Vajjāvajjaṃ upanijjhāyatīti upajjhāti iminā upajjhāyasaddasamānattho upajjhāsaddopīti dasseti.

Cattāronissayādikathāvaṇṇanā

130.Sambhogeti dhammasambhoge āmisasambhoge ca. Anāpatti sambhoge saṃvāseti ettha ca ayamadhippāyo – yasmā ayaṃ osāraṇakammassa katattā pakatattaṭṭhāne ṭhito, tasmā na ukkhittakena saddhiṃ sambhogādipaccayā pācittiyaṃ, nāpi alajjinā saddhiṃ paribhogapaccayā dukkaṭaṃ alajjīlakkhaṇānupapattito. Yo hi ucchurasakasaṭānaṃ sattāhakālikayāvajīvikattā vaṭṭati vikāle ucchu khāditunti saññaṃ uppādetvā taṃ khāditvā tappaccayā pācittiyaṃ na passati ‘‘vaṭṭatī’’ti tathāsaññitāya, yo vā pana āpattimāpannabhāvaṃ paṭijānitvā ‘‘na paṭikaromī’’ti abhinivisati, ayaṃ –

‘‘Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;

Agatigamanañca gacchati, ediso vuccati alajjīpuggalo’’ti. (pari. 359) –

Vuttalakkhaṇe apatanato alajjī nāma na hoti. Tasmā yathā pubbe yāva ukkhepanīyakammaṃ kataṃ, tāva tena saddhiṃ sambhoge saṃvāse ca anāpatti, evamidhāpīti sabbathā anāpattiṭṭhāneyeva anāpatti vuttāti veditabbaṃ . Na hi bhagavā alajjinā saddhiṃ sambhogapaccayā āpattisambhave sati ‘‘anāpatti sambhoge saṃvāse’’ti vadati. Tato yamettha kenaci ‘‘anāpatti sambhoge saṃvāse’’ti iminā pācittiyena anāpatti vuttā, ‘‘alajjīparibhogapaccayā dukkaṭaṃ pana āpajjatiyevā’’ti vatvā bahudhā papañcitaṃ, na taṃ sārato paccetabbaṃ. Sesamettha uttānameva.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Mahākhandhakavaṇṇanā niṭṭhitā.1. Mahākhandhakaṃ

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.