1. Mahākhandhako

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Mahāvaggapāḷi

1. Mahākhandhako

1. Bodhikathā

1.[udā. 1 ādayo] Tena samayena buddho bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Atha kho bhagavā bodhirukkhamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī [vimuttisukhaṃ paṭisaṃvedī (ka.)]. Atha kho bhagavā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi – ‘‘avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti – evametassa kevalassa dukkhakkhandhassa samudayo hoti. ‘‘Avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho , upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti – evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yadā have pātubhavanti dhammā;

Ātāpino jhāyato brāhmaṇassa;

Athassa kaṅkhā vapayanti sabbā;

Yato pajānāti sahetudhamma’’nti.

2.[udā. 2] Atha kho bhagavā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi – ‘‘avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hotī…pe… nirodho hotī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yadā have pātubhavanti dhammā;

Ātāpino jhāyato brāhmaṇassa;

Athassa kaṅkhā vapayanti sabbā;

Yato khayaṃ paccayānaṃ avedī’’ti.

3.[udā. 3] Atha kho bhagavā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi – ‘‘avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti…pe… nirodho hotī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Yadā have pātubhavanti dhammā;

Ātāpino jhāyato brāhmaṇassa;

Vidhūpayaṃ tiṭṭhati mārasenaṃ;

Sūriyova [suriyova (sī. syā. kaṃ.)] obhāsayamantalikkha’’nti.

Bodhikathā niṭṭhitā.

2. Ajapālakathā

4.[udā. 4] Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami, upasaṅkamitvā ajapālanigrodhamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī. Atha kho aññataro huṃhuṅkajātiko brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca – ‘‘kittāvatā nu kho, bho gotama, brāhmaṇo hoti, katame ca pana brāhmaṇakaraṇā [brāhmaṇakārakā (ka.) brāhmaṇakarāṇā (?)] dhammā’’ti? Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

[netti. 103] Yo brāhmaṇo bāhitapāpadhammo;

Nihuṃhuṅko nikkasāvo yatatto;

Vedantagū vusitabrahmacariyo;

Dhammena so brahmavādaṃ vadeyya;

Yassussadā natthi kuhiñci loke’’ti.

Ajapālakathā niṭṭhitā.

3. Mucalindakathā

5.[udā. 11] Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā ajapālanigrodhamūlā yena mucalindo tenupasaṅkami, upasaṅkamitvā mucalindamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī. Tena kho pana samayena mahā akālamegho udapādi, sattāhavaddalikā sītavātaduddinī. Atha kho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi – ‘‘mā bhagavantaṃ sītaṃ, mā bhagavantaṃ uṇhaṃ, mā bhagavantaṃ ḍaṃsamakasavātātapasarīsapasamphasso’’ti […siriṃ sapa… (sī. syā. kaṃ.)]. Atha kho mucalindo nāgarājā sattāhassa accayena viddhaṃ vigatavalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā bhagavato purato aṭṭhāsi pañjaliko bhagavantaṃ namassamāno. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

[kathā. 338 kathāvatthupāḷiyampi]‘‘Sukho viveko tuṭṭhassa, sutadhammassa passato;

Abyāpajjaṃ sukhaṃ loke, pāṇabhūtesu saṃyamo.

[kathā. 338 kathāvatthupāḷiyampi]‘‘Sukhā virāgatā loke, kāmānaṃ samatikkamo;

Asmimānassa yo vinayo, etaṃ ve paramaṃ sukha’’nti.

Mucalindakathā niṭṭhitā.

4. Rājāyatanakathā

6. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā mucalindamūlā yena rājāyatanaṃ tenupasaṅkami, upasaṅkamitvā rājāyatanamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī. Tena kho pana samayena tapussa [tapassu (sī.)] bhallikā vāṇijā ukkalā taṃ desaṃ addhānamaggappaṭipannā honti. Atha kho tapussabhallikānaṃ vāṇijānaṃ ñātisālohitā devatā tapussabhallike vāṇije etadavoca – ‘‘ayaṃ, mārisā, bhagavā rājāyatanamūle viharati paṭhamābhisambuddho; gacchatha taṃ bhagavantaṃ manthena ca madhupiṇḍikāya ca patimānetha; taṃ vo bhavissati dīgharattaṃ hitāya sukhāyā’’ti. Atha kho tapussabhallikā vāṇijā manthañca madhupiṇḍikañca ādāya yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tapussabhallikā vāṇijā bhagavantaṃ etadavocuṃ – ‘‘paṭiggaṇhātu no, bhante, bhagavā manthañca madhupiṇḍikañca, yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyā’’ti. Atha kho bhagavato etadahosi – ‘‘na kho tathāgatā hatthesu paṭiggaṇhanti. Kimhi nu kho ahaṃ paṭiggaṇheyyaṃ manthañca madhupiṇḍikañcā’’ti? Atha kho cattāro mahārājāno bhagavato cetasā cetoparivitakkamaññāya catuddisā cattāro selamaye patte bhagavato upanāmesuṃ – ‘‘idha, bhante, bhagavā paṭiggaṇhātu manthañca madhupiṇḍikañcā’’ti. Paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca, paṭiggahetvā paribhuñji. Atha kho tapussabhallikā vāṇijā bhagavantaṃ onītapattapāṇiṃ viditvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ (onītapattapāṇiṃ viditvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ) [( ) sī. syā. potthakesu natthi] etadavocuṃ – ‘‘ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca, upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate’’ti. Te ca loke paṭhamaṃ upāsakā ahesuṃ dvevācikā.

Rājāyatanakathā niṭṭhitā.

5. Brahmayācanakathā

7.[ayaṃ brahmayācanakathā dī. ni. 2.64 ādayo; ma. ni. 1.281 ādayo; ma. ni. 2.336 ādayo; saṃ. ni. 1.172 ādayo] Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rājāyatanamūlā yena ajapālanigrodho tenupasaṅkami. Tatra sudaṃ bhagavā ajapālanigrodhamūle viharati. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaaccasamuppādo; idampi kho ṭhānaṃ sududdasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā’’ti. Apissu bhagavantaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –

‘‘Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ;

Rāgadosaparetehi, nāyaṃ dhammo susambudho.

‘‘Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;

Rāgarattā na dakkhanti, tamokhandhena āvuṭā [āvaṭā (sī.)]’’ti.

Itiha bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya.

8. Atha kho brahmuno sahampatissa bhagavato cetasā cetoparivitakkamaññāya etadahosi – ‘‘nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati [namissati (?)], no dhammadesanāyā’’ti. Atha kho brahmā sahampati – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – brahmaloke antarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti , bhavissanti dhammassa aññātāro’’ti. Idamavoca brahmā sahampati, idaṃ vatvāna athāparaṃ etadavoca –

‘‘Pāturahosi magadhesu pubbe;

Dhammo asuddho samalehi cintito;

Apāpuretaṃ [avāpuretaṃ (sī.)] amatassa dvāraṃ;

Suṇantu dhammaṃ vimalenānubuddhaṃ.

‘‘Sele yathā pabbatamuddhaniṭṭhito;

Yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedha;

Pāsādamāruyha samantacakkhu;

Sokāvatiṇṇaṃ janatamapetasoko;

Avekkhassu jātijarābhibhūtaṃ.

‘‘Uṭṭhehi vīra vijitasaṅgāma;

Satthavāha aṇaṇa [anaṇa (ka.)] vicara loke;

Desassu [desetu (ka.)] bhagavā dhammaṃ;

Aññātāro bhavissantī’’ti.

[[ ] sī. syā. potthakesu natthi, mūlapaṇṇāsakesu pāsarāsisutthe brahmayācanā sakiṃ yeva āgatā] [ Evaṃ vutte bhagavā brahmānaṃ sahampatiṃ etadavoca – ‘‘mayhampi kho, brahme, etadahosi – ‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo; idampi kho ṭhānaṃ sududdasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā’ti. Apissu maṃ, brahme, imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –

‘Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ;

Rāgadosaparetehi, nāyaṃ dhammo susambudho.

‘Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;

Rāgarattā na dakkhanti, tamokhandhena āvuṭā’ti.

Itiha me, brahme, paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāyā’’ti.

Dutiyampi kho brahmā sahampati bhagavantaṃ etadavoca – ‘‘desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ; santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro’’ti. Idamavoca brahmā sahampati, idaṃ vatvāna athāparaṃ etadavoca –

‘‘Pāturahosi magadhesu pubbe;

Dhammo asuddho samalehi cintito;

Apāpuretaṃ amatassa dvāraṃ;

Suṇantu dhammaṃ vimalenānubuddhaṃ.

‘‘Sele yathā pabbatamuddhaniṭṭhito;

Yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedha;

Pāsādamāruyha samantacakkhu;

Sokāvatiṇṇaṃ janatamapetasoko;

Avekkhassu jātijarābhibhūtaṃ.

‘‘Uṭṭhehi vīra vijitasaṅgāma;

Satthavāha aṇaṇa vicara loke;

Desassu bhagavā dhammaṃ;

Aññātāro bhavissantī’’ti.

Dutiyampi kho bhagavā brahmānaṃ sahampatiṃ etadavoca – ‘‘mayhampi kho, brahme, etadahosi – ‘adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo; idampi kho ṭhānaṃ sududdasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā’ti. Apissu maṃ, brahme, imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –

‘Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ;

Rāgadosaparetehi, nāyaṃ dhammo susambudho.

‘Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;

Rāgarattā na dakkhanti, tamokhandhena āvuṭā’ti.

Itiha me, brahme, paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāyā’’ti.

Tatiyampi kho brahmā sahampati bhagavantaṃ etadavoca – ‘‘desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro’’ti. Idamavoca brahmā sahampati, idaṃ vatvāna athāparaṃ etadavoca –

‘‘Pāturahosi magadhesu pubbe;

Dhammo asuddho samalehi cintito;

Apāpuretaṃ amatassa dvāraṃ;

Suṇantu dhammaṃ vimalenānubuddhaṃ.

‘‘Sele yathā pabbatamuddhaniṭṭhito;

Yathāpi passe janataṃ samantato;

Tathūpamaṃ dhammamayaṃ sumedha;

Pāsādamāruyha samantacakkhu;

Sokāvatiṇṇaṃ janatamapetasoko;

Avekkhassu jātijarābhibhūtaṃ.

‘‘Uṭṭhehi vīra vijitasaṅgāma;

Satthavāha aṇaṇa vicara loke;

Desassu bhagavā dhammaṃ;

Aññātāro bhavissantī’’ti.

9. Atha kho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi. Addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine [dassāvino (sī. syā. kaṃ.)] viharante, appekacce na paralokavajjabhayadassāvine viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīni , appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakaṃ accuggamma ṭhitāni [tiṭṭhanti (sī. syā.)] anupalittāni udakena, evamevaṃ bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante; disvāna brahmānaṃ sahampatiṃ gāthāya paccabhāsi –

‘‘Apārutā tesaṃ amatassa dvārā;

Ye sotavanto pamuñcantu saddhaṃ;

Vihiṃsasaññī paguṇaṃ na bhāsiṃ;

Dhammaṃ paṇītaṃ manujesu brahme’’ti.

Atha kho brahmā sahampati ‘‘katāvakāso khomhi bhagavatā dhammadesanāyā’’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Brahmayācanakathā niṭṭhitā.

6. Pañcavaggiyakathā

10.[ma. ni. 1.284 ādayo; ma. ni. 2.339 ādayo] Atha kho bhagavato etadahosi – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī’’ti? Atha kho bhagavato etadahosi – ‘‘ayaṃ kho āḷāro kālāmo paṇḍito byatto medhāvī dīgharattaṃ apparajakkhajātiko; yaṃnūnāhaṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippameva ājānissatī’’ti. Atha kho antarahitā devatā bhagavato ārocesi – ‘‘sattāhakālaṅkato, bhante, āḷāro kālāmo’’ti. Bhagavatopi kho ñāṇaṃ udapādi – ‘‘sattāhakālaṅkato āḷāro kālāmo’’ti. Atha kho bhagavato etadahosi – ‘‘mahājāniyo kho āḷāro kālāmo; sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā’’ti. Atha kho bhagavato etadahosi – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī’’ti? Atha kho bhagavato etadahosi – ‘‘ayaṃ kho udako [uddako (sī. syā.)] rāmaputto paṇḍito byatto medhāvī dīgharattaṃ apparajakkhajātiko; yaṃnūnāhaṃ udakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippameva ājānissatī’’ti. Atha kho antarahitā devatā bhagavato ārocesi – ‘‘abhidosakālaṅkato, bhante, udako rāmaputto’’ti. Bhagavatopi kho ñāṇaṃ udapādi – ‘‘abhidosakālaṅkato udako rāmaputto’’ti. Atha kho bhagavato etadahosi – ‘‘mahājāniyo kho udako rāmaputto; sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā’’ti

Atha kho bhagavato etadahosi – ‘‘kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī’’ti? Atha kho bhagavato etadahosi – ‘‘bahukārā kho me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu; yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya’’nti. Atha kho bhagavato etadahosi – ‘‘kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantī’’ti? Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye. Atha kho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi.

11. Addasā kho upako ājīvako bhagavantaṃ antarā ca gayaṃ antarā ca bodhiṃ addhānamaggappaṭipannaṃ, disvāna bhagavantaṃ etadavoca – ‘‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṃsi tvaṃ, āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī’’ti? Evaṃ vutte bhagavā upakaṃ ājīvakaṃ gāthāhi ajjhabhāsi –

[dha. pa. 353; kathā. 405] ‘‘Sabbābhibhū sabbavidūhamasmi,

Sabbesu dhammesu anūpalitto;

Sabbañjaho taṇhākkhaye vimutto,

Sayaṃ abhiññāya kamuddiseyyaṃ.

[mi. pa. 4.5.11 milindapañhepi; kathā. 405] ‘‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.

[kathā. 405 kathāvatthupāḷiyampi] ‘‘Ahañhi arahā loke, ahaṃ satthā anuttaro;

Ekomhi sammāsambuddho, sītibhūtosmi nibbuto.

[kathā. 405 kathāvatthupāḷiyampi]‘‘Dhammacakkaṃ pavattetuṃ, gacchāmi kāsinaṃ puraṃ;

Andhībhūtasmiṃ lokasmiṃ, āhañchaṃ [āhaññiṃ (ka.)] amatadundubhi’’nti.

Yathā kho tvaṃ, āvuso, paṭijānāsi, arahasi anantajinoti.

[kathā. 405 kathāvatthupāḷiyampi] ‘‘Mādisā ve jinā honti, ye pattā āsavakkhayaṃ;

Jitā me pāpakā dhammā, tasmāhamupaka [tasmāhamupakā (sī.)] jino’’ti.

Evaṃ vutte upako ājīvako hupeyyapāvusoti [huveyyapāvuso (sī.) huveyyāvuso (syā.)] vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.

12. Atha kho bhagavā anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo, yena pañcavaggiyā bhikkhū tenupasaṅkami. Addasaṃsu kho pañcavaggiyā bhikkhū bhagavantaṃ dūratova āgacchantaṃ; disvāna aññamaññaṃ katikaṃ [idaṃ padaṃ kesuci natthi] saṇṭhapesuṃ – ‘‘ayaṃ, āvuso, samaṇo gotamo āgacchati, bāhulliko padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ; api ca kho āsanaṃ ṭhapetabbaṃ, sace so ākaṅkhissati nisīdissatī’’ti. Yathā yathā kho bhagavā pañcavaggiye bhikkhū upasaṅkamati, tathā tathā [tathā tathā te (sī. syā.)] pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ . Asaṇṭhahantā bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ, eko pādapīṭhaṃ, eko pādakaṭhalikaṃ upanikkhipi. Nisīdi bhagavā paññatte āsane; nisajja kho bhagavā pāde pakkhālesi. Apissu [api ca kho (pāsarāsisuttha)] bhagavantaṃ nāmena ca āvusovādena ca samudācaranti. Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca – ‘‘mā, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha [samudācarittha (sī. syā.)]. Arahaṃ, bhikkhave, tathāgato sammāsambuddho, odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā [yathānusiṭṭhaṃ paṭipajjamānā (syā.)] nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’’ti. Evaṃ vutte pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ – ‘‘tāyapi kho tvaṃ, āvuso gotama, iriyāya [cariyāya (syā.)], tāya paṭipadāya, tāya dukkarakārikāya nevajjhagā uttari manussadhammā [uttarimanussadhammaṃ (syā. ka.)] alamariyañāṇadassanavisesaṃ, kiṃ pana tvaṃ etarahi, bāhulliko padhānavibbhanto āvatto bāhullāya, adhigamissasi uttari manussadhammā alamariyañāṇadassanavisesa’’nti? Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca – ‘‘na, bhikkhave, tathāgato bāhulliko, na padhānavibbhanto, na āvatto bāhullāya; arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi , ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’’ti. Dutiyampi kho pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ…pe…. Dutiyampi kho bhagavā pañcavaggiye bhikkhū etadavoca…pe…. Tatiyampi kho pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ – ‘‘tāyapi kho tvaṃ, āvuso gotama, iriyāya, tāya paṭipadāya, tāya dukkarakārikāya nevajjhagā uttari manussadhammā alamariyañāṇadassanavisesaṃ, kiṃ pana tvaṃ etarahi, bāhulliko padhānavibbhanto āvatto bāhullāya, adhigamissasi uttari manussadhammā alamariyañāṇadassanavisesa’’nti? Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca – ‘‘abhijānātha me no tumhe, bhikkhave, ito pubbe evarūpaṃ pabhāvitameta’’nti [bhāsitametanti (sī. syā. ka.) ṭīkāyo oloketabbā]? ‘‘Nohetaṃ, bhante’’. Arahaṃ, bhikkhave, tathāgato sammāsambuddho, odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃbrahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. Asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetuṃ. Atha kho pañcavaggiyā bhikkhū bhagavantaṃ sussūsiṃsu, sotaṃ odahiṃsu, aññā cittaṃ upaṭṭhāpesuṃ.

13. Atha kho bhagavā pañcavaggiye bhikkhū āmantesi –

‘‘[saṃ. ni. 5.1081 ādayo] Dveme, bhikkhave , antā pabbajitena na sevitabbā. Katame dve [idaṃ padadvayaṃ sī. syā. potthakesu natthi]? Yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete kho, bhikkhave, ubho ante anupagamma, majjhimā paṭipadā tathāgatena abhisambuddhā, cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā, cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ kho sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā, cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

14. ‘‘Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccaṃ. Jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṃ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ. Saṃkhittena, pañcupādānakkhandhā [pañcupādānakhandhāpi (ka)] dukkhā. ‘‘Idaṃ kho pana, bhikkhave, dukkhasamudayaṃ [ettha ‘‘idaṃ dukkhaṃ ariyasaccanti ādīsu dukkhasamudayo dukkhanirodhoti vattabbe dukkhasamudayaṃ dukkhanirodhanti liṅgavipallāso tato’’ti paṭisambhidāmaggaṭṭhakathāyaṃ vuttaṃ. visuddhimaggaṭīkāyaṃ pana uppādo bhayantipāṭhavaṇṇanāyaṃ ‘‘satipi dvinnaṃ padānaṃ samānādhikaraṇabhāve liṅgabhedo gahito, yathā dukkhasamudayo ariyasacca’’nti vuttaṃ. tesu dukkhasamudayo ariyasacca’’nti sakaliṅgikapāṭho ‘‘dukkhanirodhagāminī paṭipadā ariyasacca’’nti pāḷiyā sameti.] ariyasaccaṃ – yāyaṃ taṇhā ponobbhavikā [ponobhavikā (ka.)] nandīrāgasahagatā [nandirāgasahagatā (sī. syā.)] tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā.

‘‘Idaṃ kho pana, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ – yo tassā yeva taṇhāya asesavirāganirodho, cāgo, paṭinissaggo, mutti, anālayo. ‘‘Idaṃ kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ – ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

15. ‘‘Idaṃ dukkhaṃ ariyasaccanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi , āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘‘Idaṃ dukkhasamudayaṃ ariyasaccanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabbanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahīnanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘‘Idaṃ dukkhanirodhaṃ ariyasaccanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabbanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikatanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘‘Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

16. ‘‘Yāvakīvañca me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti [abhisambuddho (sī. syā.)] paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’’ti. Idamavoca bhagavā attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti [idamavoca…pe… abhinanduntivākyaṃ sī. syā. potthakesu natthi].

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti.

17. Pavattite ca pana bhagavatā dhammacakke, bhummā devā saddamanussāvesuṃ – ‘‘etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’’nti. Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā saddamanussāvesuṃ…pe… cātumahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā…pe… yāmā devā…pe… tusitā devā…pe… nimmānaratī devā…pe… paranimmitavasavattī devā…pe… brahmakāyikā devā saddamanussāvesuṃ – ‘‘etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi’’nti. Itiha, tena khaṇena, tena layena [tena layenāti padadvayaṃ sī. syā. potthakesu natthi] tena muhuttena yāva brahmalokā saddo abbhuggacchi. Ayañca dasasahassilokadhātu saṃkampi sampakampi sampavedhi ; appamāṇo ca uḷāro obhāso loke pāturahosi, atikkamma devānaṃ devānubhāvaṃ. Atha kho bhagavā imaṃ udānaṃ udānesi – ‘‘aññāsi vata, bho koṇḍañño, aññāsi vata bho koṇḍañño’’ti. Iti hidaṃ āyasmato koṇḍaññassa ‘aññāsikoṇḍañño’ tveva nāmaṃ ahosi.

18. Atha kho āyasmā aññāsikoṇḍañño diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – ‘‘labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’’nti. ‘‘Ehi bhikkhū’’ti bhagavā avoca – ‘‘svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tassa āyasmato upasampadā ahosi.

19. Atha kho bhagavā tadavasese bhikkhū dhammiyā kathāya ovadi anusāsi. Atha kho āyasmato ca vappassa āyasmato ca bhaddiyassa bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti.

Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

Atha kho bhagavā tadavasese bhikkhū nīhārabhatto dhammiyā kathāya ovadi anusāsi. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggo yāpeti. Atha kho āyasmato ca mahānāmassa āyasmato ca assajissa bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti . Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

20. Atha kho bhagavā pañcavaggiye bhikkhū āmantesi –

[saṃ. ni. 3.59 ādayo] ‘‘Rūpaṃ, bhikkhave, anattā. Rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe – ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe – ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti. Vedanā, anattā. Vedanā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya, labbhetha ca vedanāya – ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ti. Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattati, na ca labbhati vedanāya – ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ti. Saññā, anattā. Saññā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ saññā ābādhāya saṃvatteyya, labbhetha ca saññāya – ‘evaṃ me saññā hotu, evaṃ me saññā mā ahosī’ti. Yasmā ca kho, bhikkhave, saññā anattā, tasmā saññā ābādhāya saṃvattati, na ca labbhati saññāya – ‘evaṃ me saññā hotu, evaṃ me saññā mā ahosī’ti. Saṅkhārā, anattā. Saṅkhārā ca hidaṃ, bhikkhave, attā abhavissaṃsu, nayidaṃ [nayime (ka.)] saṅkhārā ābādhāya saṃvatteyyuṃ, labbhetha ca saṅkhāresu – ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesu’nti. Yasmā ca kho, bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattanti, na ca labbhati saṅkhāresu – ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesu’nti. Viññāṇaṃ, anattā. Viññāṇañca hidaṃ , bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya , labbhetha ca viññāṇe – ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati, na ca labbhati viññāṇe – ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’ti.

21. ‘‘Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ, bhante . Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – etaṃ mama, esohamasmi, eso me attāti? No hetaṃ, bhante. Vedanā niccā vā aniccā vāti? Aniccā, bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – etaṃ mama, esohamasmi, eso me attāti? No hetaṃ, bhante. Saññā niccā vā aniccā vāti? Aniccā, bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – etaṃ mama, esohamasmi, eso me attāti? No hetaṃ, bhante. Saṅkhārā niccā vā aniccā vāti? Aniccā, bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – etaṃ mama, esohamasmi, eso me attāti? No hetaṃ, bhante. Viññāṇaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ, bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – etaṃ mama, esohamasmi, eso me attāti? No hetaṃ, bhante.

22. ‘‘Tasmātiha , bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre [yaṃ dūre vā (syā.)] santike vā, sabbaṃ rūpaṃ – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā saññā – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ – netaṃ mama, nesohamasmi, na meso attāti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

23. ‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati; nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti.

24. Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti [abhinanduṃ (syā.)]. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu. Tena kho pana samayena cha loke arahanto honti.

Pañcavaggiyakathā niṭṭhitā.

Paṭhamabhāṇavāro.

7. Pabbajjākathā

25. Tena kho pana samayena bārāṇasiyaṃ yaso nāma kulaputto seṭṭhiputto sukhumālo hoti. Tassa tayo pāsādā honti – eko hemantiko, eko gimhiko, eko vassiko. So vassike pāsāde cattāro māse [vassike pāsāde vassike cattāro māse (sī.)] nippurisehi tūriyehi paricārayamāno na heṭṭhāpāsādaṃ orohati. Atha kho yasassa kulaputtassa pañcahi kāmaguṇehi samappitassa samaṅgībhūtassa paricārayamānassa paṭikacceva [paṭigacceva (sī.)] niddā okkami, parijanassapi niddā okkami, sabbarattiyo ca telapadīpo jhāyati. Atha kho yaso kulaputto paṭikacceva pabujjhitvā addasa sakaṃ parijanaṃ supantaṃ – aññissā kacche vīṇaṃ, aññissā kaṇṭhe mudiṅgaṃ, aññissā kacche āḷambaraṃ, aññaṃ vikesikaṃ, aññaṃ vikkheḷikaṃ, aññā vippalapantiyo, hatthappattaṃ susānaṃ maññe. Disvānassa ādīnavo pāturahosi, nibbidāya cittaṃ saṇṭhāsi. Atha kho yaso kulaputto udānaṃ udānesi – ‘‘upaddutaṃ vata bho, upassaṭṭhaṃ vata bho’’ti.

Atha kho yaso kulaputto suvaṇṇapādukāyo ārohitvā yena nivesanadvāraṃ tenupasaṅkami. Amanussā dvāraṃ vivariṃsu – mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyāti . Atha kho yaso kulaputto yena nagaradvāraṃ tenupasaṅkami. Amanussā dvāraṃ vivariṃsu – mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyāti. Atha kho yaso kulaputto yena isipatanaṃ migadāyo tenupasaṅkami.

26. Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati. Addasā kho bhagavā yasaṃ kulaputtaṃ dūratova āgacchantaṃ, disvāna caṅkamā orohitvā paññatte āsane nisīdi. Atha kho yaso kulaputto bhagavato avidūre udānaṃ udānesi – ‘‘upaddutaṃ vata bho, upassaṭṭhaṃ vata bho’’ti. Atha kho bhagavā yasaṃ kulaputtaṃ etadavoca – ‘‘idaṃ kho, yasa, anupaddutaṃ, idaṃ anupassaṭṭhaṃ. Ehi yasa, nisīda, dhammaṃ te desessāmī’’ti. Atha kho yaso kulaputto – idaṃ kira anupaddutaṃ , idaṃ anupassaṭṭhanti haṭṭho udaggo suvaṇṇapādukāhi orohitvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho yasassa kulaputtassa bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi yasaṃ kulaputtaṃ kallacittaṃ, muducittaṃ, vinīvaraṇacittaṃ, udaggacittaṃ, pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi – dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva yasassa kulaputtassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti.

27. Atha kho yasassa kulaputtassa mātā pāsādaṃ abhiruhitvā yasaṃ kulaputtaṃ apassantī yena seṭṭhi gahapati tenupasaṅkami, upasaṅkamitvā seṭṭhiṃ gahapatiṃ etadavoca – ‘‘putto te, gahapati, yaso na dissatī’’ti. Atha kho seṭṭhi gahapati catuddisā assadūte uyyojetvā sāmaṃyeva yena isipatanaṃ migadāyo tenupasaṅkami. Addasā kho seṭṭhi gahapati suvaṇṇapādukānaṃ nikkhepaṃ, disvāna taṃyeva anugamāsi [anugamā (sī. syā.)]. Addasā kho bhagavā seṭṭhiṃ gahapatiṃ dūratova āgacchantaṃ, disvāna bhagavato etadahosi – ‘‘yaṃnūnāhaṃ tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhareyyaṃ yathā seṭṭhi gahapati idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ na passeyyā’’ti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharesi. Atha kho seṭṭhi gahapati yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘api, bhante, bhagavā yasaṃ kulaputtaṃ passeyyā’’ti? Tena hi, gahapati, nisīda, appeva nāma idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passeyyāsīti. Atha kho seṭṭhi gahapati – idheva kirāhaṃ nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passissāmīti haṭṭho udaggo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho seṭṭhissa gahapatissa bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi seṭṭhiṃ gahapatiṃ kallacittaṃ, muducittaṃ, vinīvaraṇacittaṃ, udaggacittaṃ, pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi – dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva seṭṭhissa gahapatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti. Atha kho seṭṭhi gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bhante, abhikkantaṃ, bhante, seyyathāpi, bhante, nikkujjitaṃ [nikujjitaṃ (ka.)] vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti – evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti . Sova loke paṭhamaṃ upāsako ahosi tevāciko .

28. Atha kho yasassa kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimucci. Atha kho bhagavato etadahosi – ‘‘yasassa kho kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ. Abhabbo kho yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ, seyyathāpi pubbe agārikabhūto; yaṃnūnāhaṃ taṃ iddhābhisaṅkhāraṃ paṭippassambheyya’’nti. Atha kho bhagavā taṃ iddhābhisaṅkhāraṃ paṭippassambhesi. Addasā kho seṭṭhi gahapati yasaṃ kulaputtaṃ nisinnaṃ, disvāna yasaṃ kulaputtaṃ etadavoca – ‘‘mātā te tāta, yasa, parideva [paridevī (ka.)] sokasamāpannā, dehi mātuyā jīvita’’nti. Atha kho yaso kulaputto bhagavantaṃ ullokesi. Atha kho bhagavā seṭṭhiṃ gahapatiṃ etadavoca – ‘‘taṃ kiṃ maññasi, gahapati, yassa sekkhena ñāṇena sekkhena dassanena dhammo diṭṭho vidito seyyathāpi tayā? Tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ. Bhabbo nu kho so, gahapati, hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe agārikabhūto’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Yasassa kho, gahapati, kulaputtassa sekkhena ñāṇena sekkhena dassanena dhammo diṭṭho vidito seyyathāpi tayā. Tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ. Abhabbo kho, gahapati, yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe agārikabhūto’’ti. ‘‘Lābhā, bhante, yasassa kulaputtassa, suladdhaṃ, bhante, yasassa kulaputtassa, yathā yasassa kulaputtassa anupādāya āsavehi cittaṃ vimuttaṃ. Adhivāsetu me, bhante, bhagavā ajjatanāya bhattaṃ yasena kulaputtena pacchāsamaṇenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho seṭṭhi gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho yaso kulaputto acirapakkante seṭṭhimhi gahapatimhi bhagavantaṃ etadavoca – ‘‘labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’’nti. ‘‘Ehi bhikkhū’’ti bhagavā avoca – ‘‘svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tassa āyasmato upasampadā ahosi. Tena kho pana samayena satta loke arahanto honti.

Yasassa pabbajjā niṭṭhitā.

29. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā yasena pacchāsamaṇena yena seṭṭhissa gahapatissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato yasassa mātā ca purāṇadutiyikā ca yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tāsaṃ bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā tā bhagavā aññāsi kallacittā, muducittā, vinīvaraṇacittā, udaggacittā, pasannacittā, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi – dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ . Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva tāsaṃ tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti. Tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ – ‘‘abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe… etā mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma, dhammañca, bhikkhusaṅghañca. Upāsikāyo no bhagavā dhāretu ajjatagge pāṇupetā saraṇaṃ gatā’’ti. Tā ca loke paṭhamaṃ upāsikā ahesuṃ tevācikā.

Atha kho āyasmato yasassa mātā ca pitā ca purāṇadutiyikā ca bhagavantañca āyasmantañca yasaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ, ekamantaṃ nisīdiṃsu. Atha kho bhagavā āyasmato yasassa mātarañca pitarañca purāṇadutiyikañca dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

30. Assosuṃ kho āyasmato yasassa cattāro gihisahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ puttā – vimalo, subāhu , puṇṇaji, gavampati – yaso kira kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti. Sutvāna nesaṃ etadahosi – ‘‘na hi nūna so orako dhammavinayo, na sā orakā pabbajjā, yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito’’ti. Te [te cattāro janā (ka.)] yenāyasmā yaso tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Atha kho āyasmā yaso te cattāro gihisahāyake ādāya yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso bhagavantaṃ etadavoca – ‘‘ime me, bhante, cattāro gihisahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ puttā – vimalo, subāhu, puṇṇaji, gavampati. Ime [ime cattāro (ka.)] bhagavā ovadatu anusāsatū’’ti . Tesaṃ bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi, yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ, seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva tesaṃ tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi. Atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi anusāsi. Tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu. Tena kho pana samayena ekādasa loke arahanto honti.

Catugihisahāyakapabbajjā niṭṭhitā.

31. Assosuṃ kho āyasmato yasassa paññāsamattā gihisahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā – yaso kira kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti. Sutvāna nesaṃ etadahosi – ‘‘na hi nūna so orako dhammavinayo, na sā orakā pabbajjā, yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito’’ti. Te yenāyasmā yaso tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Atha kho āyasmā yaso te paññāsamatte gihisahāyake ādāya yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso bhagavantaṃ etadavoca – ‘‘ime me, bhante, paññāsamattā gihisahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā. Ime bhagavā ovadatu anusāsatū’’ti. Tesaṃ bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ, seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva tesaṃ tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi. Atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi anusāsi. Tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu. Tena kho pana samayena ekasaṭṭhi loke arahanto honti.

Paññāsagihisahāyakapabbajjā niṭṭhitā.

Niṭṭhitā ca pabbajjākathā.

8. Mārakathā

32. Atha kho bhagavā te bhikkhū āmantesi [saṃ. ni. 1.141 mārasaṃyuttepi] – ‘‘muttāhaṃ, bhikkhave, sabbapāsehi, ye dibbā ye ca mānusā. Tumhepi, bhikkhave , muttā sabbapāsehi, ye dibbā ye ca mānusā. Caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā , assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. Ahampi, bhikkhave, yena uruvelā senānigamo tenupasaṅkamissāmi dhammadesanāyā’’ti.

33. Atha kho māro pāpimā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Baddhosi sabbapāsehi, ye dibbā ye ca mānusā;

Mahābandhanabaddhosi, na me samaṇa mokkhasī’’ti.

‘‘Muttāhaṃ [muttohaṃ (sī. syā.)] sabbapāsehi, ye dibbā ye ca mānusā;

Mahābandhanamuttomhi, nihato tvamasi antakāti.

[saṃ. ni. 1.151 mārasaṃyuttepi] ‘‘Antalikkhacaro pāso, yvāyaṃ carati mānaso;

Tena taṃ bādhayissāmi, na me samaṇa mokkhasīti.

[saṃ. ni. 1.1151 mārasaṃyuttepi] ‘‘Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;

Ettha me vigato chando, nihato tvamasi antakā’’ti.

Atha kho māro pāpimā – jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano

Tatthevantaradhāyīti.

Mārakathā niṭṭhitā.

9. Pabbajjūpasampadākathā

34. Tena kho pana samayena bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti – bhagavā ne pabbājessati upasampādessatīti. Tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘etarahi kho bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti – bhagavā ne pabbājessati upasampādessatīti. Tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca. Yaṃnūnāhaṃ bhikkhūnaṃ anujāneyyaṃ – tumheva dāni, bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā’’ti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘idha mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘etarahi kho bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti bhagavā ne pabbājessati upasampādessatīti, tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca, yaṃnūnāhaṃ bhikkhūnaṃ anujāneyyaṃ tumheva dāni, bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā’’’ti, anujānāmi, bhikkhave, tumheva dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādetha. Evañca pana, bhikkhave, pabbājetabbo upasampādetabbo –

Paṭhamaṃ kesamassuṃ ohārāpetvā [ohāretvā (ka.)], kāsāyāni vatthāni acchādāpetvā, ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā, bhikkhūnaṃ pāde vandāpetvā, ukkuṭikaṃ nisīdāpetvā, añjaliṃ paggaṇhāpetvā, evaṃ vadehīti vattabbo – buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmi; dutiyampi buddhaṃ saraṇaṃ gacchāmi, dutiyampi dhammaṃ saraṇaṃ gacchāmi, dutiyampi saṅghaṃ saraṇaṃ gacchāmi; tatiyampi buddhaṃ saraṇaṃ gacchāmi, tatiyampi dhammaṃ saraṇaṃ gacchāmi, tatiyampi saṅghaṃ saraṇaṃ gacchāmī’’ti. ‘‘Anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampada’’nti.

Tīhi saraṇagamanehi upasampadākathā niṭṭhitā.

10. Dutiyamārakathā

35. Atha kho bhagavā vassaṃvuṭṭho [vassaṃvuttho (sī.)] bhikkhū āmantesi [saṃ. ni. 1.155] – ‘‘mayhaṃ kho, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā, anuttarā vimutti sacchikatā . Tumhepi, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha, anuttaraṃ vimuttiṃ sacchikarothā’’ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Baddhosi mārapāsehi, ye dibbā ye ca mānusā;

Mahābandhanabaddhosi [mārabandhanabaddhosi (sī. syā.)], na me samaṇa mokkhasī’’ti.

‘‘Muttāhaṃ mārapāsehi, ye dibbā ye ca mānusā;

Mahābandhanamuttomhi [mārabandhanamuttomhi (sī. syā.)], nihato tvamasi antakā’’ti.

Atha kho māro pāpimā – jānāti maṃ bhagavā, jānāti maṃ sugatoti dukkhī dummano

Tatthevantaradhāyi.

Dutiyamārakathā niṭṭhitā.

11. Bhaddavaggiyavatthu

36. Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena uruvelā tena cārikaṃ pakkāmi. Atha kho bhagavā maggā okkamma yena aññataro vanasaṇḍo tenupasaṅkami, upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle nisīdi. Tena kho pana samayena tiṃsamattā bhaddavaggiyā sahāyakā sapajāpatikā tasmiṃ vanasaṇḍe paricārenti. Ekassa pajāpati nāhosi; tassa atthāya vesī ānītā ahosi. Atha kho sā vesī tesu pamattesu paricārentesu bhaṇḍaṃ ādāya palāyittha. Atha kho te sahāyakā sahāyakassa veyyāvaccaṃ karontā, taṃ itthiṃ gavesantā, taṃ vanasaṇḍaṃ āhiṇḍantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvāna yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ etadavocuṃ – ‘‘api, bhante, bhagavā ekaṃ itthiṃ passeyyā’’ti? ‘‘Kiṃ pana vo, kumārā, itthiyā’’ti? ‘‘Idha mayaṃ, bhante, tiṃsamattā bhaddavaggiyā sahāyakā sapajāpatikā imasmiṃ vanasaṇḍe paricārimhā. Ekassa pajāpati nāhosi; tassa atthāya vesī ānītā ahosi. Atha kho sā, bhante , vesī amhesu pamattesu paricārentesu bhaṇḍaṃ ādāya palāyittha. Te mayaṃ, bhante, sahāyakā sahāyakassa veyyāvaccaṃ karontā, taṃ itthiṃ gavesantā, imaṃ vanasaṇḍaṃ āhiṇḍāmā’’ti. ‘‘Taṃ kiṃ maññatha vo, kumārā, katamaṃ nu kho tumhākaṃ varaṃ – yaṃ vā tumhe itthiṃ gaveseyyātha, yaṃ vā attānaṃ gaveseyyāthā’’ti? ‘‘Etadeva, bhante, amhākaṃ varaṃ yaṃ mayaṃ attānaṃ gaveseyyāmā’’ti. ‘‘Tena hi vo, kumārā, nisīdatha, dhammaṃ vo desessāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhaddavaggiyā sahāyakā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi, yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ, seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva tesaṃ tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

Bhaddavaggiyasahāyakānaṃ vatthu niṭṭhitaṃ.

Dutiyabhāṇavāro.

12. Uruvelapāṭihāriyakathā

37. Atha kho bhagavā anupubbena cārikaṃ caramāno yena uruvelā tadavasari. Tena kho pana samayena uruvelāyaṃ tayo jaṭilā paṭivasanti – uruvelakassapo, nadīkassapo, gayākassapoti. Tesu uruvelakassapo jaṭilo pañcannaṃ jaṭilasatānaṃ nāyako hoti, vināyako aggo pamukho pāmokkho. Nadīkassapo jaṭilo tiṇṇaṃ jaṭilasatānaṃ nāyako hoti, vināyako aggo pamukho pāmokkho. Gayākassapo jaṭilo dvinnaṃ jaṭilasatānaṃ nāyako hoti, vināyako aggo pamukho pāmokkho. Atha kho bhagavā yena uruvelakassapassa jaṭilassa assamo tenupasaṅkami, upasaṅkamitvā uruvelakassapaṃ jaṭilaṃ etadavoca – ‘‘sace te, kassapa , agaru, vaseyyāma ekarattaṃ agyāgāre’’ti? ‘‘Na kho me, mahāsamaṇa, garu, caṇḍettha nāgarājā iddhimā āsiviso ghoraviso, so taṃ mā viheṭhesī’’ti. Dutiyampi kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – ‘‘sace te, kassapa, agaru, vaseyyāma ekarattaṃ agyāgāre’’ti? ‘‘Na kho me, mahāsamaṇa, garu, caṇḍettha nāgarājā iddhimā āsiviso ghoraviso, so taṃ mā viheṭhesī’’ti. Tatiyampi kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – ‘‘sace te, kassapa, agaru, vaseyyāma ekarattaṃ agyāgāre’’ti? ‘‘Na kho me, mahāsamaṇa, garu, caṇḍettha nāgarājā iddhimā āsiviso ghoraviso, so taṃ mā viheṭhesī’’ti. ‘‘Appeva maṃ na viheṭheyya, iṅgha tvaṃ, kassapa, anujānāhi agyāgāra’’nti. ‘‘Vihara, mahāsamaṇa, yathāsukha’’nti. Atha kho bhagavā agyāgāraṃ pavisitvā tiṇasanthārakaṃ paññapetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

38. Addasā kho so nāgo bhagavantaṃ paviṭṭhaṃ, disvāna dummano [dukkhī dummano (sī. syā.)] padhūpāyi [pakhūpāsi (ka.)]. Atha kho bhagavato etadahosi – ‘‘yaṃnūnāhaṃ imassa nāgassa anupahacca chaviñca cammañca maṃsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca tejasā tejaṃ pariyādiyeyya’’nti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharitvā padhūpāyi. Atha kho so nāgo makkhaṃ asahamāno pajjali. Bhagavāpi tejodhātuṃ samāpajjitvā pajjali. Ubhinnaṃ sajotibhūtānaṃ agyāgāraṃ ādittaṃ viya hoti sampajjalitaṃ sajotibhūtaṃ. Atha kho te jaṭilā agyāgāraṃ parivāretvā evamāhaṃsu – ‘‘abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyatī’’ti. Atha kho bhagavā tassā rattiyā accayena tassa nāgassa anupahacca chaviñca cammañca maṃsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca tejasā tejaṃ pariyādiyitvā patte pakkhipitvā uruvelakassapassa jaṭilassa dassesi – ‘‘ayaṃ te, kassapa, nāgo pariyādinno [pariyādiṇṇo (ka.)] assa tejasā tejo’’ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma caṇḍassa nāgarājassa iddhimato āsivisassa ghoravisassa tejasā tejaṃ pariyādiyissati, natveva ca kho arahā yathā aha’’nti.

39.

Nerañjarāyaṃ bhagavā, uruvelakassapaṃ jaṭilaṃ avoca;

‘‘Sace te kassapa agaru, viharemu ajjaṇho aggisālamhī’’ti [aggisaraṇamhīti (sī. syā.)].

‘‘Na kho me mahāsamaṇa garu;

Phāsukāmova taṃ nivāremi;

Caṇḍettha nāgarājā;

Iddhimā āsiviso ghoraviso;

So taṃ mā viheṭhesī’’ti.

‘‘Appeva maṃ na viheṭheyya;

Iṅgha tvaṃ kassapa anujānāhi agyāgāra’’nti;

Dinnanti naṃ viditvā;

Abhīto [asambhīto (sī.)] pāvisi bhayamatīto.

Disvā isiṃ paviṭṭhaṃ, ahināgo dummano padhūpāyi;

Sumanamanaso adhimano [avimano (katthaci), navimano (syā.)], manussanāgopi tattha padhūpāyi.

Makkhañca asahamāno, ahināgo pāvakova pajjali;

Tejodhātusu kusalo, manussanāgopi tattha pajjali.

Ubhinnaṃ sajotibhūtānaṃ;

Agyāgāraṃ ādittaṃ hoti sampajjalitaṃ sajotibhūtaṃ;

Udicchare jaṭilā;

‘‘Abhirūpo vata bho mahāsamaṇo;

Nāgena viheṭhiyatī’’ti bhaṇanti.

Atha tassā rattiyā [atha rattiyā (sī. syā.)] accayena;

Hatā nāgassa acciyo honti [ahināgassa acciyo na honti (sī. syā.)];

Iddhimato pana ṭhitā [iddhimato panuṭṭhitā (sī.)];

Anekavaṇṇā acciyo honti.

Nīlā atha lohitikā;

Mañjiṭṭhā pītakā phalikavaṇṇāyo;

Aṅgīrasassa kāye;

Anekavaṇṇā acciyo honti.

Pattamhi odahitvā;

Ahināgaṃ brāhmaṇassa dassesi;

‘‘Ayaṃ te kassapa nāgo;

Pariyādinno assa tejasā tejo’’ti.

Atha kho uruvelakassapo jaṭilo bhagavato iminā iddhipāṭihāriyena abhippasanno bhagavantaṃ etadavoca – ‘‘idheva, mahāsamaṇa, vihara, ahaṃ te [te upaṭṭhāmi (itipi)] dhuvabhattenā’’ti.

Paṭhamaṃ pāṭihāriyaṃ.

40. Atha kho bhagavā uruvelakassapassa jaṭilassa assamassa avidūre aññatarasmiṃ vanasaṇḍe vihāsi. Atha kho cattāro mahārājāno abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Ke nu kho te, mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkamiṃsu , upasaṅkamitvā taṃ abhivādetvā catuddisā aṭṭhaṃsu ‘‘seyyathāpi mahantā aggikkhandhā’’ti. ‘‘Ete kho, kassapa, cattāro mahārājāno yenāhaṃ tenupasaṅkamiṃsu dhammassavanāyā’’ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cattāropi mahārājāno upasaṅkamissanti dhammassavanāya, na tveva ca kho arahā yathā aha’’nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.

Dutiyaṃ pāṭihāriyaṃ.

41. Atha kho sakko devānamindo abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami , upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho, purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Ko nu kho so, mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkami, upasaṅkamitvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho, purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā’’ti? ‘‘Eso kho, kassapa, sakko devānamindo yenāhaṃ tenupasaṅkami dhammassavanāyā’’ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma sakkopi devānamindo upasaṅkamissati dhammassavanāya, na tveva ca kho arahā yathā aha’’nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.

Tatiyaṃ pāṭihāriyaṃ.

42. Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho, purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Ko nu kho so, mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkami, upasaṅkamitvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi seyyathāpi mahāaggikkhandho, purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā’’ti? ‘‘Eso kho, kassapa, brahmā sahampati yenāhaṃ tenupasaṅkami dhammassavanāyā’’ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma brahmāpi sahampati upasaṅkamissati dhammassavanāya, na tveva ca kho arahā yathā aha’’nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.

Catutthaṃ pāṭihāriyaṃ.

43. Tena kho pana samayena uruvelakassapassa jaṭilassa mahāyañño paccupaṭṭhito hoti, kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamitukāmā honti . Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘etarahi kho me mahāyañño paccupaṭṭhito, kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti. Sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ karissati , mahāsamaṇassa lābhasakkāro abhivaḍḍhissati, mama lābhasakkāro parihāyissati. Aho nūna mahāsamaṇo svātanāya nāgaccheyyā’’ti. Atha kho bhagavā uruvelakassapassa jaṭilassa cetasā cetoparivitakkamaññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tattheva divāvihāraṃ akāsi. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Kiṃ nu kho, mahāsamaṇa, hiyyo nāgamāsi? Api ca mayaṃ taṃ sarāma – kiṃ nu kho mahāsamaṇo nāgacchatīti? Khādanīyassa ca bhojanīyassa ca te paṭivīso [paṭiviṃso (sī.), paṭiviso (syā.)] ṭhapito’’ti. Nanu te, kassapa, etadahosi – ‘‘‘etarahi kho me mahāyañño paccupaṭṭhito, kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti, sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhissati, mama lābhasakkāro parihāyissati, aho nūna mahāsamaṇo svātanāya nāgaccheyyā’ti. So kho ahaṃ, kassapa, tava cetasā cetoparivitakkaṃ aññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tattheva divāvihāraṃ akāsi’’nti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cetasāpi cittaṃ pajānissati , na tveva ca kho arahā yathā aha’’nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.

Pañcamaṃ pāṭihāriyaṃ.

44. Tena kho pana samayena bhagavato paṃsukūlaṃ uppannaṃ hoti. Atha kho bhagavato etadahosi – ‘‘kattha nu kho ahaṃ paṃsukūlaṃ dhoveyya’’nti? Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khaṇitvā bhagavantaṃ etadavoca – ‘‘idha, bhante, bhagavā paṃsukūlaṃ dhovatū’’ti. Atha kho bhagavato etadahosi – ‘‘kimhi nu kho ahaṃ paṃsukūlaṃ parimaddeyya’’nti? Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi – idha, bhante, bhagavā paṃsukūlaṃ parimaddatūti. Atha kho bhagavato etadahosi – ‘‘kimhi nu kho ahaṃ [ahaṃ paṃsukūlaṃ (ka.)] ālambitvā uttareyya’’nti? Atha kho kakudhe adhivatthā devatā bhagavato cetasā cetoparivitakkamaññāya sākhaṃ onāmesi – idha, bhante, bhagavā ālambitvā uttaratūti. Atha kho bhagavato etadahosi – ‘‘kimhi nu kho ahaṃ paṃsukūlaṃ vissajjeyya’’nti? Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi – idha, bhante, bhagavā paṃsukūlaṃ vissajjetūti. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘kālo , mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Kiṃ nu kho, mahāsamaṇa, nāyaṃ pubbe idha pokkharaṇī, sāyaṃ idha pokkharaṇī. Nayimā silā pubbe upanikkhittā. Kenimā silā upanikkhittā? Nayimassa kakudhassa pubbe sākhā onatā, sāyaṃ sākhā onatā’’ti. Idha me, kassapa, paṃsukūlaṃ uppannaṃ ahosi. Tassa mayhaṃ, kassapa, etadahosi – ‘‘kattha nu kho ahaṃ paṃsukūlaṃ dhoveyya’’nti? Atha kho, kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khaṇitvā maṃ etadavoca – ‘‘idha, bhante, bhagavā paṃsukūlaṃ dhovatū’’ti. Sāyaṃ kassapa amanussena pāṇinā khaṇitā pokkharaṇī. Tassa mayhaṃ, kassapa, etadahosi – ‘‘kimhi nu kho ahaṃ paṃsukūlaṃ parimaddeyya’’nti? Atha kho, kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi – ‘‘idha, bhante, bhagavā paṃsukūlaṃ parimaddatū’’ti. Sāyaṃ kassapa amanussena upanikkhittā silā. Tassa mayhaṃ, kassapa, etadahosi – ‘‘kimhi nu kho ahaṃ ālambitvā uttareyya’’nti? Atha kho, kassapa, kakudhe adhivatthā devatā ja mama cetasā cetoparivitakkamaññāya sākhaṃ onāmesi – ‘‘idha, bhante, bhagavā ālambitvā uttaratū’’ti. Svāyaṃ āharahattho kakudho. Tassa mayhaṃ, kassapa, etadahosi – ‘‘kimhi nu kho ahaṃ paṃsukūlaṃ vissajjeyya’’nti? Atha kho, kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi – ‘‘idha, bhante, bhagavā paṃsukūlaṃ vissajjetū’’ti . Sāyaṃ kassapa amanussena upanikkhittā silāti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma sakkopi devānamindo veyyāvaccaṃ karissati, na tveva ca kho arahā yathā aha’’nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.

Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato kālaṃ ārocesi – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhatta’’nti. ‘‘Gaccha tvaṃ, kassapa, āyāmaha’’nti uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā ‘jambudīpo’ paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ, disvāna bhagavantaṃ etadavoca – ‘‘katamena tvaṃ, mahāsamaṇa, maggena āgato? Ahaṃ tayā paṭhamataraṃ pakkanto, so tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno’’ti. ‘‘Idhāhaṃ, kassapa, taṃ uyyojetvā yāya jambuyā ‘jambudīpo’ paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho, kassapa, jambuphalaṃ vaṇṇasampannaṃ gandhasampannaṃ rasasampannaṃ. Sace ākaṅkhasi paribhuñjā’’ti. ‘‘Alaṃ, mahāsamaṇa, tvaṃyeva taṃ arahasi , tvaṃyeva taṃ [tvaṃyevetaṃ āharasi, tvaṃyevetaṃ (sī. syā.)] paribhuñjāhī’’ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma maṃ paṭhamataraṃ uyyojetvā yāya jambuyā ‘jambudīpo’ paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati, na tveva ca kho arahā yathā aha’’nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā tasmiṃyeva vanasaṇḍe vihāsi.

45. Atha kho uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato kālaṃ ārocesi – ‘‘kālo, mahāsamaṇa, niṭṭhitaṃ bhatta’’nti. Gaccha tvaṃ, kassapa, āyāmahanti uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā ‘jambudīpo’ paññāyati, tassā avidūre ambo…pe… tassā avidūre āmalakī…pe… tassā avidūre harītakī…pe… tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ, disvāna bhagavantaṃ etadavoca – ‘‘katamena tvaṃ, mahāsamaṇa, maggena āgato? Ahaṃ tayā paṭhamataraṃ pakkanto, so tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno’’ti. ‘‘Idhāhaṃ , kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho, kassapa, pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampannaṃ [sugandhikaṃ (ka.)]. (Sace ākaṅkhasi gaṇhā’’ti. ‘‘Alaṃ, mahāsamaṇa, tvaṃyeva taṃ arahasi, tvaṃyeva taṃ gaṇhā’’ti) [( ) sī. syā. potthakesu natthi]. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati, na tveva ca kho arahā yathā aha’’nti.

46. Tena kho pana samayena te jaṭilā aggiṃ paricaritukāmā na sakkonti kaṭṭhāni phāletuṃ . Atha kho tesaṃ jaṭilānaṃ etadahosi – ‘‘nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathā mayaṃ na sakkoma kaṭṭhāni phāletu’’nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – ‘‘phāliyantu, kassapa, kaṭṭhānī’’ti. ‘‘Phāliyantu, mahāsamaṇā’’ti. Sakideva pañca kaṭṭhasatāni phāliyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma kaṭṭhānipi phāliyissanti, na tveva ca kho arahā yathā aha’’nti.

47. Tena kho pana samayena te jaṭilā aggiṃ paricaritukāmā na sakkonti aggiṃ ujjaletuṃ [jāletuṃ (sī.), ujjalituṃ (ka.)]. Atha kho tesaṃ jaṭilānaṃ etadahosi – ‘‘nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathā mayaṃ na sakkoma aggiṃ ujjaletu’’nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – ‘‘ujjaliyantu, kassapa, aggī’’ti. ‘‘Ujjaliyantu, mahāsamaṇā’’ti. Sakideva pañca aggisatāni ujjaliyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggīpi ujjaliyissanti, na tveva ca kho arahā yathā aha’’nti.

48. Tena kho pana samayena te jaṭilā aggiṃ paricaritvā na sakkonti aggiṃ vijjhāpetuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi – ‘‘nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathā mayaṃ na sakkoma aggiṃ vijjhāpetu’’nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – ‘‘vijjhāyantu, kassapa, aggī’’ti. ‘‘Vijjhāyantu, mahāsamaṇā’’ti. Sakideva pañca aggisatāni vijjhāyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggīpi vijjhāyissanti, na tveva ca kho arahā yathā aha’’nti.

49. Tena kho pana samayena te jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye najjā nerañjarāya ummujjantipi, nimujjantipi, ummujjananimujjanampi karonti. Atha kho bhagavā pañcamattāni mandāmukhisatāni abhinimmini, yattha te jaṭilā uttaritvā visibbesuṃ . Atha kho tesaṃ jaṭilānaṃ etadahosi – ‘‘nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathayimā mandāmukhiyo nimmitā’’ti. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma tāva bahū mandāmukhiyopi abhinimminissati, na tveva ca kho arahā yathā aha’’nti.

50. Tena kho pana samayena mahā akālamegho pāvassi, mahā udakavāhako sañjāyi. Yasmiṃ padese bhagavā viharati, so padeso udakena na otthaṭo [udakena otthaṭo (sī. syā.)] hoti. Atha kho bhagavato etadahosi – ‘‘yaṃnūnāhaṃ samantā udakaṃ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkameyya’’nti. Atha kho bhagavā samantā udakaṃ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkami. Atha kho uruvelakassapo jaṭilo – māheva kho mahāsamaṇo udakena vūḷho ahosīti nāvāya sambahulehi jaṭilehi saddhiṃ yasmiṃ padese bhagavā viharati taṃ padesaṃ agamāsi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ samantā udakaṃ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkamantaṃ, disvāna bhagavantaṃ etadavoca – ‘‘idaṃ nu tvaṃ, mahāsamaṇā’’ti? ‘‘Ayamahamasmi [āma ahamasmi (syā.)], kassapā’’ti bhagavā vehāsaṃ abbhuggantvā nāvāya paccuṭṭhāsi. Atha kho uruvelakassapassa jaṭilassa etadahosi – ‘‘mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma udakampi na pavāhissati [nappasahissati (sī.)], na tveva ca kho arahā yathā aha’’nti.

51. Atha kho bhagavato etadahosi – ‘‘cirampi kho imassa moghapurisassa evaṃ bhavissati – ‘mahiddhiko kho mahāsamaṇo mahānubhāvo, na tveva ca kho arahā yathā aha’nti; yaṃnūnāhaṃ imaṃ jaṭilaṃ saṃvejeyya’’nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca – ‘‘neva ca kho tvaṃ, kassapa, arahā, nāpi arahattamaggasamāpanno. Sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assasi, arahattamaggaṃ vā samāpanno’’ti. Atha kho uruvelakassapo jaṭilo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – ‘‘labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’’nti. Tvaṃ khosi, kassapa, pañcannaṃ jaṭilasatānaṃ nāyako vināyako aggo pamukho pāmokkho. Tepi tāva apalokehi, yathā te maññissanti tathā te karissantīti. Atha kho uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami, upasaṅkamitvā te jaṭile etadavoca – ‘‘icchāmahaṃ , bho, mahāsamaṇe brahmacariyaṃ carituṃ, yathā bhavanto maññanti tathā karontū’’ti. ‘‘Cirapaṭikā mayaṃ, bho, mahāsamaṇe abhippasannā, sace bhavaṃ, mahāsamaṇe brahmacariyaṃ carissati, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā’’ti. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

52. Addasā kho nadīkassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake vuyhamāne, disvānassa etadahosi – ‘‘māheva me bhātuno upasaggo ahosī’’ti. Jaṭile pāhesi – gacchatha me bhātaraṃ jānāthāti. Sāmañca tīhi jaṭilasatehi saddhiṃ yenāyasmā uruvelakassapo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca – ‘‘idaṃ nu kho, kassapa, seyyo’’ti? ‘‘Āmāvuso, idaṃ seyyo’’ti. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

53. Addasā kho gayākassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake vuyhamāne, disvānassa etadahosi – ‘‘māheva me bhātūnaṃ upasaggo ahosī’’ti. Jaṭile pāhesi – gacchatha me bhātaro jānāthāti. Sāmañca dvīhi jaṭilasatehi saddhiṃ yenāyasmā uruvelakassapo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca – ‘‘idaṃ nu kho, kassapa, seyyo’’ti? ‘‘Āmāvuso, idaṃ seyyo’’ti. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihutamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsu, phāliyiṃsu; aggī na ujjaliyiṃsu, ujjaliyiṃsu; na vijjhāyiṃsu, vijjhāyiṃsu; pañcamandāmukhisatāni abhinimmini. Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti.

54. Atha kho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena gayāsīsaṃ tena pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. Tatra sudaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena. Tatra kho bhagavā bhikkhū āmantesi –

[saṃ. ni. 4.29] ‘‘Sabbaṃ , bhikkhave, ādittaṃ. Kiñca, bhikkhave, sabbaṃ ādittaṃ? Cakkhu ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi. Sotaṃ ādittaṃ, saddā ādittā, sotaviññāṇaṃ ādittaṃ, sotasamphasso āditto, yamidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi. Ghānaṃ ādittaṃ, gandhā ādittā, ghānaviññāṇaṃ ādittaṃ, ghānasamphasso āditto, yamidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi. Jivhā ādittā, rasā ādittā, jivhāviññāṇaṃ ādittaṃ jivhāsamphasso āditto, yamidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi. Kāyo āditto, phoṭṭhabbā ādittā, kāyaviññāṇaṃ ādittaṃ kāyasamphasso āditto, yamidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi. Mano āditto, dhammā ādittā, manoviññāṇaṃ ādittaṃ manosamphasso āditto, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.

‘‘Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi nibbindati. Sotasmimpi nibbindati, saddesupi nibbindati…pe… ghānasmimpi nibbindati , gandhesupi nibbindati…pe… jivhāyapi nibbindati, rasesupi nibbindati…pe… kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati…pe… manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yamidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī’’ti.

Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsu.

Ādittapariyāyasuttaṃ niṭṭhitaṃ.

Uruvelapāṭihāriyaṃ tatiyabhāṇavāro niṭṭhito.

13. Bimbisārasamāgamakathā

55. Atha kho bhagavā gayāsīse yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati laṭṭhivane [laṭṭhivanuyyāne (syā.)] suppatiṭṭhe cetiye. Assosi kho rājā māgadho seniyo bimbisāro – samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito rājagahaṃ anuppatto rājagahe viharati laṭṭhivane suppatiṭṭhe cetiye. Taṃ kho pana bhagavantaṃ [bhavantaṃ (ka.)] gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā [bhagavāti (ka.)]. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.

Atha kho rājā māgadho seniyo bimbisāro dvādasanahutehi [dvādasaniyutehi (yojanā)] māgadhikehi brāhmaṇagahapatikehi parivuto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Tepi kho dvādasanahutā māgadhikā brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Atha kho tesaṃ dvādasanahutānaṃ [dvādasaniyutānaṃ (yojanā)] māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi – ‘‘kiṃ nu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe brahmacariyaṃ caratī’’ti? Atha kho bhagavā tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā cetoparivitakkamaññāya āyasmantaṃ uruvelakassapaṃ gāthāya ajjhabhāsi –

‘‘Kimeva disvā uruvelavāsi, pahāsi aggiṃ kisakovadāno;

Pucchāmi taṃ kassapa, etamatthaṃ kathaṃ pahīnaṃ tava aggihuttanti.

‘‘Rūpe ca sadde ca atho rase ca;

Kāmitthiyo cābhivadanti yaññā;

Etaṃ malanti upadhīsu ñatvā;

Tasmā na yiṭṭhe na hute arañjinti.

‘‘Ettheva te mano na ramittha (kassapāti bhagavā);

Rūpesu saddesu atho rasesu;

Atha ko carahi devamanussaloke;

Rato mano kassapa, brūhi metanti.

‘‘Disvā padaṃ santamanūpadhīkaṃ;

Akiñcanaṃ kāmabhave asattaṃ;

Anaññathābhāvimanaññaneyyaṃ;

Tasmā na yiṭṭhe na hute arañji’’nti.

56. Atha kho āyasmā uruvelakassapo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – ‘‘satthā me, bhante, bhagavā, sāvakohamasmi; satthā me, bhante, bhagavā, sāvakohamasmī’’ti. Atha kho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi – ‘‘uruvelakassapo mahāsamaṇe brahmacariyaṃ caratī’’ti. Atha kho bhagavā tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā cetoparivitakkamaññāya anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi – dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva ekādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ bimbisārappamukhānaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti. Ekanahutaṃ upāsakattaṃ paṭivedesi.

57. Atha kho rājā māgadho seniyo bimbisāro diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – ‘‘pubbe me, bhante, kumārassa sato pañca assāsakā ahesuṃ, te me etarahi samiddhā. Pubbe me, bhante, kumārassa sato etadahosi – ‘aho vata maṃ rajje abhisiñceyyu’nti, ayaṃ kho me, bhante, paṭhamo assāsako ahosi, so me etarahi samiddho. ‘Tassa ca me vijitaṃ arahaṃ sammāsambuddho okkameyyā’ti, ayaṃ kho me, bhante, dutiyo assāsako ahosi, so me etarahi samiddho. ‘Tañcāhaṃ bhagavantaṃ payirupāseyya’nti, ayaṃ kho me, bhante, tatiyo assāsako ahosi, so me etarahi samiddho. ‘So ca me bhagavā dhammaṃ deseyyā’ti, ayaṃ kho me, bhante, catuttho assāsako ahosi, so me etarahi samiddho. ‘Tassa cāhaṃ bhagavato dhammaṃ ājāneyya’nti, ayaṃ kho me, bhante, pañcamo assāsako ahosi, so me etarahi samiddho. Pubbe me, bhante, kumārassa sato ime pañca assāsakā ahesuṃ, te me etarahi samiddhā. Abhikkantaṃ, bhante, abhikkantaṃ, bhante, seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti – evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ [maṃ bhante (ka.)], bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ, adhivāsetu ca me, bhante, bhagavā , svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti . Adhivāsesi bhagavā tuṇhībhāvena. Atha kho rājā māgadho seniyo bimbisāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho rājā māgadho seniyo bimbisāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti.

58. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ pāvisi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. Tena kho pana samayena sakko devānamindo māṇavakavaṇṇaṃ abhinimminitvā buddhappamukhassa bhikkhusaṅghassa purato purato gacchati imā gāthāyo gāyamāno –

‘‘Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.

‘‘Mutto muttehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā.

‘‘Tiṇṇo tiṇṇehi saha purāṇajaṭilehi;

Vippamutto vippamuttehi;

Siṅgīnikkhasuvaṇṇo;

Rājagahaṃ pāvisi bhagavā.

‘‘Santo santehi saha purāṇajaṭilehi;

Vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo;

Rājagahaṃ pāvisi bhagavā.

‘‘Dasavāso dasabalo, dasadhammavidū dasabhi cupeto;

So dasasataparivāro [parivārako (ka.)] rājagahaṃ, pāvisi bhagavā’’ti.

Manussā sakkaṃ devānamindaṃ passitvā evamāhaṃsu – ‘‘abhirūpo vatāyaṃ māṇavako, dassanīyo vatāyaṃ māṇavako, pāsādiko vatāyaṃ māṇavako. Kassa nu kho ayaṃ māṇavako’’ti? Evaṃ vutte sakko devānamindo te manusse gāthāya ajjhabhāsi –

‘‘Yo dhīro sabbadhi danto, suddho appaṭipuggalo;

Arahaṃ sugato loke, tassāhaṃ paricārako’’ti.

59. Atha kho bhagavā yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho rājā māgadho seniyo bimbisāro buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho rañño māgadhassa seniyassa bimbisārassa etadahosi [cūḷava. 307] – ‘‘kattha nu kho bhagavā vihareyya? Yaṃ assa gāmato neva avidūre na accāsanne, gamanāgamanasampannaṃ, atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ, divā appākiṇṇaṃ [appakiṇṇaṃ (sī. syā.), abbhokiṇṇaṃ (ka.)], rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ, manussarāhasseyyakaṃ, paṭisallānasāruppa’’nti. Atha kho rañño māgadhassa seniyassa bimbisārassa etadahosi – ‘‘idaṃ kho amhākaṃ veḷuvanaṃ uyyānaṃ gāmato neva avidūre na accāsanne gamanāgamanasampannaṃ atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhasseyyakaṃ paṭisallānasāruppaṃ. Yaṃnūnāhaṃ veḷuvanaṃ uyyānaṃ buddhappamukhassa bhikkhusaṅghassa dadeyya’’nti. Atha kho rājā māgadho seniyo bimbisāro sovaṇṇamayaṃ bhiṅkāraṃ gahetvā bhagavato oṇojesi – ‘‘etāhaṃ, bhante, veḷuvanaṃ uyyānaṃ buddhappamukhassa bhikkhusaṅghassa dammī’’ti. Paṭiggahesi bhagavā ārāmaṃ. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, ārāma’’nti.

Bimbisārasamāgamakathā niṭṭhitā.

14. Sāriputtamoggallānapabbajjākathā

60. Tena kho pana samayena sañcayo [sañjayo (sī. syā.)] paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ aḍḍhateyyehi paribbājakasatehi. Tena kho pana samayena sāriputtamoggallānā sañcaye paribbājake brahmacariyaṃ caranti. Tehi katikā katā hoti – yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetūti. Atha kho āyasmā assaji pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena, okkhittacakkhu iriyāpathasampanno. Addasā kho sāriputto paribbājako āyasmantaṃ assajiṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ. Disvānassa etadahosi – ‘‘ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro. Yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ – ‘kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’’ti? Atha kho sāriputtassa paribbājakassa etadahosi – ‘‘akālo kho imaṃ bhikkhuṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati. Yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ, atthikehi upaññātaṃ magga’’nti. Atha kho āyasmā assaji rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Atha kho sāriputtopi paribbājako yenāyasmā assaji tenupasaṅkami, upasaṅkamitvā āyasmatā assajinā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sāriputto paribbājako āyasmantaṃ assajiṃ etadavoca – ‘‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’ti? ‘‘Atthāvuso, mahāsamaṇo sakyaputto sakyakulā pabbajito, tāhaṃ bhagavantaṃ uddissa pabbajito, so ca me bhagavā satthā, tassa cāhaṃ bhagavato dhammaṃ rocemī’’ti. ‘‘Kiṃvādī panāyasmato satthā, kimakkhāyī’’ti? ‘‘Ahaṃ kho, āvuso, navo acirapabbajito, adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ, api ca te saṃkhittena atthaṃ vakkhāmī’’ti. Atha kho sāriputto paribbājako āyasmantaṃ assajiṃ etadavoca – ‘‘hotu, āvuso –

‘‘Appaṃ vā bahuṃ vā bhāsassu, atthaṃyeva me brūhi;

Attheneva me attho, kiṃ kāhasi byañjanaṃ bahu’’nti.

Atha kho āyasmā assaji sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ abhāsi –

[apa. 1.1.286 therāpadānepi] ‘‘Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato āha;

Tesañca yo nirodho, evaṃvādī mahāsamaṇo’’ti.

Atha kho sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti.

[apa. 1.1.289 therāpadānepi] Eseva dhammo yadi tāvadeva, paccabyattha padamasokaṃ;

Adiṭṭhaṃ abbhatītaṃ, bahukehi kappanahutehīti.

61. Atha kho sāriputto paribbājako yena moggallāno paribbājako tenupasaṅkami. Addasā kho moggallāno paribbājako sāriputtaṃ paribbājakaṃ dūratova āgacchantaṃ, disvāna sāriputtaṃ paribbājakaṃ etadavoca – ‘‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kacci nu tvaṃ, āvuso, amataṃ adhigato’’ti? ‘‘Āmāvuso, amataṃ adhigato’’ti. ‘‘Yathākathaṃ pana tvaṃ, āvuso, amataṃ adhigato’’ti? ‘‘Idhāhaṃ, āvuso, addasaṃ assajiṃ bhikkhuṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ. Disvāna me etadahosi – ‘ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro. Yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ – kaṃsi tvaṃ, āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’’ti. Tassa mayhaṃ, āvuso, etadahosi – ‘‘akālo kho imaṃ bhikkhuṃ pucchituṃ antaragharaṃ paviṭṭho piṇḍāya carati, yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ atthikehi upaññātaṃ magga’’nti. Atha kho, āvuso, assaji bhikkhu rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Atha khvāhaṃ, āvuso, yena assaji bhikkhu tenupasaṅkamiṃ, upasaṅkamitvā assajinā bhikkhunā saddhiṃ sammodiṃ, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ, āvuso, assajiṃ bhikkhuṃ etadavocaṃ – ‘‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. ‘Kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’’ti? ‘Atthāvuso, mahāsamaṇo sakyaputto sakyakulā pabbajito, tāhaṃ bhagavantaṃ uddissa pabbajito, so ca me bhagavā satthā, tassa cāhaṃ bhagavato dhammaṃ rocemī’ti. ‘Kiṃvādī panāyasmato satthā kimakkhāyī’ti . ‘Ahaṃ kho, āvuso, navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ, api ca te saṃkhittena atthaṃ vakkhāmī’’’ti . Atha khvāhaṃ, āvuso, assajiṃ bhikkhuṃ etadavocaṃ – ‘‘hotu, āvuso,

Appaṃ vā bahuṃ vā bhāsassu, atthaṃyeva me brūhi;

Attheneva me attho, kiṃ kāhasi byañjanaṃ bahu’’nti.

Atha kho, āvuso, assaji bhikkhu imaṃ dhammapariyāyaṃ abhāsi –

‘‘Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato āha;

Tesañca yo nirodho, evaṃvādī mahāsamaṇo’’ti.

Atha kho moggallānassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti.

Eseva dhammo yadi tāvadeva, paccabyattha padamasokaṃ;

Adiṭṭhaṃ abbhatītaṃ, bahukehi kappanahutehīti.

62. Atha kho moggallāno paribbājako sāriputtaṃ paribbājakaṃ etadavoca ‘‘gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā’’ti. ‘‘Imāni kho, āvuso, aḍḍhateyyāni paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti, tepi tāva apalokema [apalokāma (ka)]. Yathā te maññissanti, tathā te karissantī’’ti. Atha kho sāriputtamoggallānā yena te paribbājakā tenupasaṅkamiṃsu, upasaṅkamitvā te paribbājake etadavocuṃ – ‘‘gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā’’ti. ‘‘Mayaṃ āyasmante nissāya āyasmante sampassantā idha viharāma, sace āyasmantā mahāsamaṇe brahmacariyaṃ carissanti, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā’’ti. Atha kho sāriputtamoggallānā yena sañcayo paribbājako tenupasaṅkamiṃsu, upasaṅkamitvā sañcayaṃ paribbājakaṃ etadavocuṃ – ‘‘gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā’’ti. ‘‘Alaṃ, āvuso, mā agamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā’’ti. Dutiyampi kho…pe… tatiyampi kho sāriputtamoggallānā sañcayaṃ paribbājakaṃ etadavocuṃ – ‘‘gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā’’ti. ‘‘Alaṃ, āvuso, mā agamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā’’ti. Atha kho sāriputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu. Sañcayassa pana paribbājakassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi.

Addasā kho bhagavā [bhagavāte (ka)] sāriputtamoggallāne dūratova āgacchante, disvāna bhikkhū āmantesi – ‘‘ete, bhikkhave, dve sahāyakā āgacchanti, kolito upatisso ca. Etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga’’nti.

Gambhīre ñāṇavisaye, anuttare upadhisaṅkhaye;

Vimutte appatte veḷuvanaṃ, atha ne satthā byākāsi.

Ete dve sahāyakā, āgacchanti kolito upatisso ca;

Etaṃ me sāvakayugaṃ, bhavissati aggaṃ bhaddayuganti.

Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiṃsu , upasaṅkamitvā

Bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

Abhiññātānaṃ pabbajjā

63. Tena kho pana samayena abhiññātā abhiññātā māgadhikā kulaputtā bhagavati brahmacariyaṃ caranti. Manussā ujjhāyanti khiyyanti vipācenti – aputtakatāya paṭipanno samaṇo gotamo, vedhabyāya paṭipanno samaṇo gotamo, kulupacchedāya paṭipanno samaṇo gotamo, idāni anena jaṭilasahassaṃ pabbājitaṃ, imāni ca aḍḍhateyyāni paribbājakasatāni sañcayāni [sañjeyyāni (sī.), sañjayāni (syā.)] pabbājitāni. Ime ca abhiññātā abhiññātā māgadhikā kulaputtā samaṇe gotame brahmacariyaṃ carantīti. Apissu bhikkhū disvā imāya gāthāya codenti –

‘‘Āgato kho mahāsamaṇo, māgadhānaṃ giribbajaṃ;

Sabbe sañcaye netvāna [sañjeyyake netvā (sī.)], kaṃsu dāni nayissatī’’ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… na, bhikkhave, so saddo ciraṃ bhavissati, sattāhameva bhavissati, sattāhassa accayena antaradhāyissati. Tena hi, bhikkhave, ye tumhe imāya gāthāya codenti –

‘‘Āgato kho mahāsamaṇo, māgadhānaṃ giribbajaṃ;

Sabbe sañcaye netvāna, kaṃsu dāni nayissatī’’ti.

Te tumhe imāya gāthāya paṭicodetha –

‘‘Nayanti ve mahāvīrā, saddhammena tathāgatā;

Dhammena nayamānānaṃ [nīyamānānaṃ (ka.)], kā usūyā [ussuyā (ka.)] vijānata’’nti.

Tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti –

‘‘Āgato kho mahāsamaṇo, māgadhānaṃ giribbajaṃ;

Sabbe sañcaye netvāna, kaṃsu dāni nayissatī’’ti.

Bhikkhū te manusse imāya gāthāya paṭicodenti –

‘‘Nayanti ve mahāvīrā, saddhammena tathāgatā;

Dhammena nayamānānaṃ, kā usūyā vijānata’’nti.

Manussā dhammena kira samaṇā sakyaputtiyā nenti no adhammenāti sattāhameva so saddo ahosi, sattāhassa accayena antaradhāyi.

Sāriputtamoggallānapabbajjākathā niṭṭhitā.

Catutthabhāṇavāro niṭṭhito.

15. Upajjhāyavattakathā

64. Tena kho pana samayena bhikkhū anupajjhāyakā anācariyakā [idaṃ padaṃ sī. syā. potthakesu natthi] anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti; manussānaṃ [te manussānaṃ (ka.)] bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmenti, uparikhādanīyepi uttiṭṭhapattaṃ upanāmenti, uparisāyanīyepi uttiṭṭhapattaṃ upanāmenti, uparipānīyepi uttiṭṭhapattaṃ upanāmenti; sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti; bhattaggepi uccāsaddā mahāsaddā viharanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti; manussānaṃ bhuñjamānānaṃ, uparibhojanepi uttiṭṭhapattaṃ upanāmessanti, uparikhādanīyepi uttiṭṭhapattaṃ upanāmessanti, uparisāyanīyepi uttiṭṭhapattaṃ upanāmessanti, uparipānīyepi uttiṭṭhapattaṃ upanāmessanti; sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti; bhattaggepi uccāsaddā mahāsaddā viharissanti seyyathāpi brāhmaṇā brāhmaṇabhojane’’ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti; manussānaṃ bhuñjamānānaṃ, uparibhojanepi uttiṭṭhapattaṃ upanāmessanti, uparikhādanīyepi uttiṭṭhapattaṃ upanāmessanti, uparisāyanīyepi uttiṭṭhapattaṃ upanāmessanti, uparipānīyepi uttiṭṭhapattaṃ upanāmessanti; sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti; bhattaggepi uccāsaddā mahāsaddā viharissantī’’ti. Atha kho te bhikkhū…pe… bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti, manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmenti, uparikhādanīyepi uttiṭṭhapattaṃ upanāmenti, uparisāyanīyepi uttiṭṭhapattaṃ upanāmenti, uparipānīyepi uttiṭṭhapattaṃ upanāmenti, sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti, bhattaggepi uccāsaddā mahāsaddā viharantī’’ti? ‘‘Saccaṃ bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma te, bhikkhave, moghapurisā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti, manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti, uparikhādanīyepi uttiṭṭhapattaṃ upanāmessanti, uparisāyanīyepi uttiṭṭhapattaṃ upanāmessanti, uparipānīyepi uttiṭṭhapattaṃ upanāmessanti, sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti, bhattaggepi uccāsaddā mahāsaddā viharissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, bhikkhave, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā’’ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya [asantuṭṭhiyā (sī.), asantuṭṭhatāya (syā)] saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa [viriyārambhassa (sī. syā.)] vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi –

65. ‘‘Anujānāmi, bhikkhave, upajjhāyaṃ. Upajjhāyo, bhikkhave, saddhivihārikamhi puttacittaṃ upaṭṭhapessati , saddhivihāriko upajjhāyamhi pitucittaṃ upaṭṭhapessati. Evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino viharantā imasmiṃ dhammavinaye vuḍḍhiṃ viruḷhiṃ vepullaṃ āpajjissanti. Evañca pana, bhikkhave, upajjhāyo gahetabbo – ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘upajjhāyo me, bhante, hohi; upajjhāyo me, bhante, hohi; upajjhāyo me, bhante, hohī’ti. Sāhūti vā lahūti vā opāyikanti vā patirūpanti vā pāsādikena sampādehīti vā kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya [na vācāya (ka.)] viññāpeti, gahito hoti upajjhāyo; na kāyena viññāpeti, na vācāya viññāpeti , na kāyena vācāya viññāpeti, na gahito hoti upajjhāyo.

66.[cūḷava. 376 ādayo]‘‘Saddhivihārikena, bhikkhave, upajjhāyamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā –

‘‘Kālasseva vuṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññapetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

‘‘Sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto sodako [saudako (ka.)] dātabbo. Sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ. Nātidūre gantabbaṃ, nāccāsanne gantabbaṃ, pattapariyāpannaṃ paṭiggahetabbaṃ. Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo.

‘‘Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ; cīvaraṃ saṅgharitabbaṃ, cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ – mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.

‘‘Sace piṇḍapāto hoti, upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Upajjhāyo pānīyena pucchitabbo . Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

‘‘Sace upajjhāyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

‘‘Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Jantāghare upajjhāyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

‘‘Udakepi upajjhāyassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, upajjhāyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisitabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

‘‘Yasmiṃ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisibibbohanaṃ [bhisibimbohanaṃ (sī. syā.)] nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ appaṭighaṃsantena , asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhūmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā sammajjitabbā – mā vihāro rajena uhaññīti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

‘‘Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbaṃ. Bhisibibbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

‘‘Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā.

‘‘Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

‘‘Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. Sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā . Sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyāti. Sace upajjhāyo mūlāya paṭikassanāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyāti. Sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyāti. Sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyaṃ abbheyyāti. Sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ [niyasaṃ (ka.)] vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho upajjhāyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ – kinti nu kho upajjhāyo sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti.

‘‘Sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti, saddhivihārikena dhovitabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho upajjhāyassa cīvaraṃ dhoviyethāti. Sace upajjhāyassa cīvaraṃ kātabbaṃ hoti, saddhivihārikena kātabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho upajjhāyassa cīvaraṃ kariyethāti. Sace upajjhāyassa rajanaṃ pacitabbaṃ hoti, saddhivihārikena pacitabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho upajjhāyassa rajanaṃ paciyethāti. Sace upajjhāyassa cīvaraṃ rajitabbaṃ [rajetabbaṃ (sī. syā.)] hoti, saddhivihārikena rajitabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho upajjhāyassa cīvaraṃ rajiyethāti. Cīvaraṃ rajantena [rajentena (sī. syā.)] sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ, na ca acchinne theve pakkamitabbaṃ.

‘‘Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo; na ekaccassa cīvaraṃ dātabbaṃ, na ekaccassa cīvaraṃ paṭiggahetabbaṃ; na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro paṭiggahetabbo; na ekaccassa kesā chedetabbā [chettabbā (sī.), cheditabbā (ka.)], na ekaccena kesā chedāpetabbā; na ekaccassa parikammaṃ kātabbaṃ, na ekaccena parikammaṃ kārāpetabbaṃ; na ekaccassa veyyāvacco [veyyāvaccaṃ (katthaci)] kātabbo , na ekaccena veyyāvacco kārāpetabbo; na ekaccassa pacchāsamaṇena hotabbaṃ, na ekacco pacchāsamaṇo ādātabbo; na ekaccassa piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo; na upajjhāyaṃ anāpucchā gāmo pavisitabbo; na susānaṃ gantabbaṃ; na disā pakkamitabbā. Sace upajjhāyo gilāno hoti, yāvajīvaṃ upaṭṭhātabbo; vuṭṭhānamassa āgametabba’’nti.

Upajjhāyavattaṃ niṭṭhitaṃ.

16. Saddhivihārikavattakathā

67.[cūḷava. 378 ādayo] ‘‘Upajjhāyena, bhikkhave, saddhivihārikamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā –

‘‘Upajjhāyena, bhikkhave, saddhivihāriko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. Sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa patto uppajjiyethāti. Sace upajjhāyassa cīvaraṃ hoti, saddhivihārikassa cīvaraṃ na hoti, upajjhāyena saddhivihārikassa cīvaraṃ dātabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethāti. Sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa parikkhāro dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa parikkhāro uppajjiyethāti.

‘‘Sace saddhivihāriko gilāno hoti, kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññapetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ. Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

‘‘Sace saddhivihāriko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto sodako dātabbo. Ettāvatā nivattissatīti āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ . Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ; cīvaraṃ saṅgharitabbaṃ, cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ – mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.

‘‘Sace piṇḍapāto hoti, saddhivihāriko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Saddhivihāriko pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

‘‘Sace saddhivihāriko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ .

‘‘Sace saddhivihāriko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Jantāghare saddhivihārikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

‘‘Udakepi saddhivihārikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā saddhivihārikassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ. Saddhivihāriko pānīyena pucchitabbo.

‘‘Yasmiṃ vihāre saddhivihāriko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; bhisibibbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; mañco nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbo; pīṭhaṃ nīcaṃ katvā sādhukaṃ appaṭighaṃsantena asaṅghaṭṭentena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā; kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo; apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; bhūmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā sammajjitabbā – mā vihāro rajena uhaññīti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

‘‘Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbaṃ. Bhisibibbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

‘‘Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā.

‘‘Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

‘‘Sace saddhivihārikassa anabhirati uppannā hoti, upajjhāyena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. Sace saddhivihārikassa kukkuccaṃ uppannaṃ hoti, upajjhāyena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā . Sace saddhivihārikassa diṭṭhigataṃ uppannaṃ hoti, upajjhāyena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. Sace saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho, upajjhāyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho saddhivihārikassa parivāsaṃ dadeyyāti. Sace saddhivihāriko mūlāya paṭikassanāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho saddhivihārikaṃ mūlāya paṭikasseyyāti. Sace saddhivihāriko mānattāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho saddhivihārikassa mānattaṃ dadeyyāti. Sace saddhivihāriko abbhānāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho saddhivihārikaṃ abbheyyāti. Sace saṅgho saddhivihārikassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, upajjhāyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho saddhivihārikassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyāti. Kataṃ vā panassa hoti saṅghena kammaṃ, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, upajjhāyena ussukkaṃ kātabbaṃ – kinti nu kho saddhivihāriko sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti.

‘‘Sace saddhivihārikassa cīvaraṃ dhovitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ dhoveyyāsīti , ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa cīvaraṃ dhoviyethāti. Sace saddhivihārikassa cīvaraṃ kātabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ kareyyāsīti, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa cīvaraṃ kariyethāti. Sace saddhivihārikassa rajanaṃ pacitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ evaṃ paceyyāsīti, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa rajanaṃ paciyethāti. Sace saddhivihārikassa cīvaraṃ rajitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ, evaṃ rajeyyāsīti, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa cīvaraṃ rajiyethāti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ. Na ca acchinne theve pakkamitabbaṃ. Sace saddhivihāriko gilāno hoti, yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabba’’nti.

Saddhivihārikavattaṃ niṭṭhitaṃ.

17. Paṇāmitakathā

68. Tena kho pana samayena saddhivihārikā upajjhāyesu na sammā vattanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma saddhivihārikā upajjhāyesu na sammā vattissantī’’ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, saddhivihārikā upajjhāyesu na sammā vattantīti? Saccaṃ bhagavāti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, saddhivihārikā upajjhāyesu na sammā vattissantīti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, saddhivihārikena upajjhāyamhi na sammā vattitabbaṃ. Yo na sammā vatteyya, āpatti dukkaṭassā’’ti . Neva sammā vattanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, asammāvattantaṃ paṇāmetuṃ. Evañca pana, bhikkhave, paṇāmetabbo – ‘‘paṇāmemi ta’’nti vā, ‘‘māyidha paṭikkamī’’ti vā, ‘‘nīhara te pattacīvara’’nti vā, ‘‘nāhaṃ tayā upaṭṭhātabbo’’ti vā, kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, paṇāmito hoti saddhivihāriko; na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na paṇāmito hoti saddhivihārikoti.

Tena kho pana samayena saddhivihārikā paṇāmitā na khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, khamāpetunti. Neva khamāpenti. Bhagavato etamatthaṃ ārocesuṃ . Na, bhikkhave, paṇāmitena na khamāpetabbo. Yo na khamāpeyya, āpatti dukkaṭassāti.

Tena kho pana samayena upajjhāyā khamāpiyamānā na khamanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, khamitunti. Neva khamanti. Saddhivihārikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, khamāpiyamānena na khamitabbaṃ. Yo na khameyya, āpatti dukkaṭassāti.

Tena kho pana samayena upajjhāyā sammāvattantaṃ paṇāmenti, asammāvattantaṃ na paṇāmenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, sammāvattanto paṇāmetabbo. Yo paṇāmeyya , āpatti dukkaṭassa . Na ca, bhikkhave, asammāvattanto na paṇāmetabbo. Yo na paṇāmeyya, āpatti dukkaṭassāti.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato saddhivihāriko paṇāmetabbo. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko paṇāmetabbo.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato saddhivihāriko na paṇāmetabbo. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko na paṇāmetabbo.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimattā gāravo hoti, nādhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko alaṃ paṇāmetuṃ.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko nālaṃ paṇāmetuṃ.

‘‘Pañcahi , bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti, paṇāmento anatisāro hoti. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ saddhivihārikaṃ appaṇāmento upajjhāyo sātisāro hoti, paṇāmento anatisāro hoti.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti, appaṇāmento anatisāro hoti. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ saddhivihārikaṃ paṇāmento upajjhāyo sātisāro hoti, appaṇāmento anatisāro hotī’’ti.

69. Tena kho pana samayena aññataro brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū na icchiṃsu pabbājetuṃ. So bhikkhūsu pabbajjaṃ alabhamāno kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasā kho bhagavā taṃ brāhmaṇaṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ, disvāna bhikkhū āmantesi – ‘‘kiṃ nu kho so, bhikkhave, brāhmaṇo kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto’’ti? Eso, bhante, brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū na icchiṃsu pabbājetuṃ. So bhikkhūsu pabbajjaṃ alabhamāno kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti. Atha kho bhagavā bhikkhū āmantesi – ‘‘ko nu kho, bhikkhave, tassa brāhmaṇassa adhikāraṃ sarasī’’ti? Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘ahaṃ kho, bhante, tassa brāhmaṇassa adhikāraṃ sarāmī’’ti. ‘‘Kiṃ pana tvaṃ, sāriputta, tassa brāhmaṇassa adhikāraṃ sarasī’’ti? ‘‘Idha me, bhante, so brāhmaṇo rājagahe piṇḍāya carantassa kaṭacchubhikkhaṃ dāpesi. Imaṃ kho ahaṃ, bhante, tassa brāhmaṇassa adhikāraṃ sarāmī’’ti. ‘‘Sādhu sādhu, sāriputta, kataññuno hi, sāriputta, sappurisā katavedino. Tena hi tvaṃ, sāriputta, taṃ brāhmaṇaṃ pabbājehi upasampādehī’’ti . ‘‘Kathāhaṃ, bhante , taṃ brāhmaṇaṃ pabbājemi upasampādemī’’ti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – yā sā, bhikkhave, mayā tīhi saraṇagamanehi upasampadā anuññātā, taṃ ajjatagge paṭikkhipāmi. Anujānāmi, bhikkhave, ñatticatutthena kammena upasampādetuṃ [upasampadaṃ (sī. syā.)]. Evañca pana, bhikkhave, upasampādetabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

70. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya .

‘‘Tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

71. Tena kho pana samayena aññataro bhikkhu upasampannasamanantarā anācāraṃ ācarati. Bhikkhū evamāhaṃsu – ‘‘māvuso, evarūpaṃ akāsi, netaṃ kappatī’’ti. So evamāha – ‘‘nevāhaṃ āyasmante yāciṃ upasampādetha manti. Kissa maṃ tumhe ayācitā upasampāditthā’’ti? Bhagavato etamatthaṃ ārocesuṃ . Na, bhikkhave, ayācitena upasampādetabbo . Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, yācitena upasampādetuṃ. Evañca pana, bhikkhave, yācitabbo. Tena upasampadāpekkhena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘saṅghaṃ, bhante, upasampadaṃ yācāmi, ullumpatu maṃ, bhante, saṅgho anukampaṃ upādāyā’’ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

72. ‘‘Suṇātu me, bhante , saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe….

‘‘Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

73. Tena kho pana samayena rājagahe paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā [adhiṭṭhitā (ka.)] hoti. Atha kho aññatarassa brāhmaṇassa etadahosi – ‘‘ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yaṃnūnāhaṃ samaṇesu sakyaputtiyesu pabbajeyya’’nti. Atha kho so brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū pabbājesuṃ upasampādesuṃ. Tasmiṃ pabbajite bhattapaṭipāṭi khīyittha. Bhikkhū evamāhaṃsu – ‘‘ehi dāni, āvuso, piṇḍāya carissāmā’’ti. So evamāha – ‘‘nāhaṃ, āvuso, etaṃkāraṇā pabbajito piṇḍāya carissāmīti. Sace me dassatha bhuñjissāmi , no ce me dassatha vibbhamissāmī’’ti. ‘‘Kiṃ pana tvaṃ, āvuso, udarassa kāraṇā pabbajito’’ti ? ‘‘Evamāvuso’’ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – kathañhi nāma bhikkhu evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissatīti. Te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira tvaṃ, bhikkhu, udarassa kāraṇā pabbajitoti? Saccaṃ bhagavāti. Vigarahi buddho bhagavā…pe… ‘‘kathañhi nāma tvaṃ, moghapurisa, evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya’’…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, upasampādentena cattāro nissaye ācikkhituṃ – piṇḍiyālopabhojanaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo; atirekalābho – saṅghabhattaṃ, uddesabhattaṃ, nimantanaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ. Paṃsukūlacīvaraṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo; atirekalābho – khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ. Rukkhamūlasenāsanaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo; atirekalābho – vihāro , aḍḍhayogo, pāsādo, hammiyaṃ, guhā. Pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo; atirekalābho – sappi, navanītaṃ, telaṃ, madhu, phāṇita’’nti.

Paṇāmitakathā niṭṭhitā.

Upajjhāyavattabhāṇavāro niṭṭhito pañcamo.

Pañcamabhāṇavāro

18. Ācariyavattakathā

74. Tena kho pana samayena aññataro māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Tassa bhikkhū paṭikacceva nissaye ācikkhiṃsu. So evamāha – ‘‘sace me, bhante, pabbajite nissaye ācikkheyyātha, abhirameyyāmahaṃ [abhirameyyañcāhaṃ (sī.), abhirameyyaṃ svāhaṃ (ka.)]. Na dānāhaṃ, bhante, pabbajissāmi; jegucchā me nissayā paṭikūlā’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, paṭikacceva nissayā ācikkhitabbā. Yo ācikkheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, upasampannasamanantarā nissaye ācikkhitunti.

Tena kho pana samayena bhikkhū duvaggenapi tivaggenapi gaṇena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, ūnadasavaggena gaṇena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, dasavaggena vā atirekadasavaggena vā gaṇena upasampādetunti .

75. Tena kho pana samayena bhikkhū ekavassāpi duvassāpi saddhivihārikaṃ upasampādenti. Āyasmāpi upaseno vaṅgantaputto ekavasso saddhivihārikaṃ upasampādesi. So vassaṃvuṭṭho duvasso ekavassaṃ saddhivihārikaṃ ādāya yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca – ‘‘kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci tvaṃ appakilamathena addhānaṃ āgato’’ti? ‘‘Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā. Appakilamathena mayaṃ, bhante, addhānaṃ āgatā’’ti. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti, kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti; atthasaṃhitaṃ tathāgatā pucchanti; no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti – dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti. Atha kho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca – ‘‘kativassosi tvaṃ, bhikkhū’’ti? ‘‘Duvassohaṃ, bhagavā’’ti. ‘‘Ayaṃ pana bhikkhu kativasso’’ti? ‘‘Ekavasso, bhagavā’’ti. ‘‘Kiṃ tāyaṃ bhikkhu hotī’’ti? ‘‘Saddhivihāriko me, bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, aññehi ovadiyo anusāsiyo aññaṃ ovadituṃ anusāsituṃ maññissasi. Atilahuṃ kho tvaṃ, moghapurisa, bāhullāya āvatto, yadidaṃ gaṇabandhikaṃ. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya’’…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, ūnadasavassena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, dasavassena vā atirekadasavassena vā upasampādetu’’nti.

76. Tena kho pana samayena bhikkhū – dasavassamhā dasavassamhāti – bālā abyattā upasampādenti. Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā. Dissanti upajjhāyā abyattā, saddhivihārikā byattā. Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā. Dissanti upajjhāyā duppaññā, saddhivihārikā paññavanto. Aññataropi aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – kathañhi nāma bhikkhū – dasavassamhā dasavassamhāti – bālā abyattā upasampādessanti. Dissanti upajjhāyā bālā saddhivihārikā paṇḍitā, dissanti upajjhāyā abyattā saddhivihārikā byattā, dissanti upajjhāyā appassutā saddhivihārikā bahussutā, dissanti upajjhāyā duppaññā, saddhivihārikā paññavantoti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. ‘‘Saccaṃ kira, bhikkhave, bhikkhū – dasavassamhā dasavassamhāti – bālā abyattā upasampādenti. Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā, dissanti upajjhāyā abyattā saddhivihārikā byattā, dissanti upajjhāyā appassutā, saddhivihārikā bahussutā, dissanti upajjhāyā duppaññā, saddhivihārikā paññavanto’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā – dasavassamhā dasavassamhāti – bālā abyattā upasampādessanti. Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā, dissanti upajjhāyā abyattā saddhivihārikā byattā, dissanti upajjhāyā appassutā, saddhivihārikā bahussutā, dissanti upajjhāyā duppaññā, saddhivihārikā paññavanto. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, bālena abyattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetu’’nti.

77. Tena kho pana samayena bhikkhū upajjhāyesu pakkantesupi vibbhantesupi kālaṅkatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti, manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmenti, uparikhādanīyepi – uparisāyanīyepi – uparipānīyepi uttiṭṭhapattaṃ upanāmenti; sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti; bhattaggepi uccāsaddā mahāsaddā viharanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti; manussānaṃ bhuñjamānānaṃ uparibhojanepi uttiṭṭhapattaṃ upanāmessanti, uparikhādanīyepi – uparisāyanīyepi – uparipānīyepi uttiṭṭhapattaṃ upanāmessanti; sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti; bhattaggepi uccāsaddā mahāsaddā viharissanti, seyyathāpi brāhmaṇā brāhmaṇabhojane’’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ …pe… atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira, bhikkhave…pe… saccaṃ, bhagavāti…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi –

‘‘Anujānāmi, bhikkhave, ācariyaṃ. Ācariyo, bhikkhave, antevāsikamhi puttacittaṃ upaṭṭhāpessati, antevāsiko ācariyamhi pitucittaṃ upaṭṭhāpessati. Evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino viharantā imasmiṃ dhammavinaye vuddhiṃ viruḷhiṃ vepullaṃ āpajjissanti. Anujānāmi, bhikkhave, dasavassaṃ nissāya vatthuṃ, dasavassena nissayaṃ dātuṃ. Evañca pana, bhikkhave, ācariyo gahetabbo. Ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ācariyo me, bhante, hohi, āyasmato nissāya vacchāmi; ācariyo me, bhante, hohi, āyasmato nissāya vacchāmi; ācariyo me, bhante, hohi, āyasmato nissāya vacchāmī’ti. ‘Sāhūti’ vā ‘lahūti’ vā ‘opāyika’nti vā ‘patirūpa’nti vā ‘pāsādikena sampādehī’ti vā kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, gahito hoti ācariyo; na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na gahito hoti ācariyo.

78.[cūḷava. 380 ādayo] ‘‘Antevāsikena , bhikkhave, ācariyamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā –

‘‘Kālasseva uṭṭhāya upāhanaṃ omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññapetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā . Yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

‘‘Sace ācariyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto sodako dātabbo. Sace ācariyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā ācariyassa pacchāsamaṇena hotabbaṃ. Nātidūre gantabbaṃ, nāccāsanne gantabbaṃ, pattapariyāpannaṃ paṭiggahetabbaṃ. Na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā. Ācariyo āpattisāmantā bhaṇamāno nivāretabbo.

‘‘Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ – mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.

‘‘Sace piṇḍapāto hoti , ācariyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Ācariyo pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

‘‘Sace ācariyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

‘‘Sace ācariyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Jantāghare ācariyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

‘‘Udakepi ācariyassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā ācariyassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ. Ācariyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisāpetabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

‘‘Yasmiṃ vihāre ācariyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; bhisibibbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; mañco nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbo; pīṭhaṃ nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbaṃ; mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā; kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo ; apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; bhūmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā sammajjitabbā – mā vihāro rajena uhaññīti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

‘‘Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbaṃ. Bhisibibbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo . Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

‘‘Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā . Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā.

‘‘Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ . Sace ācamanakumbhiyaṃ udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

‘‘Sace ācariyassa anabhirati uppannā hoti, antevāsikena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. Sace ācariyassa kukkuccaṃ uppannaṃ hoti, antevāsikena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace ācariyassa diṭṭhigataṃ uppannaṃ hoti, antevāsikena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. Sace ācariyo garudhammaṃ ajjhāpanno hoti parivāsāraho, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyassa parivāsaṃ dadeyyāti. Sace ācariyo mūlāya paṭikassanāraho hoti, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyaṃ mūlāya paṭikasseyyāti. Sace ācariyo mānattāraho hoti, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyassa mānattaṃ dadeyyāti. Sace ācariyo abbhānāraho hoti, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyaṃ abbheyyāti . Sace saṅgho ācariyassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho ācariyassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyāti. Kataṃ vā panassa hoti saṅghena kammaṃ, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ – kinti nu kho ācariyo sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti.

‘‘Sace ācariyassa cīvaraṃ dhovitabbaṃ hoti, antevāsikena dhovitabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho ācariyassa cīvaraṃ dhoviyethāti. Sace ācariyassa cīvaraṃ kātabbaṃ hoti, antevāsikena kātabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho ācariyassa cīvaraṃ kariyethāti. Sace ācariyassa rajanaṃ pacitabbaṃ hoti, antevāsikena pacitabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho ācariyassa rajanaṃ paciyethāti. Sace ācariyassa cīvaraṃ rajitabbaṃ hoti, antevāsikena rajitabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho ācariyassa cīvaraṃ rajiyethāti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ, na ca acchinne theve pakkamitabbaṃ.

‘‘Na ācariyaṃ anāpucchā ekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo; na ekaccassa cīvaraṃ dātabbaṃ; na ekaccassa cīvaraṃ paṭiggahetabbaṃ; na ekaccassa parikkhāro dātabbo; na ekaccassa parikkhāro paṭiggahetabbo; na ekaccassa kesā chedetabbā; na ekaccena kesā chedāpetabbā; na ekaccassa parikammaṃ kātabbaṃ; na ekaccena parikammaṃ kārāpetabbaṃ; na ekaccassa veyyāvacco kātabbo; na ekaccena veyyāvacco kārāpetabbo; na ekaccassa pacchāsamaṇena hotabbaṃ; na ekacco pacchāsamaṇo ādātabbo; na ekaccassa piṇḍapāto nīharitabbo; na ekaccena piṇḍapāto nīharāpetabbo. Na ācariyaṃ anāpucchā gāmo pavisitabbo, na susānaṃ gantabbaṃ, na disā pakkamitabbā. Sace ācariyo gilāno hoti, yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabba’’nti.

Ācariyavattaṃ niṭṭhitaṃ.

19. Antevāsikavattakathā

79.[cūḷava. 381-382] ‘‘Ācariyena , bhikkhave, antevāsikamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā –

‘‘Ācariyena , bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa patto uppajjiyethāti. Sace ācariyassa cīvaraṃ hoti, antevāsikassa cīvaraṃ na hoti, ācariyena antevāsikassa cīvaraṃ dātabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa cīvaraṃ uppajjiyethāti. Sace ācariyassa parikkhāro hoti, antevāsikassa parikkhāro na hoti, ācariyena antevāsikassa parikkhāro dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa parikkhāro uppajjiyethāti.

‘‘Sace antevāsiko gilāno hoti, kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññapetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ. Antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

‘‘Sace antevāsiko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto sodako dātabbo.

‘‘Ettāvatā nivattissatīti āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ – mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.

‘‘Sace piṇḍapāto hoti, antevāsiko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Antevāsiko pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

‘‘Sace antevāsiko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

‘‘Sace antevāsiko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na ca there bhikkhū anupakhajja nisīditabbaṃ, na navā bhikkhū āsanena paṭibāhitabbā. Jantāghare antevāsikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

‘‘Udakepi antevāsikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā antevāsikassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ. Antevāsiko pānīyena pucchitabbo.

‘‘Yasmiṃ vihāre antevāsiko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; bhisibibbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ ; mañco nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbo; pīṭhaṃ nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, nīharitvā ekamantaṃ nikkhipitabbaṃ; mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā; kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo; apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ; bhūmattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ otāretabbaṃ, ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi, udakena paripphositvā sammajjitabbā – mā vihāro rajena uhaññīti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

‘‘Bhūmattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena, asaṅghaṭṭentena kavāṭapiṭṭhaṃ, atiharitvā yathāpaññattaṃ paññapetabbaṃ. Bhisibibbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nisīdanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

‘‘Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā, rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiṃ vivaritabbā.

‘‘Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.

‘‘Sace antevāsikassa anabhirati uppannā hoti, ācariyena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. Sace antevāsikassa kukkuccaṃ uppannaṃ hoti, ācariyena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace antevāsikassa diṭṭhigataṃ uppannaṃ hoti, ācariyena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. Sace antevāsiko garudhammaṃ ajjhāpanno hoti parivāsāraho, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho, antevāsikassa parivāsaṃ dadeyyāti. Sace antevāsiko mūlāya paṭikassanāraho hoti, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikaṃ mūlāya paṭikasseyyāti. Sace antevāsiko mānattāraho hoti, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikassa mānattaṃ dadeyyāti. Sace antevāsiko abbhānāraho hoti, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikaṃ abbheyyāti. Sace saṅgho antevāsikassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho saṅgho antevāsikassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyāti. Kataṃ vā panassa hoti saṅghena kammaṃ, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ – kinti nu kho antevāsiko sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṅgho taṃ kammaṃ paṭippassambheyyāti.

‘‘Sace antevāsikassa cīvaraṃ dhovitabbaṃ hoti, ācariyena ācikkhitabbaṃ – ‘evaṃ dhoveyyāsī’ti, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa cīvaraṃ dhoviyethāti. Sace antevāsikassa cīvaraṃ kātabbaṃ hoti, ācariyena ācikkhitabbaṃ – ‘evaṃ kareyyāsī’ti, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa cīvaraṃ kariyethāti. Sace antevāsikassa rajanaṃ pacitabbaṃ hoti, ācariyena ācikkhitabbaṃ – ‘evaṃ paceyyāsī’ti, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa rajanaṃ paciyethāti. Sace antevāsikassa cīvaraṃ rajitabbaṃ hoti, ācariyena ācikkhitabbaṃ – ‘evaṃ rajeyyāsī’ti, ussukkaṃ vā kātabbaṃ – kinti nu kho antevāsikassa cīvaraṃ rajiyethāti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ, na ca acchinne theve pakkamitabbaṃ. Sace antevāsiko gilāno hoti, yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabba’’nti.

Antevāsikavattaṃ niṭṭhitaṃ.

Chaṭṭhabhāṇavāro.

20. Paṇāmanā khamāpanā

80. Tena kho pana samayena antevāsikā ācariyesu na sammā vattanti…pe… bhagavato etamatthaṃ ārocesuṃ…pe… na, bhikkhave, antevāsikena ācariyamhi na sammā vattitabbaṃ. Yo na sammā vatteyya, āpatti dukkaṭassāti. Neva sammā vattanti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, asammāvattantaṃ paṇāmetuṃ. Evañca pana, bhikkhave, paṇāmetabbo – paṇāmemi tanti vā, māyidha paṭikkamīti vā, nīhara te pattacīvaranti vā, nāhaṃ tayā upaṭṭhātabboti vā. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, paṇāmito hoti antevāsiko; na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na paṇāmito hoti antevāsikoti.

Tena kho pana samayena antevāsikā paṇāmitā na khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, khamāpetunti. Neva khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, paṇāmitena na khamāpetabbo. Yo na khamāpeyya, āpatti dukkaṭassāti.

Tena kho pana samayena ācariyā khamāpiyamānā na khamanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, khamitunti. Neva khamanti. Antevāsikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, khamāpiyamānena na khamitabbaṃ. Yo na khameyya, āpatti dukkaṭassāti.

Tena kho pana samayena ācariyā sammāvattantaṃ paṇāmenti, asammāvattantaṃ na paṇāmenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, sammāvattanto paṇāmetabbo. Yo paṇāmeyya, āpatti dukkaṭassa. Na ca, bhikkhave, asammāvattanto na paṇāmetabbo. Yo na paṇāmeyya, āpatti dukkaṭassa.

81. ‘‘Pañcahi, bhikkhave, aṅgehi samannāgato antevāsiko paṇāmetabbo. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko paṇāmetabbo.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato antevāsiko na paṇāmetabbo. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko na paṇāmetabbo.

‘‘Pañcahi , bhikkhave, aṅgehi samannāgato antevāsiko alaṃ paṇāmetuṃ. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko alaṃ paṇāmetuṃ.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato antevāsiko nālaṃ paṇāmetuṃ. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko nālaṃ paṇāmetuṃ.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgataṃ antevāsikaṃ appaṇāmento ācariyo sātisāro hoti, paṇāmento anatisāro hoti. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ antevāsikaṃ appaṇāmento ācariyo sātisāro hoti, paṇāmento anatisāro hoti.

‘‘Pañcahi , bhikkhave, aṅgehi samannāgataṃ antevāsikaṃ paṇāmento ācariyo sātisāro hoti, appaṇāmento anatisāro hoti. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ antevāsikaṃ paṇāmento ācariyo sātisāro hoti, appaṇāmento anatisāro hotī’’ti.

Paṇāmanā khamāpanā niṭṭhitā.

21. Bālaabyattavatthu

82. Tena kho pana samayena bhikkhū, dasavassamhā dasavassamhāti, bālā abyattā nissayaṃ denti. Dissanti ācariyā bālā, antevāsikā paṇḍitā . Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññavanto. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhū, dasavassamhā dasavassamhāti, bālā abyattā nissayaṃ dassanti. Dissanti ācariyā bālā antevāsikā paṇḍitā, dissanti ācariyā abyattā antevāsikā byattā, dissanti ācariyā appassutā antevāsikā bahussutā, dissanti ācariyā duppaññā antevāsikā paññavanto’’ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave, bhikkhū, dasavassamhā dasavassamhāti, bālā abyattā nissayaṃ denti…pe… saccaṃ, bhagavāti. Vigarahi buddho bhagavā…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, bālena abyattena nissayo dātabbo. Yo dadeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā nissayaṃ dātu’’nti.

Bālaabyattavatthu niṭṭhitaṃ.

22. Nissayapaṭippassaddhikathā

83. Tena kho pana samayena bhikkhū ācariyupajjhāyesu pakkantesupi vibbhantesupi kālaṅkatesupi pakkhasaṅkantesupi nissayapaṭippassaddhiyo na jānanti. Bhagavato etamatthaṃ ārocesuṃ.

‘‘Pañcimā, bhikkhave, nissayapaṭippassaddhiyo upajjhāyamhā – upajjhāyo pakkanto vā hoti, vibbhanto vā, kālaṅkato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī. Imā kho, bhikkhave, pañca nissayapaṭippassaddhiyo upajjhāyamhā.

‘‘Chayimā, bhikkhave, nissayapaṭippassaddhiyo ācariyamhā – ācariyo pakkanto vā hoti, vibbhanto vā, kālaṅkato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī, upajjhāyena vā samodhānagato hoti. Imā kho, bhikkhave, cha nissayapaṭippassaddhiyo ācariyamhā’’.

Nissapaṭippassaddhikathā niṭṭhitā.

23. Upasampādetabbapañcakaṃ

84. ‘‘Pañcahi , bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Na asekkhena [na asekhena (ka.)] sīlakkhandhena samannāgato hoti, na asekkhena samādhikkhandhena samannāgato hoti, na asekkhena paññākkhandhena samannāgato hoti, na asekkhena vimuttikkhandhena samannāgato hoti, na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena samannāgato hoti, asekkhena paññākkhandhena samannāgato hoti, asekkhena vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Attanā na asekkhena sīlakkhandhena samannāgato hoti, na paraṃ asekkhe sīlakkhandhe samādapetā; attanā na asekkhena samādhikkhandhena samannāgato hoti, na paraṃ asekkhe samādhikkhandhe samādapetā; attanā na asekkhena paññākkhandhena samannāgato hoti, na paraṃ asekkhe paññākkhandhe samādapetā; attanā na asekkhena vimuttikkhandhena samannāgato hoti, na paraṃ asekkhe vimuttikkhandhe samādapetā; attanā na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, na paraṃ asekkhe vimuttiñāṇadassanakkhandhe samādapetā – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Pañcahi , bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Attanā asekkhena sīlakkhandhena samannāgato hoti, paraṃ asekkhe sīlakkhandhe samādapetā; attanā asekkhena samādhikkhandhena samannāgato hoti, paraṃ asekkhe samādhikkhandhe samādapetā; attanā asekkhena paññākkhandhena samannāgato hoti, paraṃ asekkhe paññākkhandhe samādapetā; attanā asekkhena vimuttikkhandhena samannāgato hoti, paraṃ asekkhe vimuttikkhandhe samādapetā; attanā asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, paraṃ asekkhe vimuttiñāṇadassanakkhandhe samādapetā – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, muṭṭhassati hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo , sāmaṇero upaṭṭhāpetabbo. Saddho hoti, hirimā hoti, ottappī hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi , bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Pañcahi , bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ , nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ [anabhiratiṃ (syā.), uppannaṃ anabhiratiṃ (ka.)] vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ [vinodetuṃ vā vinodāpetuṃ vā (sabbattha, vimativinodanī ṭīkā oloketabbā)] āpattiṃ na jānāti, āpattiyā vuṭṭhānaṃ na jānāti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ āpattiṃ jānāti, āpattiyā vuṭṭhānaṃ jānāti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyakāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ – imehi kho , bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Pañcahi , bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyakāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ūnadasavasso hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Pañcahi , bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, dasavasso vā hoti atirekadasavasso vā – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo’’ti.

Upasampādetabbapañcakaṃ niṭṭhitaṃ.

24. Upasampādetabbachakkaṃ

85. ‘‘Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo . Na asekkhena sīlakkhandhena samannāgato hoti, na asekkhena samādhikkhandhena samannāgato hoti, na asekkhena paññākkhandhena samannāgato hoti, na asekkhena vimuttikkhandhena samannāgato hoti, na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, ūnadasavasso hoti – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena samannāgato hoti, asekkhena paññākkhandhena samannāgato hoti, asekkhena vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, dasavasso vā hoti atirekadasavasso vā – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Attanā na asekkhena sīlakkhandhena samannāgato hoti, na paraṃ asekkhe sīlakkhandhe samādapetā; attanā na asekkhena samādhikkhandhena samannāgato hoti, na paraṃ asekkhe samādhikkhandhe samādapetā; attanā na asekkhena paññākkhandhena samannāgato hoti, na paraṃ asekkhe paññākkhandhe samādapetā; attanā na asekkhena vimuttikkhandhena samannāgato hoti, na paraṃ asekkhe vimuttikkhandhe samādapetā; attanā na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, na paraṃ asekkhe vimuttiñāṇadassanakkhandhe samādapetā; ūnadasavasso hoti – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Attanā asekkhena sīlakkhandhena samannāgato hoti, paraṃ asekkhe sīlakkhandhe samādapetā attanā asekkhena samādhikkhandhena samannāgato hoti, paraṃ asekkhe samādhikkhandhe samādapetā. Attanā asekkhena paññākkhandhena samannāgato hoti, paraṃ asekkhe paññākkhandhe samādapetā. Attanā asekkhena vimuttikkhandhena samannāgato hoti, paraṃ asekkhe vimuttikkhandhe samādapetā. Attanā asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, paraṃ asekkhe vimuttiñāṇadassanakkhandhe samādapetā; dasavasso vā hoti atirekadasavasso vā – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, muṭṭhassati hoti, ūnadasavasso hoti – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ , nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Saddho hoti, hirimā hoti, ottappī hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, dasavasso vā hoti atirekadasavasso vā – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, ūnadasavasso hoti – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti, dasavasso vā hoti atirekadasavasso vā – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ, āpattiṃ na jānāti, āpattiyā vuṭṭhānaṃ na jānāti, ūnadasavasso hoti – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhirataṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ, āpattiṃ jānāti, āpattiyā vuṭṭhānaṃ jānāti, dasavasso vā hoti atirekadasavasso vā – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi , bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyakāya sikkhāya vinetuṃ, abhidhamme vinetuṃ , abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, ūnadasavasso hoti – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Chahi , bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ ādibrahmacariyakāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, dasavasso vā hoti atirekadasavasso vā – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

‘‘Aparehipi, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso, ūnadasavasso hoti – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

‘‘Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo , sāmaṇero upaṭṭhāpetabbo. Āpattiṃ jānāti , anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, dasavasso vā hoti atirekadasavasso vā – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo’’ti.

Upasampādetabbachakkaṃ niṭṭhitaṃ.

25. Aññatitthiyapubbakathā

86. Tena kho pana samayena yo so aññatitthiyapubbo [yo so pasuraparibbājako aññatitthiyapubbo (ka.)] pajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami. So puna paccāgantvā bhikkhū upasampadaṃ yāci. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Yo so, bhikkhave, aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkanto, so āgato na upasampādetabbo. Yo so, bhikkhave, aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, tassa cattāro māse parivāso dātabbo. Evañca pana, bhikkhave, dātabbo – paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo – ‘‘buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmi; dutiyampi buddhaṃ saraṇaṃ gacchāmi, dutiyampi dhammaṃ saraṇaṃ gacchāmi, dutiyampi saṅghaṃ saraṇaṃ gacchāmi; tatiyampi buddhaṃ saraṇaṃ gacchāmi, tatiyampi dhammaṃ saraṇaṃ gacchāmi, tatiyampi saṅghaṃ saraṇaṃ gacchāmī’’ti.

Tena, bhikkhave, aññatitthiyapubbena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘ahaṃ, bhante, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ. Sohaṃ, bhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī’’ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ. So saṅghaṃ cattāro māse parivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṃ dadeyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ. So saṅghaṃ cattāro māse parivāsaṃ yācati. Saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṃ deti. Yassāyasmato khamati itthannāmassa aññatitthiyapubbassa cattāro māse parivāsassa dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dinno saṅghena itthannāmassa aññatitthiyapubbassa cattāro māse parivāso. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

87. ‘‘Evaṃ kho, bhikkhave, aññatitthiyapubbo ārādhako hoti, evaṃ anārādhako. Kathañca, bhikkhave, aññatitthiyapubbo anārādhako hoti? Idha, bhikkhave, aññatitthiyapubbo atikālena gāmaṃ pavisati, atidivā paṭikkamati. Evampi, bhikkhave, aññatitthiyapubbo anārādhako hoti.

‘‘Puna caparaṃ, bhikkhave, aññatitthiyapubbo vesiyāgocaro vā hoti, vidhavāgocaro vā hoti, thullakumārikāgocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunigocaro vā hoti. Evampi, bhikkhave, aññatitthiyapubbo anārādhako hoti.

‘‘Puna caparaṃ, bhikkhave, aññatitthiyapubbo yāni tāni sabrahmacārīnaṃ uccāvacāni karaṇīyāni, tattha na dakkho hoti, na analaso, na tatrupāyāya vīmaṃsāya samannāgato, na alaṃ kātuṃ, na alaṃ saṃvidhātuṃ. Evampi, bhikkhave, aññatitthiyapubbo anārādhako hoti.

‘‘Puna caparaṃ, bhikkhave, aññatitthiyapubbo na tibbacchando hoti uddese, paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi, bhikkhave, aññatitthiyapubbo anārādhako hoti.

‘‘Puna caparaṃ, bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho, buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho, buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Idaṃ, bhikkhave, saṅghātanikaṃ aññatitthiyapubbassa anārādhanīyasmiṃ. Evampi kho, bhikkhave, aññatitthiyapubbo anārādhako hoti. Evaṃ anārādhako kho, bhikkhave, aññatitthiyapubbo āgato na upasampādetabbo.

‘‘Kathañca, bhikkhave, aññatitthiyapubbo ārādhako hoti? Idha, bhikkhave, aññatitthiyapubbo nātikālena gāmaṃ pavisati nātidivā paṭikkamati. Evampi, bhikkhave, aññatitthiyapubbo ārādhako hoti.

‘‘Puna caparaṃ, bhikkhave, aññatitthiyapubbo na vesiyāgocaro hoti, na vidhavāgocaro hoti, na thullakumārikāgocaro hoti, na paṇḍakagocaro hoti, na bhikkhunigocaro hoti. Evampi, bhikkhave, aññatitthiyapubbo ārādhako hoti.

‘‘Puna caparaṃ, bhikkhave, aññatitthiyapubbo yāni tāni sabrahmacārīnaṃ uccāvacāni karaṇīyāni, tattha dakkho hoti, analaso, tatrupāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ, alaṃ saṃvidhātuṃ. Evampi, bhikkhave, aññatitthiyapubbo ārādhako hoti.

‘‘Puna caparaṃ, bhikkhave , aññatitthiyapubbo tibbacchando hoti uddese, paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi, bhikkhave, aññatitthiyapubbo ārādhako hoti.

‘‘Puna caparaṃ, bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho, buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho, buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Idaṃ, bhikkhave, saṅghātanikaṃ aññatitthiyapubbassa ārādhanīyasmiṃ. Evampi kho, bhikkhave, aññatitthiyapubbo ārādhako hoti. Evaṃ ārādhako kho, bhikkhave, aññatitthiyapubbo āgato upasampādetabbo.

‘‘Sace, bhikkhave, aññatitthiyapubbo naggo āgacchati, upajjhāyamūlakaṃ cīvaraṃ pariyesitabbaṃ. Sace acchinnakeso āgacchati, saṅgho apaloketabbo bhaṇḍukammāya. Ye te, bhikkhave, aggikā jaṭilakā, te āgatā upasampādetabbā, na tesaṃ parivāso dātabbo. Taṃ kissa hetu? Kammavādino ete, bhikkhave, kiriyavādino. Sace, bhikkhave, jātiyā sākiyo aññatitthiyapubbo āgacchati , so āgato upasampādetabbo, na tassa parivāso dātabbo. Imāhaṃ, bhikkhave, ñātīnaṃ āveṇikaṃ parihāraṃ dammī’’ti.

Aññatitthiyapubbakathā niṭṭhitā.

Sattamabhāṇavāro.

26. Pañcābādhavatthu

88. Tena kho pana samayena magadhesu pañca ābādhā ussannā honti – kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro. Manussā pañcahi ābādhehi phuṭṭhā jīvakaṃ komārabhaccaṃ upasaṅkamitvā evaṃ vadanti – ‘‘sādhu no, ācariya, tikicchāhī’’ti. ‘‘Ahaṃ khvayyo, bahukicco bahukaraṇīyo; rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo itthāgārañca buddhappamukho ca bhikkhusaṅgho; nāhaṃ sakkomi tikicchitu’’nti. ‘‘Sabbaṃ sāpateyyañca te, ācariya, hotu; mayañca te dāsā; sādhu, no, ācariya, tikicchāhī’’ti. ‘‘Ahaṃ khvayyo, bahukicco bahukaraṇīyo rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo itthāgārañca buddhappamukho ca bhikkhusaṅgho; nāhaṃ sakkomi tikicchitu’’nti. Atha kho tesaṃ manussānaṃ etadahosi – ‘‘ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yaṃnūna mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma. Tattha bhikkhū ceva upaṭṭhahissanti, jīvako ca komārabhacco tikicchissatī’’ti . Atha kho te manussā bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhū pabbājesuṃ, upasampādesuṃ. Te bhikkhū ceva upaṭṭhahiṃsu jīvako ca komārabhacco tikicchi. Tena kho pana samayena bhikkhū bahū gilāne bhikkhū upaṭṭhahantā yācanabahulā viññattibahulā viharanti – gilānabhattaṃ detha, gilānupaṭṭhākabhattaṃ detha, gilānabhesajjaṃ dethāti. Jīvakopi komārabhacco bahū gilāne bhikkhū tikicchanto aññataraṃ rājakiccaṃ parihāpesi.

89. Aññataropi puriso pañcahi ābādhehi phuṭṭho jīvakaṃ komārabhaccaṃ upasaṅkamitvā etadavoca – ‘‘sādhu maṃ, ācariya, tikicchāhī’’ti. ‘‘Ahaṃ khvayyo, bahukicco, bahukaraṇīyo, rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo itthāgārañca buddhappamukho ca bhikkhusaṅgho; nāhaṃ sakkomi tikicchitu’’nti. ‘‘Sabbaṃ sāpateyyañca te, ācariya, hotu, ahañca te dāso; sādhu maṃ, ācariya, tikicchāhī’’ti. ‘‘Ahaṃ khvayyo, bahukicco bahukaraṇīyo, rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo itthāgārañca buddhappamukho ca bhikkhusaṅgho, nāhaṃ sakkomi tikicchitu’’nti. Atha kho tassa purisassa etadahosi – ‘‘ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yaṃnūnāhaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ. Tattha bhikkhū ceva upaṭṭhahissanti, jīvako ca komārabhacco tikicchissati. Somhi [sohaṃ (bahūsu, vimativinodanīṭīkā oloketabbā)] arogo vibbhamissāmī’’ti . Atha kho so puriso bhikkhu upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū pabbājesuṃ, upasampādesuṃ. Taṃ bhikkhū ceva upaṭṭhahiṃsu, jīvako ca komārabhacco tikicchi. So arogo vibbhami. Addasā kho jīvako komārabhacco taṃ purisaṃ vibbhantaṃ, disvāna taṃ purisaṃ etadavoca – ‘‘nanu tvaṃ, ayyo, bhikkhūsu pabbajito ahosī’’ti? ‘‘Evaṃ, ācariyā’’ti. ‘‘Kissa pana tvaṃ, ayyo, evarūpamakāsī’’ti? Atha kho so puriso jīvakassa komārabhaccassa etamatthaṃ ārocesi. Jīvako komārabhacco ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhadantā [bhaddantā (ka.)] pañcahi ābādhehi phuṭṭhaṃ pabbājessantī’’ti. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca – ‘‘sādhu, bhante, ayyā pañcahi ābādhehi phuṭṭhaṃ na pabbājeyyu’’nti. Atha kho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, pañcahi ābādhehi phuṭṭho pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassā’’ti.

Pañcābādhavatthu niṭṭhitaṃ.

27. Rājabhaṭavatthu

90. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa paccanto kupito hoti. Atha kho rājā māgadho seniyo bimbisāro senānāyake mahāmatte āṇāpesi – ‘‘gacchatha, bhaṇe, paccantaṃ uccinathā’’ti. ‘‘Evaṃ, devā’’ti kho senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa paccassosuṃ. Atha kho abhiññātānaṃ abhiññātānaṃ yodhānaṃ etadahosi – ‘‘mayaṃ kho yuddhābhinandino gacchantā pāpañca karoma, bahuñca apuññaṃ pasavāma. Kena nu kho mayaṃ upāyena pāpā ca virameyyāma kalyāṇañca kareyyāmā’’ti? Atha kho tesaṃ yodhānaṃ etadahosi – ‘‘ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma, evaṃ mayaṃ pāpā ca virameyyāma kalyāṇañca kareyyāmā’’ti. Atha kho te yodhā bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhū pabbājesuṃ, upasampādesuṃ. Senānāyakā mahāmattā rājabhaṭe pucchiṃsu – ‘‘kiṃ nu kho, bhaṇe, itthannāmo ca itthannāmo ca yodhā na dissantī’’ti? ‘‘Itthannāmo ca itthannāmo ca, sāmi, yodhā bhikkhūsu pabbajitā’’ti. Senānāyakā mahāmattā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā rājabhaṭaṃ pabbājessantī’’ti. Senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ. Atha kho rājā māgadho seniyo bimbisāro vohārike mahāmatte pucchi – ‘‘yo, bhaṇe, rājabhaṭaṃ pabbājeti, kiṃ so pasavatī’’ti? ‘‘Upajjhāyassa, deva, sīsaṃ chetabbaṃ, anussāvakassa [anusāvakassa (ka.)] jivhā uddharitabbā, gaṇassa upaḍḍhaphāsukā bhañjitabbā’’ti. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca – ‘‘santi, bhante, rājāno assaddhā appasannā. Te appamattakenapi bhikkhū viheṭheyyuṃ. Sādhu, bhante, ayyā rājabhaṭaṃ na pabbājeyyu’’nti. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, rājabhaṭo pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassā’’ti.

Rājabhaṭavatthu niṭṭhitaṃ.

28. Aṅgulimālacoravatthu

91. Tena kho pana samayena coro aṅgulimālo bhikkhūsu pabbajito hoti. Manussā passitvā ubbijjantipi, uttasantipi, palāyantipi , aññenapi gacchanti, aññenapi mukhaṃ karonti, dvārampi thakenti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā dhajabandhaṃ coraṃ pabbājessantī’’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… na, bhikkhave, dhajabandho coro pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassāti.

Aṅgulimālacoravatthu niṭṭhitaṃ.

29. Kārabhedakacoravatthu

92. Tena kho pana samayena raññā māgadhena seniyena bimbisārena anuññātaṃ hoti – ‘‘ye samaṇesu sakyaputtiyesu pabbajanti, na te labbhā kiñci kātuṃ; svākkhāto dhammo, carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Tena kho pana samayena aññataro puriso corikaṃ katvā kārāya baddho hoti. So kāraṃ bhinditvā palāyitvā bhikkhūsu pabbajito hoti. Manussā passitvā evamāhaṃsu – ‘‘ayaṃ so kārabhedako coro. Handa, naṃ nemā’’ti. Ekacce evamāhaṃsu – ‘‘māyyo, evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena – ‘‘ye samaṇesu sakyaputtiyesu pabbajanti, na te labbhā kiñci kātuṃ; svākkhāto dhammo, carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘abhayūvarā ime samaṇā sakyaputtiyā, nayime labbhā kiñci kātuṃ. Kathañhi nāma samaṇā sakyaputtiyā kārabhedakaṃ coraṃ pabbājessantī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, kārabhedako coro pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassāti.

Kārabhedakacoravatthu niṭṭhitaṃ.

30. Likhitakacoravatthu

93. Tena kho pana samayena aññataro puriso corikaṃ katvā palāyitvā bhikkhūsu pabbajito hoti. So ca rañño antepure likhito hoti – yattha passati, tattha hantabboti. Manussā passitvā evamāhaṃsu – ‘‘ayaṃ so likhitako coro. Handa, naṃ hanāmā’’ti. Ekacce evamāhaṃsu – ‘‘māyyo, evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ‘‘ye samaṇesu sakyaputtiyesu pabbajanti, na te labbhā kiñci kātuṃ, svākkhāto dhammo, carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘abhayūvarā ime samaṇā sakyaputtiyā, nayime labbhā kiñci kātuṃ. Kathañhi nāma samaṇā sakyaputtiyā likhitakaṃ coraṃ pabbājessantī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, likhitako coro pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassāti.

Likhitakacoravatthu niṭṭhitaṃ.

31. Kasāhatavatthu

94. Tena kho pana samayena aññataro puriso kasāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā kasāhataṃ katadaṇḍakammaṃ pabbājessantī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na , bhikkhave, kasāhato katadaṇḍakammo pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassāti.

Kasāhatavatthu niṭṭhitaṃ.

32. Lakkhaṇāhatavatthu

95. Tena kho pana samayena aññataro puriso lakkhaṇāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā lakkhaṇāhataṃ katadaṇḍakammaṃ pabbājessantī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, lakkhaṇāhato katadaṇḍakammo pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassāti.

Lakkhaṇāhatavatthu niṭṭhitaṃ.

33. Iṇāyikavatthu

96. Tena kho pana samayena aññataro puriso iṇāyiko palāyitvā bhikkhūsu pabbajito hoti. Dhaniyā passitvā evamāhaṃsu – ‘‘ayaṃ so amhākaṃ iṇāyiko. Handa, naṃ nemā’’ti. Ekacce evamāhaṃsu – ‘‘māyyo, evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena – ‘‘ye samaṇesu sakyaputtiyesu pabbajanti, na te labbhā kiñci kātuṃ; svākkhāto dhammo, carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṃ. Kathañhi nāma samaṇā sakyaputtiyā iṇāyikaṃ pabbājessantī’’ti. Bhagavato etamatthaṃ ārocesuṃ . Na, bhikkhave, iṇāyiko pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassāti.

Iṇāyikavatthu niṭṭhitaṃ.

34. Dāsavatthu

97. Tena kho pana samayena aññataro dāso palāyitvā bhikkhūsu pabbajito hoti. Ayyakā [ayyikā (ka.), ayirakā (sī.)] passitvā evamāhaṃsu – ‘‘ayaṃ so amhākaṃ dāso. Handa, naṃ nemā’’ti. Ekacce evamāhaṃsu – ‘‘māyyo, evaṃ avacuttha, anuññātaṃ raññā māgadhena seniyena bimbisārena ‘‘ye samaṇesu sakyaputtiyesu pabbajanti, na te labbhā kiñci kātuṃ, svākkhāto dhammo, carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘abhayūvarā ime samaṇā sakyaputtiyā, nayime labbhā kiñci kātuṃ. Kathañhi nāma samaṇā sakyaputtiyā dāsaṃ pabbājessantī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, dāso pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassāti.

Dāsavatthu niṭṭhitaṃ.

35. Kammārabhaṇḍuvatthu

98. Tena kho pana samayena aññataro kammārabhaṇḍu mātāpitūhi saddhiṃ bhaṇḍitvā ārāmaṃ gantvā bhikkhūsu pabbajito hoti. Atha kho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā ārāmaṃ gantvā bhikkhū pucchiṃsu – ‘‘api, bhante, evarūpaṃ dārakaṃ passeyyāthā’’ti? Bhikkhū ajānaṃyeva āhaṃsu – ‘‘na jānāmā’’ti, apassaṃyeva āhaṃsu – ‘‘na passāmā’’ti. Atha kho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā bhikkhūsu pabbajitaṃ disvā ujjhāyanti khiyyanti vipācenti – ‘‘alajjino ime samaṇā sakyaputtiyā, dussīlā musāvādino. Jānaṃyeva āhaṃsu – ‘na jānāmā’ti, passaṃyeva āhaṃsu – ‘na passāmā’ti. Ayaṃ dārako bhikkhūsu pabbajito’’ti. Assosuṃ kho bhikkhū tassa kammārabhaṇḍussa mātāpitūnaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, saṅghaṃ apaloketuṃ bhaṇḍukammāyāti.

Kammārabhaṇḍuvatthu niṭṭhitaṃ.

36. Upālidārakavatthu

99.[idaṃ vatthu pāci. 402 ādayo] Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti. Upālidārako tesaṃ pāmokkho hoti. Atha kho upālissa mātāpitūnaṃ etadahosi – ‘‘kena nu kho upāyena upāli amhākaṃ accayena sukhañca jīveyya, na ca kilameyyā’’ti? Atha kho upālissa mātāpitūnaṃ etadahosi – ‘‘sace kho upāli lekhaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya, na ca kilameyyā’’ti. Atha kho upālissa mātāpitūnaṃ etadahosi – ‘‘sace kho upāli lekhaṃ sikkhissati, aṅguliyo dukkhā bhavissanti. Sace kho upāli gaṇanaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya, na ca kilameyyā’’ti. Atha kho upālissa mātāpitūnaṃ etadahosi – ‘‘sace kho upāli gaṇanaṃ sikkhissati, urassa dukkho bhavissati. Sace kho upāli rūpaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya, na ca kilameyyā’’ti. Atha kho upālissa mātāpitūnaṃ etadahosi – ‘‘sace kho upāli rūpaṃ sikkhissati, akkhīni dukkhā bhavissanti. Ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti . Sace kho upāli samaṇesu sakyaputtiyesu pabbajeyya, evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya, na ca kilameyyā’’ti.

Assosi kho upālidārako mātāpitūnaṃ imaṃ kathāsallāpaṃ. Atha kho upālidārako yena te dārakā tenupasaṅkami, upasaṅkamitvā te dārake etadavoca – ‘‘etha mayaṃ, ayyā, samaṇesu sakyaputtiyesu pabbajissāmā’’ti. ‘‘Sace kho tvaṃ, ayya, pabbajissasi, evaṃ mayampi pabbajissāmā’’ti. Atha kho te dārakā ekamekassa mātāpitaro upasaṅkamitvā etadavocuṃ – ‘‘anujānātha maṃ agārasmā anāgāriyaṃ pabbajjāyā’’ti. Atha kho tesaṃ dārakānaṃ mātāpitaro – ‘‘sabbepime dārakā samānacchandā kalyāṇādhippāyā’’ti – anujāniṃsu. Te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhū pabbājesuṃ upasampādesuṃ . Te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti – ‘‘yāguṃ detha, bhattaṃ detha, khādanīyaṃ dethā’’ti. Bhikkhū evamāhaṃsu – ‘‘āgametha, āvuso, yāva ratti vibhāyati. Sace yāgu bhavissati pivissatha, sace bhattaṃ bhavissati bhuñjissatha, sace khādanīyaṃ bhavissati khādissatha; no ce bhavissati yāgu vā bhattaṃ vā khādanīyaṃ vā, piṇḍāya caritvā bhuñjissathā’’ti. Evampi kho te bhikkhū bhikkhūhi vuccamānā rodantiyeva ‘‘yāguṃ detha, bhattaṃ detha, khādanīyaṃ dethā’’ti; senāsanaṃ uhadantipi ummihantipi.

Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dārakasaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi – ‘‘kiṃ nu kho so, ānanda, dārakasaddo’’ti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi…pe… ‘‘saccaṃ kira, bhikkhave, bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… ‘‘kathañhi nāma te, bhikkhave, moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti. Ūnavīsativasso, bhikkhave, puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti. Vīsativassova kho, bhikkhave, puggalo khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, jānaṃ ūnavīsativasso puggalo upasampādetabbo. Yo upasampādeyya, yathādhammo kāretabbo’’ti.

Upālidārakavatthu niṭṭhitaṃ.

37. Ahivātakarogavatthu

100. Tena kho pana samayena aññataraṃ kulaṃ ahivātakarogena kālaṅkataṃ hoti. Tassa pitāputtakā sesā honti. Te bhikkhūsu pabbajitvā ekatova piṇḍāya caranti. Atha kho so dārako pituno bhikkhāya dinnāya upadhāvitvā etadavoca – ‘‘mayhampi, tāta, dehi; mayhampi , tāta, dehī’’ti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘abrahmacārino ime samaṇā sakyaputtiyā. Ayampi dārako bhikkhuniyā jāto’’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, ūnapannarasavasso dārako pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassāti.

Tena kho pana samayena āyasmato ānandassa upaṭṭhākakulaṃ saddhaṃ pasannaṃ ahivātakarogena kālaṅkataṃ hoti, dve ca dārakā sesā honti. Te porāṇakena āciṇṇakappena bhikkhū passitvā upadhāvanti. Bhikkhū apasādenti. Te bhikkhūhi apasādiyamānā rodanti. Atha kho āyasmato ānandassa etadahosi – ‘‘bhagavatā paññattaṃ ‘na ūnapannarasavasso dārako pabbājetabbo’ti. Ime ca dārakā ūnapannarasavassā. Kena nu kho upāyena ime dārakā na vinasseyyu’’nti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Ussahanti pana te, ānanda, dārakā kāke uḍḍāpetunti? Ussahanti, bhagavāti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, ūnapannarasavassaṃ dārakaṃ kākuḍḍepakaṃ pabbājetu’’nti.

Ahivātakarogavatthu niṭṭhitaṃ.

38. Kaṇṭakavatthu

101. Tena kho pana samayena āyasmato upanandassa sakyaputtassa dve sāmaṇerā honti – kaṇṭako ca mahako ca. Te aññamaññaṃ dūsesuṃ. Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma sāmaṇerā evarūpaṃ anācāraṃ ācarissantī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, ekena dve sāmaṇerā upaṭṭhāpetabbā. Yo upaṭṭhāpeyya, āpatti dukkaṭassāti.

Kaṇṭakavatthu niṭṭhitaṃ.

39. Āhundarikavatthu

102. Tena kho pana samayena bhagavā tattheva rājagahe vassaṃ vasi, tattha hemantaṃ, tattha gimhaṃ. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘āhundarikā samaṇānaṃ sakyaputtiyānaṃ disā andhakārā, na imesaṃ disā pakkhāyantī’’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘gacchānanda, avāpuraṇaṃ [apāpuraṇaṃ (ka.)] ādāya anupariveṇiyaṃ bhikkhūnaṃ ārocehi – ‘‘icchatāvuso bhagavā dakkhiṇāgiriṃ cārikaṃ pakkamituṃ. Yassāyasmato attho, so āgacchatū’’ti. Evaṃ, bhante, ti kho āyasmā ānando bhagavato paṭissuṇitvā avāpuraṇaṃ ādāya anupariveṇiyaṃ bhikkhūnaṃ ārocesi – ‘icchatāvuso bhagavā dakkhiṇāgiriṃ cārikaṃ pakkamituṃ. Yassāyasmato attho, so āgacchatū’’’ti. Bhikkhū evamāhaṃsu – ‘‘bhagavatā, āvuso ānanda, paññattaṃ dasavassāni nissāya vatthuṃ, dasavassena nissayaṃ dātuṃ. Tattha ca no gantabbaṃ bhavissati, nissayo ca gahetabbo bhavissati, ittaro ca vāso bhavissati, puna ca paccāgantabbaṃ bhavissati, puna ca nissayo gahetabbo bhavissati. Sace amhākaṃ ācariyupajjhāyā gamissanti, mayampi gamissāma; no ce amhākaṃ ācariyupajjhāyā gamissanti, mayampi na gamissāma. Lahucittakatā no, āvuso ānanda, paññāyissatī’’ti. Atha kho bhagavā ogaṇena bhikkhusaṅghena dakkhiṇāgiriṃ cārikaṃ pakkāmi.

Āhundarikavatthu niṭṭhitaṃ.

40. Nissayamuccanakakathā

103. Atha kho bhagavā dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā punadeva rājagahaṃ paccāgacchi. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘kiṃ nu kho, ānanda, tathāgato ogaṇena bhikkhusaṅghena dakkhiṇāgiriṃ cārikaṃ pakkanto’’ti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena pañcavassāni nissāya vatthuṃ, abyattena yāvajīvaṃ.

‘‘Pañcahi , bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Na asekkhena sīlakkhandhena samannāgato hoti na asekkhena samādhikkhandhena, na asekkhena paññākkhandhena na asekkhena vimuttikkhandhena na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Pañcahi , bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Asekkhena sīlakkhandhena samannāgato hoti asekkhena samādhikkhandhena. Asekkhena paññākkhandhena… asekkhena vimuttikkhandhena… asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, muṭṭhassati hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Saddho hoti , hirimā hoti, ottappī hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

‘‘Aparehipi , bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Pañcahi , bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

‘‘Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ūnapañcavasso hoti – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Pañcahi , bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, pañcavasso vā hoti atireka pañcavasso vā – imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

Nissayamuccanakakathā niṭṭhitā.

Pañcakadasavāro niṭṭhito.

104. ‘‘Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Na asekkhena sīlakkhandhena samannāgato hoti, na asekkhena samādhikkhandhena, na asekkhena paññākkhandhena, na asekkhena vimuttikkhandhena, na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, ūnapañcavasso hoti – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena, asekkhena paññākkhandhena, asekkhena vimuttikkhandhena, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, pañcavasso vā hoti atirekapañcavasso vā – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

‘‘Aparehipi , bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, muṭṭhassati hoti, ūnapañcavasso hoti – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Saddho hoti, hirimā hoti, ottappī hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, pañcavasso vā hoti atirekapañcavasso vā – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

‘‘Aparehipi, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, ūnapañcavasso hoti – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti, pañcavasso vā hoti atirekapañcavasso vā – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

‘‘Aparehipi, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso, ūnapañcavasso hoti – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

‘‘Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, pañcavasso vā hoti atirekapañcavasso vā – imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabba’’nti.

Abhayūvarabhāṇavāro niṭṭhito aṭṭhamo.

Aṭṭhamabhāṇavāro.

41. Rāhulavatthu

105. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena kapilavatthu tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena kapilavatthu tadavasari. Tatra sudaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena suddhodanassa sakkassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho rāhulamātā devī rāhulaṃ kumāraṃ etadavoca – ‘‘eso te, rāhula, pitā. Gacchassu [gacchassa (syā.)], dāyajjaṃ yācāhī’’ti. Atha kho rāhulo kumāro yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato purato, aṭṭhāsi – ‘‘sukhā te, samaṇa, chāyā’’ti. Atha kho bhagavā uṭṭhāyāsanā pakkāmi. Atha kho rāhulo kumāro bhagavantaṃ piṭṭhito piṭṭhito anubandhi – ‘‘dāyajjaṃ me, samaṇa, dehi; dāyajjaṃ me, samaṇa, dehī’’ti. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi – ‘‘tena hi tvaṃ, sāriputta, rāhulaṃ kumāraṃ pabbājehī’’ti. ‘‘Kathāhaṃ, bhante, rāhulaṃ kumāraṃ pabbājemī’’ti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, tīhi saraṇagamanehi sāmaṇerapabbajjaṃ. Evañca pana, bhikkhave, pabbājetabbo – paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo – buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmi; dutiyampi buddhaṃ saraṇaṃ gacchāmi, dutiyampi dhammaṃ saraṇaṃ gacchāmi, dutiyampi saṅghaṃ saraṇaṃ gacchāmi; tatiyampi buddhaṃ saraṇaṃ gacchāmi, tatiyampi dhammaṃ saraṇaṃ gacchāmi, tatiyampi saṅghaṃ saraṇaṃ gacchāmīti. Anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi sāmaṇerapabbajja’’nti. Atha kho āyasmā sāriputto rāhulaṃ kumāraṃ pabbājesi.

Atha kho suddhodano sakko yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suddhodano sakko bhagavantaṃ etadavoca – ‘‘ekāhaṃ, bhante, bhagavantaṃ varaṃ yācāmī’’ti. ‘‘Atikkantavarā kho, gotama, tathāgatā’’ti. ‘‘Yañca, bhante, kappati, yañca anavajja’’nti. ‘‘Vadehi, gotamā’’ti. ‘‘Bhagavati me, bhante, pabbajite anappakaṃ dukkhaṃ ahosi, tathā nande, adhimattaṃ rāhule. Puttapemaṃ , bhante, chaviṃ chindati, chaviṃ chetvā cammaṃ chindati, cammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nhāruṃ chindati, nhāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati. Sādhu, bhante, ayyā ananuññātaṃ mātāpitūhi puttaṃ na pabbājeyyu’’nti. Atha kho bhagavā suddhodanaṃ sakkaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho suddhodano sakko bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘na, bhikkhave, ananuññāto mātāpitūhi putto pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassā’’ti.

Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtassa upaṭṭhākakulaṃ āyasmato sāriputtassa santike dārakaṃ pāhesi – ‘‘imaṃ dārakaṃ thero pabbājetū’’ti. Atha kho āyasmato sāriputtassa etadahosi – ‘‘bhagavatā paññattaṃ ‘na ekena dve sāmaṇerā upaṭṭhāpetabbā’ti. Ayañca me rāhulo sāmaṇero. Kathaṃ nu kho mayā paṭipajjitabba’’nti? Bhagavato etamatthaṃ ārocesi. Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena ekena dve sāmaṇere upaṭṭhāpetuṃ, yāvatake vā pana ussahati ovadituṃ anusāsituṃ tāvatake upaṭṭhāpetunti.

Rāhulavatthu niṭṭhitaṃ.

42. Sikkhāpadakathā

106. Atha kho sāmaṇerānaṃ etadahosi – ‘‘kati nu kho amhākaṃ sikkhāpadāni, kattha ca amhehi sikkhitabba’’nti? Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituṃ – pāṇātipātā veramaṇī [veramaṇi, veramaṇiṃ (ka.)], adinnādānā veramaṇī, abrahmacariyā veramaṇī, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhānā veramaṇī, vikālabhojanā veramaṇī, naccagītavāditavisūkadassanā veramaṇī, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī , uccāsayanamahāsayanā veramaṇī, jātarūparajatapaṭiggahaṇā veramaṇī. Anujānāmi, bhikkhave, sāmaṇerānaṃ imāni dasa sikkhāpadāni, imesu ca sāmaṇerehi sikkhitunti.

Sikkhāpadakathā niṭṭhitā.

43. Daṇḍakammavatthu

107. Tena kho pana samayena sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharissantī’’ti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātuṃ. Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhū bhikkhūhi bhedeti – anujānāmi, bhikkhave, imehi pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātunti.

Atha kho bhikkhūnaṃ etadahosi – ‘‘kiṃ nu kho daṇḍakammaṃ kātabba’’nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, āvaraṇaṃ kātunti.

Tena kho pana samayena bhikkhū sāmaṇerānaṃ sabbaṃ saṅghārāmaṃ āvaraṇaṃ karonti. Sāmaṇerā ārāmaṃ pavisituṃ alabhamānā pakkamantipi , vibbhamantipi, titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, sabbo saṅghārāmo āvaraṇaṃ kātabbo. Yo kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaṃ kātunti.

Tena kho pana samayena bhikkhū sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karonti. Manussā yāgupānampi saṅghabhattampi karontā sāmaṇere evaṃ vadenti – ‘‘etha, bhante, yāguṃ pivatha; etha, bhante, bhattaṃ bhuñjathā’’ti. Sāmaṇerā evaṃ vadenti – ‘‘nāvuso, labbhā. Bhikkhūhi āvaraṇaṃ kata’’nti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhadantā sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karissantī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, mukhadvāriko āhāro āvaraṇaṃ kātabbo. Yo kareyya, āpatti dukkaṭassāti.

Daṇḍakammavatthu niṭṭhitaṃ.

44. Anāpucchāvaraṇavatthu

108. Tena kho pana samayena chabbaggiyā bhikkhū upajjhāye anāpucchā sāmaṇerānaṃ āvaraṇaṃ karonti. Upajjhāyā gavesanti – kathaṃ [kahaṃ (ka.)] nu kho amhākaṃ sāmaṇerā na dissantīti. Bhikkhū evamāhaṃsu – ‘‘chabbaggiyehi, āvuso, bhikkhūhi āvaraṇaṃ kata’’nti. Upajjhāyā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū amhe anāpucchā amhākaṃ sāmaṇerānaṃ āvaraṇaṃ karissantī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, upajjhāye anāpucchā āvaraṇaṃ kātabbaṃ. Yo kareyya, āpatti dukkaṭassāti.

Anāpucchāvaraṇavatthu niṭṭhitaṃ.

45. Apalāḷanavatthu

Tena kho pana samayena chabbaggiyā bhikkhū therānaṃ bhikkhūnaṃ sāmaṇere apalāḷenti. Therā sāmaṃ dantakaṭṭhampi mukhodakampi gaṇhantā kilamanti . Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, aññassa parisā apalāḷetabbā. Yo apalāḷeyya, āpatti dukkaṭassā ti.

Apalāḷanavatthu niṭṭhitaṃ.

46. Kaṇṭakasāmaṇeravatthu

Tena kho pana samayena āyasmato upanandassa sakyaputtassa kaṇṭako nāma sāmaṇero kaṇṭakiṃ nāma bhikkhuniṃ dūsesi. Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma sāmaṇero evarūpaṃ anācāraṃ ācarissatī’’ti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetuṃ. Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, majjapāyī hoti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, micchādiṭṭhiko hoti, bhikkhunidūsako hoti – anujānāmi, bhikkhave, imehi dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetunti.

47. Paṇḍakavatthu

109. Tena kho pana samayena aññataro paṇḍako bhikkhūsu pabbajito hoti. So dahare dahare bhikkhū upasaṅkamitvā evaṃ vadeti – ‘‘etha, maṃ āyasmanto dūsethā’’ti. Bhikkhū apasādenti – ‘‘nassa, paṇḍaka, vinassa, paṇḍaka, ko tayā attho’’ti. So bhikkhūhi apasādito mahante mahante moḷigalle sāmaṇere upasaṅkamitvā evaṃ vadeti – ‘‘etha, maṃ āvuso dūsethā’’ti. Sāmaṇerā apasādenti – ‘‘nassa, paṇḍaka, vinassa, paṇḍaka, ko tayā attho’’ti. So sāmaṇerehi apasādito hatthibhaṇḍe assabhaṇḍe upasaṅkamitvā evaṃ vadeti – ‘‘etha, maṃ, āvuso , dūsethā’’ti. Hatthibhaṇḍā assabhaṇḍā dūsesuṃ. Te ujjhāyanti khiyyanti vipācenti – ‘‘paṇḍakā ime samaṇā sakyaputtiyā. Yepi imesaṃ na paṇḍakā, tepi ime paṇḍake dūsenti. Evaṃ ime sabbeva abrahmacārino’’ti. Assosuṃ kho bhikkhū tesaṃ hatthibhaṇḍānaṃ assabhaṇḍānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabboti.

48. Theyyasaṃvāsakavatthu

110. Tena kho pana samayena aññataro purāṇakulaputto khīṇakolañño sukhumālo hoti. Atha kho tassa purāṇakulaputtassa khīṇakolaññassa etadahosi – ‘‘ahaṃ kho sukhumālo, na paṭibalo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Kena nu kho ahaṃ upāyena sukhañca jīveyyaṃ, na ca kilameyya’’nti? Atha kho tassa purāṇakulaputtassa khīṇakolaññassa etadahosi – ‘‘ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yaṃnūnāhaṃ sāmaṃ pattacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṃ gantvā bhikkhūhi saddhiṃ saṃvaseyya’’nti. Atha kho so purāṇakulaputto khīṇakolañño sāmaṃ pattacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṃ gantvā bhikkhū abhivādeti. Bhikkhū evamāhaṃsu – ‘‘kativassosi tvaṃ, āvuso’’ti? Kiṃ etaṃ, āvuso, kativasso nāmāti? Ko pana te, āvuso, upajjhāyoti? Kiṃ etaṃ , āvuso, upajjhāyo nāmāti? Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ – ‘‘iṅghāvuso upāli, imaṃ pabbajitaṃ anuyuñjāhī’’ti. Atha kho so purāṇakulaputto khīṇakolañño āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi. Āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Theyyasaṃvāsako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabboti. Titthiyapakkantako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabboti.

49. Tiracchānagatavatthu

111. Tena kho pana samayena aññataro nāgo nāgayoniyā aṭṭīyati harāyati jigucchati. Atha kho tassa nāgassa etadahosi – ‘‘kena nu kho ahaṃ upāyena nāgayoniyā ca parimucceyyaṃ khippañca manussattaṃ paṭilabheyya’’nti. Atha kho tassa nāgassa etadahosi – ‘‘ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ nāgayoniyā ca parimucceyyaṃ, khippañca manussattaṃ paṭilabheyya’’nti. Atha kho so nāgo māṇavakavaṇṇena bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū pabbājesuṃ, upasampādesuṃ. Tena kho pana samayena so nāgo aññatarena bhikkhunā saddhiṃ paccantime vihāre paṭivasati. Atha kho so bhikkhu rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati. Atha kho so nāgo tassa bhikkhuno nikkhante vissaṭṭho niddaṃ okkami. Sabbo vihāro ahinā puṇṇo, vātapānehi bhogā nikkhantā honti. Atha kho so bhikkhu vihāraṃ pavisissāmīti kavāṭaṃ paṇāmento addasa sabbaṃ vihāraṃ ahinā puṇṇaṃ, vātapānehi bhoge nikkhante, disvāna bhīto vissaramakāsi. Bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ – ‘‘kissa tvaṃ, āvuso, vissaramakāsī’’ti? ‘‘Ayaṃ, āvuso, sabbo vihāro ahinā puṇṇo, vātapānehi bhogā nikkhantā’’ti. Atha kho so nāgo tena saddena paṭibujjhitvā sake āsane nisīdi. Bhikkhū evamāhaṃsu – ‘‘kosi tvaṃ, āvuso’’ti? ‘‘Ahaṃ, bhante, nāgo’’ti. ‘‘Kissa pana tvaṃ, āvuso, evarūpaṃ akāsī’’ti? Atha kho so nāgo bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ nāgaṃ etadavoca – ‘‘tumhe khottha nāgā aviruḷhidhammā imasmiṃ dhammavinaye. Gaccha tvaṃ, nāga, tattheva cātuddase pannarase aṭṭhamiyā ca pakkhassa uposathaṃ upavasa, evaṃ tvaṃ nāgayoniyā ca parimuccissasi, khippañca manussattaṃ paṭilabhissasī’’ti. Atha kho so nāgo aviruḷhidhammo kirāhaṃ imasmiṃ dhammavinayeti dukkhī dummano assūni pavattayamāno vissaraṃ katvā pakkāmi. Atha kho bhagavā bhikkhū āmantesi – ‘‘dveme, bhikkhave, paccayā nāgassa sabhāvapātukammāya. Yadā ca sajātiyā methunaṃ dhammaṃ paṭisevati, yadā ca vissaṭṭho niddaṃ okkamati – ime kho, bhikkhave, dve paccayā nāgassa sabhāvapātukammāya . Tiracchānagato, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti.

50. Mātughātakavatthu

112. Tena kho pana samayena aññataro māṇavako mātaraṃ jīvitā voropesi. So tena pāpakena kammena aṭṭīyati harāyati jigucchati . Atha kho tassa māṇavakassa etadahosi – ‘‘kena nu kho ahaṃ upāyena imassa pāpakassa kammassa nikkhantiṃ kareyya’’nti? Atha kho tassa māṇavakassa etadahosi – ‘‘ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyya’’nti. Atha kho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ – ‘‘pubbepi kho, āvuso upāli, nāgo māṇavakavaṇṇena bhikkhūsu pabbajito. Iṅghāvuso upāli, imaṃ māṇavakaṃ anuyuñjāhī’’ti. Atha kho so māṇavako āyasmatā upālinā anuyuñjīyamāno etamatthaṃ ārocesi. Āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… mātughātako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabboti.

51. Pitughātakavatthu

113. Tena kho pana samayena aññataro māṇavako pitaraṃ jīvitā voropesi. So tena pāpakena kammena aṭṭīyati harāyati jigucchati. Atha kho tassa māṇavakassa etadahosi ‘‘kena nu kho ahaṃ upāyena imassa pāpakassa kammassa nikkhantiṃ kareyya’’nti. Atha kho tassa māṇavakassa etadahosi ‘‘ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā, sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyya’’nti. Atha kho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ – ‘‘pubbepi kho, āvuso upāli, nāgo māṇavakavaṇṇena bhikkhūsu pabbajito, iṅghāvuso, upāli, imaṃ māṇavakaṃ anuyuñjāhī’’ti. Atha kho so māṇavako āyasmatā upālinā anuyuñjīyamāno etamatthaṃ ārocesi. Āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Pitughātako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabboti.

52. Arahantaghātakavatthu

114. Tena kho pana samayena sambahulā bhikkhū sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Antarāmagge corā nikkhamitvā ekacce bhikkhū acchindiṃsu, ekacce bhikkhū haniṃsu. Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ, ekacce corā palāyiṃsu. Ye te palāyiṃsu te bhikkhūsu pabbajiṃsu, ye te gahitā te vadhāya oniyyanti . Addasaṃsu kho te palāyitvā pabbajitā te core vadhāya oniyyamāne, disvāna evamāhaṃsu – ‘‘sādhu kho mayaṃ palāyimhā, sacā ca [sace ca, sacajja (aṭṭhakathāyaṃ pāṭhantarā)] mayaṃ gayheyyāma [gaṇheyyāma (ka.)], mayampi evameva haññeyyāmā’’ti . Bhikkhū evamāhaṃsu – ‘‘kiṃ pana tumhe, āvuso, akatthā’’ti? Atha kho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Arahanto ete, bhikkhave, bhikkhū. Arahantaghātako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabboti.

53. Bhikkhunīdūsakavatthu

115. Tena kho pana samayena sambahulā bhikkhuniyo sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Antarāmagge corā nikkhamitvā ekaccā bhikkhuniyo acchindiṃsu, ekaccā bhikkhuniyo dūsesuṃ. Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ, ekacce corā palāyiṃsu. Ye te palāyiṃsu, te bhikkhūsu pabbajiṃsu. Ye te gahitā, te vadhāya oniyyanti. Addasaṃsu kho te palāyitvā pabbajitā te core vadhāya oniyyamāne, disvāna evamāhaṃsu ‘‘sādhu kho mayaṃ palāyimhā, sacā ca mayaṃ gayheyyāma, mayampi evameva haññeyyāmā’’ti. Bhikkhū evamāhaṃsu ‘‘kiṃ pana tumhe, āvuso, akatthā’’ti. Atha kho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Bhikkhunidūsako, bhikkhave , anupasampanno na upasampādetabbo, upasampanno nāsetabboti. Saṅghabhedako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabboti. Lohituppādako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabboti.

54. Ubhatobyañjanakavatthu

116. Tena kho pana samayena aññataro ubhatobyañjanako bhikkhūsu pabbajito hoti. So karotipi kārāpetipi. Bhagavato etamatthaṃ ārocesuṃ. Ubhatobyañjanako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabboti.

55. Anupajjhāyakādivatthūni

117. Tena kho pana samayena bhikkhū anupajjhāyakaṃ upasampādenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, anupajjhāyako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū saṅghena upajjhāyena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, saṅghena upajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū gaṇena upajjhāyena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, gaṇena upajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū paṇḍakupajjhāyena upasampādenti…pe… theyyasaṃvāsakupajjhāyena upasampādenti…pe… titthiyapakkantakupajjhāyena upasampādenti …pe… tiracchānagatupajjhāyena upasampādenti…pe… mātughātakupajjhāyena upasampādenti…pe… pitughātakupajjhāyena upasampādenti…pe… arahantaghātakupajjhāyena upasampādenti…pe… bhikkhunidūsakupajjhāyena upasampādenti…pe… saṅghabhedakupajjhāyena upasampādenti…pe… lohituppādakupajjhāyena upasampādenti…pe… ubhatobyañjanakupajjhāyena upasampādenti bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, paṇḍakupajjhāyena upasampādetabbo…pe… na, bhikkhave, theyyasaṃvāsakupajjhāyena upasampādetabbo…pe… na, bhikkhave, titthiyapakkantakupajjhāyena upasampādetabbo…pe… na, bhikkhave, tiracchānagatupajjhāyena upasampādetabbo…pe… na, bhikkhave, mātughātakupajjhāyena upasampādetabbo …pe… na, bhikkhave, pitughātakupajjhāyena upasampādetabbo…pe… na, bhikkhave, arahantaghātakupajjhāyena upasampādetabbo…pe… na, bhikkhave, bhikkhunidūsakupajjhāyena upasampādetabbo …pe… na, bhikkhave, saṅghabhedakupajjhāyena upasampādetabbo…pe… na, bhikkhave, lohituppādakupajjhāyena upasampādetabbo…pe… na, bhikkhave, ubhatobyañjanakupajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassāti.

56. Apattakādivatthu

118. Tena kho pana samayena bhikkhū apattakaṃ upasampādenti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti – seyyathāpi titthiyāti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, apattako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū acīvarakaṃ upasampādenti . Naggā piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti – seyyathāpi titthiyāti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, acīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū apattacīvarakaṃ upasampādenti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti – seyyathāpi titthiyāti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, apattacīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū yācitakena pattena upasampādenti. Upasampanne pattaṃ paṭiharanti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti – seyyathāpi titthiyāti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, yācitakena pattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū yācitakena cīvarena upasampādenti. Upasampanne cīvaraṃ paṭiharanti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti – seyyathāpi titthiyāti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, yācitakena cīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū yācitakena pattacīvarena upasampādenti. Upasampanne pattacīvaraṃ paṭiharanti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti – seyyathāpi titthiyāti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, yācitakena pattacīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassāti.

Naupasampādetabbekavīsativāro niṭṭhito.

57. Napabbājetabbadvattiṃsavāro

119. Tena kho pana samayena bhikkhū hatthacchinnaṃ pabbājenti…pe… pādacchinnaṃ pabbājenti…pe… hatthapādacchinnaṃ pabbājenti…pe… kaṇṇacchinnaṃ pabbājenti…pe… nāsacchinnaṃ pabbājenti…pe… kaṇṇanāsacchinnaṃ pabbājenti…pe… aṅgulicchinnaṃ pabbājenti…pe… aḷacchinnaṃ pabbājenti…pe… kaṇḍaracchinnaṃ pabbājenti…pe… phaṇahatthakaṃ pabbājenti…pe… khujjaṃ pabbājenti…pe… vāmanaṃ pabbājenti…pe… galagaṇḍiṃ pabbājenti…pe… lakkhaṇāhataṃ pabbājenti…pe… kasāhataṃ pabbājenti…pe… likhitakaṃ pabbājenti…pe… sīpadiṃ pabbājenti…pe… pāparogiṃ pabbājenti…pe… parisadūsakaṃ pabbājenti…pe… kāṇaṃ pabbājenti…pe… kuṇiṃ pabbājenti…pe… khañjaṃ pabbājenti…pe… pakkhahataṃ pabbājenti…pe… chinniriyāpathaṃ pabbājenti…pe… jarādubbalaṃ pabbājenti…pe… andhaṃ pabbājenti…pe… mūgaṃ pabbājenti…pe… badhiraṃ pabbājenti…pe… andhamūgaṃ pabbājenti…pe… andhabadhiraṃ pabbājenti…pe… mūgabadhiraṃ pabbājenti…pe… andhamūgabadhiraṃ pabbājenti. Bhagavato etamatthaṃ ārocesuṃ…pe… na, bhikkhave, hatthacchinno pabbājetabbo…pe… na, bhikkhave, pādacchinno pabbājetabbo…pe… na, bhikkhave, hatthapādacchinno pabbājetabbo…pe… na, bhikkhave, kaṇṇacchinno pabbājetabbo…pe… na, bhikkhave, nāsacchinno pabbājetabbo…pe… na, bhikkhave, kaṇṇanāsacchinno pabbājetabbo…pe… na, bhikkhave, aṅgulicchinno pabbājetabbo…pe… na, bhikkhave, aḷacchinno pabbājetabbo…pe… na, bhikkhave, kaṇḍaracchinno pabbājetabbo…pe… na, bhikkhave, phaṇahatthako pabbājetabbo…pe… na, bhikkhave, khujjo pabbājetabbo…pe… na, bhikkhave, vāmano pabbājetabbo…pe… na, bhikkhave, galagaṇḍī pabbājetabbo…pe… na, bhikkhave, lakkhaṇāhato pabbājetabbo…pe… na, bhikkhave, kasāhato pabbājetabbo…pe… na, bhikkhave, likhitako pabbājetabbo…pe… na, bhikkhave, sīpadī pabbājetabbo…pe… na, bhikkhave, pāparogī pabbājetabbo…pe… na, bhikkhave, parisadūsako pabbājetabbo…pe… na, bhikkhave, kāṇo pabbājetabbo…pe… na , bhikkhave, kuṇī pabbājetabbo…pe… na, bhikkhave, khañjo pabbājetabbo…pe… na, bhikkhave, pakkhahato pabbājetabbo…pe… na, bhikkhave, chinniriyāpatho pabbājetabbo…pe… na, bhikkhave, jarādubbalo pabbājetabbo…pe… na, bhikkhave, andho pabbājetabbo…pe… na, bhikkhave, mūgo pabbājetabbo…pe… na, bhikkhave, badhiro pabbājetabbo…pe… na, bhikkhave, andhamūgo pabbājetabbo…pe… na, bhikkhave, andhabadhiro pabbājetabbo…pe… na, bhikkhave, mūgabadhiro pabbājetabbo…pe… na, bhikkhave, andhamūgabadhiro pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassāti.

Napabbājetabbadvattiṃsavāro niṭṭhito.

Dāyajjabhāṇavāro niṭṭhito navamo.

58. Alajjīnissayavatthūni

120. Tena kho pana samayena chabbaggiyā bhikkhū alajjīnaṃ nissayaṃ denti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, alajjīnaṃ nissayo dātabbo. Yo dadeyya, āpatti dukkaṭassāti.

Tena kho pana samayena bhikkhū alajjīnaṃ nissāya vasanti. Tepi nacirasseva alajjino honti pāpakābhikkhū. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, alajjīnaṃ nissāya vatthabbaṃ. Yo vaseyya, āpatti dukkaṭassāti.

Atha kho bhikkhūnaṃ etadahosi – ‘‘bhagavatā paññattaṃ ‘na alajjīnaṃ nissayo dātabbo, na alajjīnaṃ nissāya vatthabba’nti. Kathaṃ nu kho mayaṃ jāneyyāma lajjiṃ vā alajjiṃ vā’’ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, catūhapañcāhaṃ āgametuṃ yāva bhikkhusabhāgataṃ jānāmīti.

59. Gamikādinissayavatthūni

121. Tena kho pana samayena aññataro bhikkhu kosalesu janapade addhānamaggappaṭipanno hoti. Atha kho tassa bhikkhuno etadahosi – ‘‘bhagavatā paññattaṃ ‘na anissitena vatthabba’nti. Ahañcamhi nissayakaraṇīyo addhānamaggappaṭipanno, kathaṃ nu kho mayā paṭipajjitabba’’nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, addhānamaggappaṭipannena bhikkhunā nissayaṃ alabhamānena anissitena vatthunti.

Tena kho pana samayena dve bhikkhū kosalesu janapade addhānamaggappaṭipannā honti. Te aññataraṃ āvāsaṃ upagacchiṃsu. Tattha eko bhikkhu gilāno hoti. Atha kho tassa gilānassa bhikkhuno etadahosi – ‘‘bhagavatā paññattaṃ ‘na anissitena vatthabba’nti. Ahañcamhi nissayakaraṇīyo gilāno, kathaṃ nu kho mayā paṭipajjitabba’’nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gilānena bhikkhunā nissayaṃ alabhamānena anissitena vatthunti.

Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi – ‘‘bhagavatā paññattaṃ ‘na anissitena vatthabba’nti. Ahañcamhi nissayakaraṇīyo, ayañca bhikkhu gilāno, kathaṃ nu kho mayā paṭipajjitabba’’nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitena vatthunti.

Tena kho pana samayena aññataro bhikkhu araññe viharati. Tassa ca tasmiṃ senāsane phāsu hoti. Atha kho tassa bhikkhuno etadahosi – ‘‘bhagavatā paññattaṃ ‘na anissitena vatthabba’nti. Ahañcamhi nissayakaraṇīyo araññe viharāmi, mayhañca imasmiṃ senāsane phāsu hoti, kathaṃ nu kho mayā paṭipajjitabba’’nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, āraññikena bhikkhunā phāsuvihāraṃ sallakkhentena nissayaṃ alabhamānena anissitena vatthuṃ – yadā patirūpo nissayadāyako āgacchissati, tadā tassa nissāya vasissāmīti.

60. Gottena anussāvanānujānanā

122. Tena kho pana samayena āyasmato mahākassapassa upasampadāpekkho hoti. Atha kho āyasmā mahākassapo āyasmato ānandassa santike dūtaṃ pāhesi – āgacchatu ānando imaṃ anussāvessatūti [anussāvessatīti (syā.)]. Āyasmā ānando evamāha – ‘‘nāhaṃ ussahāmi therassa nāmaṃ gahetuṃ, garu me thero’’ti . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gottenapi anussāvetunti.

61. Dveupasampadāpekkhādivatthu

123. Tena kho pana samayena āyasmato mahākassapassa dve upasampadāpekkhā honti. Te vivadanti – ahaṃ paṭhamaṃ upasampajjissāmi, ahaṃ paṭhamaṃ upasampajjissāmīti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dve ekānussāvane kātunti.

Tena kho pana samayena sambahulānaṃ therānaṃ upasampadāpekkhā honti. Te vivadanti – ahaṃ paṭhamaṃ upasampajjissāmi, ahaṃ paṭhamaṃ upasampajjissāmīti. Therā evamāhaṃsu – ‘‘handa, mayaṃ, āvuso, sabbeva ekānussāvane karomā’’ti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dve tayo ekānussāvane kātuṃ, tañca kho ekena upajjhāyena, na tveva nānupajjhāyenāti.

62. Gabbhavīsūpasampadānujānanā

124. Tena kho pana samayena āyasmā kumārakassapo gabbhavīso upasampanno ahosi. Atha kho āyasmato kumārakassapassa etadahosi – ‘‘bhagavatā paññattaṃ ‘na ūnavīsativasso puggalo upasampādetabbo’ti. Ahañcamhi gabbhavīso upasampanno. Upasampanno nu khomhi, nanu kho upasampanno’’ti? Bhagavato etamatthaṃ ārocesuṃ. Yaṃ, bhikkhave, mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ , tadupādāya sāvassa jāti. Anujānāmi, bhikkhave, gabbhavīsaṃ upasampādetunti.

63. Upasampadāvidhi

125. Tena kho pana samayena upasampannā dissanti kuṭṭhikāpi gaṇḍikāpi kilāsikāpi sosikāpi apamārikāpi. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, upasampādentena terasa [tassa (ka.)] antarāyike dhamme pucchituṃ. Evañca pana, bhikkhave, pucchitabbo – ‘‘santi te evarūpā ābādhā – kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro? Manussosi ? Purisosi? Bhujissosi? Aṇaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpitūhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kiṃnāmosi? Konāmo te upajjhāyo’’ti?

Tena kho pana samayena bhikkhū ananusiṭṭhe upasampadāpekkhe antarāyike dhamme pucchanti. Upasampadāpekkhā vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, paṭhamaṃ anusāsitvā pacchā antarāyike dhamme pucchitunti.

Tattheva saṅghamajjhe anusāsanti. Upasampadāpekkhā tatheva vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, ekamantaṃ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituṃ. Evañca pana, bhikkhave, anusāsitabbo –

126. Paṭhamaṃ upajjhaṃ gāhāpetabbo. Upajjhaṃ gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ – ayaṃ te patto, ayaṃ saṅghāṭi, ayaṃ uttarāsaṅgo, ayaṃ antaravāsako. Gaccha, amumhi okāse tiṭṭhāhīti.

Bālā abyattā anusāsanti. Duranusiṭṭhā upasampadāpekkhā vitthāyanti, maṅkū honti, na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, bālena abyattena anusāsitabbo. Yo anusāseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena anusāsitunti.

Asammatā anusāsanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, asammatena anusāsitabbo. Yo anusāseyya, āpatti dukkaṭassa. Anujānāmi , bhikkhave, sammatena anusāsituṃ. Evañca pana, bhikkhave, sammannitabbo [sammanitabbo (ka.)] – attanā vā [attanāva (syā.)] attānaṃ sammannitabbaṃ, parena vā paro sammannitabbo.

Kathañca attanāva attānaṃ sammannitabbaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – ‘‘suṇātu me, bhante, saṅgho. Itthannāmo itthannāmassa āyasmato upasampadāpekkho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya’’nti. Evaṃ attanāva attānaṃ sammannitabbaṃ.

Kathañca pana parena paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – ‘‘suṇātu me, bhante, saṅgho. Itthannāmo itthannāmassa āyasmato upasampadāpekkho. Yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ anusāseyyā’’ti . Evaṃ parena paro sammannitabbo.

Tena sammatena bhikkhunā upasampadāpekkho upasaṅkamitvā evamassa vacanīyo – ‘‘suṇasi, itthannāma, ayaṃ te saccakālo bhūtakālo. Yaṃ jātaṃ taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbaṃ, asantaṃ natthī’’ti vattabbaṃ. Mā kho vitthāyi, mā kho maṅku ahosi. Evaṃ taṃ pucchissanti – ‘‘santi te evarūpā ābādhā – kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro? Manussosi? Purisosi? Bhujissosi? Aṇaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpitūhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kiṃnāmosi? Konāmo te upajjhāyo’’ti?

Ekato āgacchanti. Na, bhikkhave, ekato āgantabbaṃ. Anusāsakena paṭhamataraṃ āgantvā saṅgho ñāpetabbo – ‘‘suṇātu me, bhante, saṅgho. Itthannāmo itthannāmassa āyasmato upasampadāpekkho . Anusiṭṭho so mayā. Yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyyā’’ti. Āgacchāhīti vattabbo.

Ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbo – ‘‘saṅghaṃ, bhante, upasampadaṃ yācāmi. Ullumpatu maṃ, bhante, saṅgho anukampaṃ upādāya. Dutiyampi, bhante, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, bhante, saṅgho anukampaṃ upādāya. Tatiyampi, bhante, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ , bhante, saṅgho anukampaṃ upādāyā’’ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyya’’nti? Suṇasi, itthannāma, ayaṃ te saccakālo bhūtakālo. Yaṃ jātaṃ taṃ pucchāmi. Santaṃ atthīti vattabbaṃ, asantaṃ natthīti vattabbaṃ. Santi te evarūpā ābādhā – kuṭṭhaṃ gaṇḍo kileso soso apamāro, manussosi, purisosi, bhujissosi, aṇaṇosi, nasi rājabhaṭo, anuññātosi mātāpitūhi, paripuṇṇavīsativassosi, paripuṇṇaṃ te pattacīvaraṃ, kiṃnāmosi, konāmo te upajjhāyoti? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

127. ‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho, parisuddho antarāyikehi dhammehi, paripuṇṇassa pattacīvaraṃ. Itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho, parisuddho antarāyikehi dhammehi, paripuṇṇassa pattacīvaraṃ. Itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena . Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dutiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho, parisuddho antarāyikehi dhammehi, paripuṇṇassa pattacīvaraṃ. Itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Tatiyampi etamatthaṃ vadāmi – suṇātu me, bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekkho, parisuddho antarāyikehi dhammehi, paripuṇṇassa pattacīvaraṃ. Itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Upasampadākammaṃ niṭṭhitaṃ.

64. Cattāro nissayā

128. Tāvadeva chāyā metabbā, utuppamāṇaṃ ācikkhitabbaṃ, divasabhāgo ācikkhitabbo, saṅgīti ācikkhitabbā , cattāro nissayā ācikkhitabbā [ācikkhitabbā, cattāri akaraṇīyāni ācikkhitabbāni. (ka.)] –

‘‘Piṇḍiyālopabhojanaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho – saṅghabhattaṃ, uddesabhattaṃ, nimantanaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ.

‘‘Paṃsukūlacīvaraṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho – khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ.

‘‘Rukkhamūlasenāsanaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho – vihāro, aḍḍhayogo, pāsādo, hammiyaṃ, guhā.

‘‘Pūtimuttabhesajjaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho – sappi, navanītaṃ, telaṃ, madhu, phāṇita’’nti.

Cattāro nissayā niṭṭhitā.

65. Cattāri akaraṇīyāni

129. Tena kho pana samayena bhikkhū aññataraṃ bhikkhuṃ upasampādetvā ekakaṃ ohāya pakkamiṃsu. So pacchā ekakova āgacchanto antarāmagge purāṇadutiyikāya samāgañchi. Sā evamāha – ‘‘kiṃdāni pabbajitosī’’ti? ‘‘Āma, pabbajitomhī’’ti. ‘‘Dullabho kho pabbajitānaṃ methuno dhammo; ehi, methunaṃ dhammaṃ paṭisevā’’ti. So tassā methunaṃ dhammaṃ paṭisevitvā cirena agamāsi. Bhikkhū evamāhaṃsu – ‘‘kissa tvaṃ, āvuso, evaṃ ciraṃ akāsī’’ti? Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ . Anujānāmi, bhikkhave, upasampādetvā dutiyaṃ dātuṃ, cattāri ca akaraṇīyāni ācikkhituṃ –

‘‘Upasampannena bhikkhunā methuno dhammo na paṭisevitabbo, antamaso tiracchānagatāyapi. Yo bhikkhu methunaṃ dhammaṃ paṭisevati, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhu methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo. Taṃ te yāvajīvaṃ akaraṇīyaṃ.

‘‘Upasampannena bhikkhunā adinnaṃ theyyasaṅkhātaṃ na ādātabbaṃ, antamaso tiṇasalākaṃ upādāya. Yo bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyati, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritatthāya, evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo. Taṃ te yāvajīvaṃ akaraṇīyaṃ.

‘‘Upasampannena bhikkhunā sañcicca pāṇo jīvitā na voropetabbo, antamaso kunthakipillikaṃ upādāya. Yo bhikkhu sañcicca manussaviggahaṃ jīvitā voropeti, antamaso gabbhapātanaṃ upādāya, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti, evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakyaputtiyo . Taṃ te yāvajīvaṃ akaraṇīyaṃ.

‘‘Upasampannena bhikkhunā uttarimanussadhammo na ullapitabbo, antamaso ‘suññāgāre abhiramāmī’ti. Yo bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati jhānaṃ vā vimokkhaṃ vā samādhiṃ vā samāpattiṃ vā maggaṃ vā phalaṃ vā, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma tālo matthakacchinno abhabbo puna viruḷhiyā, evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. Taṃ te yāvajīvaṃ akaraṇīya’’nti.

Cattāri akaraṇīyāni niṭṭhitāni.

66. Āpattiyā adassane ukkhittakavatthūni

130. Tena kho pana samayena aññataro bhikkhu āpattiyā adassane ukkhittako vibbhami. So puna paccāgantvā bhikkhū upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, bhikkhu āpattiyā adassane ukkhittako vibbhamati. So puna paccāgantvā bhikkhū upasampadaṃ yācati. So evamassa vacanīyo – ‘‘passissasi taṃ āpatti’’nti? Sacāhaṃ passissāmīti, pabbājetabbo. Sacāhaṃ na passissāmīti, na pabbājetabbo. Pabbājetvā vattabbo – ‘‘passissasi taṃ āpatti’’nti? Sacāhaṃ passissāmīti, upasampādetabbo. Sacāhaṃ na passissāmīti, na upasampādetabbo. Upasampādetvā vattabbo – ‘‘passissasi taṃ āpatti’’nti? Sacāhaṃ passissāmīti , osāretabbo. Sacāhaṃ na passissāmīti, na osāretabbo. Osāretvā vattabbo – ‘‘passasi [passāhi (sī.)] taṃ āpatti’’nti? Sace passati, iccetaṃ kusalaṃ. No ce passati, labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse.

Idha pana, bhikkhave, bhikkhu āpattiyā appaṭikamme ukkhittako vibbhamati. So puna paccāgantvā bhikkhū upasampadaṃ yācati. So evamassa vacanīyo – ‘‘paṭikarissasi taṃ āpatti’’nti? Sacāhaṃ paṭikarissāmīti, pabbājetabbo . Sacāhaṃ na paṭikarissāmīti, na pabbājetabbo. Pabbājetvā vattabbo – ‘‘paṭikarissasi taṃ āpatti’’nti? Sacāhaṃ paṭikarissāmīti, upasampādetabbo. Sacāhaṃ na paṭikarissāmīti, na upasampādetabbo. Upasampādetvā vattabbo – ‘‘paṭikarissasi taṃ āpatti’’nti? Sacāhaṃ paṭikarissāmīti, osāretabbo. Sacāhaṃ na paṭikarissāmīti, na osāretabbo. Osāretvā vattabbo – ‘‘paṭikarohi taṃ āpatti’’nti. Sace paṭikaroti, iccetaṃ kusalaṃ. No ce paṭikaroti labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse.

Idha pana, bhikkhave, bhikkhu pāpikāya diṭṭhiyā appaṭinissagge ukkhittako vibbhamati. So puna paccāgantvā bhikkhū upasampadaṃ yācati. So evamassa vacanīyo – ‘‘paṭinissajjissasi taṃ pāpikaṃ diṭṭhi’’nti? Sacāhaṃ paṭinissajjissāmīti, pabbājetabbo. Sacāhaṃ na paṭinissajjissāmīti, na pabbājetabbo. Pabbājetvā vattabbo – ‘‘paṭinissajjissasi taṃ pāpikaṃ diṭṭhi’’nti? Sacāhaṃ paṭinissajjissāmīti, upasampādetabbo. Sacāhaṃ na paṭinissajjissāmīti, na upasampādetabbo. Upasampādetvā vattabbo – ‘‘paṭinissajjissasi taṃ pāpikaṃ diṭṭhi’’nti? Sacāhaṃ paṭinissajjissāmīti, osāretabbo. Sacāhaṃ na paṭinissajjissāmīti, na osāretabbo. Osāretvā vattabbo – ‘‘paṭinissajjehi taṃ pāpikaṃ diṭṭhi’’nti. Sace paṭinissajjati, iccetaṃ kusalaṃ. No ce paṭinissajjati, labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāseti.

Mahākhandhako paṭhamo.

67. Tassuddānaṃ

131.

Vinayamhi mahatthesu, pesalānaṃ sukhāvahe;

Niggahānañca pāpicche, lajjīnaṃ paggahesu ca.

Sāsanādhāraṇe ceva, sabbaññujinagocare;

Anaññavisaye kheme, supaññatte asaṃsaye.

Khandhake vinaye ceva, parivāre ca mātike;

Yathātthakārī kusalo, paṭipajjati yoniso.

Yo gavaṃ na vijānāti, na so rakkhati gogaṇaṃ;

Evaṃ sīlaṃ ajānanto, kiṃ so rakkheyya saṃvaraṃ.

Pamuṭṭhamhi ca suttante, abhidhamme ca tāvade;

Vinaye avinaṭṭhamhi, puna tiṭṭhati sāsanaṃ.

Tasmā saṅgāhaṇāhetuṃ [saṅgāhanāhetuṃ (ka.)], uddānaṃ anupubbaso;

Pavakkhāmi yathāñāyaṃ, suṇātha mama bhāsato.

Vatthu nidānaṃ āpatti, nayā peyyālameva ca;

Dukkaraṃ taṃ asesetuṃ, nayato taṃ vijānathāti.

Bodhi rājāyatanañca, ajapālo sahampati;

Brahmā āḷāro udako, bhikkhu ca upako isi.

Koṇḍañño vappo bhaddiyo, mahānāmo ca assaji;

Yaso cattāro paññāsa, sabbe pesesi so disā.

Vatthu mārehi tiṃsā ca, uruvelaṃ tayo jaṭī;

Agyāgāraṃ mahārājā, sakko brahmā ca kevalā.

Paṃsukūlaṃ pokkharaṇī, silā ca kakudho silā;

Jambu ambo ca āmalo, pāripupphañca āhari.

Phāliyantu ujjalantu, vijjhāyantu ca kassapa;

Nimujjanti mukhī megho, gayā laṭṭhi ca māgadho.

Upatisso kolito ca, abhiññātā ca pabbajuṃ;

Dunnivatthā paṇāmanā, kiso lūkho ca brāhmaṇo.

Anācāraṃ ācarati, udaraṃ māṇavo gaṇo;

Vassaṃ bālehi pakkanto, dasa vassāni nissayo.

Na vattanti paṇāmetuṃ, bālā passaddhi pañca cha;

Yo so añño ca naggo ca, acchinnajaṭilasākiyo.

Magadhesu pañcābādhā, eko rājā [bhaṭo coro (syā.)] ca aṅguli;

Māgadho ca anuññāsi, kārā likhi kasāhato.

Lakkhaṇā iṇā dāso ca, bhaṇḍuko upāli ahi;

Saddhaṃ kulaṃ kaṇṭako ca, āhundarikameva ca.

Vatthumhi dārako sikkhā, viharanti ca kiṃ nu kho;

Sabbaṃ mukhaṃ upajjhāye, apalāḷana kaṇṭako.

Paṇḍako theyyapakkanto, ahi ca mātarī pitā;

Arahantabhikkhunībhedā, ruhirena ca byañjanaṃ.

Anupajjhāyasaṅghena, gaṇapaṇḍakapattako;

Acīvaraṃ tadubhayaṃ, yācitenapi ye tayo.

Hatthā pādā hatthapādā, kaṇṇā nāsā tadūbhayaṃ;

Aṅguliaḷakaṇḍaraṃ, phaṇaṃ khujjañca vāmanaṃ.

Galagaṇḍī lakkhaṇā ceva, kasā likhitasīpadī;

Pāpaparisadūsī ca, kāṇaṃ kuṇi tatheva ca.

Khañjaṃ pakkhahatañceva, sacchinnairiyāpathaṃ;

Jarāndhamūgabadhiraṃ, andhamūgañca yaṃ tahiṃ.

Andhabadhiraṃ yaṃ vuttaṃ, mūgabadhirameva ca;

Andhamūgabadhirañca, alajjīnañca nissayaṃ.

Vatthabbañca tathāddhānaṃ, yācamānena lakkhaṇā [pekkhanā (sabbattha)];

Āgacchatu vivadanti, ekupajjhāyena kassapo.

Dissanti upasampannā, ābādhehi ca pīḷitā;

Ananusiṭṭhā vitthenti, tattheva anusāsanā.

Saṅghepi ca atho bālā, asammatā ca ekato;

Ullumpatupasampadā, nissayo ekako tayoti.

Imamhi khandhake vatthūni ekasatañca dvāsattati.

Mahākhandhako niṭṭhito.

 

 

* Bài viết trích trong Mahāvaggapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.