1. Pārājikakaṇḍaṃ

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Sāratthadīpanī-ṭīkā (dutiyo bhāgo)

1. Pārājikakaṇḍaṃ

1. Paṭhamapārājikaṃ

Sudinnabhāṇavāravaṇṇanā

24.Anupadavaṇṇananti padaṃ padaṃ paṭivaṇṇanaṃ, padānukkamena vaṇṇanaṃ vā. Bhaṇḍappayojanauddhārasāraṇādinā kiccenāti ettha vikkāyikabhaṇḍassa vikkiṇanaṃ bhaṇḍappayojanaṃ, dātuṃ saṅketite divase gantvā gahaṇaṃ uddhāro, ‘‘asukasmiṃ divase dātabba’’nti satuppādanaṃ sāraṇaṃ. Catubbidhāyāti khattiyabrāhmaṇagahapatisamaṇānaṃ vasena catubbidhāya, bhikkhubhikkhunīupāsakaupāsikānaṃ vasena vā. Disvānassa etadahosīti hetuattho ayaṃ disvāna-saddo asamānakattuko yathā ‘‘ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hotī’’ti. Dassanakāraṇā hi evaṃ parivitakkanaṃ ahosi. Kiñcāpi ettha ‘‘bhabbakulaputtassā’’ti vuttaṃ, tathāpi upanissayasampannassapi ajātasattuno viya antarāyo bhavissatīti imassa therassapi katapāpakammamūlavippaṭisāravasena adhigamantarāyo ahosīti vadanti.

Kiṃ pana yesaṃ maggaphalānaṃ upanissayo atthi, buddhānaṃ sammukhībhāvepi tesaṃ antarāyo hotīti? Āma hoti, na pana buddhe paṭicca. Buddhā hi paresaṃ maggaphalādhigamāya ussāhajātā tattha nirantaraṃ yuttapayuttā eva honti, tasmā te paṭicca tesaṃ antarāyo na hoti, atha kho kiriyāparihāniyā vā pāpamittatāya vā hoti, kiriyāparihāni ca desakassa tasseva vā puggalassa tajjapayogābhāvato veditabbā, desakavasena panettha parihāni sāvakānaṃ vaseneva veditabbā, na buddhānaṃ vasena. Tathā hi sace dhammasenāpati dhanañjāniyassa brāhmaṇassa āsayaṃ ñatvā dhammaṃ desayissa, brāhmaṇo sotāpanno abhavissa. Evaṃ tāva desakassa vasena kiriyāparihāniyā antarāyo hoti. Sace pesso hatthārohaputto bhagavato sammukhā dhammaṃ suṇanto muhuttaṃ nisīdeyya, yāva tassa bhagavā attantapādike cattāro puggale vitthārena vibhajitvā deseti, sotāpattiphalena saṃyutto abhavissa. Evaṃ puggalassa vasena kiriyāparihāniyā antarāyo hoti nāma. Imassa hi upāsakassa kiriyāparihāni jātā apariniṭṭhitāya desanāya uṭṭhahitvā pakkantattā. Sace ajātasattu devadattassa vacanaṃ gahetvā pitughātakammaṃ nākarissa, sāmaññaphalasuttakathitadivase sotāpanno abhavissa, tassa vacanaṃ gahetvā pitughātakammassa katattā pana nāhosi. Evaṃ pāpamittatāya antarāyo hoti. Sudinnassapi pāpamittavasena antarāyo ahosīti daṭṭhabbaṃ. Yadi hi tena mātāpitūnaṃ vacanaṃ gahetvā purāṇadutiyikāya methunadhammo paṭisevito nābhavissa, na taṃmūlavippaṭisāravasena adhigamantarāyo abhavissa.

Yannūnāti parivitakkanatthe nipātoti āha ‘‘parivitakkadassanameta’’nti. ‘‘Dhammaṃ suṇeyya’’nti kiriyāpadena vuccamāno eva hi attho ‘‘yannūnā’’ti nipātapadena jotīyati. Ahaṃ yannūna dhammaṃ suṇeyyanti yojanā. Yannūnāti ca yadi panāti attho. Yadi panāti idampi hi tena samānatthameva. Yaṃ dhammaṃ suṇātīti sambandho. Uḷāruḷārajanāti khattiyamahāsālādiuḷāruḷārajanākiṇṇā . Sace ayampi paṭhamaṃ āgaccheyya, bhagavantaṃ upasaṅkamitvā nisīdituṃ araharūpoti āha ‘‘pacchā āgatenā’’ti. Sikkhattayūpasaṃhitanti adhisīlaadhicittaadhipaññāsaṅkhātasikkhattayayuttaṃ. Thokaṃ dhammakathaṃ sutvā ahosīti sambandho. Idhāpi sutvā-saddo hetuatthoti daṭṭhabbo, savanakāraṇā etadahosīti vuttaṃ hoti. Yadi evaṃ atha kasmā ‘‘ekamantaṃ nisinnassa…pe… etadahosī’’ti vuttanti āha ‘‘taṃ panassa yasmā’’tiādi. Tattha tanti parivitakkanaṃ.

Saṅkhepakathāti visuṃ visuṃ paduddhāraṃ akatvā samāsato atthavaṇṇanā. Yena yena ākārenāti yena yena pakārena. Tena tena me upaparikkhatoti ‘‘kāmā nāmete aniccā dukkhā vipariṇāmadhammā aṭṭhikaṅkalūpamā’’ti (ma. ni. 1.234; 2.42; pāci. 417; mahāni. 3; cūḷani. khaggavisāṇasuttaniddesa 147) ca ādinā yena yena ākārena kāmesu ādīnavaṃ okāraṃ saṃkilesaṃ, tabbipariyāyato nekkhamme ānisaṃsaṃ guṇaṃ pakāsentaṃ bhagavatā dhammaṃ desitaṃ ājānāmi avabujjhāmi, tena tena pakārena upaparikkhato vīmaṃsantassa mayhaṃ evaṃ hoti evaṃ upaṭṭhāti. Sikkhattayabrahmacariyanti adhisīlasikkhādisikkhattayasaṅgahaṃ seṭṭhacariyaṃ. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassapi anāpajjanena akhaṇḍitaṃ katvā, akhaṇḍaacchiddādibhāvāpādanena vā. Akhaṇḍalakkhaṇavacanañhetaṃ. Carimakacittanti cuticittaṃ. Kiñcipi ekadesaṃ asesetvā ekanteneva paripūretabbatāya ekantaparipuṇṇaṃ. Kilesamalena amalīnaṃ katvāti taṇhāsaṃkilesādinā asaṃkiliṭṭhaṃ katvā, cittuppādamattampi saṃkilesamalaṃ anuppādetvā. Accantameva visuddhaṃ katvā pariharitabbatāya ekantaparisuddhaṃ. Tato eva saṅkhaṃ viya likhitanti saṅkhalikhitaṃ. Tenāha ‘‘likhitasaṅkhasadisa’’nti. Pariyodātaṭṭhena nimmalabhāvena saṅkhaṃ viya likhitaṃ dhotanti saṅkhalikhitanti āha ‘‘dhotasaṅkhasappaṭibhāga’’nti. ‘‘Ajjhāvasatā’’ti padappayogena agāranti bhummatthe upayogavacananti āha ‘‘agāramajjhe’’ti. Dāṭhikāpi massuggahaṇeneva gahetvā ‘‘massu’’tveva vuttaṃ, uttarādharamassunti attho. Kasāyena rattānīti kāsāyānīti āha ‘‘kasāyarasapītatāyā’’ti. Paridahitvāti nivāsetvā ceva pārupitvā ca. Agārassa hitanti agāravāso agāraṃ uttarapadalopena, tassa vaḍḍhiāvahaṃ agārassa hitaṃ.

25.Ñātisālohitātiādīsu ‘‘ayaṃ ajjhattiko’’ti jānanti, ñāyanti vāti ñātī, lohitena sambandhāti sālohitā. Pitupakkhikā ñātī, mātupakkhikā sālohitā. Mātupakkhikā pitupakkhikā vā ñātī , sassusasurapakkhikā sālohitā. Mittāyantīti mittā, minanti vā sabbaguyhesu anto pakkhipantīti mittā. Kiccakaraṇīyesu sahabhāvaṭṭhena amā hontīti amaccā. Mamāyatīti mātā, piyāyatīti pitā. Sarīrakiccalesenāti uccārapassāvādisarīrakiccalesena. Ananuññātaṃ puttaṃ na pabbājetīti ‘‘mātāpitūnaṃ lokiyamahājanassa ca cittaññathattaṃ mā hotū’’ti na pabbājeti. Tatoyeva ca suddhodanamahārājassa tathā varo dinno.

26.Dhuranikkhepenāti bhaṇḍappayojanādīsu dhuranikkhepena. Tenāha ‘‘na hī’’tiādi. Piyāyitabboti piyoti āha ‘‘pītijananako’’ti. Manassa appāyanato manāpoti āha ‘‘manavaḍḍhanako’’ti. Sukhedhito taruṇadārakakāle, tato parañca sappikhīrādisādurasamanuññabhojanādiāhārasampattiyā sukhaparihato. Atha vā daḷhabhattikadhātijanādiparijanasampattiyā ceva paricchedasampattiyā ca uḷārapaṇītasukhapaccayūpahārehi ca sukhedhito, akiccheneva dukkhapaccayavinodanena sukhaparihato. Ajjhattikaṅgasampattiyā vā sukhedhito, bāhiraṅgasampattiyā sukhaparihato.

Kiñcīti etassa vivaraṇaṃ ‘‘appamattakampi kalabhāga’’nti. Yadā jānāti-saddo bodhanattho na hoti, tadā tassa payoge ‘‘sappino jānāti, madhuno jānātī’’tiādīsu viya karaṇatthe sāmivacanaṃ saddatthavidū icchantīti āha ‘‘kiñci dukkhena nānubhosī’’ti. Tenāha ‘‘karaṇatthe sāmivacanaṃ, anubhavanatthe ca jānanā’’ti. Ettha ca kiñci dukkhena nānubhosīti kenaci dukkhena karaṇabhūtena visayaṃ nānubhosīti evamattho veditabbo. ‘‘Kiñcī’’ti etthāpi hi karaṇatthe sāmivacanassa lopo kato. Teneva ca vakkhati ‘‘vikappadvayepi purimapadassa uttarapadena samānavibhattilopo daṭṭhabbo’’ti. Yadā pana jānāti-saddo saraṇattho hoti, tadā saraṇatthānaṃ dhātusaddānaṃ payoge ‘‘mātu sarati, pitu sarati, bhātu jānātī’’tiādīsu viya upayogatthe sāmivacanaṃ saddasatthavidū vadantīti āha ‘‘atha vā kiñci dukkhaṃ nassarasīti attho’’ti, kassaci dukkhassa ananubhūtattā attanā anubhūtaṃ appamattakampi dukkhaṃ pariyesamānopi abhāvatoyeva nassarasīti attho . Vikappadvayepīti anubhavanasaraṇatthavasena vutte dutiyatatiyavikappadvaye. Purimapadassāti ‘‘kiñcī’’ti padassa. Uttarapadenāti ‘‘dukkhassā’’ti padena. Samānavibhattilopoti uttarapadena samānassa sāmivacanassa lopo. ‘‘Kassaci dukkhassā’’ti vattabbe vikappadvayepi purimapade sāmivacanassa lopaṃ katvā ‘‘kiñci dukkhassā’’ti niddeso kato. Anicchakāti anicchantā. Evaṃ santeti nanu mayaṃ sudinna sāmādīsu kenacipi upāyena appaṭisādhanena appaṭikārena maraṇenapi tayā akāmakāpi vinā bhavissāma, evaṃ sati. Yenāti yena kāraṇena. Kiṃ panāti ettha kinti karaṇatthe paccattavacananti dassento āha ‘‘kena pana kāraṇenā’’ti.

28.Gandhabbanaṭanāṭakādīnīti ettha gandhabbā nāma gāyanakā, naṭā nāma raṅganaṭā, nāṭakā laṅghanakādayo. Paricārehīti ettha parito tattha tattha yathāsakaṃ visayesu cārehīti atthoti āha ‘‘indriyāni cārehī’’tiādi. Paricārehīti vā sukhūpakaraṇehi attānaṃ paricārehi attano paricaraṇaṃ kārehi. Tathābhūto ca yasmā laḷanto kīḷanto nāma hoti, tasmā ‘‘laḷā’’tiādi vuttaṃ. Bhuñjitabbato paribhuñjitabbato visesato pañca kāmaguṇā bhogā nāmāti āha ‘‘bhoge bhuñjanto’’ti. Dānappadānānīti ettha niccadānaṃ dānaṃ nāma, uposathadivasādīsu dātabbaṃ atirekadānaṃ padānaṃ nāma. Paveṇīrakkhaṇavasena vā dīyamānaṃ dānaṃ nāma, attanāva paṭṭhapetvā dīyamānaṃ padānaṃ nāma. Pacurajanasādhāraṇaṃ vā nātiuḷāraṃ dānaṃ nāma, anaññasādhāraṇaṃ atiuḷāraṃ padānaṃ nāma. Ādi-saddena sīlādīni saṅgaṇhāti. Natthi etassa vacanappaṭivacanasaṅkhāto ālāpasallāpoti nirālāpasallāpo.

30.Balaṃ gāhetvāti ettha balaggahaṇaṃ nāma kāyabalassa uppādanamevāti āha ‘‘kāyabalaṃ janetvā’’ti. Assumukhanti assūni mukhe etassāti assumukho, taṃ assumukhaṃ, assukilinnamukhanti attho. Gāmoyeva gāmantasenāsanaṃ gāmapariyāpannattā gāmantasenāsanassa. Atirekalābhapaṭikkhepenāti ‘‘piṇḍiyālopabhojanaṃ nissāyā’’ti (mahāva. 128) evaṃ vuttabhikkhāhāralābhato adhikalābho saṅghabhattādiatirekalābho, tassa paṭikkhepenāti attho. Tenāha ‘‘cuddasabhattāni paṭikkhipitvā’’ti. Saṅghabhattaṃ uddesabhattaṃ nimantanabhattaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ vihārabhattaṃ dhurabhattaṃ vārabhattanti imāni cuddasa bhattāni. Tattha sakalassa saṅghassa dātabbaṃ bhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā dātabbaṃ bhattaṃ uddesabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbaṃ bhattaṃ pakkhikaṃ. Uposathe dātabbaṃ bhattaṃ uposathikaṃ. Pāṭipadadivase dātabbaṃ bhattaṃ pāṭipadikaṃ. Vihāraṃ uddissa dātabbaṃ bhattaṃ vihārabhattaṃ. Dhurageheyeva ṭhapetvā dātabbaṃ bhattaṃ dhurabhattaṃ. Gāmavāsīādīhi vārena dātabbaṃ bhattaṃ vārabhattaṃ.

Atha ‘‘gahapaticīvaraṃ paṭikkhipitvā’’ti kasmā vuttaṃ. Gahaṇe hi sati paṭikkhepo yujjeyya, na ca paṭhamabodhiyaṃ gahapaticīvarassa paṭiggahaṇaṃ anuññātaṃ parato jīvakavatthusmiṃ anuññātattā. Teneva vakkhati jīvakavatthusmiṃ (mahāva. aṭṭha. 337) ‘‘bhagavato hi buddhabhāvappattito paṭṭhāya yāva idaṃ vatthaṃ, etthantare vīsati vassāni na koci gahapaticīvaraṃ sādiyi, sabbe paṃsukūlikāva ahesu’’nti. Sudinno ca paṭhamabodhiyaṃyeva pabbajito. Teneva vakkhati ‘‘sudinno hi bhagavato dvādasame vasse pabbajito, vīsatime vasse ñātikulaṃ piṇḍāya paviṭṭho, sayaṃ pabbajjāya aṭṭhavassiko hutvā’’ti. Tasmā ‘‘gahapaticīvaraṃ paṭikkhipitvā’’ti kasmā vuttanti? Vuccate – ananuññātepi gahapaticīvare paṃsukūlikaṅgasamādānavasena gahapaticīvaraṃ paṭikkhittaṃ nāma hotīti katvā vuttaṃ ‘‘gahapaticīvaraṃ paṭikkhipitvā’’ti.

Loluppacāraṃ paṭikkhipitvāti kusalabhaṇḍassa bhusaṃ vilumpanaṭṭhena loluppaṃ vuccati taṇhā, loluppena caraṇaṃ loluppacāro, taṇhāvasena gharapaṭipāṭiṃ atikkamitvā bhikkhāya caraṇaṃ, taṃ paṭikkhipitvāti attho. Tenāha ‘‘gharapaṭipāṭiyā bhikkhāya pavisatī’’ti. Ettha ca āraññikaṅgādipadhānaṅgavasena sesadhutaṅgānipi gahitāneva hontīti veditabbaṃ. Vajjīnanti rājāno apekkhitvā sāmivacanaṃ kataṃ, vajjīrājūnanti attho. Janapada-saddassa taṃnivāsīsupi pavattanato ‘‘vajjīsū’’ti janapadāpekkhaṃ bhummavacanaṃ, vajjināmake janapadeti attho.

Upabhogaparibhogūpakaraṇamahantatāyāti pañcakāmaguṇasaṅkhātānaṃ upabhogānañceva hatthiassarathaitthiyādiupabhogūpakaraṇānañca mahantatāya. Upabhogūpakaraṇāneva hi idha paribhogūpakaraṇasaddena vuttāni. Tenevāha ‘‘ye hi tesaṃ upabhogā, yāni ca upabhogūpakaraṇāni, tāni mahantānī’’ti. ‘‘Upabhogā hatthiassarathaitthīādayo, upabhogūpakaraṇāni tesameva suvaṇṇādiupakaraṇānī’’tipi vadanti. Sārakānīti sārabhūtāni. Nidhetvāti nidahitvā, nidhānaṃ katvāti attho. Divasaparibbayasaṅkhātabhogamahantatāyāti divase divase paribhuñjitabbasaṅkhātabhogānaṃ mahantatāya. Jātarūparajatasseva pahūtatāyāti piṇḍapiṇḍavasena ceva suvaṇṇamāsakarajatamāsakādivasena ca jātarūparajatasseva pahūtatāya. Vittīti tuṭṭhi, vittiyā upakaraṇaṃ vittūpakaraṇaṃ, pahūtaṃ nānāvidhālaṅkārabhūtaṃ vittūpakaraṇametesanti pahūtavittūpakaraṇā. Tenāha ‘‘alaṅkārabhūtassā’’tiādi. Vohāravasenāti vaṇijjāvasena vaḍḍhikatādivasena. Dhanadhaññassa pahūtatāyāti sattaratanasaṅkhātassa dhanassa sabbapubbaṇṇāparaṇṇasaṅgahitassa dhaññassa ca pahūtatāyāti attho. Tattha ‘‘suvaṇṇarajatamaṇimuttāveḷuriyavajirapavāḷāni satta ratanānī’’ti vadanti. Sālivīhiādi pubbaṇṇaṃ purakkhataṃ sassaphalanti katvā, tabbipariyāyato muggamāsādi aparaṇṇanti veditabbaṃ. Ukkaṭṭhapiṇḍapātikattāti sesadhutaṅgaparivāritena ukkaṭṭhapiṇḍapātadhutaṅgena samannāgatattā. Tenāha ‘‘sapadānacāraṃ caritukāmo’’ti.

31. Antojātatāya vā ñātisadisī dāsīti ñātidāsī. Pūtibhāveneva lakkhitabbadoso vā ābhidosiko, abhidosaṃ vā paccūsakālaṃ gato patto atikkantoti ābhidosiko. Tenāha ‘‘ekarattātikkantassa vā’’tiādi. Pūtibhūtabhāvena paribhogaṃ nārahatīti aparibhogāraho. Chaḍḍanīyasabhāve nicchitepi pucchākāle sandehavohāravaseneva pucchituṃ yuttanti āha ‘‘sace’’ti. Ariyavohārenāti ariyasamudācārena. Ariyā hi mātugāmaṃ bhaginivādena samudācaranti. Nissaṭṭhapariggahanti pariccattālayaṃ.

‘‘Ākirā’’ti vuttattā ‘‘viññatti vā’’ti vuttaṃ, ‘‘sace taṃ chaḍḍanīyadhamma’’nti pariyāyaṃ amuñcitvā vuttattā ‘‘payuttavācā vā’’ti vuttaṃ, paccayapaṭisaṃyuttā vācā payuttavācā. Vattuṃ vaṭṭatīti nirapekkhabhāvato vuttaṃ , idha pana visesato aparibhogārahattāva vatthuno. Aggaariyavaṃsikoti ariyavaṃsapaṭipattipūrakānaṃ aggo uttamo. Nimīyati saññāyatīti nimittaṃ, yathāsallakkhito ākāroti āha ‘‘gihikāle sallakkhitapubbaṃ ākāra’’nti. Hatthapiṭṭhiādīni olokayamānā ‘‘sāmiputtassa me sudinnassa viya suvaṇṇakacchapapiṭṭhisadisā imā hatthapādapiṭṭhiyo, haritālavaṭṭiyo viya suvaṭṭitā aṅguliyo, madhuro saro’’ti gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi. Kasmā pana sā ñātidāsī disvāva na sañjānīti āha ‘‘sudinno hī’’tiādi. Pabbajjupagatenāti pabbajjaṃ upagatena, pabbajitenāti attho. Gharaṃ pavisitvāti gehasāminiyā nisīditabbaṭṭhānabhūtaṃ antogehaṃ pavisitvā. Yaggheti imassa ārocayāmīti ayamatthoti āha ‘‘ārocanatthe nipāto’’ti. ‘‘Yagghe jāneyyāsīti suṭṭhu jāneyyāsī’’tipi atthaṃ vadanti. Ālapaneti dāsijanassa ālapane. Tenāha ‘‘evañhī’’tiādi.

32.Gharesu sālā hontīti gharesu ekamante bhojanasālā honti pākāraparikkhittā susaṃvihitadvārabandhā susammaṭṭhavālikaṅgaṇā. Udakakañjiyanti udakañca kañjiyañca. Kasmā pana īdisāyameva sālāya aññataraṃ kuṭṭamūlanti ayamattho vuttoti āha ‘‘na hi pabbajitā’’tiādi. Asāruppe ṭhāneti bhikkhūnaṃ ananucchavike padese. Atthi nu khoti nu-saddo pucchanatthe, kho-saddo vacanasiliṭṭhatāya vutto. Nukhoti vā nipātasamudāyo pucchanattho. Tena nāma-saddassa pucchanatthataṃ dasseti. Yesaṃ no tvanti yesaṃ no putto tvaṃ. Īdise ṭhāneti kiñcāpi taṃ ṭhānaṃ bhikkhūnaṃ ananurūpaṃ na hoti, tathāpi mādisānaṃ mahābhogakulānaṃ puttassa parakule āsanasālāyaṃ nisīditvā bhojanaṃ nāma ayuttarūpanti maññamāno āha. Tenevāha ‘‘nanu nāma, tāta sudinna, sakaṃ gehaṃ gantabba’’nti. Aññenapi pakārena nāmasaddassa pucchanatthatameva dassento āha ‘‘tathā atthi nu kho tātā’’tiādi. Tathāti samuccayattho. Idāni nāmasaddassa maññanatthataṃ dassento āha ‘‘tathā atthi maññe’’tiādi.

Dukkhābhitunnatāyāti mānasikena dukkhena abhipīḷitattā. Etamatthanti ‘‘atthi nu kho, tāta sudinna, amhākaṃ dhana’’ntiādinā yathāvuttamatthaṃ. Anokappanāmarisanatthavasenāti ettha anokappanaṃ asaddahanaṃ. Amarisanaṃ asahanaṃ. Anāgatavacanaṃ anāgatasaddappayogo, attho pana vattamānakālikova. Tenāha ‘‘paccakkhampī’’ti. Na marisayāmīti na visahāmi. Taṃ na sundaranti ‘‘tadāya’’nti pāṭhaṃ sandhāyāha. Alaṃ, gahapati, kataṃ me ajja bhattakiccanti thero ukkaṭṭhaekāsanikatāya paṭikkhipanto evamāha. Ukkaṭṭhaekāsanikatāyāti ca idaṃ bhūtakathanavasena vuttaṃ therassa tathābhāvadīpanatthaṃ. Mudukassapi hi ekāsanikassa yāya nisajjāya kiñcimattampi bhojanaṃ bhuttaṃ, vattasīsenapi tato vuṭṭhitassa puna bhuñjituṃ na vaṭṭati. Tenāha tipiṭakacūḷābhayatthero ‘‘āsanaṃ vā rakkheyya bhojanaṃ vā’’ti. Ukkaṭṭhapiṇḍapātikopi samānoti nidassanamattamidaṃ, thero sapadānacārikesupi ukkaṭṭhoyeva. Ukkaṭṭhasapadānacārikopi hi purato ca pacchato ca āhaṭabhikkhampi aggahetvāva gharadvāre ṭhatvā pattavissajjanameva karoti, tasmā thero ukkaṭṭhasapadānacārikattāpi svātanāya bhikkhaṃ nādhivāseti. Atha kasmā ‘‘adhivāsesī’’ti āha ‘‘sace ekabhattampi na gahessāmī’’tiādi. Paṇḍitā hi mātāpitūnaṃ ācariyupajjhāyānaṃ vā kātabbaṃ anuggahaṃ ajjhupekkhitvā dhutaṅgavisuddhikā na bhavanti.

33.Majjhimappamāṇoti catuhattho puriso majjhimappamāṇo. ‘‘Chahattho’’tipi keci. Tiro karonti etāyāti tirokaraṇīti sāṇipākāravacano ayaṃ tirokaraṇī-saddoti āha ‘‘tirokaraṇiyanti karaṇatthe bhumma’’nti. ‘‘Tirokaraṇiyā’’ti vattabbe ‘‘tirokaraṇiya’’nti karaṇatthe bhummaṃ vuttaṃ. Tirokaraṇīya-saddo vā ayaṃ sāṇipākārapariyāyoti dassento āha ‘‘atha vā’’tiādi. Taṃ parikkhipitvāti taṃ samantato khipitvā, parito bandhitvāti vuttaṃ hoti. Tenāha ‘‘samantato katvā’’ti. Vibhattipatirūpakopi nipāto hotīti āha ‘‘tenāti ayampi vā’’tiādi.

34. ‘‘Atha kho āyasmato sudinnassa pitā sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato sudinnassa kālaṃ ārocesi – ‘kālo, tāta sudinna, niṭṭhitaṃ bhatta’nti’’ evaṃ kālārocanassa pāḷiyaṃ anāruḷhattā āha – ‘‘kiñcāpi pāḷiyaṃ kālārocanaṃ na vutta’’nti. Ārociteyeva kāleti ‘‘kālo, tāta sudinna, niṭṭhitaṃ bhatta’’nti kāle ārociteyeva. Dve puñjeti kahāpaṇapuñjañca suvaṇṇapuñjañca.

Pettikanti pitito āgataṃ pettikaṃ. Nihitanti bhūmigataṃ. Payuttanti vaḍḍhivasena payojitaṃ. Taddhitalopaṃ katvā veditabbanti yathā aññatthāpi ‘‘pitāmahaṃ dhanaṃ laddhā, sukhaṃ jīvati sañjayo’’ti vuttaṃ, evaṃ taddhitalopaṃ katvā vuttanti daṭṭhabbaṃ. Pitāmahato āgataṃ, pitāmahassa vā idaṃ petāmahaṃ. Pabbajitaliṅganti samaṇavesaṃ. Na rājabhītoti aparādhakāraṇā na rājakulā bhīto. Yesaṃ santakaṃ dhanaṃ gahitaṃ, te iṇāyikā. Palibuddho pīḷito.

Vibhattipatirūpakoti ‘‘tenā’’ti padaṃ sandhāyāha. Taṃnidānanti taṃ dhanaṃ nidānaṃ kāraṇamassāti taṃnidānaṃ. Assāti paccattavacanassa, padassa vā. Bhayanti cittassa utrastākārena pavattabhayaṃ adhippetaṃ, na ñāṇabhayaṃ, nāpi ‘‘bhāyati etasmā’’ti evaṃ vuttaṃ ārammaṇabhayanti āha ‘‘cittutrāsoti attho’’ti. Chambhitattanti teneva cittutrāsabhayena sakalasarīrassa chambhitabhāvo. Visesato pana hadayamaṃsacalananti āha ‘‘kāyakampo hadayamaṃsacalana’’nti. Lomahaṃsoti tena bhayena tena chambhitattena sakalasarīralomānaṃ haṭṭhabhāvo, so pana nesaṃ bhittiyaṃ nāgadantānaṃ viya uddhaṃmukhatāti āha ‘‘lomānaṃ haṃsanaṃ uddhaggabhāvo’’ti.

35.Attanāti paccatte karaṇavacanaṃ, sayanti attho. Devaccharānanti anaccantiyo sandhāyāha. Devanāṭakānanti naccantiyo, pariyāyavacanaṃ vā etaṃ devakaññānaṃ. Samuppannabalavasokā hutvāti ayaṃ loko nāma attānaṃva cinteti, tasmā sāpi ‘‘idāni ahaṃ anāthā jātā’’ti attānaṃva cintayamānā ‘‘ayaṃ ajja āgamissati, ajja āgamissatī’’ti aṭṭha vassāni bahi na nikkhantā etaṃ nissāya mayā dārakopi na laddho, yassa ānubhāvena jīveyyāmi, ito cāmhi parihīnā aññato cāti samuppannabalavasokā hutvā. Kularukkhapatiṭṭhāpane bījasadisattā kulavaṃsappatiṭṭhāpako putto idha bījakoti adhippetoti āha ‘‘kulavaṃsabījakaṃekaṃ putta’’nti. Saṃ nāma dhanaṃ, tassa patīti saṃpati, dhanavā vibhavasampanno. Diṭṭhadhammikasamparāyikahitāvahattā tassa hitanti sāpateyyaṃ, tadeva dhanaṃ vibhavoti āha – ‘‘imaṃ sāpateyyaṃ evaṃ mahantaṃ amhākaṃ vibhava’’nti.

36. Itthīnaṃ kumārībhāvappattito paṭṭhāya pacchimavayato oraṃ asati vibandhe aṭṭhame aṭṭhame sattāhe gabbhāsayasaññite tatiye āvatte katipayā lohitapīḷakā saṇṭhahitvā aggahitapubbā eva bhijjanti, tato lohitaṃ paggharati, tattha utusamaññā pupphasamaññā cāti āha – ‘‘pupphanti utukāle uppannalohitassa nāma’’nti. Gabbhapatiṭṭhānaṭṭhāneti yasmiṃ okāse dārako nibbattati, tasmiṃ padese. Saṇṭhahitvāti nibbattitvā. Bhijjantīti aggahitapubbā eva bhijjanti. Ayañhi tāsaṃ sabhāvo. Dosenāti lohitamalena. Suddhe vatthumhīti paggharitalohitattā anāmayattā ca nahānato paraṃ catutthadivasato paṭṭhāya suddhe gabbhāsaye. Suddhe pana vatthumhi mātāpitūsu ekavāraṃ sannipatitesu yāva satta divasāni khettameva hoti gabbhasaṇṭhahanassa parittassa lohitalepassa vijjamānattā. Keci pana ‘‘aḍḍhamāsamattampi khettamevā’’ti vadanti. Bāhāyanti adhikaraṇe bhummanti āha ‘‘purāṇadutiyikāya yā bāhā, tatra naṃ gahetvā’’ti. Upayogatthe bhummavacanampi yujjatiyeva yathā ‘‘sudinnassa pādesu gahetvā’’ti.

Pubbepi paññattasikkhāpadānaṃ sabbhāvato apaññatte sikkhāpadeti pārājikaṃ sandhāya vuttanti āha – ‘‘paṭhamapārājikasikkhāpade aṭṭhapite’’ti. Vuttamevatthaṃ vibhāvento āha – ‘‘bhagavato kira paṭhamabodhiya’’ntiādi. Evarūpanti pārājikapaññattiyā anurūpaṃ. Nidassanamattañcetaṃ, saṅghādisesapaññattiyā anurūpampi ajjhācāraṃ nākaṃsuyeva. Tenevāha – ‘‘avasese pañca khuddakāpattikkhandhe eva paññapesī’’ti. Idañca thullaccayādīnaṃ pañcannaṃ lahukāpattikkhandhānaṃ sabbhāvamattaṃ sandhāya vuttaṃ, na pañcāpattikkhandhānaṃ anavasesato paññattattāva. Paṭhamabodhiyaṃ pañcannaṃ lahukāpattīnaṃ sabbhāvavacaneneva dhammasenāpatissa sikkhāpadapaññattiyācanā visesato garukāpattipaññattiyā pātimokkhuddesassa ca hetubhūtāti daṭṭhabbā. Keci pana ‘‘tasmiṃ tasmiṃ pana vatthusmiṃ avasesapañcakhuddakāpattikkhandhe eva paññapesīti idaṃ dvādasame vasse verañjāyaṃ vutthavassena bhagavatā tato paṭṭhāya aṭṭhavassabbhantare paññattasikkhāpadaṃ sandhāya vutta’’nti vadanti, taṃ na sundaraṃ tato pubbepi sikkhāpadapaññattiyā sabbhāvato. Teneva verañjakaṇḍe ‘‘ekabhikkhunāpi ratticchedo vā pacchimikāya tattha vassaṃ upagacchāmāti vassacchedo vā na kato’’ti ca ‘‘sāmampi pacanaṃ samaṇasāruppaṃ na hoti, na ca vaṭṭatī’’ti ca vuttaṃ. Ārādhayiṃsūti cittaṃ gaṇhiṃsu, ajjhāsayaṃ pūrayiṃsu, hadayagāhiniṃ paṭipattiṃ paṭipajjiṃsūti attho. Ekaṃ samayanti ekasmiṃ samaye, paṭhamabodhiyanti attho.

Yaṃ ādīnavanti sambandho. Sikkhāpadaṃ paññapentoti paṭhamapārājikasikkhāpadaṃ paññapento. Ādīnavaṃ dassessatīti ‘‘varaṃ te, moghapurisa, āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhitta’’ntiādinā yaṃ ādīnavaṃ dassessati. Abhiviññāpesīti imassa ‘‘pavattesī’’ti ayamattho kathaṃ laddhoti āha ‘‘pavattanāpi hī’’tiādi. Kāyaviññatticopanatoti kāyaviññattivasena pavattacalanato. Kasmā panesa methunadhammena anatthikopi samāno tikkhattuṃ abhiviññāpesīti āha – ‘‘tikkhattuṃ abhiviññāpanañcesā’’tiādi. Tattha tikkhattuṃ abhiviññāpananti muttipāpanavasena tīsu vāresu methunadhammassa pavattanaṃ.

Sabbesampi padānaṃ avadhāraṇaphalattā vināpi evakāraṃ avadhāraṇattho viññāyatīti āha ‘‘teneva ajjhācārenā’’ti. Aṭṭha hi gabbhakāraṇāni. Vuttañhetaṃ –

‘‘Methunacoḷaggahaṇaṃ, tanusaṃsaggo ca nābhiāmasanaṃ;

Pānaṃ dassanasavanaṃ, ghāyanamiti gabbhahetavo aṭṭhā’’ti.

Idāni avadhāraṇena nivattitamatthaṃ dassetukāmo āha – ‘‘kiṃ pana aññathāpi gabbhaggahaṇaṃ hotī’’tiādi. Nanu ca nābhiparāmasanampi kāyasaṃsaggoyeva, kasmā naṃ visuṃ vuttanti? Ubhayesaṃ chandarāgavasena kāyasaṃsaggo vutto, itthiyā chandarāgavasena nābhiparāmasanaṃ, vatthuvasena vā taṃ visuṃ vuttanti daṭṭhabbaṃ. Kathaṃ pana kāyasaṃsaggena gabbhaggahaṇaṃ hoti, kathañca tattha sukkasoṇitassa sambhavoti āha ‘‘itthiyo hī’’tiādi . Chandarāguppattivasena itthiyā sukkakoṭṭhāso calito hoti, sopi gabbhasaṇṭhānassa paccayo hotīti adhippāyo. Itthisantānepi hi rasādisattadhātuyo labbhantiyeva. Tenāha – ‘‘aṅgapaccaṅgaparāmasanaṃ sādiyantiyopi gabbhaṃ gaṇhantī’’ti. Gaṇṭhipadesu pana ‘‘kāyasaṃsaggādinā sattappakārena gabbhaggahaṇe pitu sukkakoṭṭhāsaṃ vinā chandarāgavasena mātu vikārappattaṃ lohitameva gabbhasaṇṭhānassa paccayo hotī’’ti vuttaṃ. ‘‘Yassa aṅgapaccaṅgaparāmasanaṃ sādiyitvā mātā puttaṃ paṭilabhati, sace so aparena samayena paripuṇṇindriyo hutvā tādisaṃ pitaraṃ manussajātikaṃ jīvitā voropeti, pitughātakova hotī’’ti vadanti.

Taṃasuciṃ ekadesaṃ mukhena aggahesīti purāṇacīvaraṃ dhovantī tattha yaṃ asuciṃ addasa, taṃ asuciṃ ekadesaṃ pivi. ‘‘Vaṭṭati tumhākaṃ methunadhammo’’ti puṭṭho ‘‘kappatu vā mā vā kappatu, mayaṃ tena anatthikā’’ti dassento āha ‘‘anatthikā mayaṃ etenā’’ti. Kiñcāpi nābhiparāmasane methunarāgo natthi, tathāpi nābhiparāmasanakāle phassasādiyanavasena assādamattaṃ tassā ahosīti gahetabbaṃ, aññathā gabbhasaṇṭhahanaṃ na siyā. Diṭṭhamaṅgalikāya nābhiparāmasanena maṇḍabyassa nibbatti ahosi, caṇḍapajjotamātu nābhiyaṃ vicchikā pharitvā gatā, tena caṇḍapajjotassa nibbatti ahosīti āha ‘‘eteneva nayenā’’tiādi. Purisaṃ upanijjhāyatīti vātapānādinā disvā vā diṭṭhapubbaṃ vā purisaṃ upanijjhāyati. Rājorodhā viyāti sīhaḷadīpe kira ekissā itthiyā tathā ahosi, tasmā evaṃ vuttaṃ.

Idhāti imasmiṃ vatthusmiṃ. Ayanti sudinnassa purāṇadutiyikā. Yaṃ sandhāyāti yaṃ ajjhācāraṃ sandhāya. Sukkaṃ sandhāya ‘‘mātāpitaro ca sannipatitā hontī’’ti vuttaṃ, mātā ca utunī hotīti lohitaṃ sandhāya. Tattha sannipatitā hontīti asaddhammavasena ekasmiṃ ṭhāne samāgatā saṅgatā honti. Mātā ca utunī hotīti idaṃ utusamayaṃ sandhāya vuttaṃ, na lokasamaññākarajassa lagganadivasamattaṃ. Gandhabboti tatrūpagasatto, gantabboti vuttaṃ hoti. Ta-kārassa dha-kāro katoti daṭṭhabbaṃ. Atha vā gandhanato uppajjanagatiyā nimittupaṭṭhānena sūcanato dīpanato gandhoti laddhanāmena bhavagāmikammunā abbati pavattatīti gandhabbo, tattha uppajjanakasatto. Paccupaṭṭhito hotīti upagato hoti. Ettha ca na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito nāma hoti, kammayantayantito pana eko satto tasmiṃ okāse nibbattanako purimajātiyaṃ ṭhitoyeva gatinimittādiārammaṇakaraṇavasena upapattābhimukho hotīti adhippāyo.

Sannipātāti samodhānena samāgamena. Gabbhassāti gabbhe nibbattanakasattassa. Gabbhe nibbattanakasattopi hi gabbhoti vuccati. Yathāha – ‘‘yathā kho panānanda, aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyantī’’ti (ma. ni. 3.205). Katthaci pana gabbhoti mātukucchi vutto. Yathāha –

‘‘Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattatī’’ti. (jā. 1.15.363); –

Ettha ca gabbhati attabhāvabhāvena pavattatīti gabbho, kalalādiavattho dhammappabandho, taṃnissitattā pana sattasantāno ‘‘gabbho’’ti vutto yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Taṃnissayabhāvato mātukucchi ‘‘gabbho’’ti veditabbo. Gabbho viyāti vā. Yathā hi nivāsaṭṭhānatāya sattānaṃ ovarako ‘‘gabbho’’ti vuccati, evaṃ gabbhaseyyakānaṃ sattānaṃ yāva abhijāti nivāsaṭṭhānatāya mātukucchi ‘‘gabbho’’ti vuttoti veditabbo. Avakkanti hotīti nibbatti hoti.

Ārakkhadevatāti tassa ārakkhatthāya ṭhitā devatā. Assa taṃ ajjhācāranti sambandho. Tathā nicchāresunti tathā mahantaṃ saddaṃ katvā nicchāresuṃ. Kiñcāpi idha pāḷiyaṃ ākāsaṭṭhadevatā visuṃ na āgatā, tathāpi saddassa anussāvane ayamanukkamoti dassetuṃ cātumahārājikadevatāyo dvidhā katvā ākāsaṭṭhadevatā visuṃ vuttā. Tenettha ākāsaṭṭhakānaṃ visuṃ gahitattā cātumahārājikāti paribhaṇḍapabbataṭṭhakā veditabbā. Itihāti nipātasamudāyo evaṃsaddassa atthe daṭṭhabboti āha ‘‘eva’’nti. Khaṇena muhuttenāti padadvayaṃ vevacanabhāvato samānatthamevāti daṭṭhabbaṃ. Ekakolāhalamahosīti devabrahmalokesu ekakolāhalamahosi. Kiñcāpi hi so saddo yāva brahmalokā abbhuggacchi, tathāpi na so manussānaṃ visayo tesaṃ rūpaṃ viya, teneva bhikkhū pucchiṃsu – ‘‘kacci no tvaṃ, āvuso sudinna, anabhirato’’ti.

37.‘‘Evaṃ mātāputtānaṃ pabbajjā saphalā ahosi, pitā pana vippaṭisārābhibhūto vihāsī’’ti vacanato sudinnassa tasmiṃ attabhāve arahattādhigamo nāhosīti viññāyati. Keci pana ‘‘pubbekatapuññatāya codiyamānassa bhabbakulaputtassāti vuttattā sudinno taṃ kukkuccaṃ vinodetvā arahattaṃ sacchākāsi, teneva pabbajjā anuññātā’’ti vadanti. Taṃ pāḷiyā aṭṭhakathāya ca na sameti. Pubbekatapuññatā ca appamāṇaṃ tādisassapi antarākatapāpakammassa vasena ajātasattuno viya adhigamantarāyadassanato. Katākatānusocanalakkhaṇaṃ kukkuccaṃ idhādhippetanti āha ‘‘ajjhācārahetuko pacchānutāpo’’ti. Kataṃ ajjhācāraṃ paṭicca anusocanavasena virūpaṃ saraṇaṃ cintanaṃ vippaṭisāroti āha ‘‘vippaṭisārotipi tasseva nāma’’nti. Kucchitaṃ kataṃ kiriyāti kukataṃ, kukatameva kukkuccanti āha ‘‘kucchitakiriyābhāvato kukkucca’’nti. Pariyādinnamaṃsalohitattāti parikkhīṇamaṃsalohitattā. Avipphārikoti uddesādīsu byāpārarahito, abyāvaṭoti attho. Vahacchinnoti chinnavaho, bhāravahanena chinnakkhandhoti vuttaṃ hoti. Taṃ taṃ cintayīti ‘‘yadi ahaṃ taṃ pāpaṃ na karissaṃ, ime bhikkhū viya paripuṇṇasīlo assa’’ntiādinā taṃ taṃ cintayi.

38.Evaṃbhūtanti kisalūkhādibhāvappattaṃ. Gaṇasaṅgaṇikāpapañcenāti gaṇe janasamāgame sannipatanaṃ gaṇasaṅgaṇikā, gaṇasaṅgaṇikāyeva papañco gaṇasaṅgaṇikāpapañco, tena. Yassāti ye assa. Kathāphāsukāti vissāsikabhāveneva kathākaraṇe phāsukā, sukhena vattuṃ sakkuṇeyyā, sukhasambhāsāti attho. Pasādassa pamāṇato ūnādhikattaṃ sabbadā sabbesaṃ natthīti āha ‘‘pasādapatiṭṭhānokāsassa sampuṇṇattā’’ti. Dānīti imasmiṃ atthe etarahi-saddo atthīti āha ‘‘dānīti nipāto’’ti. No-saddopi nu-saddo viya pucchanatthoti āha ‘‘kaccinu tva’’nti. Tameva anabhiratinti tehi bhikkhūhi pucchitaṃ tameva gihibhāvapatthanākāraṃ anabhiratiṃ. ‘‘Tamevā’’ti avadhāraṇena nivattitamatthaṃ dassento āha ‘‘adhikusalāna’’ntiādi. Adhikusalā dhammā samathavipassanādayo. Atthīti visayabhāvena citte parivattanaṃ sandhāya vuttaṃ, na pāpassa vattamānataṃ sandhāya, atthi visayabhāvena citte parivattatīti vuttaṃ hoti. Tenāha – ‘‘niccakālaṃ abhimukhaṃ viya me tiṭṭhatī’’ti.

Yaṃ tvanti ettha yanti hetuatthe nipāto, karaṇatthe vā paccattavacananti āha ‘‘yena pāpenā’’ti. Anekapariyāyenāti ettha pariyāya-saddo kāraṇavacanoti āha ‘‘anekakāraṇenā’’ti. Virāgatthāyāti bhavabhogesu virajjanatthāya. No rāgena rajjanatthāyāti bhavabhogesuyeva rāgena arañjanatthāya. Tenāha ‘‘bhagavatā hī’’tiādi. Esa nayo sabbapadesūti adhippāyikamattaṃ sabbapadesu atidissati. Idaṃ panettha pariyāyavacanamattanti ‘‘visaṃyogāyā’’tiādīsu sabbapadesu ‘‘kilesehi visaṃyujjanatthāyā’’tiādinā padatthavibhāvanavasena vuttapariyāyavacanaṃ sandhāya vadati. Na saṃyujjanatthāyāti kilesehi na saṃyujjanatthāya. Aggahaṇatthāyāti kilese aggahaṇatthāya, bhavabhoge vā taṇhādiṭṭhivasena aggahaṇatthāya. Na saṅgahaṇatthāyāti etthāpi imināva nayena attho veditabbo.

Nibbattitalokuttaranibbānamevāti saṅkhārehi nikkhantaṃ vivittaṃ, tatoyeva lokato uttiṇṇattā lokuttaraṃ nibbānaṃ. Madanimmadanāyāti vāti ettha avuttasamuccayatthena -saddena ādiatthena iti-saddena vā ‘‘pipāsavinayāyā’’tiādi sabbaṃ saṅgahitanti daṭṭhabbaṃ. Nibbānaṃ ārammaṇaṃ katvā pavattamānena ariyamaggena pahīyamānā rāgamānamadādayo taṃ patvā pahīyanti nāmāti āha ‘‘yasmā pana taṃ āgammā’’tiādi. Tattha taṃ āgammāti nibbānaṃ āgamma paṭicca ariyamaggassa ārammaṇapaccayabhāvahetu. Mānamadapurisamadādayoti ettha jātiādiṃ nissāya seyyassa ‘‘seyyohamasmī’’tiādinā uppajjanakamānoyeva madajananaṭṭhena madoti mānamado. Purisamado vuccati purisamāno, ‘‘ahaṃ puriso’’ti uppajjanakamāno. ‘‘Asaddhammasevanasamatthataṃ nissāya pavatto māno, rāgo eva vā purisamado’’ti keci. Ādi-saddena balamadayobbanamadādiṃ saṅgaṇhāti . Mahāgaṇṭhipade pana majjhimagaṇṭhipade ca ‘‘purisamado nāma sambhavo’’ti vuttaṃ, taṃ idha yuttaṃ viya na dissati. Na hi ‘‘bhagavatā sambhavassa vināsāya dhammo desito’’ti vattuṃ vaṭṭati. Nimmadāti vigatamadabhāvā. Imameva hi atthaṃ dassetuṃ ‘‘amadā’’ti vuttaṃ. Madā nimmadīyanti ettha amadabhāvaṃ vināsaṃ gacchantīti madanimmadano. Esa nayo sesapadesupi.

Kāmapipāsāti kāmānaṃ pātukamyatā, kāmataṇhāti attho. Ālīyanti abhiramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇāti āha ‘‘pañca kāmaguṇālayā’’ti. Pañcasu hi kāmaguṇesu chandarāgappahāneneva pañca kāmaguṇāpi pahīnā nāma honti, teneva ‘‘yo, bhikkhave, rūpesu chandarāgo’’tiādi (saṃ. ni. 3.323) vuttaṃ. Pañcakāmaguṇesu vā ālayā pañcakāmaguṇālayā. Ālīyanti allīyanti abhiramanavasena sevantīti ālayāti hi taṇhāvicaritānaṃ adhivacanaṃ. Tebhūmakavaṭṭanti tīsu bhūmīsu kammakilesavipākā vaṭṭanaṭṭhena vaṭṭaṃ. Virajjatīti palujjati. ‘‘Virajjatīti kāmavināso vutto, nirujjhatīti ekappahārena vināso’’ti gaṇṭhipadesu vuttaṃ. Virāgo nirodhoti sāmaññacodanāyapi ‘‘taṇhākkhayo’’ti adhikatattā taṇhāya eva virajjanaṃ nirujjhanañca vuttaṃ.

Catasso yoniyoti ettha yonīti khandhakoṭṭhāsassapi kāraṇassapi passāvamaggassapi nāmaṃ. ‘‘Catasso nāgayoniyo (saṃ. ni. 3.342-343) catasso supaṇṇayoniyo’’ti ettha hi khandhakoṭṭhāso yoni nāma. ‘‘Yoni hesā bhūmija phalassa adhigamāyā’’ti (ma. ni. 3.226) ettha kāraṇaṃ. ‘‘Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhava’’nti (ma. ni. 2.457; dha. pa. 396) ettha passāvamaggo. Idha pana khandhakoṭṭhāso ‘‘yonī’’ti adhippeto. Yavanti tāya sattā amissitāpi samānajātitāya missitā hontīti yoni. Sā pana atthato aṇḍādiuppattiṭṭhānavisiṭṭho khandhānaṃ bhāgaso pavattiviseso, sā ca aṇḍajajalābujasaṃsedajaopapātikavasena catubbidhā. Vuttañhetaṃ ‘‘catasso kho imā, sāriputta, yoniyo. Katamā catasso? Aṇḍajā yoni jalābujā yoni saṃsedajā yoni opapātikā yonī’’ti (ma. ni. 1.152).

Tattha aṇḍe jātā aṇḍajā. Jalābumhi jātā jalābujā. Saṃsede jātā saṃsedajā. Vinā etehi kāraṇehi uppatitvā viya nibbattāti opapātikā. Ettha ca petaloke tiracchāne manussesu ca aṇḍajādayo catassopi yoniyo sambhavanti, manussesu panettha kecideva opapātikā honti mahāpadumakumārādayo viya. Aṇḍajāpi kontaputtā dvebhātiyatherā viya, saṃsedajāpi padumagabbhe nibbattapokkharasātibrāhmaṇapadumavatīdevīādayo viya kecideva honti, yebhuyyena pana manussā jalābujāva. Petesupi nijjhāmataṇhikapetānaṃ niccadukkhāturatāya kāmasevanā natthi, tasmā te gabbhaseyyakā na honti. Jālāvantatāya na tāsaṃ kucchiyaṃ gabbho saṇṭhāti, tasmā te opapātikāyeva saṃsedajatāyapi asambhavato, avasesapetā pana catuyonikāpi honti. Yathā ca te, evaṃ yakkhāpi sabbacatuppadapakkhijātidīghajātiādayopi sabbe catuyonikāyeva. Sabbe nerayikā ca catumahārājikato paṭṭhāya uparidevā ca opapātikāyeva, bhummadevā pana catuyonikāva honti. Tattha devamanussesu saṃsedajaopapātikānaṃ ayaṃ viseso – saṃsedajā mandā daharā hutvā nibbattanti, opapātikā soḷasavassuddesikā hutvā.

Pañca gatiyoti ettha sukatadukkaṭakammavasena gantabbā upapajjitabbāti gatiyo. Yathā hi kammabhavo paramatthato asatipi kārake paccayasāmaggiyā siddho, taṃsamaṅginā santānalakkhaṇena sattena katoti voharīyati, evaṃ upapattibhavalakkhaṇagatiyo paramatthato asatipi gamake taṃtaṃkammavasena yesaṃ tāni kammāni tehi gantabbāti voharīyanti. Apica gatigati nibbattigati ajjhāsayagati vibhavagati nipphattigatīti bahuvidhā gati nāma. Tattha ‘‘taṃ gatiṃ pecca gacchāmī’’ti (a. ni. 4.184) ca ‘‘yassa gatiṃ na jānanti, devā gandhabbamānusā’’ti (dha. pa. 420; su. ni. 649) ca ayaṃ gatigati nāma. ‘‘Imesaṃ kho panāhaṃ bhikkhūnaṃ sīlavantānaṃ neva jānāmi āgatiṃ vā gatiṃ vā’’ti (ma. ni. 1.508) ayaṃ nibbattigati nāma. ‘‘Evampi kho te ahaṃ brahme gatiñca pajānāmi cutiñca pajānāmī’’ti (ma. ni. 1.503) ayaṃ ajjhāsayagati nāma. ‘‘Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī’’ti (pari. 339) ayaṃ vibhavagati nāma. ‘‘Dveyeva gatiyo sambhavanti anaññā’’ti (dī. ni. 1.258; 2.34; 3.200) ayaṃ nipphattigati nāma. Tāsu idha gatigati adhippetā, sā pana nirayatiracchānayonipettivisayamanaussadevānaṃ vasena pañcavidhā hoti. Vuttañhetaṃ – ‘‘pañca kho imā, sāriputta, gatiyo. Katamā pañca? Nirayo tiracchānayoni pettivisayo manussā devā’’ti (ma. ni. 1.153).

Tattha yassa uppajjati, taṃ brūhentoyeva uppajjatīti ayo, sukhaṃ. Natthi ettha ayoti nirayo, tato eva ramitabbaṃ assādetabbaṃ tattha natthīti niratiatthena nirassādaṭṭhena ca nirayoti vuccati. Tiriyaṃ añcitāti tiracchānā, devamanussādayo viya uddhaṃ dīghā ahutvā tiriyaṃ dīghāti attho. Pakaṭṭhato sukhato ayanaṃ apagamo peccabhāvo, taṃ peccabhāvaṃ pattānaṃ visayoti pettivisayo, petayoni. Manassa ussannatāya manussā, satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasatāya ukkaṭṭhaguṇacittatāya manussāti vuttaṃ hoti, ayaṃ panattho nippariyāyato jambudīpavāsīvasena veditabbo. Yathāha – ‘‘tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso’’ti (a. ni. 9.21). Tathā hi buddhā ca bhagavanto paccekabuddhā aggasāvakā mahāsāvakā cakkavattino aññe ca mahānubhāvā sattā tattheva uppajjanti, tehi samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi manussātveva paññāyiṃsu.

Apare pana bhaṇanti ‘‘lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya manussā. Ye hi sattā manussajātikā, tesu visesato lobhādayo alobhādayo ca ussannā. Te lobhādiussannatāya apāyamaggaṃ, alobhādiussannatāya sugatimaggaṃ nibbānagāmimaggañca paripūrenti, tasmā lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā manussāti vuccantī’’ti. Lokiyā pana ‘‘manuno apaccabhāvena manussā’’ti vadanti. Manu nāma paṭhamakappiko lokamariyādāya ādibhūto sattānaṃ hitāhitavidhāyako kattabbākattabbatāvasena pituṭṭhāniyo, yo sāsane mahāsammatoti vuccati amhākaṃ bodhisatto, paccakkhato paramparāya ca tassa ovādānusāsaniyaṃ ṭhitā sattā puttasadisatāya ‘‘manussā, mānusā’’ti ca vuccanti. Tato eva hi te ‘‘mānavā manujā’’ti ca voharīyanti.

Pañcahi kāmaguṇehi attano attano devānubhāvasaṅkhātehi iddhivisesehi ca dibbanti kīḷanti laḷanti jotantīti devā. Tattha kāmadevā kāmaguṇehi ceva iddhivisesehi ca, itare iddhiviseseheva dibbantīti veditabbā. Saraṇanti vā gamiyanti abhitthavīyantīti vā devā. Ettha ca nirayagatidevagatimanussagatīhi saddhiṃ okāsena khandhā vuttā. Tiracchānayonipettivisayaggahaṇena khandhānaṃ eva gahaṇaṃ veditabbaṃ tesaṃ tādisassa paricchinnassa okāsassa abhāvato. Yattha yattha vā te araññasamuddapabbatapādādike nibaddhavāsaṃ vasanti, tādisassa ṭhānassa vasena okāsopi gahetabbo. Satta viññāṇaṭṭhitiyo nava sattāvāsā ca heṭṭhā saṃvaṇṇitanayā eva. Aparāparabhāvāyāti aparāparaṃ yoniādito yoniādibhāvāya. Ābandhanaṃ gaṇṭhikaraṇaṃ, saṃsibbanaṃ tunnakaraṇaṃ. Taṇhāya nikkhantaṃ tattha tassā sabbaso abhāvato, nikkhamanañcassa taṇhāya visaṃyogo evāti āha ‘‘visaṃyutta’’nti.

Kāmānaṃ pahānanti ettha kāmaggahaṇena kāmīyatīti kāmo, kāmetīti kāmoti duvidhassapi kāmassa saṅgaho katoti āha ‘‘vatthukāmānaṃ kilesakāmānañca pahāna’’nti. Vatthukāmappahānañcettha tesu chandarāgappahānenāti veditabbaṃ. Kāmasaññānanti kāmesu, kāmasahagatānaṃ vā saññānaṃ. Pariññāti tividhāpi pariññā idhādhippetāti āha ‘‘ñātatīraṇapahānavasena tividhā pariññā’’ti. Tattha katamā ñātapariññā? Sabbaṃ tebhūmakaṃ nāmarūpaṃ ‘‘idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo, idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo’’ti bhūtupādāyabhedaṃ rūpaṃ phassādibhedaṃ nāmañca lakkhaṇarasapaccupaṭṭhānapadaṭṭhānato vavatthapeti, kammāvijjādikañcassa paccayaṃ pariggaṇhāti, ayaṃ ñātapariññā.

Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā taṃ sabbaṃ tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi, ayaṃ tīraṇapariññā nāma. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena sabbasmiṃ chandarāgaṃ pajahati, ayaṃ pahānapariññā. Diṭṭhivisuddhikaṅkhāvitaraṇavisuddhiyo vā ñātapariññā, maggāmaggapaṭipadāñāṇadassanavisuddhiādayo, kalāpasammasanādianulomapariyosānā vā paññā tīraṇapariññā, ariyamagge ñāṇaṃ nippariyāyena pahānapariññā. Idha pana kāmasaññānaṃ sabhāvalakkhaṇapaṭivedhavasena aniccādisāmaññalakkhaṇavasena ca pavattamānānaṃ ñātatīraṇapariññānampi kiccanipphattiyā maggeneva ijjhanato maggakkhaṇaṃyeva sandhāya tividhāpi pariññā vuttā. Teneva ‘‘imesu pañcasu ṭhānesu kilesakkhayakaro lokuttaramaggova kathito’’ti vuttaṃ.

Kāmesu, kāme vā pātumicchā kāmapipāsāti āha – ‘‘kāmesu pātabyatānaṃ, kāme vā pātumicchāna’’nti. Imesu pañcasu ṭhānesūti ‘‘kāmānaṃ pahānaṃ akkhāta’’ntiādinā vuttesu pañcasu ṭhānesu. Tīsu ṭhānesūti ‘‘virāgāya dhammo desito, no sarāgāya, visaṃyogāya dhammo desito, no saṃyogāya, anupādānāya dhammo desito, no saupādānāyā’’ti evaṃ vuttesu ṭhānesu. Vippaṭisāraṃ karotīti evaṃ taṃ pāpaṃ vippaṭisāraṃ uppādeti. Kīdisaṃ vippaṭisāraṃ karotīti āha ‘‘īdisepi nāmā’’tiādi.

39.Nevapiyakamyatāyāti attani satthu neva piyabhāvakāmatāya. Na bhedapurekkhāratāyāti na satthu tena bhikkhunā bhedanādhippāyapurekkhāratāya. Na kalisāsanāropanatthāyāti na dosāropanatthāya. Kalīti kodhassetaṃ adhivacanaṃ, tassa sāsanaṃ kalisāsanaṃ, kodhavasena vuccamāno garahadoso. Velanti sikkhāpadavelaṃ. Mariyādanti tasseva vevacanaṃ. Sikkhāpadañhi anatikkamanīyaṭṭhena ‘‘velā, mariyādā’’ti ca vuccati.

Ajjhācāravītikkamoti methunavasena pavattaajjhācārasaṅkhāto vītikkamo. Pakaraṇeti ettha pa-saddo ārambhavacanoti āha ‘‘kattuṃ ārabhatī’’ti. Katthaci upasaggo dhātuatthameva vadati, na visesatthajotakoti āha ‘‘karotiyeva vā’’ti. Jātiyāti khattiyādijātiyā. Gottenāti gotamakassapādigottena. Kolaputtiyenāti khattiyādijātīsuyeva sakkakulasotthiyakulādivisiṭṭhakulānaṃ puttabhāvena. Yasassīti mahāparivāro. Pesalanti piyasīlaṃ. Avikampamānenāti paṭighānunayehi akampamānena. Yassa tasmiṃ attabhāve uppajjanārahānaṃ maggaphalānaṃ upanissayo natthi, taṃ buddhā ‘‘moghapurisā’’ti vadanti ariṭṭhalāḷudāyīādike viya. Upanissaye satipi tasmiṃ khaṇe magge vā phale vā asati ‘‘moghapurisā’’ti vadantiyeva dhaniyaupasenattherādike viya. Sudinnassa pana tasmiṃ attabhāve maggaphalānaṃ upanissayo samucchinnoyeva, tena naṃ ‘‘moghapurisā’’ti āha.

Samaṇakaraṇānaṃ dhammānanti hirottappādīnaṃ. Maggaphalanibbānaggahaṇena paṭivedhasāsanassa gahitattā sāsanānanti paṭipattipariyattisāsanānaṃ gahaṇaṃ veditabbaṃ. Chavinti tesaṃ pabhassarakaraṇaṃ chaviṃ. Kiṃ tanti āha ‘‘chāya’’nti, tesaṃ pakāsakaṃ obhāsanti attho. Kiṃ tanti āha ‘‘sundarabhāva’’nti. Chavimanugataṃ anucchavikaṃ. Patirūpantiādīsupi ‘‘tesa’’nti ānetvā sambandhitabbaṃ. Samaṇānaṃ kammaṃ sāmaṇakaṃ, na sāmaṇakaṃ assāmaṇakaṃ. Kathaṃ-saddayogena ‘‘na sakkhissasī’’ti anāgatavacanaṃ kataṃ. ‘‘Nāma-saddayogenā’’ti ca vadanti.

Dayālukenāti anukampāya sahitena. Paribhāsantoti garahanto. Niruttinayena āsīvisa-saddassa atthaṃ dassento āha ‘‘āsu sīgha’’ntiādi. Etassāti āsīvisassa. Āgacchatīti yo tena daṭṭho, taṃ patiāgacchati. Āsittavisotipi āsīviso, sakalakāye āsiñcitvā viya ṭhapitaviso parassa ca sarīre āsiñcanavisoti attho. Asitavisotipi āsīviso. Yaṃ yañhi etena asitaṃ hoti paribhuttaṃ, taṃ visameva sampajjati, tasmā asitaṃ visaṃ etassāti asitavisoti vattabbe ‘‘āsīviso’’ti niruttinayena vuttaṃ. Asisadisavisotipi āsīviso, asi viya tikhiṇaṃ parassa mammacchedanasamatthaṃ visaṃ etassāti āsīvisoti vuttaṃ hoti. Āsīti vā dāṭhā vuccati, tattha sannihitavisoti āsīviso. Sesasappehi kaṇhasappassa mahāvisattā āsīvisassānantaraṃ kaṇhasappo vutto. Sappamukhampi aṅgārakāsu viya bhayāvahattā akusaluppattiyā ṭhānaṃ na hotīti akusalakammato nivāraṇādhippāyena sīlabhedatopi suddhasīle ṭhitassa maraṇameva varataranti dassetuṃ ‘‘āsīvisassa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ vara’’nti vuttaṃ. Pabbajitena hi katapāpakammaṃ bhagavato āṇātikkamanato vatthumahantatāya mahāsāvajjaṃ. Kāsunti āvāṭopi vuccati rāsipi.

‘‘Kinnu santaramānova, kāsuṃ khaṇasi sārathi;

Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasī’’ti. (jā. 2.22.3) –

Ettha hi āvāṭo kāsu nāma.

‘‘Aṅgārakāsuṃ apare phuṇanti, narā rudantā paridaḍḍhagattā’’ti (jā. 2.22.462) –

Ettha rāsi. Idha pana ubhayampi adhippetanti āha ‘‘aṅgārapuṇṇakūpe aṅgārarāsimhi vā’’ti. Kassati khaṇīyatīti kāsu, āvāṭo. Kasīyati cīyatīti kāsu, rāsi. Padittāyāti dippamānāya. Saṃ-saddo ettha samantapariyāyoti āha ‘‘samantato pajjalitāyā’’ti.

Idaṃ mātugāmassa aṅgajāte aṅgajātapakkhipanaṃ nidānaṃ kāraṇamassa nirayupapajjanassāti itonidānaṃ, bhāvanapuṃsakañcetaṃ. Paccattavacanassa to-ādeso kato, tassa ca samāsepi alopo. Tattha nāma tvanti ettha tvaṃ-saddo ‘‘samāpajjissasī’’ti iminā sambandhamupagacchamāno atthīti āha ‘‘tvanti taṃsaddassa vevacana’’nti. ‘‘Yaṃ tanti pana pāṭho yuttarūpo’’ti gaṇṭhipadesu vuttaṃ. Yaṃ tanti nāyaṃ uddesaniddeso, yathā loke yaṃ vā taṃ vāti avaññātavacanaṃ, evaṃ daṭṭhabbanti āha – ‘‘yaṃ vā taṃ vā hīḷitaṃ avaññātanti vuttaṃ hotī’’ti. Nīcajanānanti nihīnaguṇānaṃ sattānaṃ. Gāmadhammanti ettha gāma-saddena gāmavāsino vuttā abhedūpacārenāti āha ‘‘gāmavāsikamanussāna’’nti. Kilesapaggharaṇakaṃ dhammanti rāgādikilesavissandanakadhammaṃ . Methunadhammo hi rāgaṃ paggharati. Methunadhammassa mahāsāvajjatāya oḷārikattā vuttaṃ ‘‘asukhuma’’nti. Anipuṇanti tasseva vevacanaṃ. Udake bhavaṃ odakaṃ. Kiṃ taṃ? Udakakiccanti āha – ‘‘udakakiccaṃ antikaṃ avasānaṃ assā’’ti. Samāpajjissatīti anāgatavacanaṃ nāma-saddayogena katanti āha – ‘‘samāpajjissatīti…pe… nāma-saddenayojetabba’’nti. Loke methunadhammassa ādikattā koci paṭhamakappiko, na panāyanti āha – ‘‘sāsanaṃ sandhāya vadatī’’ti. Bahūnanti puggalāpekkhaṃ, na pana akusalāpekkhanti āha ‘‘bahūnaṃ puggalāna’’nti.

Yaṃ asaṃvaraṃ paṭicca dubbharatādupposatādi hoti, so asaṃvaro dubbharatādi-saddena vutto kāraṇe phalūpacārenāti āha – ‘‘dubbharatādīnaṃ vatthubhūtassa asaṃvarassā’’ti. Vatthubhūtassāti kāraṇabhūtassa. Vasati ettha phalaṃ tadāyattavuttitāyāti hi kāraṇaṃ vatthu. Attāti cittaṃ sarīrañca, cittameva vā. Dubbharatañceva dupposatañca āpajjatīti attanā paccayadāyakehi ca dukkhena bharitabbataṃ posetabbatañca āpajjati. Asaṃvare ṭhito hi ekacco attanopi dubbharo hoti dupposo, ekacco upaṭṭhākānampi. Kathaṃ? Yo hi ambilādīni laddhā anambilādīni pariyesati, aññassa ghare laddhaṃ aññassa ghare chaḍḍento sabbaṃ gāmaṃ caritvā rittapattova vihāraṃ pavisitvā nipajjati, ayaṃ attano dubbharo. Yo pana sālimaṃsodanādīnaṃ patte pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ ‘‘kiṃ tumhehi dinna’’nti apasādento sāmaṇeragahaṭṭhādīnaṃ deti, ayaṃ upaṭṭhākānaṃ dubbharo. Etaṃ disvā manussā dūratova parivajjenti ‘‘dubbharo bhikkhu na sakkā posetu’’nti.

Mahicchatanti ettha mahantāni vatthūni icchati, mahatī vā panassa icchāti mahiccho, tassa bhāvo mahicchatā, santaguṇavibhāvanatā paṭiggahaṇe amattaññutā ca. Mahiccho hi icchācāre ṭhatvā attani vijjamānasīladhutadhammādiguṇe vibhāveti, tādisassa paṭiggahaṇe amattaññutāpi hoti. Yaṃ sandhāya vadanti ‘‘santaguṇasambhāvanatā paṭiggahaṇe ca amattaññutā, etaṃ mahicchatālakkhaṇa’’nti. Sā panesā mahicchatā ‘‘idhekacco saddho samāno ‘saddhoti maṃ jano jānātū’ti icchati, sīlavā samāno ‘sīlavāti maṃ jano jānātū’ti’’ iminā nayena āgatāyeva, tāya samannāgato puggalo dussantappiyo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –

‘‘Aggikkhandho samuddo ca, mahiccho cāpi puggalo;

Sakaṭena paccayaṃ dentu, tayopete atappiyā’’ti. (ma. ni. aṭṭha. 1.252; a. ni. aṭṭha. 1.1.63; vibha. aṭṭha. 850; udā. aṭṭha. 31; mahāni. aṭṭha. 85);

Sattehi kilesehi ca saṅgaṇanaṃ samodhānaṃ saṅgaṇikāti āha – ‘‘gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya cā’’ti. Kosajjānugato ca hotīti kusītabhāvena anugato hoti, kusītassa bhāvo kosajjaṃ. Aṭṭhakusītavatthupāripūriyāti ettha kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā. Yassa dhammassa vasena puggalo ‘‘kusīto’’ti vuccati, so kusītabhāvo idha kusīta-saddena vutto. Vināpi hi bhāvajotanasaddaṃ bhāvattho viññāyati yathā ‘‘paṭassa sukka’’nti, tasmā kusītabhāvavatthūnīti attho, kosajjakāraṇānīti vuttaṃ hoti. Tathā hi –

‘‘Kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontassa kāyo kilamissati, handāhaṃ nipajjāmīti so nipajjati, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, idaṃ paṭhamaṃ kusītavatthu. Ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmi…pe… maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ nipajjāmi…pe… ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilanto, handāhaṃ nipajjāmi…pe… ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo kilanto akammañño, handāhaṃ nipajjāmi…pe… ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo garuko akammañño māsācitaṃ maññe, handāhaṃ nipajjāmi…pe… uppanno kho me ayaṃ appamattako ābādho, atthi kappo nipajjituṃ, handāhaṃ nipajjāmi…pe… ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, handāhaṃ nipajjāmīti so nipajjati, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ kusītavatthu’’nti (dī. ni. 3.334; a. ni. 8.80) –

Evamāgatāni ‘‘handāhaṃ nipajjāmī’’ti evaṃ pavattaosīdanāni uparūpari kosajjakāraṇattā aṭṭha kusītavatthūni nāma, tesaṃ pāripūriyā saṃvattatīti attho.

Subharo hoti suposoti attano upaṭṭhākehi ca sukhena bharitabbo posetabboti attho. Saṃvare ṭhito hi ekacco attanopi subharo hoti suposo, ekacco upaṭṭhākānampi. Kathaṃ? Yo hi yaṃ kiñci lūkhaṃ vā paṇītaṃ vā laddhā tuṭṭhacittova bhuñjitvā vihāraṃ gantvā attano kammaṃ karoti, ayaṃ attano subharo. Yo pana paresampi appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā dānaṃ ahīḷetvā attamano vippasannamukho hutvā etesaṃ sammukhāva paribhuñjitvā yāti, ayaṃ upaṭṭhākānaṃ subharo. Etaṃ disvā manussā ativiya vissatthā honti, ‘‘amhākaṃ bhadanto subharo, thokathokenapi tussati, mayameva naṃ posessāmā’’ti paṭiññaṃ katvā posenti. Appicchatanti icchāvirahitattaṃ. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Appa-saddo hettha abhāvatthoti sakkā viññātuṃ ‘‘appābādhatañca sañjānāmī’’tiādīsu (ma. ni. 1.225) viya. Tenevāha ‘‘nittaṇhabhāva’’nti.

Tippabhedāya santuṭṭhiyāti yathālābhādisantosasāmaññena vuttaṃ, catūsu pana paccayesu tayo tayo santosāti dvādasavidho hoti santoso. Kathaṃ? Cīvare yathālābhasantoso yathābalasantoso yathāsāruppasantosoti tividho hoti santoso. Evaṃ piṇḍapātādīsu. Tassāyaṃ pabhedasaṃvaṇṇanā (ma. ni. aṭṭha. 1.252; saṃ. ni. aṭṭha. 2.2.144; a. ni. aṭṭha. 1.1.65) – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhoyeva hoti. Ayamassa cīvare yathābalasantoso. Pakatidubbalādīnañhi garucīvarāni na phāsubhāvāvahāni sarīrakhedāvahāni ca hontīti payojanavasena anatricchatādivasena tāni parivattetvā lahukacīvaraparibhogo na santosavirodhīti. Aparo paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā pana cīvarāni labhitvā ‘‘idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhānaṃ hotū’’ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso. Mahagghañhi cīvaraṃ bahūni vā cīvarāni labhitvāpi tāni vissajjetvā tadaññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ, na paṭighaṃ uppādeti, antamaso tiṇasantharakenapi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso. Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitabahussutaappalābhagilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi ‘‘uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā pātubhavantī’’ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti. Ayampissa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ ‘‘gaṇha, bhante, yadicchasī’’ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, atha ‘‘muttaharītakaṃ nāma buddhādīhi vaṇṇita’’nti catumadhuraṃ paṭikkhipitvā muttaharītakeneva bhesajjaṃ karonto paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso. Evaṃ yathālābhādivasena tippabhedo santoso catunnaṃ paccayānaṃ vasena dvādasavidho hotīti veditabbo.

Kāmavitakkabyāpādavitakkavihiṃsāvitakkānaṃ vasena akusalavitakkattayaṃ. Nekkhammavitakkaabyāpādavitakkaavihiṃ sāvitakkānaṃ vasena kusalavitakkattayaṃ. Sabbakilesāpacayabhūtāya vivaṭṭāyāti rāgādisabbakilesānaṃ apacayahetubhūtāya nibbānadhātuyā. Aṭṭhavīriyārambhavatthupāripūriyāti aṭṭhannaṃ vīriyārambhakāraṇānaṃ pāripūriyā. Yathā tathā paṭhamaṃ pavattaabbhussahanañhi upari vīriyārambhassa kāraṇaṃ hoti. Anurūpapaccavekkhaṇāsahitāni hi abbhussahanāni tammūlakāni vā paccavekkhaṇāni aṭṭha vīriyārambhavatthūnīti veditabbāni. Tathā hi –

‘‘Kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontena na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasi kātuṃ, handāhaṃ vīriyaṃ ārabhāmi…pe… ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo lahuko kammañño, handāhaṃ vīriyaṃ ārabhāmi…pe… ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo balavā kammañño, handāhaṃ vīriyaṃ ārabhāmi…pe… uppanno kho me ayaṃ appamattako ābādho, ṭhānaṃ kho panetaṃ vijjati, yaṃ me ābādho pavaḍḍheyya, handāhaṃ vīriyaṃ ārabhāmi…pe… ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṃ kho panetaṃ vijjati, yaṃ me ābādho paccudāvatteyya, handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’’ti (dī. ni. 3.335; a. ni. 8.80) –

Evaṃ pavattaanurūpapaccavekkhaṇāsahitāni abbhussahanāni tammūlakāni vā paccavekkhaṇāni aṭṭha vīriyārambhavatthūni nāma.

Tadanucchavikaṃ tadanulomikanti ettha ta-saddo vakkhamānāpekkho ca atītāpekkho ca hotīti āha ‘‘yaṃ idāni sikkhāpadaṃ paññapessatī’’tiādi. Sabbanāmāni hi vakkhamānavacanānipi honti pakkantavacanānipi. Saṃvarappahānapaṭisaṃyuttanti pañcasaṃvarehi ceva pañcapahānehi ca paṭisaṃyuttaṃ. Pañcavidho hi saṃvaro sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti. Pahānampi pañcavidhaṃ tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti.

Tattha ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto’’ti (vibha. 511) evamāgato pātimokkhasaṃvaro sīlasaṃvaro nāma, so ca atthato kāyikavācasiko avītikkamo. ‘‘Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) evamāgatā indriyārakkhā satisaṃvaro, sā ca atthato tathāpavattā sati eva. ‘‘Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti (su. ni. 1041; netti. 11) evamāgato ñāṇasaṃvaro. Ettha hi ‘‘sotānaṃ saṃvaraṃ brūmī’’ti vatvā ‘‘paññāyete pidhīyare’’ti vacanato sotasaṅkhātānaṃ taṇhādiṭṭhiduccaritaavijjādikilesānaṃ samucchedakañāṇaṃ pidahanaṭṭhena saṃvaroti vuttaṃ. ‘‘Khamo hoti sītassa uṇhassā’’tievamāgatā (ma. ni. 1.24; ma. ni. 3.159; a. ni. 4.114) adhivāsanā khantisaṃvaro, sā ca atthato tathāpavattā khandhā adoso vā. Paññāti eke, taṃ na gahetabbaṃ. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti (ma. ni. 1.26) evamāgataṃ kāmavitakkādīnaṃ vinodanavasena pavattaṃ vīriyameva vīriyasaṃvaro. Sabbo cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ dussīlyasaṅkhātānaṃ kāyavacīduccaritānaṃ muṭṭhassaccasaṅkhātassa pamādassa abhijjhādīnaṃ vā akkhanti aññāṇakosajjānañca saṃvaraṇato pidahanato chādanato ‘‘saṃvaro’’ti vuccati. Saṃvaratīti saṃvaro, pidahati nivāreti pavattituṃ na detīti attho. Paccayasamavāye uppajjanārahānaṃ kāyaduccaritādīnaṃ tathā tathā anuppādanameva hi idha saṃvaraṇaṃ nāma. Evaṃ tāva pañcavidho saṃvaro veditabbo.

Tena tena guṇaṅgena tassa tassa aguṇaṅgassa pahānaṃ tadaṅgappahānaṃ. Nāmarūpaparicchedādīsu hi vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāge uppannena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ‘‘ahaṃ mamā’’ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāyātiādinā nayena tena tena vipassanāñāṇena tassa tassa aguṇaṅgassa pahānaṃ tadaṅgappahānanti veditabbaṃ. Yaṃ pana upacārappanābhedena samādhinā pavattinivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Vikkhambhanameva pahānaṃ vikkhambhanappahānaṃ. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhiyassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ vūpasantatā kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ cāgaṭṭhena pahānanti vuccati. Evamimehi yathāvuttasaṃvarehi ceva pahānehi ca paṭisaṃyuttā dhammadesanā ‘‘saṃvarappahānapaṭisaṃyuttā’’ti veditabbā.

Asuttantavinibaddhanti suttantesu anibaddhaṃ, pāḷianāruḷhanti attho. Pakiṇṇakadhammadesanā hi saṅgahaṃ na ārohati. Vuttamevatthaṃ pakāsento āha ‘‘pāḷivinimutta’’nti. Atha vā asuttantavinibaddhanti suttābhidhammapāḷiṃ anāruḷhabhāvaṃ sandhāya vuttaṃ, pāḷivinimuttanti vinayapāḷiṃ anāruḷhabhāvaṃ sandhāya. Okkantikadhammadesanā nāma ñāṇena anupavisitvā antarā kathiyamānā dhammadesanā, paṭikkhipanādhippāyā bhaddālittherasadisā. Samparetabbato pecca gantabbato samparāyo, paraloko. Tattha bhavaṃ samparāyikaṃ. Vaṭṭabhayena tajjentoti ‘‘evaṃ dussīlā nirayādīsu dukkhaṃ pāpuṇantī’’ti tajjento. Dīghanikāyappamāṇampi majjhimanikāyappamāṇampi dhammadesanaṃ karotīti ‘‘tena khaṇena tena muhuttena kathaṃ bhagavā tāvamahantaṃ dhammadesanaṃ karotī’’ti na vattabbaṃ. Yāvatā hi lokiyamahājanā ekaṃ padaṃ kathenti, tāva ānandatthero aṭṭha padāni katheti. Ānandatthere pana ekaṃ padaṃ kathenteyeva bhagavā soḷasa padāni katheti. Iminā nayena lokiyajanassa ekapaduccāraṇakkhaṇe bhagavā aṭṭhavīsasataṃ padāni katheti. Kasmā? Bhagavato hi jivhā mudu, dantāvaraṇaṃ suphusitaṃ, vacanaṃ agaḷitaṃ, bhavaṅgaparivāso lahuko, tasmā sace eko bhikkhu kāyānupassanaṃ pucchati, añño vedanānupassanaṃ, añño cittānupassanaṃ, añño dhammānupassanaṃ, ‘‘iminā puṭṭhe ahaṃ pucchissāmī’’ti eko ekaṃ na oloketi, evaṃ santepi tesaṃ bhikkhūnaṃ ‘‘ayaṃ paṭhamaṃ pucchi, ayaṃ dutiya’’ntiādinā pucchanavāro tādisassa paññavato paññāyati sukhumassa antarassa labbhanato. Buddhānaṃ pana desanāvāro aññesaṃ na paññāyateva accharāsaṅghātamatte khaṇe anekakoṭisahassacittappavattisambhavato. Daḷhadhammena dhanuggahena khittasarassa vidatthicaturaṅgulaṃ tālacchāyaṃ atikkamanato puretaraṃyeva bhagavā cuddasavidhena kāyānupassanaṃ, navavidhena vedanānupassanaṃ, soḷasavidhena cittānupassanaṃ, pañcavidhena dhammānupassanaṃ katheti. Tiṭṭhantu vā ete cattāro, sace hi aññe cattāro sammappadhānesu, aññe iddhipādesu, aññe pañcindriyesu, aññe pañcabalesu, aññe sattabojjhaṅgesu, aññe aṭṭhamaggaṅgesu pañhe puccheyyuṃ, tampi bhagavā katheyya. Tiṭṭhantu vā ete aṭṭha, sace aññe sattatiṃsa janā bodhipakkhiyesu pañhe puccheyyuṃ, tampi bhagavā tāvadeva katheyya.

Mūlaṃ nissayo patiṭṭhāti pacchimaṃ pacchimaṃ paṭhamassa paṭhamassa vevacananti daṭṭhabbaṃ. Tattha patiṭṭhāti sampayogavasena upanissayavasena ca okāsabhāvo. Sikkhāsaṅkhātānañhi avasesakusaladhammānaṃ methunaviratisampayogavasena vā patiṭṭhā siyā upanissayabhāvena vā. Tenevāha ‘‘methunasaṃvaro hī’’tiādi. Vuttatthavasenāti patiṭṭhāadhigamūpāyavasena. Sikkhāpadavibhaṅge niddiṭṭhaviraticetanā taṃsampayuttadhammā ca sikkhāpadanti dassetukāmo āha – ‘‘ayañca attho sikkhāpadavibhaṅge vuttanayena veditabbo’’ti. Sikkhāpadavibhaṅge hi viratiādayo dhammā nippariyāyato pariyāyato ca ‘‘sikkhāpada’’nti vuttā. Vuttañhetaṃ –

‘‘Tattha katamaṃ kāmesumicchācārā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ kāmesumicchācārā viramantassa, yā tasmiṃ samaye kāmesumicchācārā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velānatikkamo setughāto, idaṃ vuccati kāmesumicchācārā veramaṇī sikkhāpadaṃ. Avasesā dhammā veramaṇiyā sampayuttā.

‘‘Tattha katamaṃ kāmesumicchācārā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ kāmesumicchācārā viramantassa, yā tasmiṃ samaye cetanā sañcetanā cetayitattaṃ, idaṃ vuccati kāmesumicchācārā veramaṇī sikkhāpadaṃ. Avasesā dhammā cetanāya sampayuttā.

‘‘Tattha katamaṃ kāmesumicchācārā veramaṇī sikkhāpadaṃ? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ kāmesumicchācārā viramantassa, yo tasmiṃ samaye phasso…pe… paggāho avikkhepo, idaṃ vuccati kāmesumicchācārā veramaṇī sikkhāpada’’nti (vibha. 706).

Ettha hi yasmā na kevalaṃ viratiyeva sikkhāpadaṃ, cetanāpi sikkhāpadameva, tasmā taṃ dassetuṃ dutiyanayo vutto. Yasmā ca na kevalaṃ eteyeva dve dhammā sikkhāpadaṃ, cetanāsampayuttā pana paropaṇṇāsa dhammāpi sikkhitabbakoṭṭhāsato sikkhāpadameva, tasmā tatiyanayo dassito. Duvidhañhi sikkhāpadaṃ nippariyāyasikkhāpadaṃ pariyāyasikkhāpadanti. Tattha virati nippariyāyasikkhāpadaṃ. Sā hi ‘‘pāṇātipātā veramaṇī’’ti pāḷiyaṃ āgatā, no cetanā. Viramanto ca tāya eva tato tato viramati, na cetanāya, cetanampi pana āharitvā dasseti, tathā sesacetanāsampayuttadhamme. Tasmā cetanā ceva avasesasampayuttadhammā ca pariyāyasikkhāpadanti veditabbaṃ.

Idāni na kevalaṃ idha viratiādayo dhammāva sikkhāpadaṃ, atha kho tadatthajotikā paññattipīti dassento āha ‘‘apicā’’tiādi. ‘‘Yo tattha nāmakāyo padakāyoti idaṃ mahāaṭṭhakathāyaṃ vutta’’nti vadanti. Nāmakāyoti nāmasamūho nāmapaṇṇattiyeva. Padaniruttibyañjanāni nāmavevacanāneva ‘‘nāmaṃ nāmakammaṃ nāmaniruttī’’tiādīsu (dha. sa. 1313-1315) viya. Sikkhākoṭṭhāsoti viratiādayova vuttā, tadatthajotakaṃ vacanampi sikkhāpadanti idampi ettha labbhateva.

Atthavaseti vuddhivisese ānisaṃsavisese. Tesaṃ pana sikkhāpadapaññattikāraṇattā āha ‘‘dasa kāraṇavase’’ti, dasa kāraṇaviseseti attho. Tenāha ‘‘hitavisese’’ti. Atthoyeva vā atthavaso, dasa atthe dasa kāraṇānīti vuttaṃ hoti. Atha vā attho phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, hetūti evampettha attho daṭṭhabbo. Suṭṭhu devāti idaṃ rājantepurappavesanasikkhāpade (pāci. 494 ādayo) vuttaṃ. ‘‘Ye mama sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyā’’ti vuttattā ‘‘yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya hotī’’ti vuttaṃ. Asampaṭicchane ādīnavanti bhaddālisutte (ma. ni. 2.134 ādayo) viya asampaṭicchane ādīnavaṃ dassetvā. Sukhavihārābhāve sahajīvamānassa abhāvato sahajīvitāpi sukhavihārova vutto. Sukhavihāro nāma catunnaṃ iriyāpathavihārānaṃ phāsutā.

Maṅkutanti nittejabhāvaṃ. Dhammenātiādīsu dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva anussāvanasampadā ca. Piyasīlānanti sikkhākāmānaṃ. Tesañhi sīlaṃ piyaṃ hoti. Tenevāha ‘‘sikkhattayapāripūriyā ghaṭamānā’’ti. Sandiṭṭhamānāti saṃsayaṃ āpajjamānā. Ubbāḷhā hontīti pīḷitā honti. Saṅghakammānīti satipi uposathapavāraṇānaṃ saṅghakammabhāve gobalibaddañāyena uposathaṃ pavāraṇañca ṭhapetvā upasampadādisesasaṅghakammānaṃ gahaṇaṃ veditabbaṃ. Samaggānaṃ bhāvo sāmaggī.

‘‘Na vo ahaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī’’ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36) –

Ettha tebhūmakaṃ kammaṃ avasesā ca akusalā dhammā. Idha pana parūpavādavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā āsavāti āha – ‘‘asaṃvare ṭhitena tasmiṃyeva attabhāve pattabbā’’tiādi. Yadi hi bhagavā sikkhāpadaṃ na paññapeyya, tato asaddhammapaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca taṃnimittameva nirayādīsu nibbattassa pañcavidhabandhanakammakāraṇādivasena mahādukkhānubhavananānappakārā anatthā, te sandhāya idaṃ vuttaṃ ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti. Diṭṭhadhammo vuccati paccakkho attabhāvo , tattha bhavā diṭṭhadhammikā. Tena vuttaṃ ‘‘tasmiṃyeva attabhāve pattabbā’’ti. Sammukhā garahaṇaṃ akitti, parammukhā garahaṇaṃ ayaso. Atha vā sammukhā parammukhā ca garahaṇaṃ akitti, parivārahāni ayasoti veditabbaṃ. Āgamanamaggathakanāyāti āgamanadvārapidahanatthāya. Samparetabbato pecca gantabbato samparāyo, paralokoti āha ‘‘samparāye narakādīsū’’ti. Methunādīni rajjanaṭṭhānāni, pāṇātipātādīni dussanaṭṭhānāni.

Cuddasa khandhakavattāni nāma vattakkhandhake vuttāni āgantukavattaṃ āvāsikagamikaanumodanabhattaggapiṇḍacārikaāraññikasenāsanajantāgharavaccakuṭiupajjhāyasaddhivihārikaācariyaantevāsikavattanti imāni cuddasa vattāni. Tato aññāni pana kadāci tajjanīyakammakatādikāleyeva caritabbāni dveasīti mahāvattāni, na sabbāsu avatthāsu caritabbāni, tasmā cuddasakhandhakavattesu agaṇitāni, tāni pana ‘‘pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmī’’ti (cūḷava. 75 ādayo) ārabhitvā ‘‘na upasampādetabbaṃ…pe… na chamāyaṃ caṅkamante caṅkame caṅkamitabba’’nti (cūḷava. 76) vuttāvasānāni chasaṭṭhi, tato paraṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba’’ntiādinā (cūḷava. 82) vuttavattāni pakatattacaritabbehi anaññattā visuṃ agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattati vattāni, ukkhepanīyakammakatavattesu vuttaṃ ‘‘na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ sāditabba’’nti (cūḷava. 75) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, ‘‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo’’tiādīni (cūḷava. 51) dasāti evametāni dvāsīti vattāni. Etesveva pana kānici tajjanīyakammādivattāāni, kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsīti eva, aññattha pana aṭṭhakathāpadese appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti ‘‘asīti khandhakavattānī’’ti vuttaṃ.

Saṃvaravinayoti sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidhopi saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Pahānavinayoti tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidhampi pahānaṃ yasmā cāgaṭṭhena pahānaṃ , vinayanaṭṭhena vinayo, tasmā pahānavinayoti vuccati. Samathavinayoti satta adhikaraṇasamathā. Paññattivinayoti sikkhāpadameva. Sikkhāpadapaññattiyā hi vijjamānāya eva sikkhāpadasambhavato paññattivinayopi sikkhāpadapaññattiyā anuggahito hoti.

Idāni –

‘‘Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya, yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya, yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya, taṃ appasannānaṃ pasādāya, yaṃ appasannānaṃ pasādāya, taṃ pasannānaṃ bhiyyobhāvāya, yaṃ pasannānaṃ bhiyyobhāvāya, taṃ saddhammaṭṭhitiyā, yaṃ saddhammaṭṭhitiyā, taṃ vinayānuggahāya.

‘‘Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghasuṭṭhu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya, yaṃ saṅghasuṭṭhu, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, yaṃ saṅghasuṭṭhu, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ saṅghasuṭṭhu, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya, yaṃ saṅghasuṭṭhu, taṃ appasannānaṃ pasādāya, yaṃ saṅghasuṭṭhu, taṃ pasannānaṃ bhiyyobhāvāya, yaṃ saṅghasuṭṭhu, taṃ saddhammaṭṭhitiyā, yaṃ saṅghasuṭṭhu, taṃ vinayānuggahāya.

‘‘Yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya, yaṃ saṅghaphāsu, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, yaṃ saṅghaphāsu, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ saṅghaphāsu, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya, yaṃ saṅghaphāsu, taṃ appasannānaṃ pasādāya, yaṃ saṅghaphāsu, taṃ pasannānaṃ bhiyyobhāvāya, yaṃ saṅghaphāsu, taṃ saddhammaṭṭhitiyā, yaṃ saṅghaphāsu, taṃ vinayānuggahāya, yaṃ saṅghaphāsu, taṃ saṅghasuṭṭhutāya.

‘‘Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya…pe… yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya…pe… yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya…pe… yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya…pe… yaṃ appasannānaṃ pasādāya…pe… yaṃ pasannānaṃ bhiyyobhāvāya…pe… yaṃ saddhammaṭṭhitiyā…pe… yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhutāya , yaṃ vinayānuggahāya, taṃ saṅghaphāsutāya, yaṃ vinayānuggahāya, taṃ dummaṅkūnaṃ puggalānaṃ niggahāya, yaṃ vinayānuggahāya, taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya, yaṃ vinayānuggahāya, taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, yaṃ vinayānuggahāya, taṃ samparāyikānaṃ āsavānaṃ paṭighātāya, yaṃ vinayānuggahāya, taṃ appasannānaṃ pasādāya, yaṃ vinayānuggahāya, taṃ pasannānaṃ bhiyyobhāvāya, yaṃ vinayānuggahāya, taṃ saddhammaṭṭhitiyā (pari. 334).

‘‘Atthasataṃ dhammasataṃ, dve ca niruttisatāni;

Cattāri ñāṇasatāni, atthavase pakaraṇe’’ti (pari. 334) –

Yaṃ vuttaṃ parivāre, taṃ dassento ‘‘apicetthā’’tiādimāha.

Tattha ‘‘yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā’’ti iminā anukkamena yaṃ vuttaṃ, taṃ sandhāya āsannāsannapadānaṃ uparūparipadehi saddhiṃ yojitattā saṅkhalikabandhanasadisattā ‘‘saṅkhalikanaya’’nti vuttaṃ. Saṅkhalikanayaṃ katvāti sambandho. ‘‘Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghasuṭṭhu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā’’ti evamādinā dasasu padesu ekamekaṃ padaṃ tadavasesehi navanavapadehi yojetvā yaṃ vuttaṃ, taṃ sandhāya ‘‘ekekapadamūlikaṃ dasakkhattuṃ yojanaṃ katvā’’ti vuttaṃ.

Atthasatantiādīsu saṅkhalikanaye tāva purimapurimapadānaṃ vasena dhammasataṃ veditabbaṃ, pacchimapacchimānaṃ vasena atthasataṃ daṭṭhabbaṃ. Kathaṃ? Kiñcāpi parivāre ‘‘yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsū’’tiādinā saṅkhalikanaye khaṇḍacakkameva vuttaṃ, tathāpi teneva nayena baddhacakkassapi nayo dinno, tasmā ‘‘yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsū’’tiādiṃ vatvā ‘‘yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhū’’ti yojetvā baddhacakkaṃ kātabbaṃ. Evaṃ ‘‘yaṃ saṅghaphāsu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā’’tiādiṃ vatvāpi ‘‘yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhu, yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsū’’ti yojetvā baddhacakkaṃ kātabbaṃ. Iminā anukkamena sesapadesupi yojitesu saṅkhalikanayena dasa baddhacakkāni honti. Tesu ekekasmiṃ cakke purimapurimapadānaṃ vasena dasa dasa dhammā, pacchimapacchimapadānaṃ vasena dasa dasa atthāti saṅkhalikanaye atthasataṃ dhammasatañca sampajjati. Ekamūlakanaye pana ‘‘yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsu, yaṃ saṅghasuṭṭhu, taṃ dummaṅkūnaṃ puggalānaṃ niggahāyā’’ti evamādinā ekameva padaṃ sesehi navahi padehi yojitanti purimapadassa ekattā ekameva dhammapadaṃ naveva atthapadāni honti, tasmā ekamūlakanaye dasasu padesu ekamekaṃ mūlaṃ katvā dasakkhattuṃ yojanāya katāya dhammapadānaṃ vasena dhammapadāni dasa, atthapadāni navutīti atthasataṃ dhammasatañca na sampajjati, tasmā ekamūlakanaye saṅkhalikanaye vuttanayena atthasataṃ dhammasatañca aggahetvā yaṃ tattha dasadhammapadānaṃ navutiatthapadānañca vasena padasataṃ vuttaṃ, taṃ sabbaṃ dhammasatanti gahetvā tadatthajotanavasena aṭṭhakathāyaṃ vuttāni saṅghasuṭṭhubhāvādīni atthapadāni atthasatanti evaṃ gahite atthasataṃ dhammasatañca sampajjati. Evaṃ tāva atthasataṃ dhammasatañca veditabbaṃ. Dve ca niruttisatānīti ettha pana atthajotikānaṃ niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnaṃ vasena niruttisatanti dve niruttisatāni ca veditabbāni. Cattāri ñāṇasatānīti atthasate ñāṇasataṃ, dhammasate ñāṇasataṃ, dvīsu niruttisatesu dve ñāṇasatānīti cattāri ñāṇasatāni.

Evañca pana, bhikkhaveti ettha ca-saddo bhinnakkamena yojetabboti āha ‘‘uddiseyyātha cā’’ti. Kathaṃ panettha ‘‘uddiseyyāthā’’ti vutte pariyāpuṇeyyāthātiādi atthasambhavoti āha ‘‘atirekānayanattho hi ettha ca-saddo’’ti. Vuttatthato atirekassa atthassa ānayanaṃ atirekānayanaṃ, so attho etassāti atirekānayanattho, avuttasamuccayatthoti vuttaṃ hoti. ‘‘Asaṃvāso’’ti vuttattā ‘‘daḷhaṃ katvā’’ti vuttaṃ.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Paṭhamapaññattikathā niṭṭhitā.

Sudinnabhāṇavāravaṇṇanā niṭṭhitā.

Makkaṭivatthukathāvaṇṇanā

40.Anuttānapadavaṇṇanāti uttānaṃ vuccati pākaṭaṃ, tappaṭipakkhena anuttānaṃ apākaṭaṃ appacuraṃ duviññeyyañca, anuttānānaṃ padānaṃ vaṇṇanā anuttānapadavaṇṇanā. Uttānapadavaṇṇanāya payojanābhāvato anuttānaggahaṇaṃ. Pacurapaṭisevano hotīti bahulapaṭisevano hoti, divase divase nirantaraṃ paṭisevatīti attho. Pacuratthe hi vattamānavacananti sabbadā paṭisevanābhāvepi ‘‘iha mallā yujjhantī’’tiādīsu viya bāhullavuttiṃ upādāya vattamānavacanaṃ. Āhiṇḍantāti vicarantā. Aññesupīti aññesupi bhikkhūsu.

41.Sahoḍḍhaggahitoti saha bhaṇḍena gahito. Attano micchāgāhena lesaoḍḍanena vā paripuṇṇatthampi paṭhamapaññattiṃ aññathā karonto ‘‘tañca kho manussitthiyā, no tiracchānagatāyā’’ti āha. Dassananti sānurāgadassanaṃ. Gahaṇanti anurāgavaseneva hatthena gahaṇaṃ. Āmasanaṃ attano sarīrena tassā sarīrassa upari āmasanamattaṃ, phusanaṃ tato daḷhataraṃ katvā saṃphusanaṃ, ghaṭṭanaṃ tatopi daḷhataraṃ katvā sarīrena sarīrassa ghaṭṭanaṃ. Taṃ sabbampīti dassanādi sabbampi.

42.Daḷhataraṃ sikkhāpadamakāsīti imasmiṃ adhikāre anupaññattiyā sikkhāpadassa daḷhīkaraṇaṃ sithilakaraṇañca pasaṅgato āpannaṃ vibhajitvā dassetukāmo ‘‘duvidhañhi sikkhāpada’’ntiādimāha. Tattha yassa sacittakassa sikkhāpadassa cittaṃ akusalameva hoti, taṃ lokavajjaṃ. Yassa sacittakācittakapakkhasahitassa acittakassa ca sacittakapakkhe cittaṃ akusalameva hoti, tampi surāpānādi lokavajjanti imamatthaṃ sampiṇḍetvā dassetuṃ ‘‘yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajjaṃ nāmā’’ti vuttaṃ. ‘‘Sacittakapakkhe’’ti hi idaṃ vacanaṃ acittakaṃ sandhāya vuttaṃ. Na hi ekaṃsato sacittakassa ‘‘sacittakapakkhe’’ti visesane payojanaṃ atthi. Sacittakapakkheti ca vatthuvītikkamavijānanacittena ‘‘sacittakapakkhe’’ti gahetabbaṃ, na paṇṇattivijānanacittena. Yadi hi ‘‘na vaṭṭatī’’ti paṇṇattivijānanacittenapi yassa sikkhāpadassa sacittakapakkhe cittaṃ akusalameva, tampi lokavajjanti vadeyya, sabbesaṃ paṇṇattivajjasikkhāpadānampi lokavajjatā āpajjeyya paṇṇattivajjānampi ‘‘na vaṭṭatī’’ti jānitvā vītikkame akusalacittasseva sambhavato. Na hi bhagavato āṇaṃ jānitvā maddantassa kusalacittaṃ uppajjati anādariyavasena paṭighacittasseva uppajjanato.

Apicettha ‘‘sacittakapakkhe cittaṃ akusalamevā’’ti vacanato acittakassa vatthuajānanavasena acittakapakkhe cittaṃ akusalamevāti ayaṃ niyamo natthīti viññāyati. Yadi hi acittakassa acittakapakkhepi cittaṃ akusalameva siyā, ‘‘sacittakapakkhe’’ti idaṃ visesanaṃ niratthakaṃ siyā. ‘‘Yassa cittaṃ akusalameva hoti, taṃ lokavajja’’nti ettake vutte surāti ajānitvā pivantassa gandhavaṇṇakādibhāvaṃ ajānitvā tāni limpantīnaṃ bhikkhunīnañca vināpi akusalacittena āpattisambhavato ekantākusalaṃ sacittakasikkhāpadaṃ ṭhapetvā surāpānādiacittakasikkhāpadānaṃ lokavajjatā na siyāti tesampi saṅgaṇhatthaṃ ‘‘yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajja’’nti vuttaṃ. Teneva cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ ‘‘etaṃ sattaṃ māressāmīti tasmiṃyeva padese nipannaṃ aññaṃ mārentassa pāṇasāmaññassa atthitāya yathā pāṇātipāto hoti, evaṃ etaṃ majjaṃ pivissāmīti aññaṃ majjaṃ pivantassa majjasāmaññassa atthitāya akusalameva hoti. Yathā pana kaṭṭhasaññāya sappaṃ ghātentassa pāṇātipāto na hoti, evaṃ nāḷikerapānasaññāya majjaṃ pivantassa akusalaṃ na hotī’’ti.

Keci pana vadanti ‘‘sāmaṇerassa surāti ajānitvā pivantassa pārājiko natthi, akusalaṃ pana hotī’’ti, taṃ tesaṃ matimattaṃ. ‘‘Bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ, sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvā’’ti ettakameva hi aṭṭhakathāyaṃ vuttaṃ, ‘‘akusalaṃ pana hotī’’ti na vuttanti. Aparampi vadanti ‘‘ajānitvā pivantassapi sotāpannassa mukhaṃ surā na pavisati kammapathappattaakusalacitteneva pātabbato’’ti, tampi na sundaraṃ. Bodhisatte kucchigate bodhisattamātu sīlaṃ viya hi idampi ariyasāvakānaṃ dhammatāsiddhanti veditabbaṃ. Teneva dīghanikāye kūṭadantasuttaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.352) vuttaṃ –

‘‘Bhavantarepi hi ariyasāvako jīvitahetupi neva pāṇaṃ hanati, na suraṃ pivati. Sacepissa surañca khīrañca missetvā mukhe pakkhipanti, khīrameva pavisati, na surā. Yathā kiṃ? Yathā koñcasakuṇānaṃ khīramissake udake khīrameva pavisati, na udakaṃ. Idaṃ yonisiddhanti ce? Idampi dhammatāsiddhanti veditabba’’nti.

Yadi evaṃ surāpānasikkhāpadaṭṭhakathāyaṃ (pāci. aṭṭha. 329) ‘‘vatthuajānanatāya cettha acittakatā veditabbā, akusaleneva pātabbatāya lokavajjatā’’ti kasmā vuttaṃ? Nāyaṃ doso. Ayañhettha adhippāyo – sacittakapakkhe akusalacitteneva pātabbatāya lokavajjatāti. Imināyeva hi adhippāyena aññesupi lokavajjesu acittakasikkhāpadesu akusalacittatāyeva vuttā, na pana sacittakatā. Teneva bhikkhunīvibhaṅgaṭṭhakathāyaṃ (pāci. aṭṭha. 1227) vuttaṃ –

‘‘Giraggasamajjaṃ cittāgārasikkhāpadaṃ saṅghāṇi itthālaṅkāro gandhakavaṇṇako vāsitakapiññāko bhikkhunīādīhi ummaddanaparimaddanāti imāni dasa sikkhāpadāni acittakāni lokavajjāni akusalacittānī’’ti,

Ayaṃ panettha adhippāyo – vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cāti. Tasmā bhikkhuvibhaṅge āgatāni surāpānauyyuttauyyodhikasikkhāpadāni tīṇi, bhikkhunīvibhaṅge āgatāni giraggasamajjādīni dasāti imesaṃ terasannaṃ acittakasikkhāpadānaṃ lokavajjatādassanatthaṃ ‘‘sacittakapakkhe’’ti idaṃ visesanaṃ katanti niṭṭhamettha gantabbaṃ. Yasmā pana paṇṇattivajjassa vatthuvītikkamavijānanacittena sacittakapakkhe cittaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākataṃ, tasmā tassa sacittakapakkhe cittaṃ akusalamevāti ayaṃ niyamo natthīti sesaṃ paṇṇattivajjanti vuttaṃ.

Rundhantīti vītikkamaṃ rundhantī. Dvāraṃ pidahantīti vītikkamalesassa dvāraṃ pidahantī. Sotaṃ pacchindamānāti uparūpari vītikkamasotaṃ pacchindamānā. Atha vā rundhantīti anāpattilesaṃ rundhantī. Dvāraṃ pidahantīti anāpattilesassa dvāraṃ pidahantī. Sotaṃ pacchindamānāti anāpattisotaṃ pacchindamānā, āpattimeva kurumānāti vuttaṃ hoti. Nanu ca lokavajje kāci anupaññatti uppajjamānā sithilaṃ karontī uppajjati, tasmā ‘‘lokavajje anupaññatti uppajjamānā…pe… gāḷhataraṃ karontī uppajjatī’’ti idaṃ kasmā vuttanti āha ‘‘aññatra adhimānā aññatra supinantā’’tiādi. ‘‘Aññatra adhimānā’’ti imissā anupaññattiyā ‘‘vītikkamābhāvā’’ti kāraṇaṃ vuttaṃ, ‘‘aññatra supinantā’’ti imissā ‘‘abbohārikattā’’ti kāraṇaṃ vuttaṃ. Tattha vītikkamābhāvāti pāpiccho icchāpakatotiādivītikkamābhāvā. Uttarimanussadhamme hi ‘‘pāpiccho icchāpakato uttarimanussadhammaṃ ullapatī’’ti (mahāva. 129) vacanato visaṃvādanādhippāyena musā bhaṇanto pārājiko hoti. Ayaṃ pana adhimānena adhigatasaññī hutvā ullapati, na sikkhāpadaṃ vītikkamitukāmo, tasmā ‘‘aññatra adhimānā’’ti ayaṃ anupaññatti uppajjamānā vītikkamābhāvā anāpattikarā jātā. Abbohārikattāti supinante vijjamānāyapi cetanāya vītikkamicchāya ca abbohārikattā. Kiñcāpi hi supinante mocanassādacetanā saṃvijjati, kadāci upakkamanampi hoti, tathāpi thinamiddhena abhibhūtattā taṃ cittaṃ abbohārikaṃ, cittassa abbohārikattā upakkamakiriyāsaṃvattanikāpi cetanā abbohārikā. Teneva ‘‘atthesā bhikkhave cetanā, sā ca kho abbohārikā’’ti (pārā. 235) bhagavatā vuttā, tasmā ‘‘aññatra supinantā’’ti ayaṃ anupaññatti abbohārikattā anāpattikarā jātā.

Akate vītikkameti ‘‘kukkuccāyantā na bhuñjiṃsū’’tiādīsu viya vītikkame akate. Sithilaṃ karontīti paṭhamaṃ sāmaññato baddhasikkhāpadaṃ mocetvā attano attano visaye anāpattikaraṇavasena sithilaṃ karontī. Dvāraṃ dadamānāti anāpattiyā dvāraṃ dadamānā. Tenevāha ‘‘aparāparampi anāpattiṃ kurumānā’’ti. Nanu ca sañcarittasikkhāpade ‘‘antamaso taṅkhaṇikāyapī’’ti anupaññatti uppajjamānā āpattimeva karontī uppannā, atha kasmā ‘‘anāpattiṃ kurumānā uppajjatī’’ti vuttanti āha ‘‘antamaso taṅkhaṇikāyapī’’tiādi. Udāyinā bhikkhunā taṅkhaṇikāya sañcarittaṃ āpannavatthusmiṃ paññattattā ‘‘kate vītikkame’’ti vuttaṃ. Paññattigatikāva hotīti mūlapaññattiyaṃyeva antogadhā hoti.

Makkaṭivatthukathāvaṇṇanā niṭṭhitā.

Santhatabhāṇavāro

Vajjiputtakavatthuvaṇṇanā

43. Vesālī nivāso etesanti vesālikāti āha ‘‘vesālivāsino’’ti. Vajjīsu janapade vasantā vajjino, vajjīnaṃ puttakā vajjiputtakāti āha ‘‘vajjiraṭṭhe vesāliyaṃ kulānaṃ puttā’’ti. Ñātīnaṃ byasananti ñātīnaṃ vināso. So pana ñātīnaṃ vināso rājadaṇḍādikāraṇena hotīti āha ‘‘rājadaṇḍabyādhimaraṇavippavāsanimittenā’’ti. Bhogānaṃ byasanaṃ vināso bhogabyasanaṃ. Tañca hiraññasuvaṇṇadāsidāsādīnaṃ upabhogaparibhogavatthūnaṃ rājadaṇḍādinā vināsoti āha ‘‘esa nayo dutiyapadepī’’ti. Na buddhaṃ garahāmāti ‘‘asabbaññu buddho’’tiādinā buddhaṃ na garahāma. Na dhammagarahinoti ‘‘aniyyāniko dhammo’’tiādinā dhammaṃ na garahāma. Na saṅghagarahinoti ‘‘duppaṭipanno saṅgho’’tiādinā saṅghaṃ na garahāma. Aṭṭhatiṃsārammaṇesūti dasa kasiṇā dasa asubhā dasānussatiyo cattāro brahmavihārā cattāro āruppā catudhātuvavatthānaṃ āhāre paṭikūlasaññāti imesu cattālīsakammaṭṭhānesu pāḷiyaṃ anāgatattā ālokākāsakasiṇadvayaṃ ṭhapetvā avasesāni gahetvā vuttaṃ. Vibhattā kusalādhammāti ‘‘imasmiṃ ārammaṇe idaṃ hotī’’ti evaṃ vibhattā upacārajjhānena saddhiṃ paṭhamajjhānādayo mahaggatakusalā dhammā . Teva dhammeti te eva kusale dhamme. Majjhimayāmo bhikkhūnaṃ niddākilamathavinodanokāsattā na gahitoti āha ‘‘paṭhamayāmañca pacchimayāmañcā’’ti. Saccāni bujjhati paṭivijjhatīti bodhi, arahattamaggañāṇaṃ. Upakārakattena tassa pakkhe bhavā bodhipakkhiyāti āha ‘‘bodhissa pakkhe bhavānaṃ, arahattamaggañāṇassa upakārakāna’’nti. Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggoti ime sattatiṃsa bodhipakkhiyadhammā. ‘‘Gihipalibodhaṃ āvāsapalibodhañca pahāyā’’ti imesaṃyeva dvinnaṃ palibodhānaṃ upacchedassa sudukkarabhāvato vuttaṃ. Yuttapayuttāti sammadeva yuttā.

Āsayanti ajjhāsayaṃ. Sikkhaṃ appaccakkhāya bhikkhubhāve ṭhatvā paṭisevitamethunānaṃ tesaṃ vajjiputtakānaṃ upasampadaṃ anujānanto bhagavā ‘‘pārājiko hoti asaṃvāso’’ti evaṃ paññattasikkhāpadaṃ samūhanati nāmāti āha – ‘‘yadi hi bhagavā…pe… paññattaṃ samūhaneyyā’’ti. ‘‘Yo pana bhikkhū’’ti vuttattā pana sikkhaṃ paccakkhāya paṭisevitamethunassa upasampadaṃ anujānanto na samūhanati nāma. Na hi so bhikkhu hutvā paṭisevati. ‘‘So āgato na upasampādetabbo’’ti vacanato sāmaṇerabhūmi anuññātāti āha ‘‘sāmaṇerabhūmiyaṃ pana ṭhito’’tiādi. Uttamatthanti arahattaṃ nibbānameva vā.

Vajjiputtakavatthuvaṇṇanā niṭṭhitā.

Catubbidhavinayakathāvaṇṇanā

45.Nīharitvāti sāsanato nīharitvā. Tathā hi ‘‘pañcahupāli aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi? Suttaṃ na jānāti, suttānulomaṃ na jānātī’’ti (pari. 442) evamādipariyattisāsanato suttaṃ suttānulomañca nīharitvā pakāsesuṃ, ‘‘anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchāti gaṇhātī’’ti evamādipariyattisāsanato ācariyavādaṃ nīharitvā pakāsesuṃ, bhārukacchakavatthusmiṃ (pārā. 78) ‘‘āyasmā upāli evamāha anāpatti āvuso supinantenā’’ti evamādipariyattisāsanato eva attanomatiṃ nīharitvā pakāsesuṃ. Tāya hi attanomatiyā thero etadaggaṭṭhānaṃ labhi.

Vuttanti nāgasenattherena vuttaṃ. Pajjate anena atthoti padaṃ, bhagavatā kaṇṭhādivaṇṇappavattiṭṭhānaṃ āhacca visesetvā bhāsitaṃ padaṃ āhaccapadaṃ, bhagavatoyeva vacanaṃ. Tenāha ‘‘āhaccapadanti suttaṃ adhippeta’’nti. ‘‘Idaṃ kappati, idaṃ na kappatī’’ti evaṃ avisesetvā ‘‘yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappatī’’tiādinā (mahāva. 305) vuttaṃ sāmaññalakkhaṇaṃ idha ‘‘raso’’ti adhippetanti āha ‘‘rasoti suttānuloma’’nti. Dhammasaṅgāhakappabhutiācariyaparamparato ānītā aṭṭhakathātanti idha ‘‘ācariyavaṃso’’ti adhippetāti āha ‘‘ācariyavaṃsoti ācariyavādo’’ti.

Idha vinayavinicchayassa adhikatattā tadanucchavikameva suttaṃ dassento āha – ‘‘suttaṃ nāma sakale vinayapiṭake pāḷī’’ti. Mahāpadesāti mahāokāsā, mahantāni vinayassa patiṭṭhāpanaṭṭhānāni yesu patiṭṭhāpito vinayo vinicchayati asandehato. Mahantāni vā kāraṇāni mahāpadesā, mahantāni vinayavinicchayakāraṇānīti vuttaṃ hoti. ‘‘Atthato pana ‘yaṃ, bhikkhave’tiādinā vuttā sādhippāyā pāḷiyeva mahāpadesā’’ti vadanti. Tenevāha ‘‘ye bhagavatā evaṃ vuttā’’tiādi. Ime ca mahāpadesā khandhake āgatā, tasmā tesaṃ vinicchayakathā tattheva āvi bhavissatīti idha na vuccati. Yadipi tattha tattha bhagavatā pavattitā pakiṇṇakadesanāva aṭṭhakathā, sā pana dhammasaṅgāhakehi paṭhamaṃ tīṇi piṭakāni saṅgāyitvā tassa atthavaṇṇanānurūpeneva vācanāmaggaṃ āropitattā ‘‘ācariyavādo’’ti vuccati ācariyā vadanti saṃvaṇṇenti pāḷiṃ etenāti katvā. Tenāha – ‘‘ācariyavādo nāma…pe… aṭṭhakathātantī’’ti. Tisso saṅgītiyo āruḷhoyeva ca buddhavacanassa atthasaṃvaṇṇanābhūto kathāmaggo mahāmahindattherena tambapaṇṇidīpaṃ ābhato, pacchā tambapaṇṇiyehi mahātherehi sīhaḷabhāsāya ṭhapito nikāyantaraladdhisaṅkarapariharaṇatthaṃ. Kiñcāpi attanomati suttādīhi saṃsanditvāva parikappīyati, tathāpi sā na suttādīsu visesato niddiṭṭhāti āha ‘‘suttasuttānulomaācariyavāde muñcitvā’’ti. Anubuddhiyāti suttādīniyeva anugatabuddhiyā. Nayaggāhenāti suttādito labbhamānanayaggahaṇena.

Attanomatiṃ sāmaññato paṭhamaṃ dassetvā idāni tameva visesetvā dassento ‘‘apicā’’tiādimāha. Idāni tattha paṭipajjitabbākāraṃ dassento āha – ‘‘taṃ pana attanomatiṃ gahetvā kathentenā’’tiādi. Atthenāti attanā sallakkhitena atthena. Ācariyavāde otāretabbāti ācariyavāde ñāṇena anuppavesetabbā. Sabbadubbalāti puggalassa sayaṃ paṭibhānabhāvato. Pamādapāṭhavasena ācariyavādassa kadāci suttānulomena asaṃsandanāpi siyā, so na gahetabboti dassento āha – ‘‘ācariyavādopi…pe… samento eva gahetabbo’’ti. Samentameva gahetabbanti yathā suttena saṃsandati, evaṃ mahāpadesato atthā uddharitabbāti dasseti. Suttānulomassa suttekadesattepi sutte viya ‘‘idaṃ kappati, idaṃ na kappatī’’ti paricchinditvā āhaccabhāsitaṃ kiñci natthīti āha – ‘‘suttānulomato hi suttameva balavatara’’nti. Appaṭivattiyanti appaṭibāhiyaṃ. Kārakasaṅghasadisanti pamāṇattā saṅgītikārakasaṅghasadisaṃ. Buddhānaṃ ṭhitakālasadisanti iminā buddheheva kathitattā dharamānabuddhasadisanti vuttaṃ hoti. Sutte hi paṭibāhite buddhova paṭibāhito hoti. Sakavādī suttaṃ gahetvā kathetīti sakavādī attano suttaṃ gahetvā voharati. Paravādī suttānulomanti aññanikāyavādī attano nikāye suttānulomaṃ gahetvā katheti. Khepaṃ vā garahaṃ vā akatvāti ‘‘kiṃ iminā’’ti khepaṃ vā ‘‘kimesa bālo vadatī’’ti garahaṃ vā akatvā. Suttānulomanti paravādinā vuttaṃ aññanikāye suttānulomaṃ. Sutte otāretabbanti sakavādinā attano sutte otāretabbaṃ. Suttasmiṃyeva ṭhātabbanti attano sutteyeva ṭhātabbaṃ. Evaṃ sesavāresupi atthayojanā kātabbā. Ayanti sakavādī. Paroti aññanikāyavādī. Evaṃ sesesupi.

Nanu ca ‘‘suttānulomato suttameva balavatara’’nti heṭṭhā vuttaṃ, idha pana ‘‘suttānulome suttaṃ otāretabba’’ntiādi kasmā vuttanti? Nāyaṃ virodho. ‘‘Suttānulomato suttameva balavatara’’nti hi idaṃ sakamateyeva suttaṃ sandhāya vuttaṃ. Tattha hi sakamatipariyāpannameva suttādiṃ sandhāya ‘‘attanomati sabbadubbalā, attanomatito ācariyavādo balavataro, ācariyavādato suttānulomaṃ balavataraṃ, suttānulomato suttameva balavatara’’nti ca vuttaṃ. Idha pana paravādinā ānītaṃ aññanikāye suttaṃ sandhāya ‘‘suttānulome suttaṃ otāretabba’’ntiādi vuttaṃ. Tasmā paravādinā ānītaṃ suttādiṃ attano suttānulomaācariyavādaattanomatīsu otāretvā samentaṃyeva gahetabbaṃ, itaraṃ na gahetabbanti ayaṃ nayo idha vuccatīti na koci pubbāparavirodho.

Bāhirakasuttanti tisso saṅgītiyo anāruḷhaguḷhavessantarādīni mahāsaṅghikanikāyavāsīnaṃ suttāni. Vedallādīnanti ādi-saddena guḷhaummaggādiggahaṇaṃ veditabbaṃ, itaraṃ gārayhasuttaṃ na gahetabbaṃ. Attanomatiyameva ṭhātabbanti iminā aññanikāyato ānītasuttatopi sakanikāye attanomatiyeva balavatarāti dasseti. Sakavādī suttaṃ gahetvā katheti, paravādīpi suttamevātievamādinā samānajātikānaṃ vasena vāro na vutto, suttassa sutteyeva otāraṇaṃ bhinnaṃ viya hutvā na paññāyati, vuttanayeneva ca sakkā yojetunti.

Idāni sakavādīparavādīnaṃ kappiyākappiyādibhāvaṃ sandhāya vivāde uppanne tattha paṭipajjitabbavidhiṃ dassento āha – ‘‘atha panāyaṃ kappiyanti gahetvā kathetī’’tiādi. Tattha sutte ca suttānulome ca otāretabbanti sakavādinā attanoyeva sutte ca suttānulome ca otāretabbaṃ. Paro kāraṇaṃ na vindatīti paravādī kāraṇaṃ na labhati. Suttato bahuṃ kāraṇañca vinicchayañca dassetīti paravādī attano suttato bahuṃ kāraṇaṃ vinicchayañca āharitvā dasseti. Sādhūti sampaṭicchitvā akappiyeva ṭhātabbanti iminā attano nikāye suttādīni alabhantena sakavādinā paravādīvacaneyeva ṭhātabbanti vadati. Dvinnampi kāraṇacchāyā dissatīti sakavādīparavādīnaṃ ubhinnampi kappiyākappiyabhāvasādhakaṃ kāraṇapatirūpakaṃ dissati. Yadi dvinnampi kāraṇacchāyā dissati, kasmā ‘‘akappiyeva ṭhātabba’’nti āha ‘‘vinayañhi patvā’’tiādi. ‘‘Vinayaṃ patvā’’ti vuttamevatthaṃ pākaṭataraṃ katvā dassento āha ‘‘kappiyākappiyavicāraṇamāgammā’’ti. Rundhitabbantiādīsu dubbiññeyyavinicchaye kappiyākappiyabhāve sati kappiyanti gahaṇaṃ rundhitabbaṃ, akappiyanti gahaṇaṃ gāḷhaṃ kātabbaṃ. Aparāparaṃ pavattakappiyagahaṇasotaṃ pacchinditabbaṃ, garukabhāvasaṅkhāte akappiyabhāveyeva ṭhātabbanti attho.

Bahūhi suttavinicchayakāraṇehīti bahūhi suttehi ceva tato ānītavinicchayakāraṇehi ca. Attano gahaṇaṃ na vissajjetabbanti sakavādinā attano akappiyanti gahaṇaṃ na vissajjetabbaṃ. Idāni vuttamevatthaṃ nigamento ‘‘eva’’ntiādimāha. Tattha yoti sakavādīparavādīsu yo koci. Keci pana ‘‘sakavādīsuyeva yo koci idhādhippeto’’ti vadanti, evaṃ sante ‘‘atha panāyaṃ kappiyanti gahetvā kathetī’’tiādīsu sabbattha ubhopi sakavādinoyeva siyuṃ heṭṭhā vuttasseva nigamanavasena ‘‘eva’’ntiādīnaṃ vuttattā, tasmā taṃ na gahetabbaṃ. Atirekakāraṇaṃ labhatīti ettha suttādīsu purimaṃ purimaṃ atirekakāraṇaṃ nāma, yo vā suttādīsu catūsu bahutaraṃ kāraṇaṃ labhati, so atirekakāraṇaṃ labhati nāma.

Suṭṭhu pavatti etassāti suppavatti, suṭṭhu pavattati sīlenāti vā suppavatti. Tenāha ‘‘suppavattīti suṭṭhu pavatta’’nti. Vācāya uggataṃ vācuggataṃ, vacasā suggahitanti vuttaṃ hoti. Suttatoti imassa vivaraṇaṃ ‘‘pāḷito’’ti. Ettha ca ‘‘suttaṃ nāma sakalaṃ vinayapiṭaka’’nti vuttattā pāḷitoti tadatthadīpikā aññāyeva pāḷi veditabbā. Anubyañjanasoti imassa vivaraṇaṃ ‘‘paripucchato ca aṭṭhakathāto cā’’ti. Pāḷiṃ anugantvā atthassa byañjanato pakāsanato anubyañjananti hi paripucchā aṭṭhakathā ca vuccati. Ettha ca aṭṭhakathāya visuṃ gahitattā paripucchāti theravādo vutto. Saṅghabhedassa pubbabhāge pavattakalahassetaṃ adhivacanaṃ saṅgharājīti. Kukkuccakoti aṇumattesupi vajjesu bhayadassanavasena kukkuccaṃ uppādento. Tantiṃ avisaṃvādetvāti pāḷiṃ aññathā akatvā. Avokkamantoti anatikkamanto.

Vitthunatīti atthaṃ adisvā nitthunati. Vipphandatīti kampati. Santiṭṭhituṃ na sakkotīti ekasmiṃyeva atthe patiṭṭhātuṃ na sakkoti. Tenāha ‘‘yaṃyaṃ parena vuccati, taṃ taṃ anujānātī’’ti. Paravādaṃ gaṇhātīti ‘‘ucchumhi kasaṭaṃ yāvajīvikaṃ, raso sattāhakāliko, tadubhayavinimutto ca ucchu nāma visuṃ natthi, tasmā ucchupi vikāle vaṭṭatī’’ti paravādinā vutte tampi gaṇhāti. Ekekalomanti palitaṃ sandhāya vuttaṃ. Yamhīti yasmiṃ puggale. Parikkhayaṃ pariyādānanti atthato ekaṃ.

Ācariyaparamparā kho panassa suggahitā hotīti ettha ācariyaparamparāti ācariyānaṃ vinicchayaparamparā. Teneva vakkhati ‘‘yathā ācariyo ca ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭatī’’ti. Pubbāparānusandhitoti ‘‘idaṃ pubbavacanaṃ, idaṃ paravacanaṃ, ayamanusandhī’’ti evaṃ pubbāparānusandhito. Ācariyaparamparanti imasseva vevacanaṃ theravādaṅganti, therapaṭipāṭinti attho. Dve tayo parivaṭṭāti dve tisso paramparā.

Imehi ca pana tīhi lakkhaṇehīti ‘‘suttamassa svāgataṃ hotī’’tiādinā heṭṭhā vuttehi tīhi lakkhaṇehi. Ettha ca paṭhamena lakkhaṇena vinayassa suṭṭhu uggahitabhāvo vutto, dutiyena uggahitena acalatā suppatiṭṭhitatā vuttā, tatiyena yaṃ pāḷiyā aṭṭhakathāya ca natthi, tampi ācariyavacanena vinicchinituṃ samatthatā vuttā. Otiṇṇe vatthusminti codanāsaṅkhāte vītikkamasaṅkhāte vā vatthusmiṃ saṅghamajjhe otiṇṇe, osaṭeti attho. Vuttameva vibhāvento ‘‘codakena ca cuditakena ca vutte vattabbe’’ti āha. Keci pana ‘‘codakena otiṇṇe vatthusmiṃ cuditakena ca vutte vattabbe’’ti evaṃ yojenti. Apare pana ‘‘codakena ca cuditakena ca vutte vinayadharena ca vattabbe’’ti evampi yojenti. ‘‘Codakena ca cuditakena ca vutte vattabbe’’ti ayameva pana yojanā sundaratarāti veditabbā. Vatthu oloketabbanti tassa tassa sikkhāpadassa vatthu oloketabbaṃ. ‘‘Tiṇena vā paṇṇena vā…pe… yo āgaccheyya, āpatti dukkaṭassā’’ti (pārā. 517) hi idaṃ nissaggiye aññātakaviññattisikkhāpadassa vatthusmiṃ paññattaṃ, thullaccayadubbhāsitāpattīnaṃ mātikāya anāgatattā ‘‘pañcannaṃ āpattīnaṃ aññatara’’nti vuttaṃ. Aññataraṃ vā āpattinti ‘‘kāle vikālasaññī āpatti dukkaṭassa, kāle vematiko āpatti dukkaṭassā’’ti evamādinā (pāci. 250) āgataṃ dukkaṭaṃ sandhāya vuttaṃ. Sikkhāpadantaresūti vinītavatthuṃ antokatvā ekekasmiṃ sikkhāpadantare.

Sukhumāti attanopi duviññeyyasabhāvassa lahuparivattino cittassa sīghaparivattitāya vuttaṃ. Tenāha ‘‘cittalahukā’’ti. Cittaṃ lahu sīghaparivatti etesanti cittalahukā. Teti te vītikkame. Taṃvatthukanti te adinnādānamanussaviggahavītikkamā vatthu adhiṭṭhānaṃ kāraṇametassāti taṃvatthukaṃ. Sīlāni sodhetvāti yaṃvatthukaṃ kukkuccaṃ uppannaṃ, taṃ amanasikaritvā avasesasīlāni sodhetvā. Pākaṭabhāvato sukhavaḷañjanatāya ca ‘‘dvattiṃsākāraṃ tāva manasi karohī’’ti vuttaṃ. Aññasmiṃ pana kammaṭṭhāne kataparicayena tadeva manasi kātabbaṃ. Kammaṭṭhānaṃ ghaṭayatīti antarantarā khaṇḍaṃ adassetvā cittena saddhiṃ ālambanabhāvena cirakālaṃ ghaṭayati. Saṅkhārā pākaṭā hutvā upaṭṭhahantīti vipassanākammaṭṭhāniko ce, tassa saṅkhārā pākaṭā hutvā upaṭṭhahanti. Sace katapārājikavītikkamo bhaveyya, tassa satipi asaritukāmatāya vippaṭisāravatthuvasena punappunaṃ taṃ upaṭṭhahatīti cittekaggataṃ na vindati. Tena vuttaṃ ‘‘kammaṭṭhānaṃ na ghaṭayatī’’tiādi. Attanā jānātīti sayameva jānāti. Paccatte cetaṃ karaṇavacanaṃ, attā jānātīti vuttaṃ hoti. Aññā ca devatā jānantīti ārakkhadevatāhi aññā paracittaviduniyo devatā ca jānanti.

Niṭṭhitā catubbidhavinayakathāvaṇṇanā

Vinayadharassa ca lakkhaṇādikathāvaṇṇanā.

Bhikkhupadabhājanīyavaṇṇanā

Tasmāti yasmā pana-saddaṃ apanetvā aniyamena puggaladīpakaṃ yo-saddameva āha, tasmā. Etthāti imasmiṃ yo-sadde. Pana-saddassa nipātamattattā yo-saddasseva atthaṃ pakāsento ‘‘yo kocīti vuttaṃ hotī’’ti āha. Yo koci nāmāti yo vā so vā yo kocīti vutto. Vāsadhurayutto vāti vipassanādhurayutto vā. Sīlesūti pakatīsu.

Bhikkhatīti yācati. Labhanto vā alabhanto vāti yo koci bhikkhati bhikkhaṃ esati gavesati, so taṃ labhatu vā mā vā, tathāpi bhikkhatīti bhikkhūti ayamettha adhippāyo. Ariyāya yācanāyāti ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti evaṃ vuttāya ariyayācanāya, na kapaṇaddhikavaṇibbakayācakānaṃ viya ‘‘dehi dehī’’ti evaṃ pavattayācanāya. Bhikkhācariyanti uñchācariyaṃ. Ajjhupagatattāti anuṭṭhitattā. Kājabhattanti kājehi ānītaṃ bhattaṃ. Agghaphassavaṇṇabhedenāti agghādīnaṃ purimapakativijahena. Purimapakativijahanañhettha bhedoti adhippetaṃ. Dhovitvā apanetuṃ asakkuṇeyyasabhāvaṃ malaṃ, tathā apanetuṃ sakkuṇeyyasabhāvā jallikā. Bhinnapaṭadharoti nibbacanaṃ bhinnapaṭadhare bhikkhu-saddassa niruḷhattā kataṃ.

Upanissayasampannanti pubbe aṭṭhaparikkhāradānūpanissayasampannaṃ. Yo hi cīvarādike aṭṭha parikkhāre pattacīvarameva vā sotāpannādiariyassa puthujjanasseva vā sīlasampannassa datvā ‘‘idaṃ parikkhāradānaṃ anāgate ehibhikkhubhāvāya paccayo hotū’’ti patthanaṃ paṭṭhapesi, tassa taṃ sati adhikārasampattiyaṃ buddhānaṃ sammukhībhāve iddhimayaparikkhāralābhāya saṃvattatīti veditabbaṃ. Brahmaghosanti uttamaghosaṃ, brahmuno ghosasadisaṃ vā ghosaṃ. Brahmacariyanti sāsanabrahmacariyaṃ maggabrahmacariyañca. Dukkhassa sammā antakiriyāyāti yojetabbaṃ. Bhaṇḍūti muṇḍo. Vāsīti dantakaṭṭhacchedanavāsi. Bandhananti kāyabandhanaṃ. Yutto bhāvanānuyogo assāti yuttayogo, tassa yuttayogassa, bhāvanānuyogamanuyuttassāti vuttaṃ hoti. Iriyāpathasampannatāvibhāvanatthaṃ ‘‘saṭṭhivassikatthero viyā’’ti vuttaṃ. Buddhova pabbajjācariyo upasampadācariyo ca assāti buddhācariyako. Paṭhamabodhiyampi paṭhamakāleyeva sesaupasampadānaṃ abhāvoti āha ‘‘paṭhamabodhiyaṃ ekasmiṃ kāle’’ti. Pañca pañcavaggiyattherāti pañcavaggiyattherā pañca. Tīṇi satanti tīṇi satāni, gāthābandhasukhatthaṃ vacanavipallāso kato. Eko ca theroti aṅgulimālattheraṃ sandhāya vuttaṃ. Na vuttāti aṭṭhakathāyaṃ na vuttā. Tatthāti vinayapāḷiyaṃ.

Veḷuvanamahāvihāre gandhakuṭiyaṃ nisinnoyeva bhagavā mahākassapattherassa attānaṃ uddissa pabbajitabhāvaṃ viditvā tassa paccuggamanaṃ karonto tigāvutaṃ maggaṃ ekakova gantvā bahuputtanigrodhamūle pallaṅkaṃ ābhujitvā nisinno attano santikaṃ āgantvā paramanipaccakāraṃ dassetvā ‘‘satthā me bhante bhagavā, sāvakohamasmi, satthā me bhante bhagavā, sāvakohamasmī’’ti tikkhattuṃ attano sāvakattaṃ sāvetvā ṭhitassa mahākassapattherassa nipaccakāramahattataṃ attano ca mahānubhāvataṃ dīpetuṃ yassa aññassa ajānaṃyeva ‘‘jānāmī’’ti paṭiññassa bāhirakassa satthuno evaṃ sabbacetasā samannāgato pasannacitto sāvako evarūpaṃ paramanipaccakāraṃ kareyya, tassa vaṇṭacchinnatālapakkaṃ viya gīvato muddhāpi vipateyya, sattadhā vā phaleyyāti dassento ‘‘yo kho, kassapa, evaṃ sabbacetasā samannāgataṃ sāvakaṃ ajānaṃyeva vadeyya ‘jānāmī’ti, apassaṃyeva vadeyya ‘passāmī’ti, muddhāpi tassa vipateyya, sattadhā vā phaleyya, ahaṃ kho, kassapa, jānaṃyeva vadāmi ‘jānāmī’ti, passaṃyeva vadāmi ‘passāmī’’’ (saṃ. ni. 2.154) ti vatvā jātimadamānamadarūpamadappahānatthaṃ tīhi ovādehi mahākassapattheraṃ ovadanto ‘‘tasmātiha te kassapā’’tiādimāha.

Tattha (saṃ. ni. aṭṭha. 2.2.154) tasmātihāti tasmā icceva vuttaṃ hoti, yasmā ahaṃ jānantova ‘‘jānāmī’’ti passanto eva ca ‘‘passāmī’’ti vadāmi, tasmāti attho. Ti-kāra ha-kārā nipātā. Ihāti vā imasmiṃ sāsane, ta-kāro padasandhivasena āgato. Evaṃ sikkhitabbanti idāni vuccamānākārena sikkhitabbaṃ. Tibbanti bahalaṃ mahantaṃ. Hirottappañcāti hirī ca ottappañca. Paccupaṭṭhitaṃ bhavissatīti upasaṅkamanato paṭhamatarameva upaṭṭhitaṃ bhavissati. Tathā hi sati tesaṃ purato assa sagāravasappatissavatā saṇṭhāti. Yo ca therādīsu hirottappaṃ upaṭṭhapetvā upasaṅkamati, therādayopi taṃ sahirikā saottappā ca hutvā upasaṅkamantīti ayamettha ānisaṃso. Kusalūpasaṃhitanti kusalanissitaṃ, anavajjadhammanissitanti attho. Aṭṭhiṃ katvāti attānaṃ tena dhammena aṭṭhikaṃ katvā, taṃ vā dhammaṃ ‘‘esa mayhaṃ dhammo’’ti aṭṭhiṃ katvā. Manasi katvāti citte ṭhapetvā. Sabbacetasā samannāharitvāti cittassa thokampi bahi gantuṃ adento sabbena samannāhāracittena samannāharitvā. Ohitasototi ṭhapitasoto, dhamme nihitasototi attho. Evañhi te sikkhitabbanti ñāṇasotañca pasādasotañca odahitvā ‘‘mayā desitaṃ dhammaṃ sakkaccameva suṇissāmī’’ti evañhi te sikkhitabbaṃ. Sātasahagatā ca me kāyagatāsatīti asubhesu ceva ānāpāne ca paṭhamajjhānavasena sukhasampayuttā kāyagatāsati. Yo ca panāyaṃ tividho ovādo, therassa ayameva pabbajjā ca upasampadā ca ahosi.

Kasiṇārammaṇaṃ rūpāvacarajjhānaṃ rūpasaññā. Saññāsīsena hettha jhānaṃ vuttaṃ, tadeva ca uddhumātakapaṭibhāgārammaṇattā ‘‘uddhumātakasaññā’’ti vuttaṃ. Sopākasāmaṇero bhagavatā puṭṭho ‘‘ete dve rūpāvacarabhāvena ekatthā, byañjanameva nāna’’nti āha. Āraddhacittoti ārādhitacitto. Garudhammapaṭiggahaṇādiupasampadā upari vitthārato sayameva āvi bhavissati.

Kalyāṇaputhujjanādayoti ettha bahūnaṃ nānappakārānaṃ sakkāyadiṭṭhiādīnaṃ avihatattā janeti, tāhi vā janitoti puthujjano, kalyāṇo ca so puthujjano cāti kalyāṇaputhujjano, so ādi yesaṃ sotāpannādīnaṃ te kalyāṇaputhujjanādayo. Kalyāṇaggahaṇena cettha andhaputhujjanaṃ nivatteti. Dvidhā hi puthujjanā andhaputhujjano kalyāṇaputhujjanoti. Vuttañhetaṃ –

‘‘Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano’’ti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; saṃ. ni. aṭṭha. 2.2.61; a. ni. aṭṭha. 1.1.51);

Bhadrāya paññāya bhadrāya vimuttiyāti yojetabbaṃ. Sīlenātiādīsu sīlanti catupārisuddhisīlaṃ. Samādhīti vipassanāpādakā aṭṭha samāpattiyo. Paññāti lokiyalokuttarañāṇaṃ. Vimuttīti ariyaphalavimutti. Vimuttiñāṇadassananti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Yathāsambhavena cettha yojanā veditabbā. Kalyāṇaputhujjanassa hi sīlādayo tayo eva sambhavanti, ariyānaṃ pana sabbepi sīlādayo. Sāro bhikkhūtipi kalyāṇaputhujjanādayova vuttāti āha ‘‘tehiyeva sīlasārādīhī’’tiādi. Atha vā nippariyāyato khīṇāsavova sāro bhikkhu nāmāti āha ‘‘vigatakilesapheggubhāvato vā’’tiādi.

Yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrakārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati ‘‘ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī’’ti, sopi vuccati sikkhatīti sekhoti āha ‘‘puthujjanakalyāṇakena saddhi’’nti. Satta ariyāti cattāro maggaṭṭhā, heṭṭhimā ca tayo phalaṭṭhāti ime satta ariyā. Tisso sikkhāti adhisīlādikā tisso sikkhā. Sikkhāsu jātoti vā sekho. Ariyapuggalo hi ariyāya jātiyā jāyamāno sikkhāsu jāyati, na yoniyaṃ. Sikkhanasīloti vā sekho, puggalādhiṭṭhānāya vā kathāya sekhassa ayanti anaññasādhāraṇā maggaphalattayadhammā sekhapariyāyena vuttā. Asekhoti ca yattha sekhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyanibbānesu asekhabhāvānāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehi vimuttattā parisuddhā, upakkilesānaṃ ārammaṇabhāvampi anupagamanato etā sikkhāti vattuṃ yuttā, aṭṭhasupi maggaphalesu vijjanti, tasmā catumaggaheṭṭhimaphalattayasamaṅgino viya arahattaphalasamaṅgīpi tāsu sikkhāsu jātoti taṃsamaṅgino arahato itaresaṃ viya sekhatte sati sekhassa ayanti, sikkhā sīlaṃ etassāti ca sekhoti vattabbo siyāti taṃ nivattanatthaṃ ‘‘asekho’’ti yathāvuttasekhabhāvapaṭisedho kato. Arahattaphalehi pavattamānā sikkhā pariniṭṭhitasikkhākiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāveneva pavattanti, tasmā tā na sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgī sekhavacanaṃ, na ca sikkhanasīlo, sikkhāsu jātoti ca vattabbataṃ arahati, heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekhavacanaṃ sikkhanasīlā, sikkhāsu jātāti ca vattabbataṃ arahanti ‘‘sikkhantīti sekhā’’ti apariyositasikkhānaṃ dassitattā, ‘‘na sikkhatīti asekho’’ti iminā pariyositasikkho dassito, na sikkhāya rahitoti āha – ‘‘sekkhadhamme atikkamma…pe… khīṇāsavo asekhoti vuccatī’’ti. Vuddhippattasikkho vā asekhoti etasmiṃ atthe sekhadhammesu eva ṭhitassa kassaci ariyassa asekhabhāvāpattīti arahattamaggadhammā vuddhippattā ca yathāvuttehi atthehi sekhāti katvā taṃsamaṅgino aggamaggaṭṭhassa asekhabhāvo āpannoti? Na, taṃsadisesu tabbohārato. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññākiccakaraṇaṃ vipākabhāvañca, tasmā te eva sekhā aggaphaladhammabhāvaṃ āpannāti sakkā vattuṃ. Kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti vuddhippattā ca te dhammā hontīti taṃsamaṅgī asekhoti vuccatīti.

Sabbantimena pariyāyenāti sabbantimena paricchedena. Upasampadākammassa adhikārattā ‘‘pañcavaggakaraṇīye’’ti vuttaṃ. Pañcannaṃ vaggo samūhoti pañcavaggo, pañcaparimāṇayutto vā vaggo pañcavaggo, tena kattabbaṃ kammaṃ pañcavaggakaraṇīyaṃ. Yāvatikā bhikkhūti yattakā bhikkhū. Kammappattāti kammārahā pārājikaṃ anāpannā anukkhittā ca. Upasampadākammassa pañcavaggakaraṇīyattā pañceva bhikkhū kammappattā ettakehipi kammasiddhito, itare chandārahā. Ñatticatutthenāti ettha kiñcāpi ñatti sabbapaṭhamaṃ vuccati, tissannaṃ pana anussāvanānaṃ atthabyañjanabhedābhāvato atthabyañjanabhinnā ñatti tāsaṃ catutthāti katvā ‘‘ñatticatuttha’’nti vuccati. Byañjanānurūpameva aṭṭhakathāyaṃ ‘‘tīhi anussāvanāhi ekāya ca ñattiyā’’ti vuttaṃ, atthappavattikkamena pana ‘‘ekāya ñattiyā tīhi anussāvanāhī’’ti vattabbaṃ. Vatthuñattianaussāvanasīmāparisasampattisampannattāti ettha vatthūti upasampadāpekkho puggalo, so ṭhapetvā ūnavīsativassaṃ antimavatthuṃ ajjhāpannapubbaṃ paṇḍakādayo ca ekādasa abhabbapuggale veditabbo. Ūnavīsativassādayo hi terasa puggalā upasampadāya avatthu, ime pana ṭhapetvā aññasmiṃ upasampadāpekkhe sati upasampadākammaṃ vatthusampattisampannaṃ nāma hoti.

Vatthusaṅghapuggalañattīnaṃ aparāmasanāni pacchā ñattiṭṭhapanañcāti ime tāva pañca ñattidosā. Tattha ‘‘ayaṃ itthannāmo’’ti upasampadāpekkhassa akittanaṃ vatthuaparāmasanaṃ nāma. ‘‘Suṇātu me, bhante, saṅgho’’ti ettha ‘‘suṇātu me, bhante’’ti vatvā ‘‘saṅgho’’ti abhaṇanaṃ saṅghaaparāmasanaṃ nāma. ‘‘Itthannāmassa upasampadāpekkho’’ti upajjhāyassa akittanaṃ puggalaaparāmasanaṃ nāma. Sabbena sabbaṃ ñattiyā anuccāraṇaṃ ñattiaparāmasanaṃ nāma. Paṭhamaṃ kammavācaṃ niṭṭhāpetvā ‘‘esā ñattī’’ti vatvā ‘‘khamati saṅghassā’’ti evaṃ ñattikittanaṃ pacchā ñattiṭṭhapanaṃ nāma. Iti imehi dosehi vimuttāya ñattiyā sampannaṃ ñattisampattisampannaṃ nāma.

Vatthusaṅghapuggalānaṃ aparāmasanāni sāvanāya hāpanaṃ akāle sāvananti ime pañca anussāvanadosā. Tattha vatthādīnaṃ aparāmasanāni ñattiyaṃ vuttasadisāneva. Tīsu pana anussāvanāsu yattha katthaci etesaṃ aparāmasanaṃ aparāmasanameva, sabbena sabbaṃ pana kammavācaṃ avatvā catukkhattuṃ ñattikittanameva. Atha vā pana kammavācabbhantare akkharassa vā padassa vā anuccāraṇaṃ vā duruccāraṇaṃ vā sāvanāya hāpanaṃ nāma. Sāvanāya anokāse paṭhamaṃ ñattiṃ aṭṭhapetvā anussāvanakaraṇaṃ akāle sāvanaṃ nāma. Iti imehi dosehi vimuttāya anussāvanāya sampannaṃ anussāvanasampattisampannaṃ nāma.

Vipattisīmālakkhaṇaṃ samatikkantāya pana sīmāya kataṃ sīmāsampattisampannaṃ nāma. Yāvatikā bhikkhū kammappattā, tesaṃ anāgamanaṃ, chandārahānaṃ chandassa anāharaṇaṃ, sammukhībhūtānaṃ paṭikkosananti ime pana tayo parisadosā, tehi vimuttāya parisāya kataṃ parisasampattisampannaṃ nāma.

Upasampadākammavācāsaṅkhātaṃ bhagavato vacanaṃ upasampadākammakaraṇassa kāraṇattā ṭhānaṃ, yathā ca taṃ kattabbanti bhagavatā anusiṭṭhaṃ, tathā katattā tadanucchavikaṃ yathāvuttaṃ anūnaṃ ñattianussāvanaṃ uppaṭipāṭiyā ca avuttaṃ ṭhānārahaṃ. Yathā kattabbanti hi bhagavatā vuttaṃ, tathā akate upasampadākammassa kāraṇaṃ na hotīti na taṃ ṭhānārahaṃ. Tenāha ‘‘kāraṇārahena satthusāsanārahenā’’ti. Iminā ñattianussāvanasampatti kathitāti veditabbā. ‘‘Samaggena saṅghenā’’ti iminā pana parisasampatti kathitāva. ‘‘Akuppenā’’ti iminā pārisesato vatthusīmāsampattiyo kathitāti veditabbā. Aṭṭhakathāyaṃ pana akuppalakkhaṇaṃ ekattha sampiṇḍetvā dassetuṃ akuppenāti imassa ‘‘vatthuñattianussāvanasīmāparisasampattisampannattā akopetabbataṃ appaṭikkositabbataṃ upagatenā’’ti attho vutto. Keci pana ‘‘ṭhānārahenātiettha ‘na hatthacchinno pabbājetabbo’tiādi (mahāva. 119) satthusāsanaṃ ṭhāna’’nti vadanti.

‘‘Ñatticatutthena kammenā’’ti imasmiṃ adhikāre pasaṅgato āharitvā yaṃ kammalakkhaṇaṃ sabbaaṭṭhakathāsu papañcitaṃ, taṃ yathāāgataṭṭhāneyeva dassetukāmo idha tassa avacane tattha vacane ca payojanaṃ dassetuṃ ‘‘imasmiṃ pana ṭhāne ṭhatvā’’tiādimāha.

Aṭṭhasu upasampadāsu ehibhikkhūpasampadā saraṇagamanūpasampadā ovādapaṭiggahaṇūpasampadā pañhabyākaraṇūpasampadāti imāhi upasampadāhi upasampannānaṃ lokavajjasikkhāpadavītikkame abhabbattā garudhammapaṭiggahaṇūpasampadā dūtenūpasampadā aṭṭhavācikūpasampadāti imāsañca tissannaṃ upasampadānaṃ bhikkhunīnaṃyeva anuññātattā ñatticatuttheneva kammena upasampanno gahitoti veditabbo. Tathā hi ehibhikkhūpasampadā antimabhavikānaṃyeva, saraṇagamanūpasampadā parisuddhānaṃ, ovādapaṭiggahaṇapañhabyākaraṇūpasampadā mahākassapasopākānaṃ, na ca te bhabbā pārājikādilokavajjaṃ āpajjituṃ, garudhammapaṭiggahaṇādayo ca bhikkhunīnaṃyeva anuññātā, ayañca bhikkhu, tasmā ettha ñatticatutthena upasampannova gahitoti veditabbo.

Paṇṇattivajjesu pana sikkhāpadesu aññepi ehibhikkhūpasampadāya upasampannādayo saṅgahaṃ gacchanti. Tepi hi sahaseyyādipaṇṇattivajjaṃ āpattiṃ āpajjantiyeva. Yadi evaṃ paṇṇattivajjesupi sikkhāpadesu ‘‘ayaṃ imasmiṃ atthe adhippeto bhikkhū’’ti ñatticatuttheneva kammena upasampanno kasmā vuttoti? Sabbasikkhāpadavītikkamārahattā sabbakālikattā ca. Ehibhikkhūpasampadādayo hi na sabbasikkhāpadavītikkamārahā asabbakālikā ca. Tathā hi aṭṭhasu upasampadāsu ñatticatutthakammūpasampadā dūtenūpasampadā aṭṭhavācikūpasampadāti imā tissoyeva thāvarā, sesā buddhe dharamāneyeva ahesuṃ. Teneva ca bhikkhunīvibhaṅgepi (pāci. 658) ‘‘tatra yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā, ayaṃ imasmiṃ atthe adhippetā bhikkhunī’’ti dūtenūpasampadāya aṭṭhavācikūpasampadāya ca upasampannaṃ antokatvā ubhatosaṅghena ñatticatuttheneva kammena upasampannā bhikkhunī vuttā, na garudhammapaṭiggahaṇūpasampadāya upasampannā tassā upasampadāya pāṭipuggalikabhāvato asabbakālikattā. Garudhammapaṭiggahaṇūpasampadā hi mahāpajāpatiyā eva anuññātattā pāṭipuggalikāti, tasmā sabbasikkhāpadavītikkamārahaṃ sabbakālikāya ñatticatutthakammūpasampadāya upasampannameva gahetvā sabbasikkhāpadāni paññattānīti gahetabbaṃ. Yadi evaṃ paṇṇattivajjesu sikkhāpadesu ca ehibhikkhūpasampannādīnampi saṅgaho kathaṃ viññāyatīti? Atthato āpannattā. Tathā hi ‘‘dve puggalā abhabbā āpattiṃ āpajjituṃ buddhā ca paccekabuddhā ca, dve puggalā bhabbā āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo cā’’ti (pari. 322) sāmaññato vuttattā ehibhikkhūpasampannādayopi asañcicca assatiyā acittakaṃ paṇṇattivajjaṃ sahaseyyādiāpattiṃ āpajjantīti atthato āpannanti ayamettha sāro. Yaṃ panettha ito aññathā kenaci papañcitaṃ, na taṃ sārato paccetabbaṃ.

Niruttivasenāti nibbacanavasena. Abhilāpavasenāti vohāravasena. Anuppannāya kammavācāyāti anuppannāya ñatticatutthakammavācāya. Guṇavasenāti sīlāditaṃtaṃguṇayogato. Ettha ca bhindati pāpake akusale dhammeti bhikkhūti nibbacanaṃ veditabbaṃ.

Bhikkhupadabhājanīyavaṇṇanā niṭṭhitā.

Sikkhāsājīvapadabhājanīyavaṇṇanā

Sikkhitabbāti āsevitabbā. Uttamanti visiṭṭhaṃ. Adhisīlādīsu vijjamānesu sīlādīhipi bhavitabbaṃ. Yathā hi omakatarappamāṇaṃ chattaṃ vā dhajaṃ vā upādāya atirekappamāṇaṃ ‘‘atichattaṃ atidhajo’’ti vuccati, evamihāpi ‘‘anukkaṭṭhasīlaṃ upādāya adhisīlena bhavitabbaṃ, tathā anukkaṭṭhaṃ cittaṃ paññañca upādāya adhicittena adhipaññāya ca bhavitabba’’nti manasi katvā sīlādiṃ sarūpato vibhāvetukāmo ‘‘katamaṃ panettha sīla’’ntiādimāha. Aṭṭhaṅgasīlaṃ dasaṅgasīlesveva antogadhattā visuṃ aggahetvā ‘‘pañcaṅgadasaṅgasīla’’nti ettakameva vuttaṃ. Pātimokkhasaṃvarasīlanti cārittavārittavasena duvidhaṃ vinayapiṭakapariyāpannaṃ sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhanti vuccati. Saṃvaraṇaṃ saṃvaro , kāyavācāhi avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro. So eva sīlanaṭṭhena sīlanti pātimokkhasaṃvarasīlaṃ.

Aparo nayo (udā. aṭṭha. 31; itivu. aṭṭha. 97) – kilesānaṃ balavabhāvato pāpakiriyāya sukarabhāvato puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavābhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa patanasīloti pātī, sattasantāno, cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto vimuttoti vuccati. Vuttañhi ‘‘cittavodānā visujjhantī’’ti (saṃ. ni. 3.100), ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca.

Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pāti. ‘‘Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho. ‘‘Kaṇṭhekāḷo’’tiādīnaṃ viyassa samāsasiddhi veditabbā.

Atha vā pāteti vinipāteti dukkhehīti pāti, cittaṃ. Vuttañhi ‘‘cittena nīyati loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhāsaṃkileso. Vuttañhi ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.55-57), taṇhādutiyo puriso’’ti (a. ni. 4.9; itivu. 15, 105) ca ādi. Tato pātito mokkhoti pātimokkho.

Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttañhi ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (saṃ. ni. 1.70; su. ni. 171). Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkho.

Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho.

Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttena atthena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ ‘‘pātimokkhanti mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkho. Idañhi sīlaṃ sayaṃ tadaṅgavasena samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkho.

Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhetīti attho, patimokkho eva pātimokkho. Mokkho vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo ca yathārahaṃ kilesanibbāpanato, patimokkhoyeva pātimokkho. Pativattati mokkhābhimukhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāvettha pātimokkhasaddassa attho veditabbo.

Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaro pātimokkhasaṃvaro. So eva sīlaṃ pātimokkhasaṃvarasīlaṃ, atthato pana tato tato vītikkamitabbato viratiyo ceva cetanā ca.

Adhisīlanti vuccatīti anavasesato kāyikavācasikasaṃvarabhāvato ca maggasīlassa padaṭṭhānabhāvato ca pātimokkhasaṃvarasīlaṃ adhikaṃ visiṭṭhaṃ sīlaṃ adhisīlanti vuccati. Pajjotānanti ālokānaṃ. Nanu ca paccekabuddhāpi dhammatāvasena pātimokkhasaṃvarasīlena samannāgatāva honti, evaṃ sati kasmā ‘‘buddhuppādeyeva pavattati, na vinā buddhuppādā’’ti niyametvā vuttanti āha – ‘‘na hi taṃ paññattiṃ uddharitvā’’tiādi. Kiñcāpi paccekabuddhā pātimokkhasaṃvarasampannāgatā honti, na pana tesaṃ vasena vitthāritaṃ hutvā pavattatīti adhippāyo. ‘‘Imasmiṃ vatthusmiṃ imasmiṃ vītikkame idaṃ nāma hotī’’ti paññapanaṃ aññesaṃ avisayo, buddhānaṃyeva esa visayo, buddhānaṃ balanti āha – ‘‘buddhāyeva panā’’tiādi. Lokiyasīlassa adhisīlabhāvo pariyāyenāti nippariyāyameva taṃ dassetuṃ ‘‘pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīla’’nti vuttaṃ. Na hi taṃ samāpanno bhikkhūti gahaṭṭhesu sotāpannānaṃ sadāravītikkamasambhavato vuttaṃ. Tathā hi te saputtadārā agāraṃ ajjhāvasanti.

Samādāpanaṃsamādānañcāti aññesaṃ samādāpanaṃ sayaṃ samādānañca. Adhicittanti vuccatīti maggasamādhissa adhiṭṭhānabhāvato adhicittanti vuccati. Na vinā buddhuppādāti kiñcāpi paccekabuddhānaṃ vipassanāpādakaṃ aṭṭhasamāpatticittaṃ hotiyeva, na pana te tattha aññe samādāpetuṃ sakkontīti na tesaṃ vasena vitthāritaṃ hutvā pavattatīti adhippāyo. Vipassanāpaññāyapi adhipaññatāsādhane ‘‘na vinā buddhuppādā’’ti vacanaṃ imināva adhippāyena vuttanti veditabbaṃ. Lokiyacittassa adhicittatā pariyāyenāti nippariyāyameva taṃ dassetuṃ ‘‘tatopi ca maggaphalacittameva adhicitta’’nti āha. Taṃ pana idha anadhippetanti iminā aṭṭhakathāvacanena lokiyacittassa vasena adhicittasikkhāpi idha adhippetāti viññāyati. Na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ paṭisevatīti ca iminā lokiyaadhicittaṃ samāpanno methunaṃ dhammaṃ paṭisevatīti āpannaṃ. Adhipaññāniddese ca ‘‘tatopi ca maggaphalapaññāva adhipaññā’’ti vatvā ‘‘sā pana idha anadhippetā. Na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ paṭisevatī’’ti vuttattā lokiyapaññāvasena adhipaññāsikkhāyapi idhādhippetabhāvo taṃ samāpannassa methunadhammapaṭisevanañca aṭṭhakathāyaṃ anuññātanti viññāyati. Idañca sabbaṃ ‘‘tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā’’ti imāya pāḷiyā na sameti. Ayañhi pāḷi adhisīlasikkhāva idha adhippetā, na itarāti dīpeti, tasmā pāḷiyā aṭṭhakathāya ca evamadhippāyo veditabbo – lokiyaadhicittaadhipaññāsamāpannassa tathārūpapaccayaṃ paṭicca ‘‘methunaṃ dhammaṃ paṭisevissāmī’’ti citte uppanne tato adhicittato adhipaññato ca parihāni sambhavatīti taṃ dvayaṃ samāpannena na sakkā methunaṃ dhammaṃ paṭisevitunti pāḷiyaṃ adhisīlasikkhāva vuttā. Adhisīlasikkhañhi yāva vītikkamaṃ na karoti, tāva samāpannova hoti. Na hi cittuppādamattena pātimokkhasaṃvarasīlaṃ bhinnaṃ nāma hotīti. Aṭṭhakathāyaṃ pana lokiyaadhicittato adhipaññato ca parihāyitvāpi bhikkhuno methunadhammapaṭisevanaṃ kadāci bhaveyyāti taṃ dvayaṃ appaṭikkhipitvā maggaphaladhammānaṃ akuppasabhāvattā taṃ samāpannassa bhikkhuno tato parihāyitvā methunadhammapaṭisevanaṃ nāma na kadāci sambhavatīti lokuttarādhicittaadhipaññānaṃyeva paṭikkhepo katoti veditabbo.

Atthi dinnaṃ atthi yiṭṭhantiādinayappavattanti iminā –

‘‘Tattha katamaṃ kammassakataññāṇaṃ? ‘Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti yā evarūpā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati kammassakataññāṇaṃ. Ṭhapetvā saccānulomikaṃ ñāṇaṃ sabbāpi sāsavā kusalā paññā kammassakataññāṇa’’nti (vibha. 793) –

Imaṃ vibhaṅgapāḷiṃ saṅgaṇhāti.

Tattha (vibha. aṭṭha. 793) atthi dinnantiādīsu dinnapaccayā phalaṃ atthīti iminā upāyena attho veditabbo. Dinnanti ca deyyadhammasīsena dānaṃ vuttaṃ. Yiṭṭhanti mahāyāgo, sabbasādhāraṇaṃ mahādānanti attho. Hutanti pahonakasakkāro adhippeto. Atthi mātā, atthi pitāti mātāpitūsu sammāpaṭipattimicchāpaṭipattiādīnaṃ phalasambhavo vutto. Idaṃ vuccatīti yaṃ ñāṇaṃ ‘‘idaṃ kammaṃ sakaṃ, idaṃ no saka’’nti jānāti, idaṃ kammassakataññāṇaṃ nāma vuccatīti attho. Tattha tividhaṃ kāyaduccaritaṃ catubbidhaṃ vacīduccaritaṃ tividhaṃ manoduccaritanti idaṃ na sakakammaṃ nāma, tīsu dvāresu dasavidhampi sucaritaṃ sakakammaṃ nāma. Attano vāpi hotu parassa vā, sabbampi akusalaṃ na sakakammaṃ nāma. Kasmā? Atthabhañjanato anatthajananato ca. Attano vā hotu parassa vā, sabbampi kusalaṃ sakakammaṃ nāma. Kasmā? Anatthabhañjanato atthajananato ca. Evaṃ jānanasamatthe imasmiṃ kammassakataññāṇe ṭhatvā bahuṃ dānaṃ datvā sīlaṃ pūretvā uposathaṃ samādiyitvā sukhena sukhaṃ sampattiyā sampattiṃ anubhavitvā nibbānaṃ pattānaṃ sattānaṃ gaṇanaparicchedo natthi. Ṭhapetvā saccānulomikaṃ ñāṇanti maggasaccassa paramatthasaccassa ca anulomanato saccānulomikanti laddhanāmaṃ vipassanāñāṇaṃ ṭhapetvā avasesā sabbāpi sāsavā kusalā paññā kammassakataññāṇamevāti attho.

Tilakkhaṇākāraparicchedakanti aniccādilakkhaṇattayassa hutvā abhāvādiākārapaacchindanakaṃ. Adhipaññāti vuccatīti maggapaññāya adhiṭṭhānabhāvato vipassanāñāṇaṃ adhipaññāti vuccati.

‘‘Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Anubhoti dvayametaṃ, anubandhati kāraka’’nti. (saṃ. ni. 1.256);

Evaṃ atīte anāgate ca vaṭṭamūlakadukkhasallakkhaṇavasena saṃvegavatthutāya vimuttiākaṅkhāya paccayabhūtā kammassakatapaññā adhipaññātipi vadanti. Lokiyapaññāya adhipaññābhāvo pariyāyenāti nippariyāyameva taṃ dassetuṃ ‘‘tatopi ca maggaphalapaññāva adhipaññā’’ti vuttaṃ.

Saha ājīvanti etthāti sājīvoti sabbasikkhāpadaṃ vuttanti āha – ‘‘sabbampi…pe… tasmā sājīvanti vuccatī’’ti. Tattha sikkhāpadanti ‘‘nāmakāyo padakāyo niruttikāyo byañjanakāyo’’ti vuttaṃ bhagavato vacanasaṅkhātaṃ sikkhāpadaṃ. Sabhāgavuttinoti samānavuttikā, sadisappavattikāti attho. Tasmiṃ sikkhatīti ettha ādheyyāpekkhattā adhikaraṇassa kimādheyyamapekkhitvā ‘‘tasmi’’nti adhikaraṇaṃ niddiṭṭhanti āha – ‘‘taṃ sikkhāpadaṃ cittassa adhikaraṇaṃ katvā’’ti, taṃ sājīvasaṅkhātaṃ sikkhāpadaṃ ‘‘yathāsikkhāpadaṃ nu kho sikkhāmi, na sikkhāmī’’ti evaṃ pavattivasena sikkhāpadavisayattā tadādheyyabhūtassa cittassa adhikaraṇaṃ katvāti attho. Nanu ca ‘‘sikkhāsājīvasamāpanno’’ti imassa padabhājanaṃ karontena ‘‘yaṃ sikkhaṃ sājīvañca samāpanno, tadubhayaṃ dassetvā tesu sikkhati, tena vuccati sikkhāsājīvasamāpanno’’ti vattabbaṃ siyā, evamavatvā ‘‘tasmiṃ sikkhati, tena vuccati sājīvasamāpanno’’ti ettakameva kasmā vuttanti antolīnacodanaṃ sandhāyāha ‘‘na kevalañcāyametasmi’’ntiādi.

Tassā ca sikkhāyāti tassā adhisīlasaṅkhātāya sikkhāya. Sikkhaṃ paripūrentoti

Sīlasaṃvaraṃ paripūrento, vārittasīlavasena viratisampayuttaṃ cetanaṃ cārittasīlavasena virativippayuttaṃ cetanañca attani pavattentoti attho. Tasmiñca sikkhāpade avītikkamanto sikkhatīti ‘‘nāmakāyo padakāyo niruttikāyo byañjanakāyo’’ti evaṃ vuttaṃ bhagavato vacanasaṅkhātaṃ sikkhāpadaṃ avītikkamanto hutvā tasmiṃ yathāvuttasikkhāpade sikkhatīti attho. Sīlasaṃvarapūraṇaṃ sājīvānatikkamanañcāti idameva ca dvayaṃ idha sikkhanaṃ nāmāti adhippāyo. Tattha sājīvānatikkamo sikkhāpāripūriyā paccayo. Sājīvānatikkamato hi yāva maggā sikkhāpāripūrī hoti. Apicettha ‘‘sikkhaṃ paripūrento sikkhatī’’ti iminā viraticetanāsaṅkhātassa sīlasaṃvarassa visesato santāne pavattanakālova gahito, ‘‘avītikkamanto sikkhatī’’ti iminā pana appavattanakālopi. Sikkhañhi paripūraṇavasena attani pavattentopi niddādivasena appavattentopi vītikkamābhāvā ‘‘avītikkamanto sikkhatī’’ti vuccatīti.

Sikkhāsājīvapadabhājanīyavaṇṇanā niṭṭhitā.

Sikkhāpaccakkhānavibhaṅgavaṇṇanā

‘‘Appaccakkhāya appaccakkhātāyā’’ti ubhayathāpi pāṭho tīsupi gaṇṭhipadesu vutto. Dubbalye āvikatepīti ‘‘yaṃnūnāhaṃ buddhaṃ paccakkheyya’’ntiādinā dubbalabhāve pakāsitepi. Sikkhāya pana paccakkhātāyāti ‘‘buddhaṃ paccakkhāmī’’tiādinā sikkhāya paccakkhātāya. Yasmā dirattavacane gahite tena purimapacchimapadāni saṃsiliṭṭhāni honti, na tasmiṃ aggahite, tasmā dirattavacanena byañjanasiliṭṭhatāmattameva payojananti āha ‘‘byañjanasiliṭṭhatāyā’’ti. Mukhāruḷhatāyāti yasmā evarūpaṃ vacanaṃ lokassa mukhamāruḷhaṃ, tasmāti attho.

Byañjanaṃsampādetīti tassa visuṃ atthābhāvato vuttamevatthaṃ aññapadena dīpento byañjanaṃ sampādeti. Vuttamevatthaṃ kāraṇena vibhāvento āha ‘‘parivārakapadavirahitañhī’’tiādi. Atthadīpakaṃ padaṃ atthapadaṃ.

Sikkhāpaccakkhānassāti ‘‘buddhaṃ paccakkhāmī’’tiādisikkhāpaccakkhānavacanassa. ‘‘Buddhaṃ paccakkhāmī’’tiādīsu ‘‘evaṃ kho, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā’’ti vuttattā ubhayampi hotīti āha – ‘‘ekaccaṃ dubbalyāvikammaṃ attho hotī’’ti. Kiñcāpi ‘‘buddhaṃ paccakkhāmī’’tiādisikkhāpaccakkhānavacanassa dubbalyāvikammapadattho na hoti, tathāpi ‘‘buddhaṃ paccakkhāmī’’ti vutte sikkhāparipūraṇe dubbalyāvibhāvassapi gamyamānattā ‘‘sikkhāpaccakkhānassa ekaccaṃ dubbalyāvikammaṃ attho hotī’’ti vuttaṃ. Naṃ sandhāyāti naṃ atthabhūtaṃ dubbalyāvikammaṃ sandhāya.

Visesāvisesanti ettha yena dubbalyāvikammameva hoti, na sikkhāpaccakkhānaṃ, tattha sikkhāpaccakkhānadubbalyāvikammānaṃ atthi viseso. Yena pana sikkhāpaccakkhānañceva dubbalyāvikammañca hoti, tattha nevatthi visesoti veditabbaṃ. Kaṭhakicchajīvaneti dhātūsu paṭhitattā vuttaṃ ‘‘kicchajīvikappatto’’ti. Ukkaṇṭhanaṃ ukkaṇṭhā, kicchajīvikā, taṃ ito pattoti ukkaṇṭhito. Itoti ito ṭhānato, ito vihārato vā. Etthāti gantumicchitaṃ padesaṃ vadati. Anabhiratiyā pīḷito vikkhittacitto hutvā sīsaṃ ukkhipitvā uddhaṃmukho ito cito ca olokento āhiṇḍatīti āha ‘‘uddhaṃ kaṇṭhaṃ katvā viharamāno’’ti.

Aṭṭīyamānoti ettha aṭṭamiva attānamācarati aṭṭīyatīti aṭṭīyasaddassa antogadhaupamānabhūtakammattā upameyyabhūtena attanāva sakammakattaṃ, na bhikkhubhāvenāti āha ‘‘bhikkhubhāvanti bhikkhubhāvenā’’ti. Na hi so bhikkhubhāvaṃ aṭṭamiva ācarati, kiñcarahi attānaṃ tasmā bhikkhubhāvena karaṇabhūtena attānaṃ aṭṭīyamānoti evamettha attho daṭṭhabboti āha ‘‘karaṇatthe upayogavacana’’nti. Kaṇṭhe āsattena aṭṭīyeyyāti ettha pana karaṇattheyeva karaṇavacananti āha – ‘‘yathālakkhaṇaṃ karaṇavacaneneva vutta’’nti. Kattuatthe vā upayogavacanaṃ daṭṭhabbanti āha – ‘‘tena vā bhikkhubhāvenā’’tiādi, tena kattubhūtena bhikkhubhāvenāti attho. Imasmiṃ panatthe aṭṭaṃ karotīti aṭṭīyatīti aṭṭīya-saddaṃ nipphādetvā tato kammani māna-sadde kate ‘‘aṭṭīyamāno’’ti padasiddhi veditabbā. Tenevāha – ‘‘aṭṭo kariyamāno pīḷiyamāno’’ti. Jigucchamānoti iminā pana sambandhe kariyamāne bhikkhubhāvanti upayogatthe eva upayogavacananti āha – ‘‘asuciṃ viya taṃ jigucchanto’’ti, taṃ bhikkhubhāvaṃ jigucchantoti attho. Sacāhanti sace ahaṃ.

Paccakkhānākārena vuttānīti ‘‘paccakkheyyaṃ paccakkheyya’’nti vuttattā paccakkhānākārasambandhena vuttāni. Bhāvavikappākārenāti ‘‘assaṃ assa’’nti āgatattā yaṃ yaṃ bhavitukāmo, tassa tassa bhāvassa vikappākārena, bhikkhubhāvato aññabhāvavikappākārenāti adhippāyo.

50.Na ussahāmīti attano tattha tattha ussahābhāvaṃ dasseti. Na visahāmīti ekabhattādīnaṃ asayhabhāvaṃ dasseti. Na ramāmīti ‘‘pabbajjāmūlakaṃ natthi me sukha’’nti dasseti. Nābhiramāmīti pabbajjāya attano santosābhāvaṃ dasseti.

Idāni sikkhāpaccakkhānavāre ṭhatvā ayaṃ vinicchayo veditabbo – tattha ‘‘sāmaññā cavitukāmo’’tiādīhi padehi cittaniyamaṃ dasseti. ‘‘Buddhaṃ dhamma’’ntiādīhi padehi khettaniyamaṃ dasseti. Yathā hi loke sassānaṃ ruhanaṭṭhānaṃ ‘‘khetta’’nti vuccati, evamidampi sikkhāpaccakkhānassa ruhanaṭṭhānattā ‘‘khetta’’nti vuccati. ‘‘Paccakkhāmi dhārehī’’ti etena kālaniyamaṃ dasseti. ‘‘Vadatī’’ti iminā payoganiyamaṃ dasseti. ‘‘Alaṃ me buddhena, kinnu me buddhena, na mamattho buddhena, sumuttāhaṃ buddhenā’’tiādīhi anāmaṭṭhakālavasenapi paccakkhānaṃ hotīti dasseti. ‘‘Viññāpetī’’ti iminā vijānananiyamaṃ dasseti. ‘‘Ummattako sikkhaṃ paccakkhāti, ummattakassa santike sikkhaṃ paccakkhātī’’tiādīhi puggalaniyamaṃ dasseti. ‘‘Ariyakena milakkhassa santike sikkhaṃ paccakkhāti, so ca nappaṭivijānāti, appaccakkhātā hoti sikkhā’’tiādīhi puggalādiniyame satipi vijānananiyamāsambhavaṃ dasseti . ‘‘Davāya sikkhaṃ paccakkhāti, appaccakkhātā hoti sikkhā’’tiādīhi khettādiniyame satipi cittaniyamābhāvena na ruhatīti dasseti. ‘‘Sāvetukāmo na sāveti, apaccakkhātā hoti sikkhā’’ti iminā cittaniyamepi sati payoganiyamābhāvena na ruhatīti dasseti. ‘‘Aviññussa sāveti, viññussa na sāvetī’’ti etehi cittakhettakālapayogapuggalavijānananiyamepi sati yaṃ puggalaṃ uddissa sāveti, tasseva savanena ruhati, na aññassāti dasseti. ‘‘Sabbaso vā pana na sāveti, appaccakkhātā hoti sikkhā’’ti idaṃ pana cittādiniyameneva sikkhā paccakkhātā hoti, na aññathāti dassanatthaṃ vuttaṃ. Tasmā cittakhettakālapayogapuggalavijānananiyamavasena sikkhāya paccakkhānaṃ ñatvā tadabhāvena appaccakkhānaṃ veditabbaṃ.

Kathaṃ? Upasampannabhāvato cavitukāmatācitteneva hi sikkhāpaccakkhānaṃ hoti, na davā vā ravā vā bhaṇantassa. Evaṃ cittavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena.

Tathā ‘‘buddhaṃ paccakkhāmi, dhammaṃ paccakkhāmi, saṅghaṃ paccakkhāmi, sikkhaṃ, vinayaṃ, pātimokkhaṃ, uddesaṃ, upajjhāyaṃ, ācariyaṃ, saddhivihārikaṃ, antevāsikaṃ, samānupajjhāyakaṃ, samānācariyakaṃ, sabrahmacāriṃ paccakkhāmī’’ti evaṃ vuttānaṃ buddhādīnaṃ catuddasannaṃ, ‘‘gihīti maṃ dhārehi, upāsako, ārāmiko, sāmaṇero, titthiyo, titthiyasāvako, assamaṇo, asakyaputtiyoti maṃ dhārehī’’ti evaṃ vuttānaṃ gihiādīnaṃ aṭṭhannañcāti imesaṃ dvāvīsatiyā khettapadānaṃ yassa kassaci savevacanassa vasena tesu ca yaṃkiñci vattukāmassa yaṃkiñci vadatopi sikkhāpaccakkhānaṃ hoti, na rukkhādīnaṃ aññatarassa nāmaṃ gahetvā sikkhaṃ paccakkhantassa. Evaṃ khettavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena.

Tattha yadetaṃ ‘‘paccakkhāmī’’ti ca ‘‘maṃ dhārehī’’ti ca vuttaṃ vattamānakālavacanaṃ, yāni ca ‘‘alaṃ me buddhena, kinnu me buddhena, na mamattho buddhena, sumuttāhaṃ buddhenā’’tiādinā nayena ākhyātavasena kālaṃ anāmasitvā purimehi cuddasahi padehi saddhiṃ yojetvā vuttāni ‘‘alaṃ me’’tiādīni cattāri padāni, tesaṃyeva ca savevacanānaṃ vasena paccakkhānaṃ hoti, na ‘‘paccakkhāsi’’nti vā ‘‘paccakkhissa’’nti vā ‘‘maṃ dhāresī’’ti vā ‘‘dhāressasī’’ti vā ‘‘yanūnāhaṃ paccakkheyya’’nti vātiādīni atītānāgataparikappavacanāni bhaṇantassa. Evaṃ vattamānakālavasena ceva anāmaṭṭhakālavasena ca paccakkhānaṃ hoti, na tadabhāvena.

Payogo pana duvidho kāyiko vācasiko. Tattha ‘‘buddhaṃ paccakkhāmī’’tiādinā nayena yāya kāyaci bhāsāya vacībhedaṃ katvā vācasikapayogeneva paccakkhānaṃ hoti, na akkharalikhanaṃ vā hatthamuddādidassanaṃ vā kāyapayogaṃ karontassa. Evaṃ vācasikapayogeneva paccakkhānaṃ hoti, na tadabhāvena.

Puggalo pana duvidho yo ca paccakkhāti, yassa ca paccakkhāti. Tattha yo paccakkhāti, so sace ummattakakhittacittavedanāṭṭānaṃ aññataro na hoti. Yassa pana paccakkhāti, so sace manussajātiko hoti, na ca ummattakādīnaṃ aññataro, sammukhībhūto ca sikkhāpaccakkhānaṃ hoti. Na hi asammukhībhūtassa dūtena vā paṇṇena vā ārocanaṃ ruhati. Evaṃ yathāvuttapuggalavasena paccakkhānaṃ hoti, na tadabhāvena.

Vijānanampi niyamitāniyamitavasena duvidhaṃ. Tattha yassa yesaṃ vā niyametvā ‘‘imassa imesaṃ vā ārocemī’’ti vadati, sace te yathā pakatiyā loke manussā vacanaṃ sutvā āvajjanasamaye jānanti, evaṃ tassa vacanānantarameva tassa ‘‘ayaṃ ukkaṇṭhito’’ti vā ‘‘gihibhāvaṃ patthayatī’’ti vā yena kenaci ākārena sikkhāpaccakkhānabhāvaṃ jānanti, paccakkhātā hoti sikkhā. Atha aparabhāge ‘‘kiṃ iminā vutta’’nti cintetvā jānanti, aññe vā jānanti, appaccakkhātāva hoti sikkhā. Aniyametvā ārocentassa pana sace vuttanayena yo koci manussajātiko vacanatthaṃ jānāti, paccakkhātāva hoti sikkhā. Evaṃ vijānanavasena paccakkhānaṃ hoti, na tadabhāvena. Iti imesaṃ vuttappakārānaṃ cittādīnaṃ vaseneva sikkhāpaccakkhānaṃ hoti, na aññathāti daṭṭhabbaṃ.

51. ‘‘Vadatī’’ti vacībhedappayogaṃ dassetvā tadanantaraṃ ‘‘viññāpetī’’ti vuttattā teneva vacībhedena adhippāyaviññāpanaṃ idhādhippetaṃ, na yena kenaci upāyenāti āha ‘‘teneva vacībhedenā’’ti. Padapaccābhaṭṭhaṃ katvāti padaviparāvuttiṃ katvā. Idañca padappayogassa aniyamitattā vuttaṃ. Yathā hi loke ‘‘āhara pattaṃ, pattaṃ āharā’’ti aniyamitena padappayogena tadatthaviññāpanaṃ diṭṭhaṃ, evamidhāpi ‘‘buddhaṃ paccakkhāmi, paccakkhāmi buddha’’nti aniyamitena padappayogena tadatthaviññāpanaṃ hotiyevāti adhippāyo. Buddhaṃ paccakkhāmīti atthappadhāno ayaṃ niddeso, na saddappadhānoti āha ‘‘milakkhabhāsāsu vā aññatarabhāsāya tamatthaṃ vadeyyā’’ti. Māgadhabhāsato avasiṭṭhā sabbāpi andhadamiḷādibhāsā milakkhabhāsāti veditabbā. Khettapadesu ekaṃ vattukāmo sacepi aññaṃ vadeyya, khettapadantogadhattā paccakkhātāva hoti sikkhāti dassento āha ‘‘buddhaṃ paccakkhāmīti vattukāmo’’tiādi. Yadipi ‘‘buddhaṃ paccakkhāmī’’ti vattuṃ anicchanto cittena taṃ paṭikkhipitvā aññaṃ vattukāmo puna virajjhitvā tameva vadeyya, tathāpi sāsanato cavitukāmatācitte sati khettapadasseva vuttattā aṅgapāripūrisambhavato hotveva sikkhāpaccakkhānanti veditabbaṃ. Khettameva otiṇṇanti sikkhāpaccakkhānassa ruhanaṭṭhānabhūtaṃ khettameva otiṇṇaṃ.

‘‘Paccakkhāmi dhārehī’’ti vattamānakālassa padhānabhāvena vattumicchitattā atītānāgataparikappavacanehi nevatthi sikkhāpaccakkhānanti dassento āha ‘‘sace pana buddhaṃ paccakkhinti vā’’tiādi. Vadati viññāpetīti ettha vadatīti iminā payogassa niyamitattā ekassa santike attano vacībhedappayogeneva sikkhāpaccakkhānaṃ hoti, na dūtasāsanādippayogenāti dassento āha ‘‘dūtaṃ vā pahiṇātī’’tiādi. Tattha ‘‘mama sikkhāpaccakkhānabhāvaṃ kathehī’’ti mukhasāsanavasena ‘‘dūtaṃ vā pahiṇātī’’ti vuttaṃ. Paṇṇe likhitvā pahiṇanavasena ‘‘sāsanaṃ vā pesetī’’ti vuttaṃ. Rukkhādīsu akkharāni likhitvā dassanavasena ‘‘akkharaṃ vā chindatī’’ti vuttaṃ. Hatthamuddāya vā tamatthaṃ ārocetīti hatthena adhippāyaviññāpanaṃ sandhāya vuttaṃ. Adhippāyaviññāpako hi hatthavikāro hatthamuddā. Hattha-saddo cettha tadekadesesu aṅgulīsu daṭṭhabbo ‘‘na sabbaṃ hatthaṃ mukhe pakkhipissāmī’’tiādīsu (pāci. 618) viya. Tasmā adhippāyaviññāpakena aṅgulisaṅkocādinā hatthavikārena tamatthaṃ ārocetīti evamettha attho daṭṭhabbo.

Cittasampayuttanti paccakkhātukāmatācittasampayuttaṃ. Idāni vijānanavasena sikkhāpaccakkhānaṃ niyamitāniyamitavasena dvidhā veditabbanti dassento āha – ‘‘yadi ayameva jānātū’’tiādi. Ayañca vibhāgo ‘‘vadati viññāpetīti ekavisayattā yassa vadati, tasseva vijānanaṃ adhippetaṃ, na aññassā’’ti iminā nayena laddhoti daṭṭhabbaṃ. Na hi yassa vadati, tato aññaṃ viññāpetīti ayamattho sambhavati. Soyeva jānātīti avadhāraṇena tasmiṃ avijānanteyeva aññassa jānanaṃ paṭikkhipati. Tenevāha – ‘‘atha so na jānāti, añño samīpe ṭhito jānāti, apaccakkhātā hoti sikkhā’’ti. Tasmā ‘‘ayameva jānātū’’ti ekaṃ niyametvā ārocite yadipi sopi jānāti aññopi, niyamitassa pana niyamitavasena vijānanasambhavato sikkhāpaccakkhānaṃ hotiyevāti daṭṭhabbaṃ ‘‘añño mā jānātū’’ti aniyamitattā. Dvinnampi niyametvāti idaṃ ‘‘dve vā jānantu eko vā, imesaṃyeva dvinnaṃ ārocemī’’ti evaṃ niyametvā ārocanaṃ sandhāya vuttaṃ. Tenevāha – ‘‘ekasmiṃjānantepi dvīsu jānantesupī’’ti. Tasmā ‘‘dveyeva jānantu, eko mā jānātū’’ti evaṃ dvinnaṃ niyametvā ārocite dvīsuyeva jānantesu sikkhāpaccakkhānaṃ hoti, na ekasmiṃ jānanteti vadanti.

Sabhāgeti vissāsike. Parisaṅkamānoti ‘‘sace te jāneyyuṃ, maṃ te vāressantī’’ti āsaṅkamāno. Samayaññūti sāsanācārakusalo, idha pana tadadhippāyajānanamattenapi samayaññū nāma hoti. Teneva āha – ‘‘ukkaṇṭhito ayaṃ…pe… sāsanato cutoti jānātī’’ti. Tasmā ‘‘buddhaṃ paccakkhāmī’’ti imassa atthaṃ ñatvāpi sace ‘‘ayaṃ bhikkhubhāvato cavitukāmo, gihī vā hotukāmo’’ti na jānāti, appaccakkhātāva hoti sikkhā. Sace pana ‘‘buddhaṃ paccakkhāmī’’ti vacanassa atthaṃ ajānitvāpi ‘‘ukkaṇṭhito gihī hotukāmo’’ti adhippāyaṃ jānāti, paccakkhātāva hoti sikkhā. Aññasmiṃ khaṇe sotaviññāṇavīthiyā saddaggahaṇaṃ, aññasmiṃyeva ca manoviññāṇavīthiyā tadatthavijānananti āha – ‘‘taṅkhaṇaññeva pana apubbaṃ acarimaṃ dujjāna’’nti. Na hi ekasmiṃyeva khaṇe saddasavanaṃ tadatthavijānanañca sambhavati. Tathā hi ‘‘ghaṭo’’ti vā ‘‘paṭo’’ti vā kenaci vutte tattha gha-saddaṃ paccuppannaṃ gahetvā ekā sotaviññāṇavīthi uppajjitvā nirujjhati, tadanantaraṃ ekā manoviññāṇavīthi tameva atītaṃ gahetvā uppajjati. Evaṃ tena vuttavacane yattakāni akkharāni honti, tesu ekamekaṃ akkharaṃ paccuppannamatītañca gahetvā sotaviññāṇavīthiyā manoviññāṇavīthiyā ca uppajjitvā niruddhāya avasāne tāni akkharāni sampiṇḍetvā akkharasamūhaṃ gahetvā ekā manoviññāṇavīthi uppajjitvā nirujjhati. Tadanantaraṃ ‘‘ayamakkharasamūho etassa nāma’’nti nāmapaññattiggahaṇavasena aparāya manoviññāṇavīthiyā uppajjitvā niruddhāya tadanantaraṃ uppannāya manoviññāṇavīthiyā ‘‘ayametassa attho’’ti pakatiyā tadatthavijānanaṃ sambhavati.

Āvajjanasamayenāti bhummatthe karaṇavacanaṃ, atthābhogasamayeti attho. Idāni tameva āvajjanasamayaṃ vibhāvento āha – ‘‘yathā pakatiyā…pe… jānantī’’ti. Teneva vacībhedena adhippāyaviññāpanassa idhādhippetattā aparabhāge ‘‘kiṃ iminā vutta’’nti taṃ kaṅkhantassa cirena adhippāyavijānanaṃ aññenapi kenaci upāyantarena sambhavati, na kevalaṃ vacībhedamattenāti āha – ‘‘atha aparabhāge…pe… appaccakkhātā hoti sikkhā’’ti. ‘‘Gihī bhavissāmī’’ti vutte atthabhedo kālabhedo ca hotīti appaccakkhātā hoti sikkhā. ‘‘Dhārehī’’ti hi imassa yo attho kālo ca, na so ‘‘bhavissāmī’’ti etassa. ‘‘Gihī homī’’ti vutte pana atthabhedoyeva, na kālabhedo ‘‘homī’’ti vattamānakālasseva vuttattā. ‘‘Gihī jātomhi, gihīmhī’’ti etthāpi atthassa ceva kālassa ca bhinnattā appaccakkhātā hoti sikkhā. ‘‘Ajja paṭṭhāyā’’ti idaṃ tathā vuttepi dosabhāvato paripuṇṇaṃ katvā vuttaṃ. ‘‘Dhārehī’’ti atthappadhānattā niddesassa pariyāyavacanehipi sikkhāpaccakkhānaṃ hotiyevāti dassento āha ‘‘jānāhī’’tiādi. Dhārehi jānāhi sañjānāhi manasi karohīti hi etāni padāni atthato kālato ca abhinnāni.

52.Purimāneva cuddasāti buddhādisabrahmacārīpariyantāni. Hotu bhavatūti idampi paṭikkhepamattamevāti āha ‘‘hotu, pariyattanti attho’’ti.

53.Vaṇṇapaṭṭhānanti mahāsaṅghikānaṃ buddhaguṇaparidīpakaṃ ekaṃ suttanti vadanti. Upāligāthāsūti (ma. ni. 2.76) –

‘‘Dhīrassa vigatamohassa,

Pabhinnakhīlassa vijitavijayassa;

Anīghassa susamacittassa;

Vuddhasīlassa sādhupaññassa;

Vesamantarassa vimalassa;

Bhagavato tassa sāvakohamasmi.

‘‘Akathaṃkathissa tusitassa;

Vantalokāmisassa muditassa;

Katasamaṇassa manujassa;

Antimasārīrassa narassa;

Anopamassa virajassa;

Bhagavato tassa sāvakohamasmi.

‘‘Asaṃsayassa kusalassa;

Venayikassa sārathivarassa;

Anuttarassa ruciradhammassa;

Nikkaṅkhassa pabhāsakassa;

Mānacchidassa vīrassa;

Bhagavato tassa sāvakohamasmi.

‘‘Nisabhassa appameyyassa;

Gambhīrassa monappattassa;

Khemaṅkarassa vedassa;

Dhammaṭṭhassa saṃvutattassa;

Saṅgātigassa muttassa;

Bhagavato tassa sāvakohamasmi.

‘‘Nāgassa pantasenassa;

Khīṇasaṃyojanassa muttassa;

Paṭimantakassa dhonassa;

Pannaddhajassa vītarāgassa;

Dantassa nippapañcassa;

Bhagavato tassa sāvakohamasmi.

‘‘Isisattamassa akuhassa;

Tevijjassa brahmappattassa;

Nhātakassa padakassa;

Passaddhassa viditavedassa;

Purindadassa sakkassa;

Bhagavato tassa sāvakohamasmi.

‘‘Ariyassa bhāvitattassa;

Pattippattassa veyyākaraṇassa;

Satimato vipassissa;

Anabhinatassa no apanatassa;

Anejassa vasippattassa;

Bhagavato tassa sāvakohamasmi.

‘‘Samuggatassa jhāyissa;

Ananugatantarassa suddhassa;

Asitassa hitassa;

Pavivittassa aggappattassa;

Tiṇṇassa tārayantassa;

Bhagavato tassa sāvakohamasmi.

‘‘Santassa bhūripaññassa;

Mahāpaññassa vītalobhassa;

Tathāgatassa sugatassa;

Appaṭipuggalassa asamassa;

Visāradassa nipuṇassa;

Bhagavato tassa sāvakohamasmi.

‘‘Taṇhacchidassa buddhassa;

Vītadhūmassa anupalittassa;

Āhuneyyassa yakkhassa;

Uttamapuggalassa atulassa;

Mahato yasaggappattassa;

Bhagavato tassa sāvakohamasmī’’ti. –

Evaṃ upāligahapatinā vuttāsu upālisutte āgatagāthāsu.

Yathārutamevāti yathāvuttameva, pāḷiyaṃ āgatamevāti adhippāyo. Yasmā ‘‘sammāsambuddhaṃ anantabuddhiṃ anomabuddhiṃ bodhipaññāṇa’’nti imāni vaṇṇapaṭṭhāne āgatanāmāni, ‘‘dhīra’’ntiādīni pana upāligāthāsu āgatanāmāni. Tattha bodhi vuccati sabbaññutaññāṇaṃ, taṃ sañjānanahetuttā paññāṇaṃ etassāti bodhipaññāṇo, bhagavā. Dhiyā paññāya rāti gaṇhāti , sevatīti vā dhīro. Samucchinnasabbacetokhīlattā pabhinnakhīlo. Sabbaputhujjane vijiniṃsu vijayanti vijinissanti cāti vijayā. Ke te? Maccumārakilesamāradevaputtamārā. Te vijitā vijayā etenāti vijitavijayo, bhagavā. Kilesamāramaccumāravijayeneva panettha abhisaṅkhārakkhandhamārāpi vijitāva hontīti daṭṭhabbaṃ.

Svākkhātantiādīsu (visuddhi. 1.147) sātthasabyañjanakevalaparipuṇṇaparisuddhabrahmacariyassa pakāsanato svākkhāto dhammo, atthavipallāsābhāvato vā suṭṭhu akkhātoti svākkhāto. Yathā hi aññatitthiyānaṃ dhammassa attho vipallāsaṃ āpajjati ‘‘antarāyikā’’ti vuttadhammānaṃ antarāyikattābhāvato, ‘‘niyyānikā’’ti ca vuttadhammānaṃ niyyānikattābhāvato, tena te aññatitthiyā durakkhātadhammāyeva honti, na tathā bhagavato dhammassa attho vipallāsaṃ āpajjati ‘‘ime dhammā antarāyikā niyyānikā’’ti evaṃ vuttadhammānaṃ tathābhāvānatikkamanatoti. Evaṃ tāva pariyattidhammo svākkhāto dhammo.

Lokuttaradhammo pana nibbānānurūpāya paṭipattiyā paṭipadānurūpassa ca nibbānassa akkhātattā svākkhāto. Yathāha –

‘‘Supaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca. Seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā cā’’ti (dī. ni. 2.296).

Ariyamaggo cettha antadvayaṃ anupagamma majjhimāpaṭipadābhūtova ‘‘majjhimā paṭipadā’’ti akkhātattā svākkhāto. Sāmaññaphalāni paṭippassaddhakilesāneva ‘‘paṭippassaddhakilesānī’’ti akkhātattā svākkhātāni. Nibbānaṃ sassatāmatatāṇaleṇādisabhāvameva sassatādisabhāvavasena akkhātattā svākkhātanti evaṃ lokuttaradhammopi svākkhāto.

Ariyamaggo attano santāne rāgādīnaṃ abhāvaṃ karontena ariyapuggalena sāmaṃ daṭṭhabbo ‘‘ariyamaggena mama rāgādayo pahīnā’’ti sayaṃ attanā anaññaneyyena passitabboti sandiṭṭhi, sandiṭṭhi eva sandiṭṭhiko. Apica navavidho lokuttaradhammo yena yena adhigato hoti, tena tena ariyasāvakena parasaddhāya gantabbataṃ hitvā paccakkhañāṇena sayaṃ daṭṭhabboti sandiṭṭhiko. Atha vā pasatthā diṭṭhi sandiṭṭhi, sandiṭṭhiyā jayatīti sandiṭṭhiko. Tathā hettha ariyamaggo sampayuttāya, ariyaphalaṃ kāraṇabhūtāya, nibbānaṃ visayibhūtāya sandiṭṭhiyā kilese jayati, tasmā yathā rathena jayatīti rathiko, evaṃ navavidhopi lokuttaradhammo sandiṭṭhiyā jayatīti sandiṭṭhiko. Atha vā diṭṭhanti dassanaṃ vuccati, diṭṭhameva sandiṭṭhaṃ, sandassananti attho. Sandiṭṭhaṃ arahatīti sandiṭṭhiko. Lokuttaradhammo hi bhāvanābhisamayavasena sacchikiriyābhisamayavasena ca dissamānoyeva vaṭṭabhayaṃ nivatteti, tasmā yathā vatthamarahatīti vatthiko, evaṃ sandiṭṭhaṃ arahatīti sandiṭṭhiko.

Attano phaladānaṃ sandhāya nāssa āgametabbo kālo atthīti akālo. Yathā hi lokiyakusalassa upapajjaaparāpariyāyetiādinā phaladānaṃ pati āgametabbo kālo atthi, na evametassāti attho. Akāloyeva akāliko, na pañcāhasattāhādibhedaṃ kālaṃ khepetvā phalaṃ deti, attano pana pavattisamanantarameva phaladoti vuttaṃ hoti. Atha vā attano phalappadāne vippakaṭṭho dūro kālo patto upanīto assāti kāliko, kālantaraphaladāyī. Ko so? Lokiyo kusaladhammo. Ayaṃ pana samanantaraphaladāyakattā na kālikoti akāliko. Maggameva hi sandhāya ‘‘akāliko’’ti idaṃ vuttaṃ.

‘‘Ehi passa imaṃ dhamma’’nti evaṃ pavattaṃ ehipassavidhiṃ arahatīti ehipassiko. Kasmā panesa taṃ vidhiṃ arahatīti? Paramatthato vijjamānattā parisuddhattā ca. Rittamuṭṭhiyañhi hiraññaṃ vā suvaṇṇaṃ vā atthīti vatvāpi ‘‘ehi passa ima’’nti na sakkā vattuṃ. Kasmā? Avijjamānattā. Vijjamānampi ca gūthaṃ vā muttaṃ vā manuññabhāvappakāsanena cittasampahaṃsanatthaṃ ‘‘ehi passa ima’’nti na sakkā vattuṃ, apica kho naṃ tiṇehi vā paṇṇehi vā paṭicchādetabbameva hoti. Kasmā? Aparisuddhattā. Ayaṃ pana navavidhopi lokuttaradhammo sabhāvato ca vijjamāno vigatavalāhake ca ākāse sampuṇṇacandamaṇḍalaṃ viya paṇḍukambale nikkhittajātimaṇi viya ca parisuddho, tasmā vijjamānattā parisuddhattā ca ehipassavidhiṃ arahatīti ehipassiko.

Upanetabboti opaneyyiko. Ayaṃ panettha vinicchayo – upanayanaṃ upanayo, ādittaṃ celaṃ vā sīsaṃ vā ajjhupekkhitvāpi bhāvanāvasena attano citte upanayanaṃ uppādanaṃ arahatīti opaneyyiko. Idaṃ saṅkhate lokuttaradhamme yujjati, asaṅkhato pana attano citte ārammaṇabhāvena upanayanaṃ arahatīti opaneyyiko, sacchikiriyāvasena allīyanaṃ arahatīti attho . Atha vā nibbānaṃ upaneti ariyapuggalanti ariyamaggo upaneyyo, sacchikātabbataṃ upanetabboti phalanibbānadhammo upaneyyo, upaneyyo eva opaneyyiko.

Sabbehi ugghaṭitaññūādīhi viññūhi ‘‘bhāvito me maggo, adhigataṃ phalaṃ, sacchikato nirodho’’ti attani attani veditabboti paccattaṃ veditabbo viññūhi. Na hi upajjhāyena bhāvitena maggena saddhivihārikassa kilesā pahīyanti, na so tassa phalasamāpattiyā phāsu viharati, na tena sacchikataṃ nibbānaṃ sacchikaroti, tasmā na esa parassa sīse ābharaṇaṃ viya daṭṭhabbo, attano pana citteyeva daṭṭhabbo, anubhavitabbo viññūhīti vuttaṃ hoti.

Asaṅkhatanti saṅgamma samāgamma paccayasamodhānalakkhaṇena saṅgamena sannipatitvā anurūpehi paccayehi akataṃ anibbattitanti asaṅkhataṃ. Natthi ettha matanti amataṃ, etasmiṃ vā adhigate natthi puggalassa mataṃ maraṇanti amataṃ. Kiñcāpi ettha ‘‘svākkhātaṃ dhammaṃ paccakkhāmī’’tiādinā sabbattha dhamma-saddappayogo dassito, tathāpi dhamma-saddena ayojetvā vutte vevacane na paccakkhānaṃ nāma na hotīti ‘‘svākkhātaṃ paccakkhāmī’’tiādinā vuttepi sikkhāpaccakkhānaṃ hotiyevāti daṭṭhabbaṃ. ‘‘Svākkhātaṃ dhamma’’ntiādinā pana dhamma-saddappayogo svākkhātā-disaddānaṃ dhamma-visesanabhāvadassanatthaṃ katoti veditabbaṃ. Ekadhammakkhandhassapi nāmanti ettha ‘‘paṭhamadhammakkhandhaṃ dutiyadhammakkhandhaṃ pucchādhammakkhandhaṃ vissajjanādhammakkhandha’’ntiādinā dhammakkhandhanāmāni veditabbāni.

Suppaṭipannanti svākkhāte dhammavinaye yathānusiṭṭhaṃ paṭipannattā suppaṭipannaṃ. Majjhimāya paṭipadāya antadvayaṃ anupagamma paṭipannattā kāyavacīmanovaṅkakuṭilajimhadosappahānāya paṭipannattā ca ujuppaṭipannaṃ. Ñāyo vuccati nibbānaṃ ariyamaggādīhi ñāyati paṭivijjhīyati sacchikarīyatīti katvā, tadatthāya paṭipannattā ñāyappaṭipannaṃ. Yathā paṭipannā guṇasambhāvanāya parehi kariyamānaṃ paccuṭṭhānādisāmīcikammaṃ arahanti, tathā paṭipannattā sāmīcippaṭipannaṃ.

Yugaḷavasena paṭhamamaggaṭṭho phalaṭṭhoti idamekaṃ yugaḷanti evaṃ cattāri purisayugāni honti. Ettha pana ‘‘catupurisayugaṃ saṅgha’’nti vattabbe ‘‘cattārī’’ti vibhattilopaṃ akatvā niddeso katoti daṭṭhabbaṃ. Cattāri purisayugāni etthāti catupurisayugoti hi saṅgho vuccati. Aṭṭhapurisapuggalanti purisapuggalavasena eko paṭhamamaggaṭṭho, eko phalaṭṭhoti iminā nayena aṭṭheva purisapuggalā honti. Aṭṭha purisapuggalā etthāti aṭṭhapurisapuggalo, saṅgho. Ettha ca purisoti vā puggaloti vā ekatthānetāni padāni, veneyyavasena panetaṃ vuttaṃ.

Āhuneyyantiādīsu (visuddhi. 1.156) ānetvā hunitabbanti āhunaṃ, dūratopi ānetvā sīlavantesu dātabbānaṃ catunnaṃ paccayānametaṃ adhivacanaṃ. Taṃ āhunaṃ paṭiggahetuṃ yutto tassa mahapphalabhāvakaraṇatoti āhuneyyo, saṅgho. Atha vā dūratopi āgantvā sabbasāpateyyampi ettha hunitabbanti āhavanīyo, sakkādīnampi vā āhavanaṃ arahatīti āhavanīyo. Yo cāyaṃ brāhmaṇānaṃ āhavanīyo aggi, yattha hutaṃ mahapphalanti tesaṃ laddhi. Sace hutassa mahapphalatāya āhavanīyo, saṅghova āhavanīyo. Saṅghe hutañhi mahapphalaṃ hoti. Yathāha –

‘‘Yo ca vassasataṃ jantu, aggiṃ paricare vane;

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Sāyeva pūjanā seyyo, yañce vassasataṃ huta’’nti. (dha. pa. 107);

Tadetaṃ nikāyantare ‘‘āhavanīyo’’ti padaṃ idha ‘‘āhuneyyo’’ti iminā padena atthato ekaṃ, byañjanato panettha kiñcimattameva nānaṃ.

Pāhuneyyanti ettha pana pāhunaṃ vuccati disāvidisato āgatānaṃ piyamanāpānaṃ ñātimittānaṃ atthāya sakkārena paṭiyattaṃ āgantukadānaṃ. Tampi ṭhapetvā te tathārūpe piyamittādike pāhunake saṅghasseva dātuṃ yuttaṃ, saṅghova taṃ paṭiggahetuṃ yutto. Saṅghasadiso hi pāhunako natthi. Tathā hesa ekabuddhantare vītivatteyeva dissati, abbokiṇṇañca piyamanāpattakarehi sīlādidhammehi samannāgatoti evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ yuttoti pāhuneyyo.

Dakkhanti etāya sattā yathādhippetāhi sampattīhi vaḍḍhantīti dakkhiṇā, paralokaṃ saddahitvā dātabbadānaṃ. Taṃ dakkhiṇaṃ arahati, dakkhiṇāya vā hito yasmā naṃ mahapphalakaratāya visodhetīti dakkhiṇeyyo. Ubho hatthe sirasi patiṭṭhāpetvā sabbalokena kariyamānaṃ añjalikammaṃ arahatīti añjalikaraṇīyo. Anuttaraṃ puññakkhettanti sabbalokassa asadisaṃ puññaviruhanaṭṭhānaṃ . Yathā hi rañño vā amaccassa vā sālīnaṃ vā yavānaṃ vā viruhanaṭṭhānaṃ rañño sālikkhettaṃ yavakkhettanti vuccati, evaṃ saṅgho sabbalokassa puññānaṃ viruhanaṭṭhānaṃ. Saṅghaṃ nissāya hi lokassa nānappakārahitasukhasaṃvattanikāni puññāni viruhanti, tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa. Etthāpi ‘‘suppaṭipannaṃ saṅgha’’ntiādinā sabbattha saṅgha-saddappayogo suppaṭipannā-disaddānaṃ saṅghavisesanabhāvadassanatthaṃ kato, tasmā ‘‘suppaṭipannaṃ paccakkhāmī’’tiādinā vuttepi sikkhāpaccakkhānaṃ hotiyevāti daṭṭhabbaṃ.

Sikkhāvevacanesu pana sikkhā-saddaṃ vinā kevalaṃ bhikkhu-saddo bhikkhunī-saddo ca sikkhāya adhivacanaṃ na hotīti ‘‘bhikkhusikkhaṃ bhikkhunīsikkha’’nti vutteyeva sīsaṃ eti, adhisīlādayo pana sikkhā evāti ‘‘adhisīlaṃ paccakkhāmī’’tiādinā vuttepi sīsaṃ eti. Paṭhamaṃ pārājikantiādinā sikkhāpadānaṃyeva gahaṇaṃ veditabbaṃ, na āpattīnaṃ.

Upajjhāyavevacanesu upajjhāyo hutvā yo pabbājesi ceva upasampādesi ca, taṃ sandhāya ‘‘yo maṃ pabbājesī’’tiādi vuttaṃ. Yassa mūlenāti yassa padhānabhāvena kāraṇabhāvena vā. Yassa mūlaṃ padhānabhāvo kāraṇabhāvo vā etissāti yassamūlikā, pabbajjā upasampadā ca. Mūla-saddassa sāpekkhabhāvepi niccasāpekkhatāya gamakattā taddhitavutti daṭṭhabbā.

Ācariyavevacanesu pana yo upajjhaṃ adatvā ācariyova hutvā pabbājesi, kammavācācariyo hutvā upasampādesi ca, taṃ sandhāya ‘‘yo maṃ pabbājesi, yo maṃ anusāvesī’’ti vuttaṃ. Imehi dvīhi vacanehi pabbajjācariyo ca upasampadācariyo ca dassito. Yāhaṃ nissāya vasāmīti nissayācariyaṃ dasseti. Yāhaṃ uddisāpemītiādinā pana dhammācariyo vutto. Tattha uddisāpemīti pāṭhaṃ uddisāpemi. Paripucchāmīti uggahitapāṭhassa atthaṃ paripucchāmi. Saddhivihārikavevacanādīsu ca vuttānusāreneva attho veditabbo. Tassa mūleti ettha pana tassa santiketi attho daṭṭhabbo.

Okallakoti khuppipāsādidukkhaparetānaṃ khīṇasukhānaṃ nahānādisarīrapaṭijagganarahitānaṃ kapaṇamanussānametaṃ adhivacanaṃ. Moḷibaddhoti sikhābaddho omukkamakuṭo vā. Kiñcāpi dvevāciko upāsako paṭhamabodhiyaṃyeva sambhavati, tathāpi tadā labbhamānanāmaṃ gahetvā vuttepi sikkhāpaccakkhānaṃ hotiyevāti dassanatthaṃ ‘‘dvevāciko upāsako’’ti vuttaṃ. ‘‘Dvevāciko’’ti idameva panettha vevacananti daṭṭhabbaṃ, tasmā ‘‘dvevācikoti maṃ dhārehī’’ti ettakepi vutte sīsaṃ eti. Evaṃ sesesupi.

Kumārakoti kumārāvattho ativiya daharasāmaṇero. Cellakoti tato mahantataro khuddakasāmaṇero. Ceṭakoti majjhimo. Moḷigalloti mahāsāmaṇero. Samaṇuddesoti pana avisesato sāmaṇerādhivacanaṃ. Nigaṇṭhupaṭṭhākotiādīnipi titthiyasāvakavevacanānīti daṭṭhabbaṃ.

Dussīloti nissīlo sīlavirahito. Pāpadhammoti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvo. Asucisaṅkassarasamācāroti aparisuddhakāyakammāditāya asuci hutvā saṅkāya saritabbasamācāro. Dussīlo hi kiñcideva asāruppaṃ disvā ‘‘idaṃ asukena kataṃ bhavissatī’’ti paresaṃ āsaṅkanīyo hoti. Kenacideva karaṇīyena mantayante bhikkhū disvā ‘‘kacci nu kho ime mayā katakammaṃ jānitvā mantentī’’ti attanoyeva saṅkāya saritabbasamācāro. Paṭicchannakammantoti lajjitabbatāya paṭicchādetabbakammanto. Assamaṇoti na samaṇo. Salākaggahaṇādīsu ‘‘ahampi samaṇo’’ti micchāpaṭiññāya samaṇapaṭiñño, aseṭṭhacāritāya abrahmacārī, uposathādīsu ‘‘ahampi brahmacārī’’ti micchāpaṭiññāya brahmacāripaṭiñño, pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūti, chahi dvārehi rāgādikilesānussavanena tintattā avassuto, sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujāto. Koṇṭhoti dussīlādhivacanametaṃ.

‘‘Yāni vā panaññānipi atthi buddhavevacanāni vā’’tiādinā yaṃ-saddaparāmaṭṭhānaṃ buddhādivevacanānaṃyeva taṃ-saddena parāmasanaṃ hotīti āha – ‘‘tehi ākārehi…pe… buddhādīnaṃ vevacanehī’’ti. Kathaṃ pana tāni ākārādisaddehi voharīyantīti āha ‘‘vevacanāni hī’’tiādi. Saṇṭhānavantānaṃ buddhādīnaṃ saṇṭhānadīpanaṃ tāva hotu, saṇṭhānarahitānaṃ pana dhammasikkhādīnaṃ kathanti āha ‘‘sikkhāpaccakkhānasaṇṭhānattā eva vā’’ti. Sikkhāpaccakkhānarūpāni hi vevacanāni ‘‘sikkhāpaccakkhānasaṇṭhānānī’’ti vuccanti. Evaṃ khoti ettha khoti avadhāraṇatthe nipātoti āha ‘‘evamevā’’ti.

54.Mucchāparetoti mucchāya abhibhūto. Vacanatthavijānanasamatthaṃ tiracchānagataṃ dassetuṃ ‘‘nāgamāṇavakassā’’tiādi vuttaṃ. Tihetukapaṭisandhikāti yebhuyyavasena vuttaṃ. Na hi sabbāpi devatā tihetukapaṭisandhikāva honti dvihetukānampi sambhavato. Atikhippaṃ jānantīti devatānaṃ bhavaṅgaparivāsassa manussānaṃ viya adandhabhāvato vuttaṃ.

Sabhāgassāti purisassa. Visabhāgassāti mātugāmassa. Anariyakoti māgadhavohārato añño. Davāti sahasā. Ravāti virajjhitvā. Aññaṃ bhaṇissāmīti aññaṃ bhaṇanto buddhaṃ paccakkhāmīti bhaṇatīti yojetabbaṃ. Akkharasamayānabhiññatāya vā karaṇasampattiyā abhāvato vā kathetabbaṃ kathetuṃ asakkonto hutvā aññaṃ kathento ravā bhaṇati nāma. Ubhayathāpi aññaṃ bhaṇitukāmassa aññabhaṇanaṃ samānanti āha ‘‘purimena ko viseso’’ti.

Vācetīti pāḷiṃ kathento aññaṃ uggaṇhāpento vā vāceti. Paripucchatīti pāḷiyā atthaṃ paripucchanto pāḷiṃ paripucchati. Uggaṇhātīti aññassa santike pāḷiṃ uggaṇhāti. Sajjhāyaṃ karotīti uggahitapāḷiṃ sajjhāyati. Vaṇṇetīti pāḷiyā atthaṃ saṃvaṇṇento pāḷiṃ vaṇṇeti. Mahallakassa kiñci ajānanato aviditindriyatāya vā ‘‘potthakarūpasadisassā’’ti vuttaṃ, mattikāya katarūpasadisassāti attho. Garumedhassāti ārammaṇesu lahuppavattiyā abhāvato dandhagatikatāya garupaññassa, mandapaññassāti vuttaṃ hoti. Sabbaso vāti iminā ‘‘idaṃ padaṃ sāvessāmi ‘sikkhaṃ paccakkhāmī’’’ti evaṃ pavattacittuppādassa abhāvaṃ dasseti. Yasmā pana asati evarūpe cittuppāde kenaci pariyāyena tathāvidhaṃ vacībhedaṃ katvā sāvanaṃ nāma neva sambhavati, tasmā vuttaṃ ‘‘buddhaṃ paccakkhāmītiādīsu…pe… vacībhedaṃ katvā na sāvetī’’ti.

Sikkhāpaccakkhānavibhaṅgavaṇṇanā niṭṭhitā.

Mūlapaññattivaṇṇanā

55.Niddisitabbassāti vivaritabbassa pakāsetabbassa. Kilesehīti ahirikādīhi kilesehi. Ito paṭṭhāyāti duṭṭhulla-padato paṭṭhāya. Tassa kammassāti methunadhammapaṭisevanasaṅkhātassa kammassa. Dassanantiādi vuttanayameva. Assāti methunadhammassa.

Dvīhi dvīhi samāpajjitabbā dvayaṃdvayasamāpattīti āha ‘‘dvayena dvayena samāpajjitabbato’’ti. Rāgapariyuṭṭhānena sadisabhāvappattiyā mithunānaṃ idaṃ methunaṃ, methunameva dhammo methunadhammoti āha ‘‘ubhinnaṃ rattāna’’ntiādi. Tattha rattānanti methunarāgena rattānaṃ. Sārattānanti teneva rāgena ativiya rattānaṃ. Avassutānanti lokassādamittasanthavavasena uppannamethunarāgena tintānaṃ. Pariyuṭṭhitānanti methunarāguppattiyā pariyonaddhacittānaṃ. Sadisānanti rattatādīhi sadisānaṃ.

Yasmā ‘‘paṭisevati nāmā’’ti padaṃ mātikāya natthi, tasmā ‘‘paṭisevati nāmāti kasmā uddhaṭa’’nti yo maññati, tassa kāraṇaṃ dassento ‘‘paṭiseveyyāti ettha…pe… mātikāpada’’nti āha. Itthiyā nimittenāti idaṃ ‘‘maggena gacchatī’’tiādi viya daṭṭhabbaṃ. Yathā hi ‘‘maggena gacchatī’’ti vutte ‘‘maggaṃ gacchati, magge vā gacchatī’’ti ayamattho labbhati, evaṃ ‘‘itthiyā nimittena pavesetī’’ti vutte ‘‘itthiyā nimittaṃ paveseti, nimitte vā pavesetī’’ti ayamattho labbhati. Idañca yebhuyyena purisapayogadassanatthaṃ vuttaṃ. Nimittaṃ aṅgajātanti atthato ekaṃ. Pavesanaṃ nāma na bahi chupanamattanti āha ‘‘vātena asamphuṭṭhe allokāse’’ti. Abbhantarañhi pavesento ‘‘pavesetī’’ti vuccati, na bahi chupanto. Abbhantaranti ca pakatiyā sabbaso pihitassa nimittassa vātena asamphuṭṭhokāso vuccatīti.

Idāni sabbathā lesokāsapidahanatthaṃ itthinimitte purisanimitte ca labbhamānaṃ pavesakāle aññamaññaṃ phassārahaṃ padesavisesaṃ vibhajitvā dassento ‘‘itthinimitte cattāri passānī’’tiādimāha. Vātena hi asamphuṭṭhe allokāse yattha katthaci ekenapi padesena chupitvā pavesento ‘‘pavesetī’’ti vuccati. Vemajjhanti yathā cattāri passāni asamphusanto paveseti, evaṃ katavivarassa itthinimittassa heṭṭhimatalaṃ vuccati , purisanimitte pana majjhanti aggakoṭiṃ sandhāya vadati. Uparīti aggakoṭito uparibhāgappadeso. Idañca majjhena samiñjitvā pavesentassa majjhimapabbasamiñjitaṅguliṃ katthaci pavesentassa aṅguliyā majjhimapabbapiṭṭhisadisaṃ aṅgajātassa uparibhāgavemajjhaṃ sandhāya vuttaṃ. Heṭṭhā pavesentoti itthinimittassa heṭṭhimabhāgena chupantaṃ pavesento. Majjhena pavesentoti abbhantaratalaṃ chupitvā majjhena pavesento. Katthaci acchupantaṃ pavesetvā nīharantassa hi natthi pārājikaṃ, dukkaṭaṃ pana hoti chinnasīsavatthusmiṃ vaṭṭakate mukhe acchupantaṃ pavesetvā nīharantassa viya. Majjheneva chupantaṃ pavesentoti aggakoṭiyā chupantaṃ pavesento. Majjhimapabbapiṭṭhiyā samiñjitaṅgulinti sambandho. Atha vā samiñjitaṅguliṃ majjhimapabbapiṭṭhiyā pavesento viyāti yojetabbaṃ. Saṅkocetvāti nimittamajjhena bhinditvā. Uparibhāgenāti saṅkocitassa uparibhāgakoṭiyā. Idāni purisanimittassa heṭṭhā vuttesu chasu ṭhānesu uparīti vuttaṭṭhānantarassa vasena visuṃ cattāri passāni gahetvā purisanimitte dasadhā ṭhānabhedaṃ dassento ‘‘tatthā’’tiādimāha. Heṭṭhā pana visuṃ tāni aggahetvā ‘‘cattāri passānī’’ti vacanasāmaññatopi visuṃ visuṃ labbhamānāni ekaccaṃ gahetvā cha ṭhānāni vuttāni. Tulādaṇḍasadisaṃ pavesentassāti ujukaṃ pavesentassa.

Nimitte jātanti attano nimitte jātaṃ. Cammakhīlanti nimitte uṭṭhitaṃ cammameva. ‘‘Uṇṇigaṇḍo’’tipi vadanti. Nimitte jātampi cammakhīlādi nimittamevāti āha ‘‘āpatti pārājikassā’’ti. ‘‘Upahatakāyappasāda’’nti avatvā ‘‘naṭṭhakāyappasāda’’nti vacanaṃ upādinnabhāvassa natthitādassanatthaṃ. Tenevāha – ‘‘matacammaṃ vā sukkhapīḷakaṃ vā’’ti. Sati hi upādinnabhāve upahatepi kāyappasāde upahatindriyavatthusmiṃ viya pārājikāpattiyeva siyā, matacammaṃ pana sukkhapīḷakañca anupādinnakaṃ upādinnakeyeva ca pārājikāpatti. Tenevāha ‘‘āpatti dukkaṭassā’’ti. Na ca evaṃ karontassa anāpatti sakkā vattunti dukkaṭaṃ vuttaṃ, itthinimittassa pana naṭṭhepi upādinnabhāve pārājikāpattiyeva. Mate akkhāyite yebhuyyena akkhāyite pārājikāpattivacanato methunassādenāti iminā kāyasaṃsaggarāgaṃ nivatteti. Sati hi kāyasaṃsaggarāge saṅghādisesova siyā, bījānipi nimittasaṅkhyaṃ na gacchantīti dukkaṭameva vuttaṃ. ‘‘Nimittena nimittaṃ pavesetī’’ti hi vuttaṃ.

Idāni imissā methunakathāya asabbhirūpattā ‘‘īdisaṃ ṭhānaṃ kathentehi suṇantehi ca evaṃ paṭipajjitabba’’nti anusāsanto ‘‘ayañca methunakathā nāmā’’tiādimāha. Methunakathāya rāgavuddhihetuttā hāsavisayattā ca tadubhayanivattanatthaṃ paṭikūlamanasikārādīsu niyojeti. Paṭikūlamanasikārena hi rāgo nivattati, samaṇasaññādīsu paccupaṭṭhitesu hāso nivattati. Sattānuddayāyāti sattānaṃ apāyadukkhādīhi anurakkhaṇatthaṃ. Lokānukampāyāti sattalokavisayāya anukampāya.

Mukhaṃ apidhāyāti mukhaṃ apidahitvā, yena kenaci pamādena kadāci mandahāso bhaveyya, tadā garuttaṃ kuppeyya, tasmā tādise kāle garubhāvassa avikopanatthaṃ bījakena mukhaṃ paṭicchādetvā nisīditabbanti adhippāyo. Atha vā mukhaṃ apidhāyāti mukhaṃ pidahitvāti attho. Bījakena mukhaṃ paṭicchādetvā hasamānena na nisīditabbanti ayamettha adhippāyo. Dantavidaṃsakanti dante dassetvā vivaritvā cāti attho. Gabbhitenāti saṅkocaṃ anāpajjantena, ussāhajātenāti attho. Yadi hi ‘‘īdisaṃ nāma asabbhiṃ kathemī’’ti saṅkocaṃ āpajjeyya, atthavibhāvanaṃ na siyā, tasmā ‘‘tādisena sammāsambuddhenapi tāva īdisaṃ kathitaṃ, kimaṅgaṃ panāhaṃ kathemī’’ti evaṃ ussāhajātena kathetabbanti adhippāyo. Satthupaṭibhāgenāti satthukappena, satthusadisenāti attho.

Mūlapaññattivaṇṇanā niṭṭhitā.

Anupaññattivaṇṇanā

Tiracchānesu gatāyāti tiracchānesu uppannāya. Yasmā tiracchānagatā nāma atikhuddakāpi honti, yesaṃ maggesu tilaphalamattampi pavesanaṃ nappahoti, tasmā na sabbāva tiracchānagatitthiyo pārājikavatthubhūtāti pavesanappahonakavasena labbhamānakatiracchānagatitthiyo paricchinditvā dassento ‘‘pārājikavatthubhūtā eva cetthā’’tiādimāha. Apadānaṃ ahimacchātiādigāthā pārājikavatthūnaṃ heṭṭhimaparicchedadassanatthaṃ porāṇehi ṭhapitā. Tattha ahīti jātiniddesena sabbāpi sappajāti saṅgahitāti āha – ‘‘ahiggahaṇena…pe… dīghajāti saṅgahitā’’ti. Tattha gonasāti sappavisesā, yesaṃ piṭṭhīsu mahantāni maṇḍalāni sandissanti. Macchaggahaṇaṃ odakajātiyā upalakkhaṇapadanti āha – ‘‘macchaggahaṇena…pe… odakajāti saṅgahitā’’ti. Teneva maṇḍūkakacchapānaṃ sapādakattepi odakajātikattā saṅgaho kato.

Mukhasaṇṭhānanti oṭṭhacammasaṇṭhānaṃ. Vaṇasaṅkhepaṃ gacchatīti vaṇasaṅgahaṃ gacchati navasu vaṇamukhesu saṅgahitattāti adhippāyo. Vaṇe thullaccayañca ‘‘amaggena amaggaṃ paveseti, āpatti thullaccayassā’’ti imassa vasena veditabbaṃ. Tasmiñhi sutte dvīsu sambhinnavaṇesu ekena vaṇena pavesetvā dutiyena nīharantassa thullaccayaṃ vuttaṃ. Vakkhati ca ‘‘imassa suttassa anulomavasena sabbattha vaṇasaṅkhepe thullaccayaṃ veditabba’’nti (pārā. aṭṭha. 1.66). Kukkuṭiggahaṇampi sabbāya pakkhijātiyā upalakkhaṇapadanti āha – ‘‘kukkuṭiggahaṇena…pe… pakkhijāti saṅgahitā’’ti. Majjāriggahaṇampi catuppadajātiyā upalakkhaṇapadanti daṭṭhabbaṃ. Tenāha – ‘‘majjāriggahaṇena…pe… catuppadajāti saṅgahitā’’ti. Rukkhasunakhā nāma kalandakātipi vadanti. Maṅgusāti naṅgulā.

Parājita-saddo upasaggassa vuddhiṃ katvā ta-kārassa ca ka-kāraṃ katvā pārājikoti niddiṭṭhoti āha ‘‘pārājikoti parājito’’ti. ‘‘Katthaci āpattīti ‘pārājikena dhammena anuddhaṃseyyā’tiādīsu (pārā. 384, 391), katthaci sikkhāpadanti idaṃ pana disvā jānitabba’’nti gaṇṭhipadesu vuttaṃ. Parājayatīti pārājikaṃ, pārājikāti ca kattusādhanena pārājika-saddena sikkhāpadaṃ āpatti ca vuccatīti dassento āha ‘‘yo taṃ atikkamatī’’tiādi. Puggalo pana kammasādhanena pārājika-saddena vuccatīti dassento āha ‘‘puggalo yasmā parājito’’tiādi.

Etameva hi atthaṃ sandhāyāti ‘‘taṃ āpattiṃ āpanno puggalo parājito hoti parājayamāpanno’’ti etamatthaṃ sandhāya. Cuto paraddhotiādinā hi taṃ āpattiṃ āpannapuggalo cuto hoti parājito parājayaṃ āpannoti ayamattho viññāyati, na pana puggalo pārājiko nāma hotīti etamatthaṃ sandhāyāti evamattho gahetabbo. Na hi parivārepi gāthā puggalavuttipārājikasaddanibbacanadassanatthaṃ vuttā āpattivuttīnaṃ pārājikā-disaddānaṃ nibbacanavibhāgappasaṅge vuttattā. Ayañhi parivāragāthāya attho (pari. aṭṭha. 339) – yadidaṃ puggalāpattisikkhāpadapārājikesu āpattipārājikaṃ nāma vuttaṃ, taṃ āpajjanto puggalo yasmā parājito parājayamāpanno saddhamā cuto paraddho bhaṭṭho niraṅkato ca hoti, anīhaṭe tasmiṃ puggale puna uposathapavāraṇādibhedo saṃvāso natthi, tenetaṃ iti vuccati tena kāraṇena etaṃ āpattipārājikaṃ iti vuccatīti. Ayaṃ panettha saṅkhepattho – yasmā parājito hoti etena, tasmā etaṃ pārājikanti vuccatīti. Paribhaṭṭhoti sāsanato bhaṭṭho, parihīnoti attho. Chinnoti antarā khaṇḍito.

Saddhiṃ yojanāyāti padayojanāya saddhiṃ. Catubbidhaṃ saṅghakammanti apalokanādivasena catubbidhaṃ kammaṃ. Sīmāparicchinnehīti ekasīmāpariyāpannehi. Pakatattā nāma pārājikaṃ anāpannā anukkhittā ca. Pañcavidhopīti nidānuddesādivasena pañcavidhopi. Nahāpitapubbakānaṃ viya odhisaanuññātaṃ ṭhapetvā avasesaṃ sabbampi sikkhāpadaṃ sabbehipi lajjīpuggalehi anatikkamanīyattā vuttaṃ ‘‘sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato’’ti. Samanti saddhiṃ, ekappahārena vā. Sikkhitabbabhāvatoti anatikkamanavasena uggahaparipucchādinā ca sikkhitabbabhāvato. Sāmaññasikkhāpadesu ‘‘idaṃ tayā na sikkhitabba’’nti evaṃ abahikātabbato ‘‘na ekopi tato bahiddhā sandissatī’’ti vuttaṃ. Yaṃ taṃ vuttanti sambandho.

56.Na kevalaṃ itthiyā eva nimittaṃ pārājikavatthūti iminā kevalaṃ itthiyā eva nimittaṃ pārājikavatthu na hoti, atha kho ubhatobyañjanakapaṇḍakapurisānampi nimittaṃ pārājikavatthūti dasseti. Na ca manussitthiyā evāti iminā pana manussitthiyā eva nimittaṃ pārājikavatthu na hoti, amanussitthitiracchānagatitthiamanussubhatobyañjanakādīnampi nimittaṃ pārājikavatthūti dasseti. ‘‘Vatthumeva na hotīti amanussitthipasaṅgena āgataṃ suvaṇṇarajatādimayaṃ paṭikkhipatī’’ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ yuttaṃ viya na dissati. Na hi ito pubbe amanussitthiggahaṇaṃ kataṃ atthi, yena tappasaṅgo siyā. Idāneva hi ‘‘tisso itthiyo’’tiādinā amanussitthiggahaṇaṃ kataṃ, na ca amanussitthiggahaṇena suvaṇṇarajatādimayānaṃ pasaṅgo yutto. Manussāmanussatiracchānajātivasena tividhā katvā pārājikavatthubhūtasattānaṃ niddesena suvaṇṇarajatādimayānaṃ pasaṅgassa nivattitattā. Tathā hi itthipurisādīsu manussāmanussādīsu vā kañci anāmasitvā avisesena ‘‘methunaṃ dhammaṃ paṭiseveyyā’’ti ettakameva mātikāyaṃ vuttaṃ. Tassa padabhājane ca ‘‘paṭisevati nāmā’’ti mātikaṃ padaṃ uddharitvā ‘‘yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattampi paveseti, eso paṭisevati nāmā’’ti paṭisevanākārova dassito, na pana pārājikavatthubhūtanimittanissayā manussāmanussatiracchānagatā itthipurisapaṇḍakaubhatobyañjanakā niyametvā dassitā, tasmā ‘‘itthiyā eva nu kho nimittaṃ pārājikavatthu, udāhu aññesampī’’ti evamādi sandeho siyā, nimittavohāro ca suvaṇṇarajatādimayarūpakesu ca labbhatiyeva. Teneva vinītavatthūsu (pārā. 71) ‘‘lepacittassa nimittaṃ aṅgajātena chupi, dārudhītalikāya nimittaṃ aṅgajātena chupī’’ti vuttaṃ, tasmā nimittasāmaññato ‘‘suvaṇṇarajatādimayānampi nimittaṃ pārājikavatthu hoti, na hotī’’ti kassaci āsaṅkā siyā. Teneva ‘‘lepacittādivatthūsu tassa kukkuccaṃ ahosī’’ti vuttaṃ. Tasmā tadāsaṅkānivattanatthaṃ pārājikavatthubhūtasattaniyamanatthañca jātivasena manussāmanussādito tidhā katvā pārājikavatthubhūte satte bhagavā vibhajitvā dasseti, tasmā ‘‘vatthumeva na hotī’’ti nimittasāmaññato pasaṅgāgataṃ suvaṇṇarajatādimayānaṃ nimittaṃ paṭikkhipatīti vattabbaṃ.

Tayo maggeti bhummatthe upayogavacananti āha ‘‘tīsu maggesūti attho veditabbo’’ti. Evaṃ sabbatthāti iminā ‘‘dve magge’’ti etthāpi dvīsu maggesūti attho veditabboti atidissati.

Anupaññattivaṇṇanā niṭṭhitā.

Paṭhamacatukkakathāvaṇṇanā

57.Assāti ākhyātikapadanti tassa atthaṃ dassento ‘‘hotī’’ti āha. Gaṇṭhipadesu pana ‘‘assāti puggalaṃ parāmasitvā hotīti vacanaseso dassito’’tipi atthavikappo dassito, na so sundarataro. Yadi hi vacanaseso adhippeto siyā, ‘‘hotī’’ti vattabbaṃ, teneva aññasmiṃ atthavikappe hotīti vacanaseso kato.

58.Sādiyantassevāti ettha sādiyanaṃ nāma sevetukāmatācittassa upaṭṭhāpananti āha ‘‘paṭisevanacittasamaṅgissā’’ti. ‘‘Paṭipakkhaṃ atthayantīti sikkhākāmānaṃ bhikkhūnaṃ paṭipakkhaṃ dussīlabhāvaṃ atthayantī’’ti gaṇṭhipadesu vuttaṃ. Attano veripuggalassa pana paṭipakkhabhūtaṃ kañci amittaṃ atthayanti gavesantīti evamettha attho daṭṭhabbo. Paccatthikā hi attano veriṃ nāsetukāmā tassa paṭipakkhabhūtaṃ kañci amittaṃ attano sahāyabhāvamupagacchantaṃ icchanti. Rājapaccatthikādīnaṃ upari vakkhamānattā tadanurūpavasena atthaṃ dassento ‘‘bhikkhū eva paccatthikā bhikkhupaccatthikā’’ti āha. ‘‘Bhikkhussa paccatthikā bhikkhupaccatthikā’’ti evaṃ pana vuccamāne bhikkhussa paccatthikā rājādayopi ettheva saṅgayhantīti rājapaccatthikādayo visuṃ na vattabbā siyuṃ, aññattha pana bhikkhussa paccatthikā bhikkhupaccatthikāti ayamattho labbhateva ‘‘sāsanapaccatthikā’’ti yathā. Issāpakatāti paresaṃ lābhasakkārādiasahanalakkhaṇāya issāya abhibhūtā. Nipparipphandanti paripphandavirahitaṃ, yathā calituṃ parivattituṃ na sakkoti, tathā gahetvāti attho. Sampayojentīti vaccamaggena saddhiṃ yojenti.

Tasmiṃ khaṇeti tasmiṃ pavesanakkhaṇe, aggato yāva mūlā pavesanakālo ‘‘pavesanakkhaṇo’’ti vuccati. Sādiyanaṃ nāma sevanacittassa uppādananti āha ‘‘sevanacittaṃ upaṭṭhāpetī’’ti. Paviṭṭhakāleti aṅgajātassa yattakaṃ ṭhānaṃ pavesanārahaṃ, tattakaṃ anavasesato paviṭṭhakāle. Evaṃ paviṭṭhassa uddharaṇārambhato antarā ṭhitakālo ṭhitaṃ nāma. Aṭṭhakathāyaṃ pana mātugāmassa sukkavissaṭṭhiṃ patvā sabbathā vāyamato oramitvā ṭhitakālaṃ sandhāya ‘‘sukkavissaṭṭhisamaye’’ti vuttaṃ. Uddharaṇaṃ nāma yāva aggā nīharaṇakāloti āha – ‘‘nīharaṇakāle paṭisevanacittaṃ upaṭṭhāpetī’’ti. Aṅgārakāsunti aṅgārarāsiṃ. Evarūpe kāle asādiyanaṃ nāma na sabbesaṃ visayoti āha ‘‘imañhi evarūpaṃ āraddhavipassaka’’ntiādi . Ekādasahi aggīhīti rāgadosamohajātijarāmaraṇasokaparidevadukkhadomanassupāyāsasaṅkhātehi ekādasahi aggīhi. Rāgādayo hi anuḍahanaṭṭhena ‘‘aggī’’ti vuccanti. Te hi yassa santi , taṃ niḍahanti, mahāpariḷāhā ca honti dunnibbāpayā ca. Bhagavatā ca dummaṅkūnaṃ puggalānaṃ niggaho icchitoyevāti āha – ‘‘paccatthikānañcassa manorathavighātaṃ karonto’’ti. Assāti asādiyantassa yathāvuttaguṇasamaṅgissa.

Paṭhamacatukkakathāvaṇṇanā niṭṭhitā.

Ekūnasattatidvisatacatukkakathāvaṇṇanā

59-60. Akkhāyitanimittā akkhāyita-saddena vuttā uttarapadalopenāti āha ‘‘soṇasiṅgālādīhi akkhāyitanimitta’’nti. Akkhāyitaṃ nimittaṃ yassā sā akkhāyitanimittā. ‘‘Jāgaranti’’ntiādi visesanarahitattā ‘‘suddhikacatukkānī’’ti vuttaṃ.

Samānācariyakā therāti ekācariyassa pāṭhakantevāsikā. Mahābhayeti brāhmaṇatissabhaye. Gaṅgāya aparabhāgo aparagaṅgaṃ. Vata reti garahatthe nipāto. Avissajjantena kiṃ kattabbanti āha ‘‘niccakālaṃ sotabba’’ntiādi. Evaṃ vinayagarukānanti iminā upari tehi vuccamānavinicchayassa garukaraṇīyatāya kāraṇaṃ vuttaṃ. Sabbaṃ pariyādiyitvāti sabbaṃ pārājikakkhettaṃ anavasesato gahetvā. Sotaṃ chinditvāti pārājikakkhette vītikkamasotaṃ chinditvā. Apaññattabhāvato yuttiabhāvato ca ‘‘pārājikacchāyā panettha na dissatī’’ti vuttaṃ. Keci pana ‘‘upaḍḍhakkhāyitabhāvassa dubbinicchayattā tattha pārājikaṃ na paññapesī’’ti vadanti, taṃ akāraṇaṃ, na ca dubbinicchayatā apaññattikāraṇaṃ yebhuyyakkhāyitādīsupi dubbinicchayabhāvassa samānattā. Upaḍḍhakkhāyitato hi kiñcideva adhikaṃ ūnaṃ vā yadi khāyitaṃ siyā, tampi yebhuyyena khāyitaṃ akkhāyitanti saṅkhyaṃ gacchatīti upaḍḍhakkhāyitamiva yebhuyyakkhāyitādīnipi dubbinicchayāneva. Apica upaḍḍhakkhāyitaṃ yadi sabhāvato pārājikakkhettaṃ siyā, na tattha bhagavā dubbinicchayanti pārājikaṃ na paññapeti.

Idāni therena katavinicchayameva upatthambhetvā aparampi tattha kāraṇaṃ dassento ‘‘apicā’’tiādimāha. Nimitte appamattikāpi maṃsarāji sace avasiṭṭhā hoti, taṃ yebhuyyakkhāyitameva hoti, tato paraṃ pana sabbaso khāyite nimitte dukkaṭamevāti dassento āha ‘‘tato paraṃ thullaccayaṃ natthī’’ti. Atha vā yebhuyyena khāyitaṃ nāma vaccamaggapassāvamaggamukhānaṃ catūsu koṭṭhāsesu dve koṭṭhāse atikkamma yāva tatiyakoṭṭhāsassa pariyosānā khāditaṃ, tato paraṃ pana tatiyakoṭṭhāsaṃ atikkamma yāva catutthakoṭṭhāsassa pariyosānā khāditaṃ dukkaṭavatthūti veditabbaṃ. Matasarīrasmiṃyeva veditabbanti ‘‘mataṃ yebhuyyena akkhāyita’’ntiādivacanato. ‘‘Yadipi nimittaṃ sabbaso khāyitantiādi sabbaṃ jīvamānakasarīrameva sandhāya vutta’’nti mahāgaṇṭhipade vuttaṃ. Kenaci pana ‘‘taṃ vīmaṃsitvā gahetabba’’nti likhitaṃ. Kimettha vīmaṃsitabbaṃ jīvamānakasarīrasseva adhikatattā matasarīre labbhamānassa vinicchayassa visuṃ vakkhamānattā ca. Teneva mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) –

‘‘Jīvamānakasarīrassa vuttappakāre magge sacepi tacādīni anavasesetvā sabbaso chinne nimittasaṇṭhānamattaṃ paññāyati, tattha antamaso aṅgajāte uṭṭhikaṃ anaṭṭhakāyappasādaṃ pīḷakaṃ vā cammakhīlaṃ vā pavesentassapi sevanacitte sati pārājikaṃ, naṭṭhakāyappasādaṃ sukkhapīḷakaṃ vā matacammaṃ vā lomaṃ vā pavesentassa dukkaṭaṃ. Sace nimittasaṇṭhānamattampi anavasesetvā sabbaso maggo uppāṭito, tattha upakkamato vaṇasaṅkhepavasena thullaccaya’’nti –

Jīvamānakasarīrasmiṃyeva yathāvuttavinicchayo dassito.

Sabbaso khāyitanti nimittappadese bahiṭṭhitaṃ chavicammaṃ sabbaso chinditvā soṇasiṅgālādīhi khāyitasadisaṃ kataṃ. Tenevāha ‘‘chavicammaṃ natthī’’ti. Nimittamaṃsassa pana abbhantare chavicammassa ca vijjamānattā ‘‘nimittasaṇṭhānaṃ paññāyatī’’ti vuttaṃ. Tenevāha ‘‘pavesanaṃ jāyatī’’ti. Nimittasaṇṭhānaṃ panaanavasesetvāti nimittākārena ṭhitaṃ chavicammamaṃsādiṃ anavasesetvā. Jīvamānakasarīre labbhamānavisesaṃ dassetvā idāni matasarīre labbhamānavisesaṃ dassento āha ‘‘matasarīre panā’’tiādi.

Manussānaṃ jīvamānakasarīretiādinā pana akkhiādayopi vaṇasaṅgahaṃ gacchantīti vaṇena ekaparicchedaṃ katvā akkhiādīsupi thullaccayaṃ vuttaṃ. Tesañca vaṇasaṅgaho ‘‘navadvāro mahāvaṇo’’ti (mi. pa. 2.6.1) evamādisuttānusārena veditabbo. Tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ pana aṭṭhakathāppamāṇena gahetabbaṃ. Yathā hi manussāmanussatiracchānagatesu vaccamaggapassāvamaggamukhānaṃ pārājikavatthubhāve nānākaraṇaṃ natthi, evaṃ akkhiādīnampi thullaccayādivatthubhāve ninnānākaraṇena bhavitabbaṃ. Vaṇe thullaccayañca ‘‘amaggena amaggaṃ paveseti, āpatti thullaccayassā’’ti (pārā. 66) sāmaññato vuttaṃ, na pana ‘‘manussāna’’nti visesanaṃ atthi. Yadi ca tiracchānagatānaṃ vaṇesu thullaccayena na bhavitabbaṃ, pataṅgamukhamaṇḍūkassa mukhasaṇṭhāne vaṇasaṅkhepato thullaccayaṃ na vattabbaṃ, vuttañca, tasmā aṭṭhakathācariyā evettha pamāṇaṃ. Bhagavato adhippāyaññuno hi aṭṭhakathācariyā. Teneva vuttaṃ ‘‘buddhena dhammo vinayo ca vutto, yo tassa puttehi tatheva ñāto’’tiādi (pārā. aṭṭha. 1.). Manussānanti itthipurisapaṇḍakaubhatobyañjanakānaṃ sāmaññato vuttaṃ. Vatthikosesūti vatthipuṭesu purisānaṃ aṅgajātakosesu. Matasarīraṃ yāva uddhumātakādibhāvena kuthitaṃ na hoti, tāva allasarīranti veditabbaṃ. Tenāha – ‘‘yadā pana sarīraṃ uddhumātakaṃ hotī’’tiādi. Pārājikavatthuñca thullaccayavatthuñca vijahatīti ettha pārājikavatthubhāvaṃ thullaccayavatthubhāvañca vijahatīti attho veditabbo. Matānaṃ tiracchānagatānanti sambandho.

Methunarāgena vatthikosaṃ pavesentassa thullaccayaṃ vuttanti āha ‘‘patthikosaṃ appavesento’’ti. Itthiyā appavesentoti itthiyā nimittaṃ appavesento. Appavesentoti ca pavesanādhippāyassa abhāvaṃ dasseti. Pavesanādhippāyena bahi chupantassa pana methunassa pubbapayogattā dukkaṭeneva bhavitabbaṃ. Nimittena nimittaṃ chupati, thullaccayanti idaṃ ‘‘na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti (mahāva. 252) imassa suttassa vasena vuttaṃ. Tattha ca kesañci aññathāpi atthavikappassa vidhiṃ dassento ‘‘mahāaṭṭhakathāyaṃ panā’’tiādimāha. Tattha kiñcāpi ‘‘katvā mahāaṭṭhakathaṃ sarīra’’nti (pārā. aṭṭha. 1.ganthārambhakathā) vuttaṃ, tathāpi sesaaṭṭhakathāsu ‘‘methunarāgena mukhenā’’ti vacanassa abhāvaṃ dassetuṃ ‘‘mahāaṭṭhakathāyaṃ panā’’ti vuttaṃ. ‘‘Aṅgajātenā’’ti avuttattā ‘‘avisesenā’’ti vuttaṃ.

Idāni mahāaṭṭhakathaṃ pāḷiyā saṃsanditvā dassento ‘‘yaṃ tāva mahāaṭṭhakathāya’’ntiādimāha. Itarathā hi dukkaṭaṃ siyāti pakatimukhena chupantassa visāṇādiggahaṇe viya dukkaṭaṃ siyā. Evaṃ mahāaṭṭhakathaṃ pāḷiyā saṃsanditvā idāni tattha kesañci aññathā atthavikappaṃ dassento ‘‘keci panā’’tiādimāha. Saṅghādisesoti kāyasaṃsaggasikkhāpadena saṅghādiseso. Vuttanayenevāti methunarāgeneva. ‘‘Nimittamukhenā’’ti vuttattā tiracchānagatitthiyā passāvamaggaṃ methunarāgena pakatimukhena chupantassa dukkaṭanti veditabbaṃ. Kāyasaṃsaggarāgena dukkaṭanti nimittamukhena vā pakatimukhena vā kāyasaṃsaggarāgena chupantassa dukkaṭameva.

Ekūnasattatidvisatacatukkakathāvaṇṇanā niṭṭhitā.

Santhatacatukkabhedakathāvaṇṇanā

61-2.Paṭipannakassāti āraddhavipassakassa. Upādinnakanti kāyindriyaṃ sandhāya vuttaṃ. Upādinnakena phusatīti upādinnakena phusīyati ghaṭṭīyatīti evaṃ kammani ya-kāralopena attho veditabbo. Atha vā evaṃ karonto kiñci upādinnakaṃ upādinnakena na phusati na ghaṭṭetīti evamettha attho daṭṭhabbo. Lesaṃ oḍḍessantīti lesaṃ samuṭṭhāpessanti, parikappessantīti vuttaṃ hoti. Santhatādibhedehi bhinditvāti santhatādivisesanehi visesetvā, santhatādīhi catūhi yojetvāti vuttaṃ hoti.

Santhatāyāti ekadese samudāyavohāro ‘‘paṭo daḍḍho’’tiādīsu viya. Tathā hi paṭassa ekadesepi daḍḍhe ‘‘paṭo daḍḍho’’ti voharanti , evaṃ itthiyā vaccamaggādīsu kismiñci magge santhate itthī ‘‘santhatā’’ti vuccati. Tenāha ‘‘santhatā nāmā’’tiādi. Vatthādīni anto appavesetvā bahi ṭhapetvā bandhanaṃ sandhāya ‘‘paliveṭhetvā’’ti vuttaṃ. Ekadese samudāyavohāravaseneva bhikkhupi ‘‘santhato’’ti vuccatīti āha ‘‘santhato nāmā’’tiādi. Yattake paviṭṭheti tilaphalamatte paviṭṭhe. Akkhiādimhi santhatepi yathāvatthukamevāti āha ‘‘thullaccayakkhette thullaccayaṃ, dukkaṭakkhette dukkaṭameva hotī’’ti.

Khāṇuṃ ghaṭṭentassa dukkaṭanti itthinimittassa anto khāṇuṃ pavesetvā samatalaṃ atirittaṃ vā khāṇuṃ ghaṭṭentassa dukkaṭaṃ pavesābhāvato. Sace pana īsakaṃ anto pavisitvā ṭhitaṃ khāṇukameva aṅgajātena chupati, pārājikameva. Tassa talanti veḷunaḷādikassa antotalaṃ. Vinītavatthūsu ‘‘tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi…pe… anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā’’ti vuttattā tassa suttassa anulomato ‘‘ākāsagatameva katvā pavesetvā nīharati, dukkaṭa’’nti (pārā. 73) vuttaṃ. Bahiddhā khāṇuketi antopavesitaveṇupabbādikassa bahi nikkhantakhāṇuke. Methunarāgena indriyabaddhaānindriyabaddhasantānesu yattha katthaci upakkamantassa na sakkā anāpattiyā bhavitunti ‘‘dukkaṭamevā’’ti vuttaṃ. Teneva vinītavatthumhi aṭṭhikesu upakkamantassa dukkaṭaṃ vuttaṃ.

Santhatacatukkabhedakathāvaṇṇanā niṭṭhitā.

Rājapaccatthikādicatukkabhedakathāvaṇṇanā

65. Sāmaññajotanāya pakaraṇato visesavinicchayoti āha ‘‘dhuttāti methunupasaṃhitakhiḍḍāpasutā’’tiādi. Idāni sāmaññatopi atthasambhavaṃ dassento ‘‘itthidhuttasurādhuttādayo vā’’ti āha. Hadayanti hadayamaṃsaṃ.

Sabbākārena catukkabhedakathāvaṇṇanā niṭṭhitā.

Āpattānāpattivāravaṇṇanā

66.Paṭiññākaraṇaṃnatthīti pucchitabbābhāvato. Na hi dūsako ‘‘kena cittena vītikkamaṃ akāsi, jānitvā akāsi, udāhu ajānitvā’’ti evaṃ pucchāya arahati. Tatthevāti vesāliyaṃ mahāvane eva. Sabbaṅgagatanti ṭhapetvā kesalomadantanakhānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca udakamiva telabindu avasesasabbasarīraṃ byāpetvā ṭhitaṃ. Sarīrakampādīnīti ādi-saddena akkhīnaṃ pītavaṇṇādiṃ saṅgaṇhāti. Pittakosake ṭhitanti hadayapapphāsānaṃ antare yakanamaṃsaṃ nissāya patiṭṭhite mahākosātakīkosasadise pittakose ṭhitaṃ. Kupiteti pittakosato calitvā bahi nikkhante.

Vissaṭṭhacittoti vissaṭṭhapakaticitto. Yakkhummattakoti yakkhā kira yassa cittaṃ khipitukāmā honti, tassa setamukhaṃ nīlodaraṃ surattahatthapādaṃ mahāsīsaṃ pajjalitanettaṃ bheravaṃ vā attabhāvaṃ nimminitvā dassenti, bheravaṃ vā saddaṃ sāventi, kathentasseva vā mukhena hatthaṃ pakkhipitvā hadayamaṃsaṃ maddanti, tena so satto ummattako hoti khittacitto. Tenevāha ‘‘bheravāni vā ārammaṇāni dassetvā’’tiādi. Tattha bheravānīti dassanamatteneva sattānaṃ bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetuṃ samatthāni. Niccameva ummattako hotīti yassa pittakosato pittaṃ calitvā bahi nikkhantaṃ hoti, taṃ sandhāya vuttaṃ. Yassa pana pittaṃ calitvā pittakoseyeva ṭhitaṃ hoti bahi anikkhantaṃ, so antarantarā saññaṃ paṭilabhati, na niccameva ummattako hotīti veditabbaṃ. Ñatvāti saññāpaṭilābhena jānitvā. Adhimattāyāti adhikappamāṇāya.

Āpattānāpattivāravaṇṇanā niṭṭhitā.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Pakiṇṇakanti vomissakanayaṃ. Samuṭṭhānanti uppattikāraṇaṃ. Kiriyātiādi nidassanamattaṃ, akiriyādīnampi saṅgaho daṭṭhabbo. Vedanāyāti sahayoge karaṇavacanaṃ, vedanāya saha kusalañcāti vuttaṃ hoti. Sabbasaṅgāhakavasenāti sabbesaṃ sikkhāpadānaṃ saṅgāhakavasena. Cha sikkhāpadasamuṭṭhānānīti kāyo vācā kāyavācā kāyacittaṃ vācācittaṃ kāyavācācittanti evaṃ vuttāni cha āpattisamuṭṭhānāni. Āpattiyeva hi sikkhāpadasīsena vuttā. Samuṭṭhānādayo hi āpattiyā honti, na sikkhāpadassa, imesu pana chasu samuṭṭhānesu purimāni tīṇi acittakāni, pacchimāni sacittakāni. Tesu ekena vā dvīhi vā tīhi vā catūhi vā chahi vā samuṭṭhānehi āpattiyo samuṭṭhahanti, pañcasamuṭṭhānā āpatti nāma natthi. Tattha ekasamuṭṭhānā catutthena ca pañcamena ca chaṭṭhena ca samuṭṭhānena samuṭṭhāti, na aññena. Dvisamuṭṭhānā paṭhamacatutthehi ca dutiyapañcamehi ca tatiyachaṭṭhehi ca catutthachaṭṭhehi ca pañcamachaṭṭhehi ca samuṭṭhānehi samuṭṭhāti, na aññehi. Tisamuṭṭhānā paṭhamehi ca tīhi, pacchimehi ca tīhi samuṭṭhānehi samuṭṭhāti, na aññehi. Catusamuṭṭhānā paṭhamatatiyacatutthachaṭṭhehi ca dutiyatatiyapañcamachaṭṭhehi ca samuṭṭhānehi samuṭṭhāti, na aññehi. Chasamuṭṭhānā chahipi samuṭṭhāti.

Sikkhāpadaṃ nāma atthi chasamuṭṭhānanti etthāpi sikkhāpadasīsena āpatti vuttāti veditabbā. Teneva vakkhati ‘‘sabbañcetaṃ āpattiyaṃ yujjati, sikkhāpadasīsena pana sabbaaṭṭhakathāsu desanā āruḷhā’’ti. Kāyādīhi chahi samuṭṭhānaṃ uppatti, cha vā samuṭṭhānāni etassāti chasamuṭṭhānaṃ. Atthi catusamuṭṭhānanti kāyo kāyavācā kāyacittaṃ kāyavācācittanti imāni cattāri, vācā kāyavācā vācācittaṃ kāyavācācittanti imāni vā cattāri samuṭṭhānāni etassāti catusamuṭṭhānaṃ. Atthi tisamuṭṭhānanti kāyo vācā kāyavācāti imāni tīṇi, kāyacittaṃ vācācittaṃ kāyavācācittanti imāni vā tīṇi samuṭṭhānāni etassāti tisamuṭṭhānaṃ. Dvisamuṭṭhānaṃ ekasamuṭṭhānañca samuṭṭhānasīsavasena dassento ‘‘atthi kathinasamuṭṭhāna’’ntiādimāha. Terasa hi samuṭṭhānasīsāni paṭhamapārājikasamuṭṭhānaṃ adinnādānasamuṭṭhānaṃ sañcarittasamuṭṭhānaṃ samanubhāsanasamuṭṭhānaṃ kathinasamuṭṭhānaṃ eḷakalomasamuṭṭhānaṃ padasodhammasamuṭṭhānaṃ addhānasamuṭṭhānaṃ theyyasatthasamuṭṭhānaṃ dhammadesanāsamuṭṭhānaṃ bhūtārocanasamuṭṭhānaṃ corivuṭṭhāpanasamuṭṭhānaṃ ananuññātasamuṭṭhānanti.

Tattha ‘‘atthi chasamuṭṭhāna’’nti iminā sañcarittasamuṭṭhānaṃ vuttaṃ. ‘‘Atthi catusamuṭṭhāna’’nti iminā pana addhānasamuṭṭhānaṃ ananuññātasamuṭṭhānañca saṅgahitaṃ. Yañhi paṭhamatatiyacatutthachaṭṭhehi samuṭṭhāti, idaṃ addhānasamuṭṭhānaṃ. Yaṃ pana dutiyatatiyapañcamachaṭṭhehi samuṭṭhāti, idaṃ ananuññātasamuṭṭhānaṃ. ‘‘Atthi tisamuṭṭhāna’’nti iminā adinnādānasamuṭṭhānaṃ bhūtārocanasamuṭṭhānañca saṅgahitaṃ. Yañhi sacittakehi tīhi samuṭṭhānehi samuṭṭhāti, idaṃ adinnādānasamuṭṭhānaṃ. Yaṃ pana acittakehi tīhi samuṭṭhāti, idaṃ bhūtārocanasamuṭṭhānaṃ. ‘‘Atthi kathinasamuṭṭhāna’’ntiādinā pana avasesasamuṭṭhānasīsena dvisamuṭṭhānaṃ ekasamuṭṭhānañca saṅgaṇhāti. Tathā hi yaṃ tatiyachaṭṭhehi samuṭṭhāti, idaṃ kathinasamuṭṭhānanti vuccati. Yaṃ paṭhamacatutthehi samuṭṭhāti, idaṃ eḷakalomasamuṭṭhānaṃ. Yaṃ chaṭṭheneva samuṭṭhāti, idaṃ dhuranikkhepasamuṭṭhānaṃ, samanubhāsanasamuṭṭhānantipi tasseva nāmaṃ. Ādi-saddasaṅgahitesu pana paṭhamapārājikasamuṭṭhānapadasodhammatheyyasatthadhammadesanācorivuṭṭhāpanasamuṭṭhānesu yaṃ kāyacittato samuṭṭhāti, idaṃ paṭhamapārājikasamuṭṭhānaṃ. Yaṃ dutiyapañcamehi samuṭṭhāti, idaṃ padasodhammasamuṭṭhānaṃ. Yaṃ catutthachaṭṭhehi samuṭṭhāti, idaṃ theyyasatthasamuṭṭhānaṃ. Yaṃ pañcameneva samuṭṭhāti, idaṃ dhammadesanāsamuṭṭhānaṃ. Yaṃ pañcamachaṭṭhehi samuṭṭhāti, idaṃ corivuṭṭhāpanasamuṭṭhānanti veditabbaṃ.

Evaṃ samuṭṭhānasīsena sabbasikkhāpadāni terasadhā dassetvā idāni kiriyāvasena pañcadhā dassento ‘‘tatrāpi kiñci kiriyato samuṭṭhātī’’tiādimāha. Tattha kiñcīti sikkhāpadasīsena āpattiṃ vadati. Tasmā yā kāyena vā vācāya vā pathavīkhaṇanādīsu viya vītikkamaṃ karontassa hoti, ayaṃ kiriyato samuṭṭhāti nāma. Yā kāyavācāya kattabbaṃ akarontassa hoti paṭhamakathināpatti viya, ayaṃ akiriyato samuṭṭhāti nāma. Yā karontassa ca akarontassa ca hoti aññātikāya bhikkhuniyā hatthato cīvarapaṭiggahaṇāpatti viya, ayaṃ kiriyākiriyato samuṭṭhāti nāma. Yā siyā karontassa ca siyā akarontassa ca hoti rūpiyapaṭiggahaṇāpatti viya, ayaṃ siyā kiriyato siyā akiriyato samuṭṭhāti nāma. Yā siyā karontassa ca siyā karontassa ca akarontassa ca hoti kuṭikārāpatti viya, ayaṃ siyā kiriyato siyā kiriyākiriyato samuṭṭhāti nāma.

Idāni sabbasikkhāpadāni saññāvasena dvidhā katvā dassento ‘‘tatrāpi atthi saññāvimokkha’’ntiādimāha. Saññāya abhāvena vimokkho assāti saññāvimokkhanti majjhepadalopasamāso daṭṭhabbo. Yato hi vītikkamasaññāabhāvena muccati, idaṃ saññāvimokkhanti vuccati. Cittaṅgaṃ labhatiyevāti kāyacittādisacittakasamuṭṭhāneheva samuṭṭhahanato . ‘‘Labhatiyevā’’ti avadhāraṇena no na labhatīti dasseti. Tasmā yaṃ cittaṅgaṃ labhati, na labhati ca, taṃ ‘‘itara’’nti vuttaṃ itara-saddassa vuttapaṭiyogavisayattā.

Puna sabbasikkhāpadāni cittavasena dvidhā dassento ‘‘puna atthi sacittaka’’ntiādimāha. Yaṃ saheva cittena āpajjatīti yaṃ sacittakeneva samuṭṭhānena āpajjati, no acittakena. Vināpīti api-saddena sahāpi cittena āpajjatīti dasseti. Yañhi kadāci acittakena, kadāci sacittakena samuṭṭhānena samuṭṭhāti, taṃ acittakanti vuccati. Ettha ca saññādukaṃ anāpattimukhena, sacittakadukaṃ āpattimukhena vuttanti idametesaṃ nānākaraṇanti veditabbaṃ.

Lokavajjadukassa heṭṭhā vuttalakkhaṇattā taṃ avibhajitvā idāni sabbasikkhāpadāni kammavasena duvidhāni, kusalādivasena vedanāvasena ca tividhāni hontīti dassento ‘‘kammakusalavedanāvasenā’’tiādimāha. Ettha pana kiñcāpi aṭṭhakathāsu āgatanayena kāyakammaṃ vacīkammanti kammavasena dukaṃ vuttaṃ, tikameva pana dassetuṃ vaṭṭati. Sabbameva hi sikkhāpadaṃ kāyadvāre āpajjitabbato vacīdvāre āpajjitabbato kāyavacīdvāre āpajjitabbato ca tividhaṃ hoti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttaṃ ‘‘sabbāva kāyakammavacīkammatadubhayavasena tividhā honti. Tattha kāyadvāre āpajjitabbā kāyakammanti vuccati, vacīdvāre āpajjitabbā vacīkammanti vuccati, ubhayattha āpajjitabbā kāyakammavacīkamma’’nti. Tatoyeva ca adinnādānasikkhāpadādīsu kāyakammavacīkammanti tadubhayavasena dassitaṃ.

Atthi pana sikkhāpadaṃ kusalantiādinā āpattiṃ āpajjanto kusalacittasamaṅgī vā āpajjati akusalacittasamaṅgī vā abyākatacittasamaṅgī vāti dasseti, na pana kusalāpi āpatti atthīti. Na hi kusalā āpatti nāma atthi ‘‘āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti (pari. 303) vacanato. Dasa kāmāvacarakiriyacittānīti hasituppādavoṭṭhabbanehi saddhiṃ aṭṭha mahākiriyacittāni. Dvinnaṃ abhiññācittānaṃ āpattisamuṭṭhāpakattaṃ paññattiṃ ajānantassa iddhivikubbanādīsu daṭṭhabbaṃ. Yaṃ kusalacittena āpajjatīti yaṃ sikkhāpadasīsena gahitaṃ āpattiṃ kusalacittasamaṅgī āpajjati. Iminā pana vacanena taṃ kusalanti āpattiyā vuccamāno kusalabhāvo pariyāyatova, na paramatthatoti dasseti. Kusalacittena hi āpattiṃ āpajjanto saviññattikaṃ aviññattikaṃ vā sikkhāpadavītikkamākārappavattaṃ rūpakkhandhasaṅkhātaṃ abyākatāpattiṃ āpajjati. Itarehi itaranti itarehi akusalābyākatacittehi yaṃ āpajjati, taṃ itaraṃ, akusalaṃ abyākatañcāti attho. Idañca āpattiṃ āpajjanto akusalacittasamaṅgī vā āpajjati kusalābyākatacittasamaṅgī vāti dassanatthaṃ vuttaṃ. Evaṃ santepi sabbasikkhāpadesu kiñci akusalacittameva kiñci kusalābyākatavasena dvicittaṃ, kiñci sabbesaṃ vasena ticittanti ayameva pabhedo labbhati, na aññoti veditabbaṃ.

Tivedanaṃ dvivedanaṃ ekavedananti idañca yathāvuttavedanāvaseneva labbhati, nāññathāti daṭṭhabbaṃ. Nipajjitvā nirodhaṃ samāpannassa sahaseyyavasena tadākārappavattarūpakkhandhasseva āpattibhāvato ‘‘atthi avedana’’ntipi vattabbametaṃ, kadāci karahaci yadicchakaṃ sambhavatīti aggahetvā yebhuyyavasena labbhamānaṃyeva gahetvā vuttanti veditabbaṃ.

Idāni yathāvuttasamuṭṭhānādīni imasmiṃ saṃvaṇṇiyamānasikkhāpade vibhajitvā dassento ‘‘imaṃ pakiṇṇakaṃ viditvā’’tiādimāha. Tattha viditvāti imassa ‘‘veditabba’’nti iminā aparakālakiriyāvacanena sambandho veditabbo. Kiriyasamuṭṭhānanti idaṃ yebhuyyavasena vuttaṃ parūpakkame sati sādiyantassa akiriyasamuṭṭhānabhāvato. ‘‘Manodvāre āpatti nāma natthīti idampi bāhullavaseneva vutta’’nti vadanti. Cittaṃ panettha aṅgamattaṃ hotīti paṭhamapārājikaṃ kāyacittato samuṭṭhātīti cittamettha āpattiyā aṅgameva hoti. Na tassa vasena kammabhāvo labbhatīti viññattijanakavasena kāyadvāre pavattattā tassa cittassa vasena imassa sikkhāpadassa manokammabhāvo na labbhatīti attho. Sikkhāpadassa heṭṭhā vuttanayena paññattibhāvato ‘‘sabbañcetaṃ āpattiyaṃ yujjatī’’ti vuttaṃ. Na hi yathāvuttasamuṭṭhānādi paññattiyaṃ yujjati.

Pakiṇṇakakathāvaṇṇanā niṭṭhitā.

Vinītavatthuvaṇṇanā

Idaṃ kinti kathetukamyatāya pucchati. Vinītāni vinicchitāni vatthūni vinītavatthūni. Tāni hi ‘‘āpattiṃ tvaṃ bhikkhu āpanno pārājikaṃ. Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassa. Anāpatti bhikkhu asādiyantassā’’tiādinā bhagavatāyeva vinicchitāni . Tenāha ‘‘bhagavatā sayaṃ vinicchitāna’’nti. Uddānagāthāti uddesagāthā, saṅgahagāthāti vuttaṃ hoti. Vatthugāthāti ‘‘tena kho pana samayena aññataro bhikkhū’’tiādikā nidānavatthudīpikā vinītavatthupāḷiyeva tesaṃ tesaṃ vatthūnaṃ ganthanato ‘‘vatthugāthā’’ti vuttā, na chandovicitilakkhaṇena. Gāthānaṃ vatthu vatthugāthāti evaṃ vā ettha attho daṭṭhabbo. Etthāti vinītavatthūsu. Dutiyādīnanti dutiyapārājikādīnaṃ. Dutiyādīni vinicchinitabbānīti yojetabbaṃ. Sippikānanti cittakārādisippikānaṃ. Yaṃ passitvā passitvā cittakārādayo cittakammādīni uggaṇhantā karonti, taṃ ‘‘paṭicchannakarūpa’’nti vuccati.

67.Purimāni dve vatthūnīti makkaṭivatthuṃ vajjiputtakavatthuñca. Tāni pana kiñcāpi anupaññattiyaṃ āgatāneva, tathāpi bhagavatā sayaṃ vinicchitavatthubhāvato adinnādānādīsu anupaññattiyaṃ āgatāni rajakādivatthūni viya puna vinītavatthūsu pakkhittāni. Yadi evaṃ ‘‘tassa kukkuccaṃ ahosī’’ti idaṃ virujjheyya, anupaññattiyañhi aññe bhikkhū disvā taṃ bhikkhuṃ codesunti? Saccametaṃ, tehi pana bhikkhūhi anupaññattiyaṃ vuttanayena codetvā ‘‘nanu, āvuso, tatheva taṃ hotī’’ti vutte tassa kukkuccaṃ ahosīti gahetabbaṃ. ‘‘Bhagavato etamatthaṃ ārocesī’’ti idañca tehi bhikkhūhi anupaññattiyaṃ vuttanayena bhagavato ārocite ‘‘saccaṃ kira tvaṃ bhikkhu makkaṭiyā methunaṃ dhammaṃ paṭisevī’’ti bhagavatā puṭṭho samāno ‘‘saccaṃ bhagavā’’ti bhagavato etamatthaṃ ārocesīti gahetabbaṃ.

Vajjiputtakavatthumhi pana sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevitvā vibbhamitvā ye ānandattheraṃ upasaṅkamitvā puna pabbajjaṃ upasampadañca yāciṃsu, te sandhāya ‘‘aṭṭhānametaṃ, ānanda, anavakāso, yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā’’tiādi anupaññattiyaṃ vuttaṃ. Ye pana avibbhamitvā saliṅge ṭhitāyeva uppannakukkuccā bhagavato etamatthaṃ ārocesuṃ, te sandhāya ‘‘āpattiṃ tumhe, bhikkhave, āpannā pārājika’’nti idha vuttaṃ. Keci pana imaṃ adhippāyaṃ ajānantāva ‘‘aññameva makkaṭivatthu vajjiputtakavatthu ca vinītavatthūsu āgata’’nti vadanti.

Kuse ganthetvāti kusatiṇāni ganthetvā. Kesehīti manussakesehi. Taṃ rāganti kāyasaṃsaggarāgaṃ. Ñatvāti sayameva jānitvā. Yadi kāyasaṃsaggarāgena kataṃ, kāyasaṃsaggarāgasikkhāpadassa vinītavatthūsu avatvā idha kasmā vuttanti? Vuccate – kiñcāpi taṃ kāyasaṃsaggarāgena kataṃ, tassa pana bhikkhuno pārājikakkhette katupakkamattā ‘‘pārājikaṃ nu kho ahaṃ āpanno’’ti pārājikavisayaṃ kukkuccaṃ ahosīti idha vuttaṃ. Tenevāha – ‘‘anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā’’ti.

68.Atidassanīyāti divasampi passantānaṃ atittikaraṇato ativiya dassanayoggā. Vaṇṇapokkharatāyāti ettha pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇapokkharatāya, vaṇṇasampattiyāti attho. Porāṇā pana pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇameva. Tesaṃ matena vaṇṇañca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā, tasmā vaṇṇapokkharatāyāti parisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Atha vā vaṇṇasampannaṃ pokkharaṃ vaṇṇapokkharanti uttarapadalopo pubbapadassa daṭṭhabbo, tassa bhāvo vaṇṇapokkharatā, tāya vaṇṇapokkharatāya, vaṇṇasampannasarīratāyāti attho. Padhaṃsesīti abhibhavīti attho. Kathaṃ pana asādiyantī nisīdīti āha – ‘‘asaddhammādhippāyena…pe… khāṇukā viyā’’ti.

Nalimpatīti na allīyati. Kāmesūti vatthukāmakilesakāmesu. Idaṃ vuttaṃ hoti – yathā paduminipaṇṇe udakabindu na saṇṭhāti, yathā ca sūcimukhe sāsapo na santiṭṭhati, evameva yo abbhantare duvidhenapi kāmena na limpati, tasmiṃ kāmo na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti.

69.Purisasaṇṭhānaṃ antarahitaṃ, itthisaṇṭhānaṃ uppannanti phalassa vināsuppādadassanena kāraṇassapi vināsuppādā vuttāti daṭṭhabbaṃ. Purisindriye hi naṭṭhe purisasaṇṭhānaṃ antaradhāyati, itthindriye samuppanne itthisaṇṭhānaṃ pātubhavati. Tathā hi ‘‘yassa itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti? No. Yassa vā pana purisindriyaṃ uppajjati, tassa itthindriyaṃ uppajjatīti? No’’ti yamakapakaraṇe (yama. 3. indriyayamaka.188) vuttattā indriyadvayassa ekasmiṃ santāne sahapavattiyā asambhavato yasmiṃ khaṇe itthindriyaṃ pātubhavati, tato pubbe sattarasamacittato paṭṭhāya purisindriyaṃ nuppajjati. Tato pubbe uppannesu ca purisindriyesu sahajarūpehi saddhiṃ kamena niruddhesu tasmiṃ santāne itthindriyaṃ uppajjati. Tato purisasaṇṭhānākārena pavattesu kammajarūpesu sesarūpesu ca kañci kālaṃ pavattitvā niruddhesu itthisaṇṭhānākārena ca catujarūpasantatiyā pavattāya purisasaṇṭhānaṃ antarahitaṃ, itthisaṇṭhānaṃ pātubhūtanti vuccati. Itthiyā purisaliṅgapātubhāvepi ayameva nayo veditabbo.

Purisaliṅgaṃ uttamaṃ, itthiliṅgaṃ hīnanti iminā ca purisindriyassa uttamabhāvo, itthindriyassa ca hīnabhāvo vuttoti daṭṭhabbaṃ. Na hi indriyassa hīnukkaṭṭhabhāvaṃ vinā tannissayassa liṅgassa hīnukkaṭṭhatā sambhavati. Purisaliṅgaṃ balavaakusalena antaradhāyatītiādināpi indriyasseva vināsuppādā vuttāti daṭṭhabbaṃ. Indriye hi vinaṭṭhe uppanne ca tannissayassa liṅgassapi antaradhānaṃ patiṭṭhānañca sambhavati. Kathaṃ panettha purisaliṅgaṃ balavaakausalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhātīti? Vuccate – paṭisandhiyaṃ tāva purisindriyuppādakaṃ anupahatasāmatthiyaṃ balavakusalakammaṃ yāvatāyukaṃ purisindriyameva uppādeti, antarā pana kenaci laddhapaccayena pāradārikattādinā balavaakusalakammena upahatasāmatthiyaṃ tadeva paṭisandhidāyakaṃ kusalakammaṃ dubbalībhūtaṃ purisindriyaṃ anuppādetvā attano sāmatthiyānurūpaṃ itthindriyaṃ pavatte uppādeti. Yadā pana paṭisandhidānakāleyeva kenaci laddhapaccayena pāradārikattādinā balavaakusalakammena purisindriyuppādanasāmatthiyaṃ upahataṃ hoti, tadā dubbalībhūtaṃ kusalakammaṃ purisindriyaṃ anuppādetvā paṭisandhiyaṃyeva itthindriyaṃ uppādeti. Tasmā ‘‘purisaliṅgaṃ balavaakusalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhātī’’ti vuccati.

Dubbalaakusalena antaradhāyatīti pāradārikattādibalavaakusalakammassa purisindriyuppādanavibandhakassa dubbalabhāve sati antaradhāyantaṃ itthiliṅgaṃ dubbalaakusalena antaradhāyatīti vuttaṃ. Tathā hi pāradārikattādinā balavaakusalakammena bāhitattā purisindriyuppādane asamatthaṃ paṭisandhiyaṃ itthiyā itthindriyuppādakaṃ dubbalakusalakammaṃ yadā pavattiyaṃ brahmacariyavāsamicchācārapaṭivirativasena purisattapatthanāvasena vā katupacitabalavakusalakammena āhitasāmatthiyaṃ purisindriyuppādane samatthaṃ itthindriyaṃ anuppādetvā attano sāmatthiyānurūpaṃ purisindriyaṃ uppādeti, tadā purisindriyuppādanavibandhakassa balavaakusalakammassa dubbalabhāve sati taṃ itthindriyaṃ antarahitanti ‘‘itthiliṅgaṃ antaradhāyantaṃ dubbalaakusalena antaradhāyatī’’ti vuccati. Yathāvuttanayeneva balavatā kusalakammena purisindriyassa uppāditattā ‘‘purisaliṅgaṃ balavakusalena patiṭṭhātī’’ti vuccati. Pubbe itthibhūtassa paṭisandhiyaṃ purisindriyuppādepi ayaṃ nayo veditabbo. Ubhayampi akusalena antaradhāyati, kusalena paṭilabbhatīti idaṃ sugatibhavaṃ sandhāya vuttaṃ, duggatiyaṃ pana ubhinnaṃ uppatti vināso ca akusalakammenevāti daṭṭhabbaṃ.

Ubhinnampisahaseyyāpatti hotīti ‘‘yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya, pācittiyaṃ. Yā pana bhikkhunī purisena sahaseyyaṃ kappeyya, pācittiya’’nti vuttattā ubhinnampi sahaseyyavasena pācittiyāpatti hoti. Dukkhīti cetodukkhasamaṅgitāya dukkhī. Dummanoti dosena duṭṭhamano, virūpamano vā domanassābhibhūtatāya. ‘‘Samassāsetabbo’’ti vatvā samassāsetabbavidhiṃ dassento ‘‘hotu mā cintayitthā’’tiādimāha. Anāvaṭoti avārito. Dhammoti pariyattipaṭipattipaṭivedhasaṅkhāto tividhopi saddhammo. Saggo ca maggo ca saggamaggo, saggassa vā maggo saggamaggo, saggūpapattisādhikā paṭipatti. Bhikkhuniyā saddhiṃ saṃvidhāya addhānagamane āpatti pariharitabbāti dassento ‘‘saṃvidahanaṃ parimocetvā’’ti āha. ‘‘Mayaṃ asukaṃ nāma ṭhānaṃ gacchāmā’’ti vatvā ‘‘ehi saddhiṃ gamissāmā’’tiādinā asaṃvidahitattā anāpatti.

Bahigāmeti attano vasanagāmato bahi. Gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi anāpattīti ‘‘dutiyikā bhikkhunī pakkantā vā hotī’’tiādinā (pāci. 693) vuttaanāpattilakkhaṇehi saṃsandanato vuttaṃ. Ārādhikāti cittārādhane samatthā. Tā kopetvāti tā pariccajitvā. Lajjiniyo…pe… labbhatīti ‘‘saṅgahe asati ukkaṇṭhitvā vibbhameyyāpī’’ti saṅgahavaseneva vuttaṃ. Alajjiniyo…pe… labbhatīti alajjibhāvato asantapakkhaṃ bhajantīti vuttaṃ. Aññātikā…pe… vaṭṭatīti idaṃ pana imissā āveṇikaṃ katvā aṭṭhakathāyaṃ anuññātanti vadanti. Bhikkhubhāvepīti bhikkhukālepi. Parisāvacaroti upajjhāyo ca ācariyo ca hutvā parisupaṭṭhāko. Aññassa santike nissayo gahetabboti tassa santike upasampannehi saddhivihārikehi aññassa ācariyassa santike nissayo gahetabbo. Taṃ nissāya vasantehipīti antevāsike sandhāya vadati. Upajjhā gahetabbāti upasampadatthaṃ upajjhā gahetabbā, aññassa santike upasampajjitabbanti vuttaṃ hoti.

Vinayakammanti vikappanaṃ sandhāya vuttaṃ. Puna kātabbanti puna vikappetabbaṃ. Puna paṭiggahetvā sattāhaṃ vaṭṭatīti ‘‘anujānāmi, bhikkhave, bhikkhunīnaṃ sannidhi bhikkhūhi, bhikkhūnaṃ sannidhi bhikkhunīhi paṭiggāhāpetvā paribhuñjitu’’nti (cūḷava. 421) vacanato puna paṭiggahitaṃ tadahu sāmisampi vaṭṭatīti dassanatthaṃ vuttaṃ. Sattame divaseti idaṃ tañca nissaggiyaṃ anāpajjitvāva punapi sattāhaṃ paribhuñjituṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Yasmā pana bhikkhuniyā nissaggiyaṃ bhikkhussa vaṭṭati, bhikkhussa nissaggiyaṃ bhikkhuniyā vaṭṭati, tasmā aṭṭhamepi divase liṅgaparivatte sati anissajjitvāva antosattāhe paribhuñjituṃ vaṭṭatīti vadanti. Taṃ pakatatto rakkhatīti aparivattaliṅgo taṃ paṭiggahaṇavijahanato rakkhati, avibhattatāya paṭiggahaṇaṃ na vijahatīti adhippāyo. Sāmaṃ gahetvāna nikkhipeyyāti paṭiggahetvā sayaṃ nikkhipeyya. Paribhuñjantassaāpattīti liṅgaparivatte sati paṭiggahaṇavijahanato puna paṭiggahetvā paribhuñjantassa āpatti.

‘‘Hīnāyāvattanenāti pārājikaṃ āpannassa gihibhāvūpagamanenā’’ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ suvuttaṃ. Na hi pārājikaṃ anāpannassa sikkhaṃ appaccakkhāya ‘‘vibbhamissāmī’’ti gihiliṅgaggahaṇamattena bhikkhubhāvo vinassati. Pārājikaṃ āpanno ca bhikkhuliṅge ṭhito yāva na paṭijānāti, tāva attheva tassa bhikkhubhāvo, na so anupasampannasaṅkhyaṃ gacchati. Tathā hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako na hoti, sahaseyyādiāpattiṃ na janeti, omasavāde pācittiyañca janeti. Teneva ‘‘asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassā’’ti (pārā. 389) omasavāde pācittiyaṃ vuttaṃ. Asati hi bhikkhubhāve dukkaṭaṃ bhaveyya, sati ca bhikkhubhāve paṭiggahitassa paṭiggahaṇavijahanaṃ nāma ayuttaṃ, tasmā sabbaso bhikkhubhāvassa abhāvato pārājikaṃ āpajjitvā gihiliṅgaggahaṇena gihibhāvūpagamanaṃ idha ‘‘hīnāyāvattana’’nti adhippetaṃ, na pana pakatattassa gihiliṅgaggahaṇamattaṃ. Teneva katthaci sikkhāpaccakkhānena samānagatikattā hīnāyāvattanaṃ visuṃ na gaṇhanti. Sikkhāpaccakkhānena paṭiggahaṇavijahane vutte pārājikaṃ āpannassa gihibhāvūpagamanena sabbaso bhikkhubhāvassa abhāvato vattabbameva natthīti. Tathā hi buddhadattācariyena attano vinayavinicchaye –

‘‘Acchedagāhanirapekkhanisaggato ca,

Sikkhāppahānamaraṇehi ca liṅgabhedā;

Dānena tassa ca parassa abhikkhukassa,

Sabbaṃ paṭiggahaṇameti vināsameva’’nti. –

Ettakameva vuttaṃ. Tathā dhammasirittherenapi –

‘‘Sikkhāmaraṇaliṅgehi, anapekkhavisaggato;

Acchedānupasampanna-dānā gāhopasammatī’’ti. –

Vuttaṃ . Yadi ca pakatattassa gihiliṅgaggahaṇamattenapi paṭiggahaṇaṃ vijaheyya, tepi ācariyā visuṃ tampi vadeyyuṃ, na vuttañca, tato viññāyati ‘‘pakatattassa gihiliṅgaggahaṇamattaṃ idha hīnāyāvattananti nādhippeta’’nti. Bhikkhuniyā pana sikkhāpaccakkhānassa abhāvato gihiliṅgaggahaṇamattenapi paṭiggahaṇaṃ vijahati.

Anapekkhavissajjanenāti aññassa adatvāva anatthikatāya ‘‘natthi iminā kammaṃ, na idāni naṃ paribhuñjissāmī’’ti vatthūsu vā ‘‘puna paṭiggahetvā paribhuñjissāmī’’ti paṭiggahaṇe vā anapekkhavissajjanena. Acchinditvā gāhenāti corādīhi acchinditvā gahaṇena.

Etthāti bhikkhuvihāre. Uparopakāti tena ropitā rukkhagacchā. Terasasu sammutīsūti bhattuddesakasenāsanapaññāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājakayāgubhājakaphalabhājakakhajjabhājakaappamattakavissajjakasāṭiyaggāhāpakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutisaṅkhātāsu terasasu sammutīsu. Kāmaṃ purimikāya pacchimikāya ca senāsanaggāho paṭippassambhatiyeva, purimikāya pana senāsanaggāhe paṭippassaddhe pacchimikāya aññattha upagantuṃ sakkāti purimikāya senāsanaggāhapaṭippassaddhiṃ visuṃ dassetvā pacchimikāya senāsanaggāhe paṭippassaddhe na sakkā aññattha upagantunti tattha bhikkhūhi kattabbasaṅgahaṃ dassento ‘‘sace pacchimikāya senāsane gahite’’tiādimāha.

Pakkhamānattameva dātabbanti bhikkhunīnaṃ paṭicchannāyapi āpattiyā mānattacārasseva anuññātattā. Puna pakkhamānattameva dātabbanti bhikkhukāle ciṇṇamānattābhāvato. Bhikkhunīhi abbhānakammaṃ kātabbanti bhikkhukāle ciṇṇamānattatāya bhikkhunīkālepi ciṇṇamānattā icceva saṅkhyaṃ gacchatīti katvā vuttaṃ. Sace akusalavipāke…pe… chārattaṃ mānattameva dātabbanti mānattaṃ carantassa liṅgaparivattādhikārattā vuttaṃ. Sace pana bhikkhukāle paṭicchannāya sādhāraṇāpattiyā parivasantassa asamādiṇṇaparivāsassa vā liṅgaṃ parivattati, tassa bhikkhunīkāle pakkhamānattaṃ carantassa akusalavipāke parikkhīṇe puna liṅge parivattite parivāsaṃ datvā parivutthaparivāsassa chārattaṃ mānattaṃ dātabbanti vadanti.

Sañcarittāpattīti sādhāraṇāpattidassanatthaṃ vuttaṃ. Parivāsadānaṃ natthīti bhikkhukāle appaṭicchannabhāvato. Bhikkhunīkāle pana ārocitāpi sādhāraṇāpatti sace bhikkhukāle anārocitā, paṭicchannāva hotīti vadanti. Bhikkhūhi mānatte adinneti aciṇṇamānattāya liṅgaparivatte sati. Bhikkhunībhāve ṭhitāyapi tā suppaṭippassaddhā evāti sambandho. Yā āpattiyo pubbe paṭippassaddhāti yā asādhāraṇāpattiyo pubbe bhikkhubhāve paṭippassaddhā. ‘‘Pārājikaṃ āpannassa liṅgaparivatte sati santānassa ekattā na puna so upasampadaṃ labhati, tathā vibbhantāpi bhikkhunī liṅgaparivatte sati puna upasampadaṃ na labhatī’’ti vadanti.

71. ‘‘Anupādinnakesūti adhikārattā upādinnakepi eseva nayoti vutta’’nti cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ, taṃ duvuttaṃ. Na hi upādinnakesu nimitte upakkamantassa dukkaṭaṃ dissati. Tathā hi upādinnakesu nimitte appavesetvā bahi upakkamantassa thullaccayaṃ vuttaṃ ‘‘na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti (mahāva. 252) vuttattā. Ettha ca yaṃ vattabbaṃ, taṃ sabbaṃ aṭṭhakathāyaṃ pubbe vicāritameva. Dukkaṭamevāti mocanarāgassa abhāvato. Tathevāti muccatu vā mā vāti imamatthaṃ atidissati.

Avisayoti asādiyanaṃ nāma evarūpe ṭhāne dukkaranti katvā vuttaṃ. Mātugāmassa vacanaṃ gahetvāti ‘‘ahaṃ vāyamissāmi, tvaṃ mā vāyamī’’tiādinā vuttavacanaṃ gahetvā. Ubhayavāyāmeneva āpattīti saññāya ‘‘tvaṃ mā vāyamī’’ti vuttaṃ.

73.Vaṭṭakateti imassa atthaṃ dassento ‘‘vivaṭe’’ti āha. ‘‘Pārājikabhayena ākāsagatameva katvā pavesanādīni karontassa sahasā tālukaṃ vā passaṃ vā aṅgajātaṃ phusati ce, dukkaṭameva methunarāgassa abhāvato’’ti vadanti, upaparikkhitvā gahetabbo. Suphusitāti suṭṭhu pihitā. Antomukhe okāso natthīti dantānaṃ supihitabhāvato antomukhe pavesetuṃ okāso natthi. Uppāṭite pana oṭṭhamaṃse dantesuyeva upakkamantassa thullaccayanti pataṅgamukhamaṇḍūkassa mukhasaṇṭhāne viya vaṇasaṅkhepavasena thullaccayaṃ. ‘‘Methunarāgena itthiyā appavesento nimittena nimittaṃ chupati, thullaccaya’’nti iminā vā lakkhaṇena samānattā idha thullaccayaṃ vuttaṃ. Bahi nikkhantadantajivhāsupi eseva nayo.

Amuccante thullaccayanti ‘‘ceteti upakkamati na muccati, āpatti thullaccayassā’’ti (pārā. 262) vacanato. Nijjhāmataṇhikādīti ādi-saddena khuppipāsikādipetīnaṃ saṅgaho daṭṭhabbo. Allīyitumpi na sakkāti nijjhāmataṇhikānaṃ lomakūpehi samuṭṭhitaaggijālāhi niccaṃ pajjalitasarīratāya khuppipāsikādīnaṃ ativiya paṭikūlavirūpabībhacchaaṭṭhicammāvasiṭṭhaniccāturasarīratāya āmasitumpi na sakkā. Devatā viya sampattiṃ anubhontīti ettha yāsanti sāmivacanaṃ ti paccattavacanena vipariṇāmetvā yojetabbaṃ ‘‘yā devatā viya sampattiṃ anubhontī’’ti. Dassanādīsu dassanaṃ nāma bhikkhunā tāsaṃ dassanaṃ, gahaṇampi bhikkhunāva tāsaṃ aṅgapaccaṅgagahaṇaṃ. Āmasanādīni pana tāsaṃ kiccāni. Tattha āmasanaṃ nāma attano sarīrena bhikkhuno sarīrassa upari āmasanamattaṃ, phusanaṃ tato daḷhataraṃ katvā samphusanaṃ, ghaṭṭanaṃ tatopi daḷhataraṃ katvā sarīrena sarīrassa ghaṭṭanaṃ. Visaññaṃ katvāti yathā so katampi upakkamanaṃ na jānāti, evaṃ katvā. Yadipi āmasanādi tassā kiccaṃ, tathāpi teneva anāpattiṃ avatvā ‘‘taṃ puggalaṃ visaññaṃ katvā’’ti vacanato akatavisañño jānitvā sādiyati ce, pārājikameva. Bhikkhuno pana dassanagahaṇesu sati asādiyanaṃ nāma na hotīti dassanagahaṇesu paññāyamānesu anāpatti na vuttā. Yadi pana paṭhamaṃ dassanagahaṇesu sati pacchā taṃ puggalaṃ visaññaṃ katvā āmasanādīni karontī attano manorathaṃ pūretvā gacchati, natthi pārājikaṃ.

Upahatakāyappasādoti anaṭṭhepi kāyappasāde kāyaviññāṇuppādane asamatthatāpādanavasena vātapittādīhi upahatakāyappasādo. Sevanacittavasena āpattīti yathā santhatanimittavasena upādinnaphassaṃ avindantassapi sevanacittavasena āpatti, evamidhāpi pittavātādinā upahatakāyappasādattā avediyantassapi sevanacittavasena āpatti.

Nanu ca chupitamattavatthusmiṃ ‘‘methunaṃ dhammaṃ paṭisevissāmīti chupitamatte vippaṭisārī ahosī’’ti vuttattā methunassa pubbapayoge dukkaṭena bhavitabbaṃ, atha kasmā ‘‘āpatti saṅghādisesassā’’ti vuttanti imaṃ antolīnacodanaṃ manasikatvā taṃ pariharituṃ ‘‘yo methuna’’ntiādi āraddhaṃ. Tattha sīsanti maggena maggapaṭipādanaṃ. Tañhi payogānaṃ matthakasadisattā ‘‘sīsa’’nti vuttaṃ tato paraṃ payogābhāvato. Dukkaṭe tiṭṭhantīti dukkaṭaṃ janenti. Dukkaṭañhi janentā hatthaggāhādayo payogā ‘‘dukkaṭe tiṭṭhantī’’ti vuttā aññissā āpattiyā janakavasena appavattanato.

74.Jātipupphagumbānanti jātisumanagumbānaṃ. Ussannatāyāti bāhullatāya. Upacāreti āsannappadese. Tena vātupatthambhenāti ‘‘aṅgamaṅgāni vātupatthaddhāni hontī’’ti evaṃ vuttavātupatthambhena. Iminā niddokkamanassa kāraṇaṃ vuttaṃ. Ekarasanti āvajjanādivīthicittehi abbokiṇṇaṃ.

76.Saṅgāmasīsayodhobhikkhūti yasmā kilesārīhi anabhibhūto hutvā te parājesi, tasmā saṅgāmamukhe yodhasadiso bhikkhu.

77.Uppanne vatthusminti methunavatthusmiṃ uppanne. Parivattakadvāramevāti saṃvaraṇavivaraṇavasena ito cito ca parivattanayoggadvārameva. Rukkhasūcikaṇṭakadvāranti rukkhasūcidvāraṃ kaṇṭakadvārañca. ‘‘Rukkhasūcidvāraṃ kaṇṭakadvāra’’micceva vā pāṭho. Yaṃ ubhosu passesu rukkhathambhe nikhaṇitvā tattha vijjhitvā majjhe dve tisso rukkhasūciyo pavesetvā karonti, taṃ rukkhasūcidvāraṃ. Yaṃ pavesananikkhamanakāle apanetvā thakanayoggaṃ, ekāya bahūhi vā kaṇṭakasākhāhi kataṃ, taṃ kaṇṭakadvāraṃ. Cakkalakayuttadvāranti heṭṭhā etaṃ cakkaṃ yojetvā kataṃ mahādvāraṃ, yaṃ na sakkā ekena saṃvarituṃ vivarituñca. Gopphetvāti rajjūhi ganthetvā. Ekaṃ dussasāṇidvāramevāti ettha kilañjasāṇidvārampi saṅgahaṃ gacchati.

Yattha dvāraṃ saṃvaritvā nipajjituṃ na sakkā hoti, tattha kattabbavidhiṃ dassetuṃ ‘‘sace bahūnaṃ vaḷañjanaṭṭhānaṃ hotī’’tiādi vuttaṃ. Bahūnaṃ avaḷañjanaṭṭhānepi ekaṃ āpucchitvā nipajjituṃ vaṭṭatiyeva. Atha bhikkhū…pe… nisinnā hontīti idaṃ tattha bhikkhūnaṃ sannihitabhāvasandassanatthaṃ vuttaṃ. ‘‘Nisinno vā pana hotu nipanno vā, yena kenaci iriyāpathena samannāgato sace tattha sannihito hoti, ābhogaṃ kātuṃ vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘nisinnā hontīti vacanato sace nipannā honti, ābhogaṃ kātuṃ na vaṭṭatī’’ti vadanti, taṃ na sundaraṃ. Yadi hi ‘‘nisinnā hontī’’ti vacanato nipanne ābhogaṃ kātuṃ na vaṭṭati, ṭhitepi caṅkamantepi ābhogaṃ kātuṃ na vaṭṭati. Na hi nisinnavacanaṃ nipannaṃyeva nivatteti, tasmā ‘‘nisinnā hontī’’ti idaṃ tattha tesaṃ atthitāmattasandassanatthaṃ, na sesairiyāpathasamaṅgitānivattanatthaṃ. Evaṃ santepi nipajjitvā niddāyanto asantapakkhe ṭhitattā ābhogāraho na hotīti amhākaṃ khanti. Asantapakkhe ṭhitattāyeva hi raho nisajjāya nipajjitvā niddāyanto anāpattiṃ na karotīti vuttaṃ. Dvārasaṃvaraṇaṃ nāma bhikkhunīādīnaṃ pavesananivāraṇatthanti āha – ‘‘bhikkhuniṃ vā mātugāmaṃ vā āpucchituṃ na vaṭṭatī’’ti. ‘‘Itthiubhatobyañjanakaṃ itthipaṇḍakañca āpucchituṃ na vaṭṭatī’’ti vadanti. Mātugāmassa antogabbhe ṭhitabhāvaṃ jānitvāpi dvāre yathāvuttavidhiṃ katvā nipajjantassa anāpatti. Nisseṇiṃ āropetvāti uparitalaṃ āropetvā visaṅkharitvā bhūmiyaṃ pātetvā chinditvā vā nipajjitumpi vaṭṭati. Dvepi dvārāni jaggitabbānīti ettha sace ekasmiṃ dvāre kavāṭaṃ vā natthi, heṭṭhā vuttanayena saṃvarituṃ vā na sakkā, itaraṃ dvāraṃ asaṃvaritvāpi nipajjituṃ vaṭṭati.

Bhikkhācārāpaṭikkammāti bhikkhācārato nivattitvā. Dvārapālassāti dvārakoṭṭhake mahādvāre nisseṇimūle vā ṭhatvā dvārarakkhaṇakassa. Pacchimānaṃ bhāroti ekānubandhavasena āgacchante sandhāya vuttaṃ. Asaṃvutadvāre antogabbhe vāti yojetabbaṃ. Bahi vāti gabbhato bahi. Nipajjanakālepi…pe… vaṭṭatiyevāti ettha ‘‘dvārajagganakassa tadadhīnattā tadā tassa tattha sannihitāsannihitabhāvaṃ anupadhāretvāpi ābhogaṃ kātuṃ vaṭṭatiyevā’’ti vadanti.

Yena kenaci parikkhitteti pākārena vā vatiyā vā yena kenaci parikkhitte. ‘‘Parikkhepassa uccato pamāṇaṃ sahaseyyappahonake vuttanayena veditabba’’nti vadanti. Yadi pana ekasmiṃ padese parikkhepo vuttappamāṇato nīcataro hoti, vaṭṭati. Mahāpariveṇaṃ hotīti mahantaṃ aṅgaṇaṃ hoti. Mahābodhiyaṅgaṇalohapāsādayaṅgaṇasadisanti bahusañcāradassanatthaṃ vuttaṃ, na mahāparicchedadassanatthaṃ. Aruṇe uggate uṭṭhahati, anāpattīti suddhacittena nipannassa niddāyantasseva aruṇe uggateyeva niddāvaseneva anāpatti. Pabujjhitvā puna supati, āpattīti aruṇe uggate pabujjhitvā aruṇuggamanaṃ ajānitvāpi anuṭṭhahitvāva sayitasantānena sayantassa āpatti, purāruṇe pabujjhitvāpi ajānitvā sayitasantānena sayantassapi aruṇe uggate āpattiyeva. Yathāparicchedameva vuṭṭhātīti aruṇe uggateyeva uṭṭhahati. Tassa āpattīti asuddhacitteneva nipannattā niddāyantassapi aruṇe uggate divāpaṭisallānamūlikā āpatti. ‘‘Evaṃ nipajjanto anādariyadukkaṭāpi na muccatī’’ti vuttattā asuddhacittena nipajjanto aruṇuggamanato puretaraṃ uṭṭhahantopi anuṭṭhahantopi nipajjanakāleyeva anādariyadukkaṭaṃ āpajjati, divāpaṭisallānamūlikaṃ pana dukkaṭaṃ aruṇe uggateyeva āpajjati.

Yaṃ panettha tīsupi gaṇṭhipadesu vuttaṃ ‘‘rattiṃ dvāraṃ saṃvaritvā nipanno sace aruṇuggamanavelāyaṃ dvāre vivaṭepi nipajjati, tassa āpatti akhette saṃvaritvā nipannattā. Aruṇuggamanavelāyaṃ vivaṭepi dvāre ‘‘nipajjissāmī’’ti rattiṃ dvāraṃ saṃvaritvāpi nipannassa akhette pihitattā nipajjanakāle anādariyadukkaṭaṃ, aruṇe uggate nipajjanamūladukkaṭañca hoti. Rattiṃ pihitepi apihitepi dvāre nipannassa aruṇuggamanakkhaṇeyeva apihitadvāre pihite pihitadvāre ca puna vivaritvā pihite khette pihitattā anāpattī’’ti, taṃ aṭṭhakathāya na sameti. Rattiṃ dvāraṃ asaṃvaritvā nipannasseva hi aruṇuggamane āpatti aṭṭhakathāyaṃ dassitā, tasmā khette vā pihitaṃ hotu akhette vā, saṃvaraṇamevettha pamāṇanti amhākaṃ khanti.

Niddāvasena nipajjatīti niddābhibhūtatāya ekapassena nipajjati, evaṃ pana nipanno nipanno nāma na hotīti anāpatti vuttā. Apassāya supantassāti kaṭiyā piṭṭhivemajjhassa ca antare appamattakampi padesaṃ bhūmiṃ aphusāpetvā thambhādiṃ apassāya supantassa. Sahasāva vuṭṭhātīti pakkhalitvā patito viya sahasā vuṭṭhāti. Tattheva sayati na vuṭṭhātīti niddābhibhūtatāya supanto na vuṭṭhāti, na mucchāpareto. Teneva ‘‘avisayattā āpatti na dissatī’’ti na vuttaṃ.

Ekabhaṅgenāti ekassa passassa bhañjanena, heṭṭhā vuttanayena pāde bhūmito amocetvāva ekaṃ passaṃ bhañjitvā nāmetvā nipannoti vuttaṃ hoti. Mahāaṭṭhakathāyaṃ pana mahāpadumattherena vuttanti sambandho. Mucchitvā patitattā therena ‘‘avisayattā āpatti na dissatī’’ti vuttaṃ. Ācariyā pana yathā yakkhagahitako bandhitvā nipajjāpito ca paravaso hoti, evaṃ aparavasattā mucchitvā patito kañci kālaṃ jānitvāpi nipajjatīti anāpattiṃ na vadanti. Yo ca yakkhagahitako, yo ca bandhitvā nipajjāpitoti imassa mahāaṭṭhakathāvādassa pacchimattā soyeva pamāṇato gahetabbo. Tathā ca vakkhati ‘‘sabbattha yo yo aṭṭhakathāvādo vā theravādo vā pacchā vuccati, sova pamāṇato daṭṭhabbo’’ti (pārā. aṭṭha. 1.92). Yakkhagahitaggahaṇeneva cettha visaññībhūtopi saṅgahitoti veditabbaṃ. Ekabhaṅgena nipanno pana atthato anipannattā muccatiyevāti mahāaṭṭhakathāvādena so appaṭikkhittova hotīti daṭṭhabbaṃ. Divā saṃvaritvā nipannassa kenaci vivaṭepi dvāre anāpatti nipajjanakāle saṃvaritvā nipannattā. Sace divā saṃvaritvā dvārasamīpe nipanno pacchā sayameva dvāraṃ vivarati, evampi vaṭṭati. Acittakā cāyaṃ āpatti kiriyā ca akiriyā ca.

78.‘‘Apade padaṃ karonto viyā’’ti vatvā puna tamevatthaṃ āvikaronto ‘‘ākāse padaṃ dassento viyā’’ti āha. Etadagganti eso aggo. Yadidanti yo ayaṃ. Sesamettha uttānatthameva.

Vinītavatthuvaṇṇanā niṭṭhitā.

Tatridantiādi heṭṭhā vuttatthameva.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Paṭhamapārājikavaṇṇanā niṭṭhitā.

2. Dutiyapārājikaṃ

Adutiyena jinena yaṃ dutiyaṃ pārājikaṃ pakāsitaṃ, tassa idāni yasmā saṃvaṇṇanākkamo patto, tasmā yaṃ suviññeyyaṃ, yañca pubbe pakāsitaṃ, taṃ sabbaṃ vajjayitvā assa dutiyassa ayaṃ saṃvaṇṇanā hotīti sambandho.

Dhaniyavatthuvaṇṇanā

84.Rājagaheti ettha duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi gahitaṃ pariggahitanti rājagahanti āha ‘‘mandhātu…pe… vuccatī’’ti. Tattha mahāgovindena mahāsattena pariggahitaṃ reṇunā pariggahitameva hotīti mahāgovindaggahaṇaṃ. Mahāgovindapaaggahitatākittanañhi tadā reṇunā magadharājena pariggahitabhāvūpalakkhaṇaṃ. Tassa hi so purohito. ‘‘Mahāgovindoti mahānubhāvo purātano eko magadharājā’’ti keci. Pariggahitattāti rājadhānībhāvena pariggahitattā. Gayhatīti gaho, rājūnaṃ gahoti rājagahaṃ, nagarasaddāpekkhāya napuṃsakaniddeso. Aññepettha pakāreti ‘‘nagaramāpanena raññā kāritasabbagahattā rājagahaṃ, gijjhakūṭādīhi parikkhittattā pabbatarājehi parikkhittagehasadisantipi rājagahaṃ, sampannabhavanatāya rājamānaṃ gehantipi rājagahaṃ, suvihitārakkhatāya anatthāvahabhāvena upagatānaṃ paṭirājūnaṃ gahaṃ gehabhūtantipi rājagahaṃ, rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ. Ārāmarāmaṇeyyakādīhi rājate, nivāsasukhatādinā sattehi mamattavasena gayhati pariggayhatīti vā rājagaha’’nti edise pakāre. So padeso ṭhānavisesabhāvena uḷārasattaparibhogoti āha ‘‘taṃ paneta’’ntiādi. Tattha buddhakāle cakkavattikāle cāti idaṃ yebhuyyavasena vuttaṃ. Tesanti yakkhānaṃ. Vasanavananti āpānabhūmibhūtaṃ upavanaṃ. Gijjhā ettha santīti gijjhaṃ, kūṭaṃ. Taṃ etassāti gijjhakūṭo. Gijjho viyāti vā gijjhaṃ, kūṭaṃ. Taṃ etassāti gijjhakūṭo, pabbato. Gijjhasadisakūṭoti gijjhakūṭoti vā majjhepadalopīsamāso yathā ‘‘sākapatthavo’’ti, tasmiṃ gijjhakūṭe. Tenāha ‘‘gijjhā’’tiādi.

Tatoparaṃ saṅghoti tiṇṇaṃ janānaṃ upari saṅgho catuvaggakaraṇīyādikammappattattā. Tasmiṃ pabbate sannipatitvā samāpattiyā vītināmentīti yathāphāsukaṭṭhāne piṇḍāya caritvā katabhattakiccā āgantvā cetiyagabbhe yamakamahādvāraṃ vivarantā viya taṃ pabbataṃ dvidhā katvā anto pavisitvā rattiṭṭhānadivāṭṭhānāni māpetvā tattha samāpattiyā vītināmenti.

Kadā panete tattha vasiṃsu? Atīte kira anuppanne tathāgate bārāṇasiṃ upanissāya ekasmiṃ gāmake ekā kuladhītā khettaṃ rakkhati, tassā khettakuṭiyā vīhayo bhajjantiyā tattha mahākarañjapupphappamāṇā mahantamahantā manoharā pañcasatamattā lājā jāyiṃsu. Sā te gahetvā mahati paduminipatte ṭhapesi. Tasmiñca samaye eko paccekasambuddho tassā anuggahatthaṃ avidūre khettapāḷiyā gacchati. Sā taṃ disvā pasannamānasā supupphitaṃ mahantaṃ ekaṃ padumaṃ gahetvā tattha lāje pakkhipitvā paccekabuddhaṃ upasaṅkamitvā pañcahi lājasatehi saddhiṃ taṃ padumapupphaṃ datvā pañcapatiṭṭhitena vanditvā ‘‘imassa, bhante, puññassa ānubhāvena ānubhāvasampanne pañcasataputte labheyya’’nti pañca puttasatāni patthesi. Tasmiṃyeva khaṇe pañcasatā migaluddakā sambhatasambhārā paripakkapaccekabodhiñāṇā tasseva paccekabuddhassa madhuramaṃsaṃ datvā ‘‘etissā puttā bhaveyyāmā’’ti patthayiṃsu. Atītāsu anekāsu jātīsu tassā puttabhāvena āgatattā tathā tesaṃ ahosi. Sā yāvatāyukaṃ ṭhatvā devaloke nibbatti, tato cutā jātassare padumagabbhe nibbatti. Tameko tāpaso disvā paṭijaggi. Tassā padasā vicarantiyā paduddhāre paduddhāre bhūmito padumāni uṭṭhahanti. Eko vanacarako disvā bārāṇasirañño ārocesi. Rājā taṃ ānetvā aggamahesiṃ akāsi, tassā gabbho saṇṭhāti. Mahāpadumakumāro mātukucchiyaṃ vasi, sesā bahi nikkhantaṃ gabbhamalaṃ nissāya saṃsedajabhāvena nibbattā. ‘‘Opapātikabhāvenā’’ti keci. Te vayappattā uyyāne padumassare kīḷantā ekekasmiṃ padume nisīditvā khayavayaṃ paṭṭhapetvā paccekabodhiñāṇaṃ nibbattayiṃsu. Ayaṃ tesaṃ byākaraṇagāthā ahosi –

‘‘Saroruhaṃ padumapalāsamatrajaṃ, supupphitaṃ bhamaragaṇānuciṇṇaṃ;

Aniccatāyaṃ vayataṃ viditvā, eko care khaggavisāṇakappo’’ti. –

Tasmiṃ kāle te tattha vasiṃsu. Tadā cassa pabbatassa ‘‘isigilī’’ti samaññā udapādi. Ime isayoti ime paccekabuddhaisī. Samā ñāyati etāyāti samaññā, nāmanti attho.

Tiṇacchadanā kuṭiyo majjhepadalopīsamāsaṃ katvā, ekadese vā samudāyavohāravasena ‘‘tiṇakuṭiyo’’ti vuttā. ‘‘Vassaṃ upagacchiṃsū’’ti vacanato vassūpagamanārahā sadvārabandhā eva veditabbāti āha ‘‘tiṇacchadanā sadvārabandhā kuṭiyo’’ti. Vassaṃ upagacchantenāti vassāvāsaṃ upagacchantena. Nālakapaṭipadanti ‘‘moneyyaṃ te upaññissa’’ntiādinā (su. ni. 721) satthārā nālakattherassa desitaṃ puthujjanakālato pabhuti kilesacittaṃ anuppādetvā paṭipajjitabbaṃ moneyyapaṭipadaṃ. Taṃ pana paṭipadaṃ sutvā nālakatthero tīsu ṭhānesu appiccho ahosi dassane savane pucchāyāti. So hi desanāpariyosāne pasannacitto bhagavantaṃ vanditvā vanaṃ paviṭṭho. Puna ‘‘aho vatāhaṃ bhagavantaṃ passeyya’’nti lolabhāvaṃ na janesi, ayamassa dassane appicchatā. Tathā ‘‘aho vatāhaṃ puna dhammadesanaṃ suṇeyya’’nti lolabhāvaṃ na janesi, ayamassa savane appicchatā. Tathā ‘‘aho vatāhaṃ puna moneyyapaṭipadaṃ puccheyya’’nti lolabhāvaṃ na janesi, ayamassa pucchāya appicchatā.

So evaṃ appiccho samāno pabbatapādaṃ pavisitvā ekavanasaṇḍe dve divasāni na vasi, ekarukkhamūle dve divasāni na nisīdi, ekasmiṃ gāme dve divasāni piṇḍāya na pāvisi. Iti vanato vanaṃ, rukkhato rukkhaṃ, gāmato gāmaṃ āhiṇḍanto anurūpapaṭipadaṃ paṭipajjitvā aggaphale patiṭṭhāsi. Ekassa bhagavato kāle ekoyeva naṃ pūreti. Imañhi moneyyapaṭipadaṃ ukkaṭṭhaṃ katvā pūrento bhikkhu satteva māsāni jīvati, majjhimaṃ katvā pūrento satta vassāni, mudukaṃ katvā pūrento soḷasa vassāni. Ayaṃ pana thero ukkaṭṭhaṃ katvā pūresi, tasmā satta māse ṭhatvā attano āyusaṅkhārassa parikkhayaṃ ñatvā nahāyitvā nivāsetvā kāyabandhanaṃ bandhitvā diguṇaṃ saṅghāṭiṃ pārupitvā dasabalābhimukho pañcapatiṭṭhitena taṃ vanditvā añjaliṃ paggahetvā hiṅgulakapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Tassa parinibbutabhāvaṃ ñatvā bhagavā bhikkhusaṅghena saddhiṃ tattha gantvā sarīrakiccaṃ katvā dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpetvā agamāsi. Evarūpaṃ paṭipadaṃ paṭipannenapi vassaṃ upagacchantena channe sadvārabandheyeva ṭhāne upagantabbaṃ. Appicchataṃ nissāyapi sikkhāpadassa anatikkamanīyattaṃ dassetuṃ ‘‘nālakapaṭipadaṃ paṭipannenapī’’ti vuttaṃ.

Pañcannaṃ chadanānanti tiṇapaṇṇaiṭṭhakasilāsudhāsaṅkhātānaṃ pañcannaṃ chadanānaṃ. ‘‘Na, bhikkhave, asenāsanikena vassaṃ upagantabbanti (mahāva. 204) vacībhedaṃ katvā vassūpagamanaṃ sandhāyeva paṭikkhepo, na ālayakaraṇavasena upagamanaṃ sandhāyā’’ti vadanti. Pāḷiyaṃ pana avisesattā aṭṭhakathāyañca ‘‘nālakapaṭipadaṃ paṭipannenapī’’tiādinā aviseseneva daḷhaṃ katvā vuttattā asenāsanikassa nāvādiṃ vinā aññattha ālayo na vaṭṭatīti amhākaṃ khanti. Nāvāsatthavajesuyeva hi ‘‘anujānāmi, bhikkhave, nāvāyaṃ vassaṃ upagantu’’ntiādinā (mahāva. 203) sati asati vā senāsane vassūpagamanassa visuṃ anuññātattā ‘‘na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti ayaṃ paṭikkhepo tattha na labbhatīti asati senāsane ālayavasenapi nāvādīsu upagamanaṃ vuttaṃ. Anudhammatāti vattaṃ. Rattiṭṭhānadivāṭṭhānādīnīti ādi-saddena vaccakuṭipassāvaṭṭhānādiṃ saṅgaṇhāti.

Katikavattāni ca khandhakavattāni ca adhiṭṭhāyāti pariyattidhammo nāma tividhampi saddhammaṃ patiṭṭhāpeti, tasmā sakkaccaṃ uddisatha uddisāpetha, sajjhāyaṃ karotha, padhānaghare vasantānaṃ saṅghaṭṭanaṃ akatvā antovihāre nisīditvā uddisatha uddisāpetha, sajjhāyaṃ karotha, dhammassavanaṃ samiddhaṃ karotha, pabbājentā sodhetvā pabbājetha, sodhetvā upasampādetha, sodhetvā nissayaṃ detha. Ekopi hi kulaputto pabbajjañca upasampadañca labhitvā sakalaṃ sāsanaṃ patiṭṭhāpeti. Attano thāmena yattakāni sakkotha, tattakāni dhutaṅgāni samādiyatha, antovassaṃ nāmetaṃ sakaladivasaṃ rattiyā ca paṭhamapacchimayāmesu appamattehi bhavitabbaṃ, vīriyaṃ ārabhitabbaṃ . Porāṇakamahaātherāpi sabbapalibodhe chinditvā antovasse ekacariyavattaṃ pūrayiṃsu. Bhasse mattaṃ jānitvā dasavatthukakathaṃ dasaasubhadasānussatiaṭṭhatiṃsārammaṇakathaṃ kātuṃ vaṭṭati. Āgantukānaṃ vattaṃ kātuṃ, sattāhakaraṇīyena gatānaṃ apaloketvā dātuṃ vaṭṭati. Viggāhikapisuṇapharusavacanāni mā vadatha, divase divase sīlāni āvajjentā caturārakkhaṃ ahāpentā manasikārabahulā viharatha, cetiyaṃ vā bodhiṃ vā vandantena gandhamālaṃ vā pūjentena pattaṃ vā thavikāya pakkhipantena na kathetabbaṃ, antogāme manussehi saddhiṃ paccayasaṃyuttakathā vā visabhāgakathā vā na kathetabbā, rakkhitindriyehi bhavitabbaṃ, khandhakavattañca sekhiyavattañca pūretabbanti evamādinā katikavattāni khandhakavattāni ca adhiṭṭhahitvā.

‘‘Anujānāmi, bhikkhave, vassaṃvuṭṭhānaṃ tīhi ṭhānehi pavāretu’’nti (mahāva. 209) vuṭṭhavassānaṃ pavāraṇāya anuññātattā imassa suttassa vasena pavāraṇādivasassa aruṇuggamanato paṭṭhāya appavāritāpi ‘‘vuṭṭhavassā’’ti vuccanti. Kiñcāpi ‘‘imaṃ temāsaṃ vassaṃ upemī’’ti (mahāva. aṭṭha. 184) vacanato pavāraṇādivasassa temāsantogadhattā taṃ divasaṃ yāva na pavārenti , tāva vassaṃ vasantā nāma honti, tathāpi ekadesena avuṭṭhampi taṃ divasaṃ vuṭṭhabhāgāpekkhāya vuṭṭhameva hotīti katvā evaṃ vuttaṃ katākatabhāgāpekkhāya samudāye pavattakatākatavohāro viya. Vippakatañhi yaṃ kiñci ‘‘katākata’’nti vuccati. ‘‘Anujānāmi, bhikkhave, vassaṃvuṭṭhānaṃ kathinaṃ attharitu’’nti (mahāva. 306) imassa pana suttassa vasena nippariyāyato mahāpavāraṇāya pavāritā pāṭipadadivasato paṭṭhāya ‘‘vuṭṭhavassā’’ti vuccantīti dassetuṃ ‘‘mahāpavāraṇāya pavāritā’’tiādi vuttaṃ. Pāṭipadadivasato paṭṭhāya hi vassānassa pacchime māse kathinatthāro anuññāto parivāre ‘‘kathinassa atthāramāso jānitabboti vassānassa pacchimo māso jānitabbo’’ti (pari. 412) vuttattā. ‘‘Mahāpavāraṇāya pavāritā’’ti idañca purimikāya vassūpagatānaṃ sabhāvadassanamattaṃ, kenaci antarāyena appavāritāpi ‘‘vuṭṭhavassā’’icceva vuccanti.

‘‘Āpucchitabbā’’ti vatvā idāni āpucchanavidhiṃ dassento ‘‘sace imaṃ kuṭi’’ntiādimāha. Paṭijagganakaṃ vā na labhatīti vihārapaccante kate paṭijagganakaṃ na labhati. Te pana bhikkhū janapadacārikaṃ pakkamiṃsūti sambandho. Addhānagamane cārikāvohāro sāsane niruḷho. Kiñcāpi ayaṃ cārikā nāma mahājanasaṅgahatthaṃ buddhānaṃyeva labbhati, buddhe upādāya pana ruḷhīsaddavasena sāvakānampi vuccati kilañjādīhi katabījanīnampi tālavaṇṭavohāro viya. Saṅgopetvāti ekasmiṃ padese rāsiṃ katvā. Idāni tameva saṅgopanavidhiṃ dassento ‘‘yathā ca ṭhapita’’ntiādimāha. Na ovassīyatīti anovassakaṃ, kammani aka-saddo daṭṭhabbo. Yathā ca ṭhapitaṃ na ovassīyati na temīyatīti attho.

Anavayoti ettha vayoti hāni ‘‘āyavayo’’tiādīsu viya. Natthi etassa attano sippe vayo ūnatāti avayoti āha ‘‘anūno paripuṇṇasippo’’ti. Ācariyassa kammaṃ ācariyakanti āha ‘‘ācariyakamme’’ti. Piṭṭhasaṅghāṭo dvārabāhā, kaṭṭhakammaṃ thambhādi. Telatambamattikāyāti telamissatambamattikāya.

85.Kuṭikāya karaṇabhāvanti kuṭiyā katabhāvaṃ. Saddasatthavidūhi kiṃ-saddayoge anāgatavacanassa icchitattā vuttaṃ ‘‘tassa lakkhaṇaṃ saddasatthato pariyesitabba’’nti. Mettāpubbabhāganti mettājhānassa pubbabhāgabhūtaṃ sabbasattesu hitapharaṇamattaṃ. Kasmā panetaṃ vuttaṃ, nanu anuddayā-saddo karuṇāya pavattatīti? Saccametaṃ, ayaṃ pana anuddayāsaddo anurakkhaṇamatthaṃ antonītaṃ katvā pavattamāno mettāya karuṇāya ca pavattatīti idha mettāya pavattamāno vutto, tasmā suvuttametaṃ ‘‘etena mettāpubbabhāgaṃ dassetī’’ti. Karuṇāpubbabhāganti karuṇājhānassa pubbabhāgabhūtaṃ sattesu anukampamattaṃ. Cikkhallaṃ mattikā, tassa maddanaṃ udakaṃ āsiñcitvā hatthādīhi parimaddanaṃ. Mettākaruṇānanti appanāppattamettākaruṇānaṃ. Kiñcāpi therena sañcicca khuddānukhuddakā pāṇā maraṇādhippāyena na byābādhitā, tathāpi karuṇāya abhāvena ‘‘evaṃ kate ime pāṇā vinassissantī’’ti anupaparikkhitvā katattā theraṃ vigarahi. Janānaṃ samūho janatāti āha ‘‘pacchimo janasamūho’’ti. Pātabyabhāvanti vināsetabbataṃ. Pāṇātipātaṃ karontānanti therena akatepi pāṇātipāte parehi sallakkhaṇākāraṃ dasseti. Imassa diṭṭhānugatinti imassa diṭṭhiyā anugamanaṃ. Ghaṃsitabbeti ghaṭṭayitabbe, vināsitabbeti attho. Evaṃ maññīti yathā therena kataṃ, evaṃ mā maññi. ‘‘Mā pacchimā janatā pāṇesu pātabyataṃ āpajjī’’ti vacanato yo bhikkhu iṭṭhakapacanapattapacanakuṭikaraṇavihārakārāpanavihārasammajjanapaṭaggidānakūpapokkharaṇīkhaṇāpanādīsu yattha ‘‘khuddānukhuddakānaṃ pāṇānaṃ vihiṃsā bhavissatī’’ti jānāti, tena tādise padese kappiyavacanaṃ vatvāpi na taṃ kammaṃ kāretabbanti dasseti.

Tattha tattha vuttameva āpattinti pathavīkhaṇanabhūtagāmapātabyatādīsu vuttapācittiyādiāpattiṃ. Ādikammikattā anāpattīti kuṭikaraṇapaccayā anāpatti. Sikkhāpadaṃ atikkamitvāti ‘‘na ca, bhikkhave, sabbamattikāmayā kuṭikā kātabbā, yo kareyya, āpatti dukkaṭassā’’ti vuttasikkhāpadaṃ atikkamitvā. Yadi aññena kataṃ labhitvā vasantassa anāpatti siyā, na bhagavā taṃ kuṭikaṃ bhindāpeyyāti āha – ‘‘kataṃ labhitvā tattha vasantānampi dukkaṭamevā’’ti. Yathā vā tathā vā missā hotūti heṭṭhā mattikā upari dabbasambhārātiādinā yena kenaci ākārena missā hotu. Giñjakāvasathasaṅkhepenāti ettha giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasatho giñjakāvasatho. Iṭṭhakāmayassa āvasathassetaṃ adhivacanaṃ. Taṃ kira āvasathaṃ yathā sudhāparikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā karonti, tulādaṇḍakavāṭaphalakāni pana dārumayāneva. Vikirantāti cuṇṇavicuṇṇaṃ karontā.

Kissāti kena kāraṇena. Vayakammampi atthīti dvārakavāṭādiabhisaṅkharaṇādīsu katavayakammampi atthi. Bhikkhūnaṃ akappiyattā eva titthiyavatānurūpattā titthiyadhajo. Mahāaṭṭhakathāyaṃ vuttakāraṇesu attano adhippetakāraṇadvayaṃ patiṭṭhāpetvā aparānipi tattha vuttakāraṇāni dassento āha – ‘‘aṭṭhakathāyaṃ pana aññānipi kāraṇāni vuttānī’’tiādi. Tattha sattānuddayāyāti tādisāya kuṭikāya karaṇapaccayā vinassamānasattesu anuddayāya. Yasmā sabbamattikāmayā kuṭi sukarā bhindituṃ, tasmā tattha ṭhapitaṃ pattacīvarādi aguttaṃ hoti, corādīhi avaharituṃ sakkā. Tena vuttaṃ ‘‘pattacīvaraguttatthāyā’’ti. Senāsanabāhullapaṭisedhanatthāyāti senāsanānaṃ bahubhāvanisedhanatthāya, tādisassa vā senāsanassa abhisaṅkharaṇe bhikkhūnaṃ uddesaparipucchādīni sesakammāni pariccajitvā niccabyāvaṭatānisedhanatthaṃ. Anupavajjoti dosaṃ āropetvā na vattabbo.

Pāḷimuttakavinicchayavaṇṇanā

Pāḷimuttakavinicchayesu tañca kho…pe… na vaṇṇamaṭṭhatthāyāti idaṃ chattadaṇḍaggāhakasalākapañjaravinandhanaṃ sandhāyāti vadanti. Sabbatthāti chattadaṇḍe sabbattha. Āraggenāti nikhādanamukhena. Ghaṭakampi vāḷarūpampi bhinditvā dhāretabbanti sace tādisaṃ akappiyachattaṃ labhati, ghaṭakampi vāḷarūpampi bhinditvā tacchetvā dhāretabbaṃ. Suttakena vā daṇḍo veṭhetabboti yathā chattadaṇḍe lekhā na paññāyati, tathā veṭhetabbo. Daṇḍabundeti daṇḍamūle, chattadaṇḍassa heṭṭhimataleti attho. Chattamaṇḍalikanti chattassa anto khuddakamaṇḍalaṃ. Ukkiritvāti uṭṭhapetvā. Sā vaṭṭatīti yadipi rajjukehi na bandhanti, bandhituṃ pana yuttaṭṭhānattā vaṭṭati.

Nānāsuttakehīti nānāvaṇṇehi suttehi. Idañca tathā karontānaṃ karaṇappakāradassanatthaṃ vuttaṃ, ekavaṇṇasuttakenapi vuttappakārena sibbituṃ na vaṭṭatiyeva. Paṭṭamukheti paṭṭakoṭiyaṃ. Dvinnaṃ paṭṭānaṃ saṅghaṭṭitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Pariyanteti cīvarapariyante. Cīvaraanuvātaṃ sandhāyetaṃ vuttaṃ. Veṇinti varakasīsākārena sibbanaṃ. Saṅkhalikanti biḷālabandhanākārena sibbanaṃ. ‘‘Veṇiṃ saṅkhalika’’nti cettha upayogavacanaṃ ‘‘karontī’’ti karaṇakiriyāpekkhaṃ. Agghiyagayamuggarādīnīti ettha agghiyaṃ nāma cetiyasaṇṭhānena sibbanaṃ, mūle tanukaṃ agge mahantaṃ katvā gadākārena sibbanaṃ gayā, mūle ca agge ca ekasadisaṃ katvā muggarākārena sibbanaṃ muggaro. Kakkaṭakkhīni ukkirantīti gaṇṭhikapaṭṭapāsakapaṭṭānaṃ ante pāḷibaddhaṃ katvā kakkaṭakānaṃ akkhisaṇṭhānaṃ uṭṭhapenti, karontīti attho. ‘‘Koṇasuttapiḷakāti gaṇṭhikapāsakapaṭṭānaṃ koṇehi nīhaṭasuttānaṃ koṭiyo’’ti tīsupi gaṇṭhipadesu vuttaṃ. Kathaṃ pana tā piḷakā duviññeyyarūpā kātabbāti? Koṇehi nīhaṭasuttānaṃ antesu ekavāraṃ gaṇṭhikakaraṇena vā puna nivattetvā sibbanena vā duviññeyyasabhāvaṃ katvā suttakoṭiyo rassaṃ katvā chinditabbā. Dhammasirittherena pana –

‘‘Koṇasuttā ca piḷakā, duviññeyyāva kappare’’ti –

Vuttaṃ. Tathā ācariyabuddhadattattherenapi –

‘‘Suttā ca piḷakā tattha, duviññeyyāva dīpitā’’ti –

Vuttaṃ . Tasmā tesaṃ matena koṇasuttā ca piḷakā ca koṇasuttapiḷakāti evamettha attho daṭṭhabbo.

Maṇināti masāragallādipāsāṇena. Na ghaṭṭetabbanti na ghaṃsitabbaṃ, aṃsabaddhakakāyabandhanāni pana saṅkhādīhi ghaṃsituṃ vaṭṭati. Pāsakaṃ katvā bandhitabbanti rajanakāle bandhitabbaṃ, sesakāle mocetvā ṭhapetabbaṃ. Gaṇṭhiketi dantamayādigaṇṭhike. Piḷakāti binduṃ binduṃ katvā uṭṭhāpetabbapiḷakā.

‘‘Telavaṇṇoti samaṇasāruppavaṇṇaṃ sandhāya vuttaṃ, maṇivaṇṇaṃ pana pattaṃ aññena kataṃ labhitvā paribhuñjituṃ vaṭṭatī’’ti vadanti. Pattamaṇḍaleti tipusīsādimaye pattamaṇḍale. ‘‘Na, bhikkhave, citrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī’’ti (cūḷava. 253) vuttattā ‘‘bhittikammaṃ na vaṭṭatī’’ti vuttaṃ. ‘‘Anujānāmi, bhikkhave, makaradantakaṃ chinditu’’nti vacanato ‘‘makaradantakaṃ pana vaṭṭatī’’ti vuttaṃ.

Makaramukhanti makaramukhasaṇṭhānaṃ. Deḍḍhubhasīsanti udakasappasīsasaṇṭhānaṃ. Acchīnīti kuñjaracchisaṇṭhānāni. Rajjukakāyabandhanaṃ ekameva vaṭṭatīti rajjukaṃ bandhantena ekaguṇameva katvā bandhituṃ vaṭṭati, majjhe bhinditvā diguṇaṃ katvā bandhituṃ na vaṭṭati, diguṇaṃ pana akatvā ekarajjukameva satavārampi punappunaṃ āvijjitvā bandhituṃ vaṭṭati. Ekampi na vaṭṭatīti ekaguṇampi katvā bandhituṃ na vaṭṭati. Bahurajjuke…pe… vaṭṭatīti idaṃ kāyabandhanaṃ sandhāya vuttaṃ, na dasā sandhāya. Īdisañhi kāyabandhanaṃ bandhituṃ vaṭṭati. Teneva ācariyabuddhadattattherena vuttaṃ –

‘‘Ekarajjumayaṃ vuttaṃ, muninā kāyabandhanaṃ;

Pañcapāmaṅgasaṇṭhānaṃ, ekampi ca na vaṭṭati.

‘‘Rajjuke ekato katvā, bahū ekāya rajjuyā;

Nirantarañhi veṭhetvā, kataṃ vaṭṭati bandhitu’’nti.

Murajaṃ pana kāyabandhanaṃ na vaṭṭati ‘‘na, bhikkhave, uccāvacāni kāyabandhanāni dhāretabbāni kalābukaṃ deḍḍhubhakaṃ murajaṃ maddavīṇaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 278) vuttattā. Kiṃ pana bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ murajasaṅkhyaṃ na gacchatīti? Āma na gacchati. Murajañhi nāma nānāvaṇṇehi suttehi murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ. Keci pana ‘‘murajanti bahurajjuke ekato saṅkaḍḍhitvā ekāya rajjuyā paliveṭhetvā katarajjū’’ti vadanti, taṃ na gahetabbaṃ. Yadi cetaṃ murajaṃ siyā, ‘‘bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjuka’’nti na vattabbaṃ, ‘‘taṃ vaṭṭatī’’ti idaṃ virujjheyya. Murajaṃ pana pāmaṅgasaṇṭhānañca dasāsu vaṭṭati ‘‘kāyabandhanassa dasā jīranti. Anujānāmi, bhikkhave, murajaṃ maddavīṇa’’nti (cūḷava. 278) vuttattā. Teneva vakkhati ‘‘anujānāmi, bhikkhave, murajaṃ maddavīṇanti idaṃ dasāsuyeva anuññāta’’nti.

Kāyabandhanavidheti ‘‘kāyabandhanassa pavananto jīrati. Anujānāmi, bhikkhave, vidha’’nti vuttattā kāyabandhanassa pāsante dasāmūle tassa thirabhāvatthaṃ kattabbe dantavisāṇādimaye vidhe. ‘‘Aṭṭha maṅgalāni nāma saṅkho cakkaṃ puṇṇakumbho gayā sirīvaccho aṅkuso dhajaṃ sovatthika’’nti vadanti. Paricchedalekhāmattanti ubhosu koṭīsu kātabbaparicchedarājimattaṃ. ‘‘Ujukamevā’’ti vuttattā caturassādivaṅkagatikaṃ na vaṭṭati. ‘‘Chattadaṇḍadhammakaraṇaañjananāḷikā nānāvaṇṇalekhāpaakammakatā na vaṭṭantī’’ti vadanti.

Ārakaṇṭaketi potthakādiabhisaṅkharaṇatthaṃ kate dīghamukhasatthake. Vaṭṭamaṇikanti vaṭṭaṃ katvā aggakoṭiyaṃ uṭṭhāpetabbapubbuḷaṃ. Aññaṃ vā vaṇṇamaṭṭhanti iminā piḷakādiṃ saṅgaṇhāti. Maṇikanti ekāvaṭṭamaṇi. Piḷakanti sāsapamattikā muttarājisadisā bahuvaṭṭalekhā. ‘‘Imasmiṃ adhikāre avuttattā lekhaniyaṃ yaṃ kiñci vaṇṇamaṭṭhaṃ vaṭṭatī’’ti vadanti. Valitakanti majjhe valiṃ uṭṭhāpetvā. Maṇḍalaṃ hotīti uttarāraṇiyā pavesanatthaṃ āhaṭamaṇḍalaṃ hoti.

Kiñcāpi ettha dantakaṭṭhacchedanavāsiyeva vuttā, mahāvāsiyampi pana na vaṭṭatiyeva. Ujukameva bandhitunti sambandho. ‘‘Ubhosu vā passesu ekapassevā’’ti vacanaseso. Kattarayaṭṭhikoṭiyaṃ kataayovalayānipi vaṭṭanti, yesaṃ aññamaññasaṅghaṭṭanena saddo niccharati.

Āmaṇḍasāraketi āmalakehi katabhājane. Bhūmattharaṇeti cittakaṭasārakacittattharaṇādike parikammakatāya bhūmiyā attharitabbaattharaṇe. Pānīyaghaṭeti iminā kuṇḍikasarakepi saṅgaṇhāti. Bījaneti caturassabījane. Sabbaṃ…pe… vaṭṭatīti yathāvuttesu mañcapīṭhādīsu itthirūpaṃ vinā sabbaṃ mālākammalatākammādi vaṇṇamaṭṭhaṃ bhikkhuno vaṭṭati. Senāsane kiñci paṭisedhetabbaṃ natthi aññatra viruddhasenāsanāti etthāyamadhippāyo – senāsanaparikkhāresu paṭisedhetabbaṃ nāma kiñci natthi, viruddhasenāsanaṃ pana sayameva paṭikkhipitabbanti. Aññesanti sīmasāmino vuttā. Rājavallabhā paranikāyikāpi ekanikāyikāpi uposathapavāraṇānaṃ antarāyakarā alajjino rājakulūpagā vuccanti. Tesaṃ lajjiparisāti tesaṃ sīmasāmikānaṃ pakkhā hutvā anubalaṃ dātuṃ samatthā lajjiparisā. Sukatamevāti aññesaṃ santakepi attano sīmāya antovuttavidhinā kataṃ sukatameva.

Pāḷimuttakavinicchayavaṇṇanā niṭṭhitā.

86.Devena gahitadārūnīti raññā pariggahitadārūni, rañño santakānīti vuttaṃ hoti. Khaṇḍākhaṇḍaṃ karontoti khuddakaṃ mahantañca khaṇḍaṃ karonto.

87. Kulabhogaissariyādīhi mahatī mattā pamāṇaṃ etassāti mahāmatto. Tenāha – ‘‘mahatiyā issariyamattāya samannāgato’’ti.

88.Avajjhāyantīti heṭṭhā katvā olokenti, cintenti vā. Tenāha ‘‘avajānantā’’tiādi. Lāmakato vā cintentīti nihīnato cintenti. Kathentīti ‘‘kiṃ nāmetaṃ kiṃ nāmeta’’nti aññamaññaṃ kathenti.

Kathaṃ panettha ‘‘dārūnī’’ti bahuvacanaṃ ‘‘adinna’’nti ekavacanena saddhiṃ sambandhamupagacchatīti āha – ‘‘adinnaṃ ādiyissatīti ayaṃ ujjhāyanattho’’tiādi. Ujjhāyanassa adinnādānavisayattā adinnādānaṃ ujjhāyanatthoti vuttaṃ. Satipi panettha gopakena dinnadārūnaṃ gahaṇe ujukaṃ avatvā lesena gahitattā thero ‘‘adinnaṃ ādiyī’’ti veditabbo. Vacanabhedeti ekavacanabahuvacanānaṃ bhede.

Sabbāvantaṃparisanti bhikkhubhikkhunīādisabbāvayavavantaṃ parisaṃ. Sabbā catuparisasaṅkhaātā pajā ettha atthīti sabbāvantā, parisā. Senā etassa atthīti seniko, seniko eva seniyo. Bimbisāroti tassa nāmanti ettha bimbīti suvaṇṇaṃ, tasmā sārasuvaṇṇasadisavaṇṇatāya bimbisāroti vuccatīti veditabbo. Catuttho bhāgo pādoti veditabboti imināva sabbajanapadesu kahāpaṇassa vīsatimo bhāgo māsakoti idañca vuttameva hotīti daṭṭhabbaṃ. Porāṇasatthānurūpaṃ lakkhaṇasampannā uppāditā nīlakahāpaṇāti veditabbā. Rudradāmena uppādito rudradāmako. So kira nīlakahāpaṇassa tibhāgaṃ agghati. Yasmiṃ padese nīlakahāpaṇā na santi, tatthāpi nīlakahāpaṇānaṃ vaḷañjanaṭṭhāne ca avaḷañjanaṭṭhāne ca samānaagghavasena pavattamānaṃ bhaṇḍaṃ gahetvā nīlakahāpaṇavaseneva paricchedo kātabboti vadanti.

Dhaniyavatthuvaṇṇanā niṭṭhitā.

Tassattho…pe… vuttanayeneva veditabboti iminā ‘‘bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ evaṃ paññattaṃ hoti ca, idañca aññaṃ vatthu udapādī’’ti evaṃ paṭhamapārājikavaṇṇanāyaṃ (pārā. aṭṭha. 1.39) vuttanayena tassattho veditabbo. ‘‘Idāni yaṃ taṃ aññaṃ vatthu uppannaṃ, taṃ dassetuṃ ‘tena kho pana samayenā’tiādimāhā’’ti evaṃ anupaññattisambandho ca tattha vuttanayeneva veditabboti dasseti.

90-91. Rajakā attharanti etthāti rajakattharaṇaṃ, rajakattharaṇanti rajakatitthaṃ vuccatīti āha ‘‘rajakatitthaṃ gantvā’’ti. Vuttamevatthaṃ vibhāvento āha ‘‘tañhī’’tiādi.

Padabhājanīyavaṇṇanā

92. ‘‘Abhinavaniviṭṭho ekakuṭikādigāmo yāva manussā pavisitvā vāsaṃ na kappenti, tāva gāmasaṅkhyaṃ na gacchatī’’ti vadanti, tasmā tattha gāmappavesanāpucchādikiccampi natthi. Yakkhapariggahabhūtoti saupaddavavasena vuttaṃ, yakkhanagarādiṃ vā saṅgaṇhāti. Yakkhanagarampi āpaṇādīsu dissamānesu gāmasaṅkhyaṃ gacchati, adissamānesu na gacchati, tasmā yakkhanagarampi pavisantena āpaṇādīsu dissamānesu sabbaṃ gāmappavesanavattaṃ kātabbaṃ, adissamānesu na kātabbanti vadanti. Punapi āgantukāmāti iminā tesaṃ tattha sāpekkhabhāvaṃ dasseti. Yato pana nirapekkhāva hutvā pakkamanti, so gāmasaṅkhyaṃ na gacchati, tasmā tattha gāmappavesanāpucchādikiccampi natthi.

Nanu ca ‘‘gāmā vā araññā vā’’ti ettakameva mātikāyaṃ vuttaṃ, tasmā gāmalakkhaṇaṃ dassetvā araññameva dassetabbaṃ siyā, gāmūpacāro nāmātiādi pana kasmā vuttanti āha – ‘‘gāmūpacārotiādi araññaparicchedadassanatthaṃ vutta’’nti. Gāmūpacāre hi dassite ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ nāmāti araññaparicchedo sakkā dassetuṃ, idañca gāmagāmūpacāre asaṅkarato dassetuṃ vuttaṃ. Mātikāyaṃ pana gāmaggahaṇeneva gāmūpacāropi saṅgahitoti daṭṭhabbaṃ. Gāmūpacāro hi loke gāmasaṅkhyameva gacchati. Evañca katvā mātikāya anavasesaavaharaṇaṭṭhānapariggaho siddho hoti. Indakhīleti ummāre. Araññasaṅkhepaṃ gacchatīti ‘‘nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) abhidhamme vuttattā. Vemajjhameva indakhīloti vuccatīti indakhīlaṭṭhāniyattā asatipi indakhīle vemajjhameva tathā vuccati. Yattha pana dvārabāhāpi natthi, tattha ubhosu passesu vatiyā vā pākārassa vā koṭivemajjhameva indakhīlaṭṭhāniyattā ‘‘indakhīlo’’ti gahetabbaṃ. Uḍḍāpentoti palāpento. Luṭhitvāti parivattetvā.

Majjhimassa purisassāti thāmamajjhimassa purisassa. Iminā pana vacanena suppamusalapātopi baladassanavaseneva katoti daṭṭhabbaṃ. Kurundaṭṭhakathāyaṃ mahāpaccariyañca gharūpacāro gāmoti adhippāyena ‘‘gharūpacāre ṭhitassa leḍḍupāto gāmūpacāro’’ti vuttaṃ. Dvāreti nibbakosassa udakapatanaṭṭhānato abbhantaraṃ sandhāya vuttaṃ. Antogeheti ca pamukhassa abbhantarameva sandhāya vuttaṃ. Kataparikkhepoti imināva gharassa samantato tattako paricchedo gharūpacāro nāmāti vuttaṃ hoti. Yassa pana gharassa samantato gorūpānaṃ pavesananivāraṇatthaṃ pākāravatiādīhi parikkhepo kato hoti, tattha sova parikkhepo gharūpacāro, suppapātādiparicchedo pana aparikkhittagharaṃ sandhāya vuttoti daṭṭhabbaṃ . Idamettha pamāṇanti vikālagāmappavesanādīsu gāmagāmūpacārānaṃ asaṅkarato vinicchayassa veditabbattā. Kurundīādīsu vuttanayena hi gharūpacārassa gāmoti āpannattā gharagharūpacāragāmagāmūpacārānaṃ saṅkaro siyā. Evaṃ sabbatthāti iminā ito pubbepi pacchimasseva vādassa pamāṇabhāvaṃ dasseti . Keci pana ‘‘ito paṭṭhāya vakkhamānavādaṃ sandhāya vutta’’nti vadanti, taṃ na gahetabbaṃ.

Sesampīti gāmūpacāralakkhaṇaṃ sandhāya vadati. Tatrāti tasmiṃ gāmūpacāraggahaṇe. Tassa gāmaparicchedadassanatthanti tassa aparicchedassa gāmassa gāmaparicchedaṃ dassetunti attho. Yadi evaṃ ‘‘gāmo nāmā’’ti padaṃ uddharitvā ‘‘aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti kasmā na vuttanti? ‘‘Gāmo nāmāti idha avuttampi adhikāravasena labbhatiyevā’’ti vadanti. Apare pana bhaṇanti ‘‘gāmūpacāro nāmāti imināva gāmassa ca gāmūpacārassa ca saṅgaho daṭṭhabbo. Kathaṃ? ‘Gāmassa upacāro gāmūpacāro’ti evaṃ viggahe kariyamāne ‘parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto’ti iminā parikkhittassa gāmassa gāmūpacāralakkhaṇaṃ dassitaṃ hoti, ‘gāmasaṅkhāto upacāro gāmūpacāro’ti evaṃ pana gayhamāne ‘aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’ti iminā aparikkhittassa gāmassa gāmaparicchedo dassitoti sakkā viññātu’’nti. ‘‘Gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti iminā parikkhittassapi gāmassa sace leḍḍupātato dūre parikkhepo hoti, leḍḍupātoyeva gāmaparicchedoti gahetabbanti vadanti. Pubbe vuttanayenevāti parikkhittagāme vuttanayeneva.

Saṅkarīyatīti missīyati. Etthāti gharagharūpacāragāmagāmūpacāresu. ‘‘Vikāle gāmappavesane parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa, aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassā’’ti (pāci. 513) vuttattā gāmagāmūpacārānaṃ asaṅkaratā icchitabbāti āha – ‘‘asaṅkarato cettha vinicchayo veditabbo vikāle gāmappavesanādīsū’’ti. Ettha ca ‘‘parikkhittassa gāmassa parikkhepaṃ, aparikkhittassa parikkhepārahaṭṭhānaṃ atikkamantassa vikālagāmappavesanāpatti hotī’’ti keci vadanti, taṃ na gahetabbaṃ padabhājaniyaṃ pana ‘‘parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa, aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassā’’ti (pāci. 513) vuttattā. Aparikkhittassa gāmassa gharūpacārato paṭṭhāya dutiyaleḍḍupātasaṅkhātassa gāmūpacārassa okkamane āpatti veditabbā. Teneva vikālagāmappavesanasikkhāpadaṭṭhakathāyaṃ (pāci. aṭṭha. 512) ‘‘aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabbo’’ti vuttaṃ. Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ ‘‘yvāyaṃ aparikkhittassa gāmassa upacāro dassito, tassa vasena vikālagāmappavesanādīsu āpatti paricchinditabbā’’ti. Yadi evaṃ ‘‘vikāle gāmaṃ paviseyyā’’ti iminā virujjhatīti? Na virujjhati gāmūpacārassapi gāmaggahaṇena gahitattā. Tasmā parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa upacāraṃ okkamantassa vikālagāmappavesanāpatti hotīti niṭṭhamettha gantabbaṃ. Vikāle gāmappavesanādīsūti ādi-saddena gharagharūpacārādīsu ṭhitānaṃ uppannalābhabhājanādiṃ saṅgaṇhāti.

Nikkhamitvā bahi indakhīlāti indakhīlato bahi nikkhamitvāti attho. Ettha ca vinayapariyāyena tāva ‘‘ṭhapetvā gāmañca gāmūpacārañca avasesaṃ arañña’’nti (pārā. 92) āgataṃ, suttantapariyāyena āraññikaṃ bhikkhuṃ sandhāya ‘‘āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 654) āgataṃ. Vinayasuttantā ubhopi pariyāyadesanā nāma, abhidhammo pana nippariyāyadesanā. Nippariyāyato ca gāmavinimuttaṃ ṭhānaṃ araññameva hotīti abhidhammapariyāyena araññaṃ dassetuṃ ‘‘nikkhamitvā bahi indakhīlā’’ti (vibha. 529) vuttaṃ. ‘‘Ācariyadhanu nāma pakatihatthena navavidatthippamāṇaṃ, jiyāya pana āropitāya catuhatthappamāṇa’’nti vadanti. Lesokāsanisedhanatthanti ‘‘mayā neva gāme, na araññe haṭaṃ, ghare vā gharūpacāresu vā gāmūpacāresu vā aññatarasmi’’nti vattuṃ mā labhatūti vuttaṃ hoti.

Kappiyanti anurūpavasena vuttaṃ. Akappiyampi pana appaṭiggahitañce, adinnasaṅkhyameva gacchati. Pariccāgādimhi akate ‘‘idaṃ mayhaṃ santaka’’nti aviditampi parapariggahitameva mātāpitūnaṃ accayena mandānaṃ uttānaseyyakānaṃ dārakānaṃ santakamiva.

Yassa vasena puriso thenoti vuccati, taṃ theyyanti āha ‘‘avaharaṇacittassetaṃ adhivacana’’nti. Saṅkhā-saddo ñāṇakoṭṭhāsapaññattigaṇanādīsu dissati. ‘‘Saṅkhāyekaṃ paṭisevatī’’tiādīsu (ma. ni. 2.168) hi ñāṇe dissati. ‘‘Papañcasaññāsaṅkhā samudācarantī’’tiādīsu (ma. ni. 1.204) koṭṭhāse. ‘‘Tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā’’tiādīsu (dha. sa. 1313) paññattiyaṃ. ‘‘Na sukaraṃ saṅkhātu’’ntiādīsu (dha. pa. 196; apa. thera. 1.10.2) gaṇanāyaṃ. Tattha koṭṭhāsavacanaṃ saṅkhā-saddaṃ sandhāyāha ‘‘saṅkhāsaṅkhātanti atthato eka’’nti. Tenāha ‘‘koṭṭhāsassetaṃ adhivacana’’nti. Papañcasaṅkhāti taṇhāmānadiṭṭhisaṅkhātā papañcakoṭṭhāsā. ‘‘Eko cittakoṭṭhāsoti yañca pubbabhāge avaharissāmīti pavattaṃ cittaṃ, yañca gamanādisādhakaṃ parāmasanādisādhakaṃ vā majjhe pavattaṃ, yañca ṭhānācāvanappayogasādhakaṃ, tesu ayameveko pacchimo cittakoṭṭhāso idhādhippeto’’ti keci vadanti. Cūḷagaṇṭhipade pana ‘‘ūnamāsakamāsakaūnapañcamāsakapañcamāsakāvaharaṇacittesu eko cittakoṭṭhāso’’ti vuttaṃ. ‘‘Anekappabhedattā cittassa eko cittakoṭṭhāsoti vutta’’nti mahāgaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Idamevettha sundarataraṃ ‘‘theyyacittasaṅkhāto eko cittakoṭṭhāso’’ti vuttattā. Theyyasaṅkhātenāti theyyacittakoṭṭhāsena karaṇabhūtena, na vissāsatāvakālikādigāhavasappavattacittakoṭṭhāsenāti vuttaṃ hoti.

Abhiyogavasenāti aḍḍakaraṇavasena. Abhiyuñjatīti codeti, aḍḍaṃ karotīti attho. Parikappitaṭṭhānanti okāsaparikappanavasena parikappitappadesaṃ. Suṅkaghātanti ettha rājūnaṃ deyyabhāgassa etaṃ adhivacanaṃ suṅkoti, so ettha haññati adatvā gacchantehīti suṅkaghāto. ‘‘Ettha paviṭṭhehi suṅko dātabbo’’ti rukkhapabbatādisaññāṇena niyamitappadesassetaṃ adhivacanaṃ.

Pañcavīsatiavahārakathāvaṇṇanā

Ākulāti saṅkulā. Luḷitāti viloḷitā. Katthacīti ekissāya aṭṭhakathāyaṃ. Ekaṃ pañcakaṃ dassitanti ‘‘parapariggahitañca hoti, parapariggahitasaññī ca, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassā’’ti (pārā. 122) evaṃ vuttapañcaavahāraṅgāni ekaṃ pañcakanti dassitaṃ. Dve pañcakāni dassitānīti ‘‘chahākārehi adinnaṃ ādiyantassa āpatti pārājikassa. Na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassā’’ti evaṃ vuttesu chasu padesu ekaṃ apanetvā avasesāni pañca padāni ekaṃ pañcakanti dassetvā heṭṭhā vuttapañcakañca gahetvā dve pañcakāni dassitāni. Ettha panāti ‘‘pañcahākārehi adinnaṃ ādiyantassā’’tiādīsu. Sabbehipi padehīti ‘‘parapariggahitañca hotī’’tiādīhi padehi. Labbhamānāniyeva pañcakānīti pañcavīsatiyā avahāresu labbhamānapañcakāni.

Pañcannaṃ avahārānaṃ samūho pañcakaṃ, sako hattho sahattho, tena nibbatto, tassa vā sambandhīti sāhatthiko, avahāro. Sāhatthikādi pañcakaṃ sāhatthikapañcakanti ādipadavasena nāmalābho daṭṭhabbo kusalādittikassa kusalattikavohāro viya. Imināva nayena pubbapayogādi pañcakaṃ pubbapayogapañcakaṃ, theyyāvahārādi pañcakaṃ theyyāvahārapañcakanti nāmalābho daṭṭhabboti. Tatiyapañcamesu pañcakesūti sāhatthikapañcakatheyyāvahārapañcakesu. Labbhamānapadavasenāti sāhatthikapañcake labbhamānassa nissaggiyāvahārapadassa vasena theyyāvahārapañcake labbhamānassa parikappāvahārapadassa ca vasena yojetabbanti attho.

Āṇattiyā nibbatto avahāro āṇattiko. Nissajjanaṃ nissaggo, suṅkaghātaṭṭhāne parikappitokāse vā ṭhatvā bhaṇḍassa bahi pātanaṃ. Nissaggova nissaggiyo. Kiriyāsiddhito puretarameva pārājikāpattisaṅkhātaṃ atthaṃ sādhetīti atthasādhako. ‘‘Asukassa bhaṇḍaṃ yadā sakkosi, tadā avaharā’’ti evarūpo hi āṇāpanapayogo parassa telakumbhiyā pādagghanakaṃ telaṃ avassaṃ pivanakānaṃ upāhanādīnaṃ nikkhepapayogo ca āṇattassa bhaṇḍaggahaṇato upāhanādīnaṃ telapātanato ca puretarameva pārājikāpattisaṅkhātaṃ atthaṃ sādheti. Sāhatthikapayogopi hi evarūpo atthasādhakoti vuccati. Vuttañhetaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) –

‘‘Atthasādhako nāma ‘asukassa bhaṇḍaṃ yadā sakkosi, tadā taṃ avaharā’ti āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ. Parassa vā pana telakumbhiyā pādagghanakaṃ telaṃ avassaṃ pivanakāni upāhanādīni pakkhipati, hatthato muttamatteyeva pārājika’’nti.

Dhurassa nikkhipanaṃ dhuranikkhepo. Ārāmābhiyuñjanādīsu attano ca parassa ca dānaggahaṇesu nirussāhabhāvāpajjanaṃ. Sahatthā avaharatīti sahatthena gaṇhāti. ‘‘Asukassa bhaṇḍaṃ avaharā’’ti aññaṃ āṇāpetīti etthāpi āṇāpakassa āṇattikkhaṇeyeva āpatti daṭṭhabbā. Yadi evaṃ imassa, atthasādhakassa ca ko visesoti? Taṅkhaṇaññeva gahaṇe niyuñjanaṃ āṇattikapayogo, kālantarena gahaṇatthaṃ niyogo atthasādhakoti ayametesaṃ viseso. Tenevāha – ‘‘asukassa bhaṇḍaṃ yadā sakkosi, tadā avaharāti āṇāpetī’’ti. Ettha ca āṇāpanapayogova atthasādhakoti dassito, sāhatthikavasenapi atthasādhakapayogo pana upari āvi bhavissati. Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabboti idaṃ nidassanamattaṃ. Ārāmābhiyuñjanādīsupi tāvakālikabhaṇḍadeyyānaṃ adānepi eseva nayo.

‘‘Āṇattivasenapubbapayogo veditabbo’’ti vuttattā anantarāyena gaṇhantassa ‘asukassa bhaṇḍaṃ avaharā’ti āṇāpanaṃ bhaṇḍaggahaṇato pubbattā pubbapayogo, payogena saha vattamāno avahāro sahapayogo, ‘‘asukaṃ nāma bhaṇḍaṃ harissāmā’’ti saṃvidahitvā sammantayitvā avaharaṇaṃ saṃvidāvahāro. Saṅketakammaṃ nāma pubbaṇhādikālaparicchedavasena sañjānanakammaṃ, nimittakammaṃ nāma saññuppādanatthaṃ akkhinikhaṇanādinimittakaraṇaṃ. Ṭhānācāvanavasena sahapayogoti idaṃ pana nidassanamattaṃ daṭṭhabbaṃ, khilasaṅkamanādīsupi asati ca ṭhānācāvane sahapayogo daṭṭhabbo. Vuttañhetaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) ‘‘ṭhānācāvanavasena khilādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo’’ti.

Theno vuccati coro, tassa bhāvo theyyaṃ, tena avaharaṇaṃ theyyāvahāro. Yo hi sandhicchedādīni katvā adissamāno avaharati, tulākūṭamānakūṭakūṭakahāpaṇādīhi vā vañcetvā gaṇhāti, tassevaṃ gaṇhato avahāro theyyāvahāro. Pasayha abhibhavitvā avaharaṇaṃ pasayhāvahāro. Yo hi pasayha balakkārena paresaṃ santakaṃ gaṇhāti gāmaghātakādayo viya, attano pattabalito vā vuttanayena adhikaṃ gaṇhāti rājabhaṭādayo viya, tassevaṃ gaṇhato avahāro pasayhāvahāro. Bhaṇḍavasena ca okāsavasena ca parikappetvā avaharaṇaṃ parikappāvahāro. Tiṇapaṇṇādīhi aṅgulimuddikādiṃ paṭicchādetvā pacchā tassa paṭicchannassa avaharaṇaṃ paṭicchannāvahāro. Kusaṃ saṅkāmetvā avaharaṇaṃ kusāvahāro.

Tulayitvāti upaparikkhitvā. Sāmīcīti vattaṃ, āpatti pana natthīti adhippāyo. Mahājanasammaddoti mahājanasaṅkhobho. Bhaṭṭhe janakāyeti apagate janakāye. ‘‘Idañca kāsāvaṃ attano santakaṃ katvā etasseva bhikkhuno dehī’’ti kiṃkāraṇā evamāha? Cīvarasāmikena yasmā dhuranikkhepo kato, tasmā tassa adinnaṃ gahetuṃ na vaṭṭati. Avahārakopi vippaṭisārassa uppannakālato paṭṭhāya cīvarasāmikaṃ pariyesanto vicarati ‘‘dassāmī’’ti, cīvarasāmikena ca ‘‘mameta’’nti vutte etenapi avahārakena ālayo pariccatto, tasmā evamāha. Yadi evaṃ cīvarasāmikoyeva ‘‘attano santakaṃ gaṇhāhī’’ti kasmā na vuttoti? Ubhinnampi kukkuccavinodanatthaṃ. Kathaṃ? Avahārakassa ‘‘mayā sahatthena na dinnaṃ, bhaṇḍadeyyameta’’nti kukkuccaṃ uppajjeyya, itarassa ‘‘mayā paṭhamaṃ dhuranikkhepaṃ katvā pacchā adinnaṃ gahita’’nti kukkuccaṃ uppajjeyyāti.

Samagghanti appagghaṃ. Dāruatthaṃ pharatīti dārūhi kattabbakiccaṃ sādheti. Mayi santetiādi sabbaṃ raññā pasādena vuttaṃ, ‘‘therena pana ananucchavikaṃ kata’’nti na maññitabbaṃ.

Ekadivasaṃ dantakaṭṭhacchedanādinā yā ayaṃ agghahāni vuttā, sā sabbā bhaṇḍasāminā

Kiṇitvā gahitameva sandhāya vuttā, sabbaṃ panetaṃ aṭṭhakathācariyappamāṇena gahetabbaṃ. Pāsāṇañca sakkharañca pāsāṇasakkharaṃ. Dhāreyyatthaṃ vicakkhaṇoti imasseva vivaraṇaṃ ‘‘āpattiṃ vā anāpattiṃ vā’’tiādi.

Pañcavīsatiavahārakathāvaṇṇanā niṭṭhitā.

Akkhadassāti ettha akkha-saddena kira vinicchayasālā vuccati. Tattha nisīditvā vajjāvajjaṃ passantīti akkhadassā vuccanti dhammavinicchanakā. Haneyyunti ettha hananaṃ nāma hatthapādādīhi pothanañceva sīsādicchedanañca hotīti āha – ‘‘haneyyunti potheyyuñceva chindeyyuñcā’’ti. Teneva padabhājaniyañca ‘‘hatthena vā pādena vā kasāya vā vettena vā aḍḍhadaṇḍakena vā chejjāya vā haneyyu’’nti vuttaṃ. Tattha aḍḍhadaṇḍakenāti dvihatthappamāṇena rassamuggarena veḷupesikāya vā. Chejjāyāti hatthapādasīsādīnaṃ chedanena. Nīhareyyunti gāmanigamādito nīhareyyuṃ. Corosi…pe… thenosīti ettha ‘‘paribhāseyyu’’nti padaṃ ajjhāharitvā attho veditabboti āha ‘‘corosīti evamādīni ca vatvā paribhāseyyu’’nti.

93. Yaṃ taṃ bhaṇḍaṃ dassitanti sambandho. Yattha yattha ṭhitanti bhūmiādīsu yattha yattha ṭhitaṃ. Yathā yathā ādānaṃ gacchatīti bhūmiādīsu ṭhitaṃ bhaṇḍaṃ sabbaso aggahaṇepi yena yena ākārena gahaṇaṃ upagacchati.

Bhūmaṭṭhakathāvaṇṇanā

94.Phandāpeti, sabbattha dukkaṭamevāti ettha ‘‘uṭṭhahissāmī’’ti phandāpetvā puna anuṭṭhahitvā tattheva sayantassapi aṅgapaccaṅgaṃ aphandāpetvā ekapayogena uṭṭhahantassapi dukkaṭamevāti daṭṭhabbaṃ. Aññasmiṃ vā gamanassaanupakāreti yathā dvārapidahane kumbhiṭṭhānagamanassa anupakārattā anāpatti, evaṃ aññasmiṃ vā gamanassa anupakāre kāyavacīkamme anāpatti. Vācāya vācāyāti ekekatthadīpikāya vācāya vācāya. Upaladdhoti ñāto. Puññāni ca karissāmāti ettha ‘‘musāvādaṃ katvā puññāni karissāmāti vadantassa dukkaṭamevā’’ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ imasmiṃyeva padese aṭṭhakathāvacanena virujjhati. Tathā hi ‘‘yaṃ yaṃ vacanaṃ musā, tattha tattha pācittiya’’nti ca ‘‘na hi adinnādānassa pubbapayoge pācittiyaṭṭhāne dukkaṭaṃ nāma atthī’’ti ca vakkhati. Evaṃ pana vutte na virujjhati ‘‘musāvādaṃ katvā puññāni ca karissāmāti vadantassa pācittiyena saddhiṃ dukkaṭa’’nti. Tathā hi ‘‘akappiyapathaviṃ khaṇantānaṃ dukkaṭehi saddhiṃ pācittiyānīti mahāpaccariyaṃ vutta’’nti ca ‘‘yathā ca idha, evaṃ sabbattha pācittiyaṭṭhāne dukkaṭā na muccatī’’ti ca vakkhati. Sace pana kusalacitto ‘‘puññāni karissāmā’’ti vadati, anāpatti ‘‘buddhapūjaṃ vā dhammapūjaṃ vā saṅghabhattaṃ vā karissāmāti kusalaṃ uppādeti, kusalacittena gamane anāpattī’’ti ca ‘‘yathā ca idha, evaṃ sabbattha atheyyacittassa anāpattī’’ti ca vakkhamānattā.

Pamādalikhitanti veditabbanti aparabhāge potthakāruḷhakāle pamajjitvā likhitanti veditabbaṃ. Pāḷiyaṃ sesaaṭṭhakathāsu ca ‘‘kudālaṃ vā piṭakaṃ vā’’ti idameva dvayaṃ vatvā vāsipharasūnaṃ avuttattā tesampi saṅkhepaṭṭhakathādīsu āgatabhāvaṃ dassetuṃ ‘‘saṅkhepaṭṭhakathāyaṃ pana mahāpaccariyañcā’’tiādi vuttaṃ. Theyyacittena katattā ‘‘dukkaṭehi saddhiṃ pācittiyānī’’ti vuttaṃ. Tato paraṃ sabbakiriyāsūti bījaggahaṇato paraṃ kattabbakiriyāsu. Sabbaṃ purimanayenevāti yāva piṭakapariyosānā hatthavārapadavāresu dukkaṭaṃ.

Therehi dassitanti pubbapayogasahapayogadukkaṭesu asammohatthaṃ samodhānetvā dhammasaṅgāhakattherehi dassitaṃ. ‘‘Sabbesampi dukkaṭānaṃ imesuyeva aṭṭhasu saṅgahetabbabhāvato itarehi sattahi dukkaṭehi vinimuttaṃ vinayadukkaṭeyeva saṅgahetabba’’nti vadanti. Dasavidhaṃ ratananti ‘‘muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragalla’’nti evamāgataṃ dasavidhaṃ ratanaṃ.

‘‘Maṇi muttā veḷuriyo ca saṅkho,

Silā pavāḷaṃ rajatañca hemaṃ;

Salohitaṅgañca masāragallaṃ,

Daseti dhīro ratanāni jaññā’’ti. –

Hi vuttaṃ.

Sattavidhaṃdhaññanti sāli vīhi yavo kaṅgu kudrūso varako godhumoti idaṃ sattavidhaṃ dhaññaṃ. Āvudhabhaṇḍādinti ādi-saddena tūriyabhaṇḍaitthirūpādiṃ saṅgaṇhāti. Anāmasitabbe vatthumhi dukkaṭaṃ anāmāsadukkaṭaṃ. Durupaciṇṇadukkaṭanti ‘‘na kattabba’’nti vāritassa katattā duṭṭhu āciṇṇaṃ caritanti durupaciṇṇaṃ, tasmiṃ dukkaṭaṃ durupaciṇṇadukkaṭaṃ. Vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭaṃ. ‘‘Saṅghabhedāya parakkamatī’’ti sutvā taṃnivāraṇatthāya ñāte atthe avadantassa ñātadukkaṭaṃ. Ekādasa samanubhāsanā nāma bhikkhupātimokkhe cattāro yāvatatiyakā saṅghādisesā, ariṭṭhasikkhāpadanti pañca, bhikkhunīpātimokkhe ekaṃ yāvatatiyakaṃ pārājikaṃ, cattāro saṅghādisesā, caṇḍakāḷīsikkhāpadanti cha. Vassāvāsādiṃ paṭissuṇitvā na sampādentassa paṭissavanimittaṃ dukkaṭaṃ paṭissavadukkaṭaṃ.

Pubbasahapayoge ca, anāmāsadurupaciṇṇe;

Vinaye ceva ñāte ca, ñattiyā ca paṭissave;

Aṭṭhete dukkaṭā vuttā, vinaye vinayaññunā.

Sahapayogato paṭṭhāya cettha purimā purimā āpattiyo paṭippassambhantīti āha ‘‘atha dhuranikkhepaṃ akatvā’’tiādi. Tattha ‘‘dhuranikkhepaṃ akatvā’’ti vuttattā dhuranikkhepaṃ katvā khaṇantassa purimāpattiyo na paṭippassambhantīti daṭṭhabbaṃ. Viyūhanadukkaṭaṃ paṭippassambhati, uddharaṇadukkaṭe patiṭṭhātīti idaṃ pāḷiyaṃ āgatānukkamena dassetuṃ vuttaṃ. Yadi pana paṃsuṃ uddharitvā saussāhova puna khaṇati, uddharaṇadukkaṭaṃ paṭippassambhati, khaṇanadukkaṭe patiṭṭhāti.

Kataṃ karaṇaṃ kiriyāti atthato ekanti āha ‘‘virūpā sā kiriyā’’ti. Idāni vuttamevatthaṃ parivārapāḷiyā nidassento ‘‘vuttampi ceta’’ntiādimāha. Tattha aparaddhaṃ viraddhaṃ khalitanti sabbametaṃ yañca dukkaṭanti ettha vuttassa dukkaṭassa pariyāyavacanaṃ. Yañhi duṭṭhu kataṃ, virūpaṃ vā kataṃ , taṃ dukkaṭaṃ. Taṃ panetaṃ yathā satthārā vuttaṃ, evaṃ akatattā aparaddhaṃ, kusalaṃ virajjhitvā pavattattā viraddhaṃ, ariyavaṃsappaṭipadaṃ anāruḷhattā khalitaṃ. Yaṃ manusso kareti idaṃ panettha opammanidassanaṃ. Tassattho – yathā yaṃ loke manusso āvi vā yadi vā raho pāpaṃ karoti, taṃ dukkaṭanti pavedenti, evamidampi buddhapaṭikuṭṭhena lāmakabhāvena pāpaṃ, tasmā dukkaṭanti veditabbanti.

Yathā dukkhā, kucchitā vā gati dugatīti vattabbe ‘‘duggatī’’ti vuttaṃ, yathā ca kaṭukaṃ phalametassāti kaṭukaphalanti vattabbe ‘‘kaṭukapphala’’nti vuttaṃ, evamidhāpi thūlattā accayattā ca thūlaccayanti vattabbe ‘‘thullaccaya’’nti vuttanti dassetuṃ ‘‘samparāye ca duggatī’’tiādimāha. Saṃyoge pana kate saṃyogaparassa rassattaṃ siddhamevāti manasi katvā ‘‘saṃyogabhāvo veditabbo’’ti ettakameva vuttaṃ. Ekassa mūleti ekassa santike. Accayo tena samo natthīti desanāgāmīsu accayesu tena samo thūlo accayo natthi. Tenetaṃ iti vuccatīti thūlattā accayassa etaṃ thullaccayanti vuccatīti attho.

‘‘Sabbatthāpi āmasane dukkaṭaṃ phandāpane thullaccayañca visuṃ visuṃ theyyacittena āmasanaphandāpanapayogaṃ karontasseva hoti, ekapayogena gaṇhantassa pana uddhāre pārājikameva, na dukkaṭathullaccayānī’’ti vadanti. Sahapayogaṃ pana akatvāti ettha ‘‘pubbapayoge āpannāpattīnaṃ paṭippassaddhiyā abhāvato sahapayogaṃ katvāpi lajjidhammaṃ okkantena pubbapayoge āpannāpattiyo desetabbā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Aṭṭhakathāvacanaṃ pana kate sahapayoge pubbapayoge āpannāpattīnampi paṭippassaddhiṃ dīpeti, aññathā ‘‘sahapayogaṃ pana akatvā’’ti idaṃ visesanameva niratthakaṃ siyā. Yañca heṭṭhā vuttaṃ ‘‘sace panassa tatthajātake tiṇarukkhalatādimhi chinnepi lajjidhammo okkamati, saṃvaro uppajjati, chedanapaccayā dukkaṭaṃ desetvā muccatī’’ti, tampi sahapayoge kate pubbapayoge āpannāpattīnaṃ paṭippassaddhimeva dīpeti sahapayoge chedanapaccayā āpannadukkaṭasseva desanāya vuttattā. Sahapayogato paṭṭhāyevāti ca idaṃ sahapayogaṃ pattassa tato pubbe āpannānaṃ pubbapayogāpattīnampi paṭippassaddhiṃ dīpeti. Tena hi ayamattho viññāyati ‘‘yāva sahapayogaṃ na pāpuṇāti, tāva pubbe āpannāpattīnaṃ paṭippassaddhi na hoti, sahapayogaṃ pattakālato pana paṭṭhāya tāsampi paṭippassaddhi hotī’’ti, tasmā suṭṭhu upaparikkhitvā yuttataraṃ gahetabbaṃ.

Bahukāpi āpattiyo hontu, ekameva desetvā muccatīti etthāyamadhippāyo – sace khaṇanaviyūhanuddharaṇesu dasa dasa katvā āpattiyo āpannā, tāsu uddharaṇe dasa āpattiyo desetvā muccati visabhāgakiriyaṃ patvā purimāpurimāpattīnaṃ paṭippassaddhattāti. Jātivasena pana samānakiriyāya āpannāpattiyo ekattena gahetvā ‘‘ekameva desetvā’’ti vuttaṃ, tasmā imināpi kurundaṭṭhakathāvacanena paṭhamaṃ mahāaṭṭhakathāyaṃ vuttapurimāpattipaṭippassaddhimeva samatthayati, na pana ubhinnaṃ aṭṭhakathānaṃ atthato nānākaraṇaṃ atthi. Aparampettha pakāraṃ vaṇṇayanti ‘‘samānakiriyāsupi purimapurimakhaṇanapaccayā āpannāpattiyo pacchimapacchimakhaṇanaṃ patvā paṭippassambhantīti iminā adhippāyena ‘paṃsukhaṇanādīsu ca lajjidhamme uppanne bahukāpi āpattiyo hontu, ekameva desetvā muccatīti kurundaṭṭhakathāyaṃ vutta’’’nti. ‘‘Evañca sati ‘bahukāpi āpattiyo hontū’ti na vattabbaṃ bhaveyya, vuttañca, tasmā visabhāgakiriyameva patvā purimāpattīnaṃ paṭippassaddhiṃ icchanteneva bahukāsupi āpattīsu ekameva desetvā muccatīti imasmiṃ ṭhāne visuṃyeveko desanākkamo dassito’’tipi vadanti. Ayametesaṃ adhippāyo – yathā idha purimāpattīnaṃ paṭippassaddhi aṭṭhakathācariyappamāṇena gahitā, evaṃ bahukāsupi āpattīsu ekameva desetvā muccatīti idampi idha aṭṭhakathācariyappamāṇatoyeva veditabbaṃ. Yathā ca pāḷiyaṃ pācittiyaṭṭhānepi dukkaṭameva hotīti idha āveṇikaṃ katvā āpattiviseso dassito, evaṃ purimāpattīnaṃ paṭippassaddhiviseso ca desanāviseso ca aṭṭhakathācariyehi dassitoti.

Heṭṭhato osīdentoti ‘‘sāmikesu āgantvā apassitvā gatesu gaṇhissāmī’’ti theyyacittena heṭṭhābhūmiyaṃ osīdento. Bundenāti kumbhiyā heṭṭhimatalena. Evaṃ ekaṭṭhāne ṭhitāya kumbhiyā ṭhānācāvanaṃ chahi ākārehi veditabbanti sambandho. Valayaṃ nīharati, pārājikanti ākāsagataṃ akatvā ghaṃsitvā nīharantassa chinnakoṭito nīhaṭamatte pārājikaṃ. Ito cito ca sāretīti ghaṃsantoyeva ākāsagataṃ akatvā sāreti.

Chinnamattepārājikanti avassaṃ ce patati, chinnamatte pārājikaṃ. Paricchedoti ‘‘pañcamāsakaṃ vā atirekapañcamāsakaṃ vā’’ti vuttagaṇanaparicchedo. Apabyūhantoti ‘‘heṭṭhā ṭhitaṃ gaṇhissāmī’’ti hatthena dvidhā karonto. Upaḍḍhakumbhiyanti upaḍḍhapuṇṇāya kumbhiyā. Nanu ca aṭṭhakathācariyappamāṇena saṅkhepaṭṭhakathādīsu vuttampi kasmā na gahetabbanti āha – ‘‘vinayavinicchaye hi āgate garuke ṭhātabba’’nti. Vinayadhammatāti vinayagarukānaṃ dhammatā. Vinayagarukā hi vinayavinicchaye āgate garuke tiṭṭhanti. Vinayagarukatābyāpanatthañhi vinayagarukoyevettha vinaya-saddena vutto, vinayassa vā esā dhammatā tesaṃ garugāravaṭṭhānassa vinayavisayattā.

Idāni saṅkhepaṭṭhakathādīsu vuttaṃ pāḷiyāpi na sametīti dassento āha ‘‘apicā’’tiādi. Bhājananti pattādibhājanaṃ. Pattādiṃ apūretvā gaṇhantassa anuddhaṭepi mukhavaṭṭiparicchedo hoti, pūretvā gaṇhantassa pana uddharaṇakāle hotīti āha ‘‘mukhavaṭṭiparicchedena vā uddhārena vā’’ti. Yadā pana telakumbhīādīsu telādīnaṃ abahubhāvato bhājanaṃ nimujjāpetvā gaṇhituṃ na sakkā hoti, tadā mukhavaṭṭiparicchedeneva hoti. Cikkananti thaddhaṃ. Ākaḍḍhanavikaḍḍhanayogganti ettha abhimukhaṃ kaḍḍhanaṃ ākaḍḍhanaṃ, parato kaḍḍhanaṃ vikaḍḍhanaṃ. Paṭinīharitunti attano bhājanato paṭinīharituṃ. Hatthato muttamatte pārājikanti theyyacittena parasantakaggahaṇapayogassa katattā. Mahāaṭṭhakathāyameva ‘‘sacepi mariyādaṃ dubbalaṃ katvā sukkhataḷākassa udakanibbahanaṭṭhānaṃ udakaniddhamanatumbaṃ vā pidahati, aññato ca gamanamagge vā pāḷiṃ bandhati, sukkhamātikaṃ vā ujuṃ karoti, pacchā deve vuṭṭhe udakaṃ āgantvā mariyādaṃ bhindati, sabbattha bhaṇḍadeyya’’nti vuttattā ‘‘taṃ pana tattheva sukkhataḷāke sukkhamātikāya ujukaraṇavinicchayena virujjhatī’’ti vuttaṃ.

Avahāralakkhaṇanti pañcavīsatiyā avahāresu ekampi avahāralakkhaṇaṃ, ṭhānācāvanapayogo eva vā. Uddhāreti kumbhiyā phuṭṭhaṭṭhānato kesaggamattepi uddhaṭe. Yuttanti ṭhānācāvanapayogasabbhāvato yuttaṃ. Saṅgopanatthāyāti iminā suddhacittataṃ dasseti. Palibujjhissatīti nivāressati. Vuttanayeneva pārājikanti hatthato muttamatteyeva pārājikaṃ. Suddhacittovauddharatīti kumbhiyaṃ telassa ākiraṇato puretarameva suddhacitto nikkhipitvā pacchā suddhacittova uddharati. Neva avahāroti theyyacittena avaharaṇapayogassa akatattā. Attano bhājanattā pana ‘‘na gīvā’’ti vuttaṃ, anāpattimattameva vuttaṃ, na pana evaṃ vicāritanti adhippāyo. Atha vā anāpattimattameva vuttanti imināpi tattha ‘‘gīvā’’ti vacanābhāvato ‘‘na gīvā’’ti pubbe vuttamahāaṭṭhakathāvādameva patiṭṭhāpeti, pacchā dassitena kurundivādenapi mahāaṭṭhakathāvādova samatthito. Attano bhaṇḍanti telākiraṇato puretarameva attano kumbhiyaṃ suddhacittena ṭhapitaṃ pītatelaṃ attano parikkhāraṃ. Sammohaṭṭhānanti āpattivinicchayavasena sammohaṭṭhānaṃ.

Bahigataṃ nāma hotīti tato paṭṭhāya telassa aṭṭhānabhāvato adhomukhabhāvato ca bahigataṃ nāma hoti. Anto paṭṭhāya chidde kariyamāne telassa nikkhamitvā gatagataṭṭhānaṃ bhājanasaṅkhyameva gacchatīti āha – ‘‘bāhirantato pādagghanake gaḷite pārājika’’nti. Yathā tathā vā katassāti bāhirantato abbhantarato vā paṭṭhāya katassa. Majjhe ṭhapetvā katachiddeti majjhe thokaṃ kapālaṃ ṭhapetvā pacchā taṃ chindantena katachidde. ‘‘Mariyādacchedane anto ṭhatvā bahimukho chindanto bahi antena kāretabbo, bahi ṭhatvā antomukho chindanto anto antena kāretabbo, anto ca bahi ca chinditvā majjhe ṭhapetvā taṃ chindanto majjhena kāretabbo’’ti (pārā. aṭṭha. 1.108) vuttattā ‘‘taḷākassa ca mariyādabhedena sametī’’ti vuttaṃ. Idamettha yuttanti anto ca bahi ca paṭṭhāya katachidde majjhena kāretabbo. Anto paṭṭhāya kate pana bāhirantena, bahi paṭṭhāya kate abbhantarena kāretabboti ayaṃ tippakāropi ettha vemaṭṭhachidde yutto. Udake katapayogassa abhāvato ‘‘ṭhānācāvanapayogassa abhāvā’’ti vuttaṃ.

Aṭṭhakathāyaṃ tāva vuttanti mahāaṭṭhakathāyaṃ vuttaṃ. Patthinnassa khādanaṃ itarassa pānañca sappiādīnaṃ paribhogoti āha – ‘‘akhāditabbaṃ vā apātabbaṃ vā karotī’’ti. Kathaṃ pana tathā karotīti āha ‘‘uccāraṃ vā passāvaṃ vā’’tiādi. Kasmā panettha dukkaṭaṃ vuttanti āha ‘‘ṭhānācāvanassa natthitāya dukkaṭa’’nti. Purimadvayanti bhedanaṃ chaḍḍanañca. Kasmā na sametīti āha ‘‘tañhī’’tiādi. Kumbhijajjarakaraṇenāti puṇṇakumbhiyā jajjarakaraṇena. Mātikāujaukaraṇenāti udakapuṇṇāya mātikāya ujukaraṇena. Ekalakkhaṇanti bhedanaṃ kumbhijajjarakaraṇena chaḍḍanaṃ mātikāya ujukaraṇena saddhiṃ ekasabhāvaṃ ṭhānācāvanapayogasabbhāvato. Pacchimaṃ pana dvayanti jhāpanaṃ aparibhogakaraṇañca.

Ettha evaṃ vinicchayaṃ vadantīti ettha mahāaṭṭhakathāyaṃ vutte eke ācariyā evaṃ vinicchayaṃ vadanti. Pacchimadvayaṃ sandhāya vuttanti ettha purimadvaye vinicchayo heṭṭhā vuttānusārena sakkā viññātunti tattha kiñci avatvā pacchimadvayaṃ sandhāya ṭhānācāvanassa natthitāya dukkaṭanti idaṃ vuttanti adhippāyo. Theyyacittenāti attano vā parassa vā kātukāmatāvasena uppannatheyyacittena. Vināsetukāmatāyāti hatthapādādiṃ chindanto viya kevalaṃ vināsetukāmatāya. Purimadvaye kiṃ hoti, kiṃ adhippāyena na kiñci vuttanti āha – ‘‘purimadvaye pana…pe… pārājika’’nti. Tattha vuttanayena bhindantassa vā chaḍḍentassa vāti muggarena pothetvā bhindantassa udakaṃ vā vālikaṃ vā ākiritvā uttarāpentassāti attho. Ayuttanti ceti pāḷiyaṃ purimapadadvayepi dukkaṭasseva vuttattā ‘‘purimadvaye…pe… pārājikanti idaṃ ayutta’’nti yadi tumhākaṃ siyāti attho. ti ayuttabhāvappasaṅgaṃ nisedhetvā tattha kāraṇamāha ‘‘aññathā gahetabbatthato’’ti. Kathaṃ panettha attho gahetabboti āha ‘‘pāḷiyaṃ hī’’tiādi. Nāsetukāmatāpakkhe heṭṭhā vuttanayeneva atthassa avirujjhanato ‘‘theyyacittapakkhe’’ti vuttaṃ. ‘‘Evaṃ vinicchayaṃ vadantī’’ti ito paṭṭhāya vuttassa sabbassapi ekasseva vacanattā ‘‘evameke vadantī’’ti nigamanavasena vuttaṃ.

Idāni yathāvuttavasena pāḷiyā atthe gayhamāne mahāaṭṭhakathāyaṃ catunnampi sāmaññato vuttassa pacchimadvayaṃ sandhāya vuttanti vacane visesābhāvato pāḷiyaṃ vuttesu catūsu padesu ‘‘chaḍḍeti vā aparibhogaṃ vā karotī’’ti imesaṃ padānaṃ visesābhāvappasaṅgato ca sayaṃ aññathā pāḷiṃ aṭṭhakathañca saṃsanditvā atthaṃ dassetukāmo ‘‘ayaṃ panettha sāro’’tiādimāha. Vinītavatthumhi ‘‘saṅghassa puñjakitaṃ tiṇaṃ theyyacitto jhāpesī’’si (pārā. 156) vuttattā vinītavatthumhi tiṇajjhāpako viyāti imināva ṭhānā acāvetukāmovāti etthāpi theyyacittena ṭhānā acāvetukāmoti idaṃ vuttameva hotīti daṭṭhabbaṃ. Achaḍḍetukāmoyevāti etthāpi theyyacittenāti sambandhitabbaṃ. Idañhi theyyacittapakkhaṃ sandhāya vuttaṃ nāsetukāmatāpakkhassa vakkhamānattā. Tenevāha ‘‘nāsetukāmatāpakkhe panā’’tiādi. Itarathāpi yujjatīti theyyacittābhāvā ṭhānā cāvetukāmassapi dukkaṭaṃ yujjatīti vuttaṃ hoti.

Bhūmaṭṭhakathāvaṇṇanā niṭṭhitā.

Ākāsaṭṭhakathāvaṇṇanā

96. Ākāsaṭṭhakathāyaṃ mukhatuṇḍakenāti mukhaggena. Kalāpaggenāti piñchakalāpassa aggena. Pasāretīti gahaṇatthaṃ pasāreti. Aggahetvā vāti leḍḍuādīhi paharitvā nayanavasena aggahetvā vā. Ākāsaṭṭhavinicchaye vuccamānepi tappasaṅgena ākāsaṭṭhassa vehāsaṭṭhādibhāvamupagatepi asammohatthaṃ ‘‘yasmiṃ aṅge nilīyatī’’tiādi vuttaṃ. Antovatthumhīti parikkhittavatthussa anto. Antogāmeti parikkhittassa gāmassa anto. Aparikkhitte pana vatthumhi, gāme vā ṭhitaṭṭhānameva ṭhānaṃ. Aṭavimukhaṃ karotīti araññābhimukhaṃ karoti. Rakkhatīti tena payogena tassa icchitaṭṭhānaṃ agatattā rakkhati. Bhūmiyā gacchantaṃ sandhāya ‘‘dutiyapadavāre vā’’ti vuttaṃ. Gāmato nikkhantassāti parikkhittagāmato nikkhantassa. Kapiñjaro nāma ekā pakkhijāti.

Ākāsaṭṭhakathāvaṇṇanā niṭṭhitā.

Vehāsaṭṭhakathāvaṇṇanā

97. Vehāsaṭṭhakathāyaṃ pana cīvaravaṃse ṭhapitassa cīvarassa ākaḍḍhane yathāvuttappadesātikkamo ekadvaṅgulamattākaḍḍhanena siyāti adhippāyena vuttaṃ ‘‘ekadvaṅgulamattākaḍḍhaneneva pārājika’’nti. Idañca tādisaṃ nātimahantaṃ cīvaravaṃsadaṇḍakaṃ sandhāya vuttaṃ, mahante pana tato adhikamattākaḍḍhaneneva siyā. Rajjukena bandhitvāti ekāya rajjukoṭiyā cīvaraṃ bandhitvā aparāya koṭiyā cīvaravaṃsaṃ bandhitvā ṭhapitacīvaraṃ. Muttamatte aṭṭhatvā patanakasabhāvattā ‘‘mutte pārājika’’nti vuttaṃ.

Ekamekassa phuṭṭhokāsamatte atikkante pārājikanti bhittiṃ aphusāpetvā ṭhapitattā vuttaṃ. Bhittiṃ nissāya ṭhapitanti paṭipāṭiyā ṭhapitesu nāgadantādīsuyeva āropetvā bhittiṃ phusāpetvā ṭhapitaṃ. Paṇṇantaraṃ āropetvā ṭhapitāti aññehi ṭhapitaṃ sandhāya vuttaṃ.

Vehāsaṭṭhakathāvaṇṇanā niṭṭhitā.

Udakaṭṭhakathāvaṇṇanā

98. Udakaṭṭhakathāyaṃ sandamānaudake nikkhittaṃ na tiṭṭhatīti āha ‘‘asandanake udake’’ti. Anāpattīti hatthavārapadavāresu dukkaṭāpattiyā abhāvaṃ sandhāya vuttaṃ. Kaḍḍhatīti heṭṭhato osāreti. Uppalādīsūti ādi-saddena padumapuṇḍarīkādiṃ saṅgaṇhāti. Rattaṃ padumaṃ, setaṃ puṇḍarīkaṃ. Setaṃ vā padumaṃ, rattaṃ puṇḍarīkaṃ. Atha vā rattaṃ vā hotu setaṃ vā satapattaṃ padumaṃ, ūnasatapattaṃ puṇḍarīkaṃ. Vatthu pūratīti pārājikavatthu pahoti. Tasmiṃ chinnamatte pārājikanti udakato accuggatassa udakavinimuttaṭṭhānato chedanaṃ sandhāya vuttaṃ. Yaṃ vatthuṃ pūretīti yaṃ pupphaṃ pārājikavatthuṃ pūreti. Dasahi pupphehi katakalāpo hatthako, mahantaṃ kalāpaṃ katvā baddhaṃ bhārabaddhaṃ. Rajjukesu tiṇāni santharitvāti ettha ‘‘dve rajjukāni udakapiṭṭhe ṭhapetvā tesaṃ upari tiriyato tiṇāni santharitvā tesaṃ upari bandhitvā vā abandhitvā vā tiriyatoyeva pupphāni ṭhapetvā heṭṭhato gatāni dve rajjukāni ukkhipitvā pupphamatthake ṭhapentī’’ti vadanti.

Kesaggamattampi yathāṭhitaṭṭhānato cāvetīti pārimantena phuṭṭhokāsaṃ, orimantena kesaggamattaṃ cāveti. Sakalamudakanti daṇḍena phuṭṭhokāsagataṃ sakalamudakaṃ. Na udakaṃ ṭhānanti attanā kataṭṭhānassa aṭṭhānattā. Idaṃ ubhayanti ettha ‘‘bandhanaṃ amocetvā…pe… pārājika’’nti idamevekaṃ, ‘‘paṭhamaṃ bandhanaṃ…pe… ṭhānaparicchedo’’ti idaṃ dutiyaṃ. Paduminiyanti padumagacche. Uppāṭitāyāti parehi attano atthāya uppāṭitāya.

Bahiṭhapiteti udakato bahi ṭhapite. Hatthakavasena khuddakaṃ katvā

Baddhaṃ kalāpabaddhaṃ. Muḷālanti kandaṃ. Pattaṃ vā pupphaṃ vāti idaṃ kaddamassa anto pavisitvā ṭhitaṃ sandhāya vuttaṃ. Sakalamudakanti vāpiādīsu pariyāpannaṃ sakalamudakaṃ. Niddhamanatumbanti vāpiyā udakassa nikkhamanamaggaṃ. Udakavāhakanti mahāmātikaṃ. Na avahāroti idaṃ pubbasadisaṃ na hotīti āha – ‘‘kasmā…pe… evarūpā hi tattha katikā’’ti. Avahāro natthīti sabbasādhāraṇe apariggahaṭṭhāne gahitattā. Mātikaṃ āropetvāti khuddakamātikaṃ āropetvā. Maritvā…pe… tiṭṭhantīti ettha ‘‘matamacchānaṃyeva tesaṃ santakattā amate gaṇhantassa natthi avahāro’’ti vadanti.

Udakaṭṭhakathāvaṇṇanā niṭṭhitā.

Nāvaṭṭhakathāvaṇṇanā

99. Nāvaṭṭhakathāyaṃ pana yā bandhanā muttamatte ṭhānā na cavatīti iminā caṇḍasote baddhanāvaṃ paṭikkhipati. Tāva dukkaṭanti ‘‘bandhanaṃ moceti, āpatti dukkaṭassā’’ti evaṃ mocentassa paññattaṃ dukkaṭaṃ sandhāya vuttaṃ. Thullaccayampi pārājikampi hotīti ettha paṭhamaṃ ṭhānā acāvetvā mutte thullaccayaṃ, paṭhamaṃ ṭhānā cāvetvā mutte pārājikanti veditabbaṃ.

‘‘Pāse baddhasūkaro viyā’’tiādinā vuttaṃ sandhāyāha ‘‘tattha yutti pubbe vuttā evā’’ti. Vippanaṭṭhā nāvāti visamavātādīhi vināsaṃ patvā udake nimujjitvā heṭṭhā bhūmitalaṃ appatvā majjhe ṭhitaṃ sandhāya vadati. Teneva ‘‘adho vā opilāpentassa…pe… nāvātalena phuṭṭhokāsaṃ mukhavaṭṭiṃ atikkantamatte pārājika’’nti vuttaṃ. Opilāpentassāti osīdāpentassa. Atikkantamatteti phuṭṭhokāsaṃ atikkantamatte. Eseva nayoti muttamatte pārājikanti dasseti.

Nāvākaḍḍhanayoggamahāyottatāya yottakoṭito paṭṭhāya sakalampi ‘‘ṭhāna’’nti vuttaṃ.

Asatipi vāte yathā vātaṃ gaṇhāti, tathā ṭhapitattā ‘‘vātaṃ gaṇhāpetī’’ti vuttaṃ. Balavā ca vāto āgammāti iminā asati vāte ayaṃ payogo katoti dasseti. Teneva ‘‘puggalassa natthi avahāro’’ti vuttaṃ. Sati pana vāte kato payogo ṭhānācāvanapayogoyevāti mātikāujukaraṇe viya attheva avahāroti daṭṭhabbaṃ. Ṭhānācāvanapayogo na hotīti sukkhamātikāujukaraṇe viya asati vāte katapayogattā. Bhaṇḍadeyyaṃ pana hotīti nāvāsāmikassa bhaṇḍadeyyaṃ hoti.

Nāvaṭṭhakathāvaṇṇanā niṭṭhitā.

Yānaṭṭhakathāvaṇṇanā

100. Yānaṭṭhakathāyaṃ dukayuttassāti dvīhi goṇehi yuttassa. Ayuttakanti goṇehi ayuttaṃ. Kappakatāti yathā dvīhi bhāgehi heṭṭhā patiṭṭhāti, evaṃ katā. Tīṇi vā cattāri vā ṭhānānīti akappakatāya upatthambhaniyā vasena tīṇi ṭhānāni, kappakatāya vasena cattāri ṭhānānīti. Tathā pathaviyaṃ ṭhapitassa tīṇi ṭhānānīti sambandho. Tanti phalakassa vā dārukassa vā upari ṭhapitaṃ pathaviyaṃ ṭhapitañca. Dvīhi akkhasīsehīti dvīhi akkhakoṭīhi. Dārūnaṃ upari ṭhapitassāti dvinnaṃ dārūnaṃ upari dvīhi akkhakoṭīhi olambetvā sakaṭasālāyaṃ ṭhapitassa. Heṭṭhimatalassāti sakaṭabāhāya bhūmiṃ phusitvā ṭhitassa heṭṭhimabhāgassa. Sesaṃ nāvāyaṃ vuttasadisanti iminā ‘‘yadi pana taṃ evaṃ gacchantaṃ pakatigamanaṃ upacchinditvā aññaṃ disābhāgaṃ neti, pārājikaṃ. Sayameva yaṃ kañci gāmaṃ sampattaṃ ṭhānā acāventova vikkiṇitvā gacchati, nevatthi avahāro, bhaṇḍadeyyaṃ pana hotī’’ti imaṃ nayaṃ atidissati.

Yānaṭṭhakathāvaṇṇanā niṭṭhitā.

Bhāraṭṭhakathāvaṇṇanā

101. Bhāraṭṭhakathāyaṃ purimagale galavāṭakoti purimagale uparimagalavāṭako. Uraparicchedamajjheti urapariyantassa majjhe. Anāṇattattāti ‘‘asukaṭṭhānaṃ nehī’’ti anāṇattattā. Yo cāyaṃ sīsabhārevuttoti yo cāyaṃ vinicchayo sīsabhāre vutto. Sīsādīhi vā gahito hotūti sambandho. Tādisanti tappaṭicchādanasamatthaṃ.

Bhāraṭṭhakathāvaṇṇanā niṭṭhitā.

Ārāmaṭṭhakathāvaṇṇanā

102. Ārāmaṭṭhakathāyaṃ bandhananti pupphānaṃ vaṇṭe patiṭṭhitaṭṭhānaṃ. Abhiyuñjatīti codeti aḍḍaṃ karoti. Adinnādānassa payogattāti sahapayogamāha vatthumhiyeva katapayogattā. Sahapayogavasena hetaṃ dukkaṭaṃ. Vinicchayappasutanti vinicchaye niyuttaṃ. Kakkhaḷoti dāruṇo. Dhuraṃ nikkhipatīti ussāhaṃ ṭhapeti, attano santakakaraṇe nirussāho hotīti attho. Kūṭaḍḍakārakopi sace dhuraṃ na nikkhipati, natthi avahāroti āha ‘‘sace sayampi katadhuranikkhepo hotī’’ti. Sayampīti abhiyuñjakopi. Katadhuranikkhepoti ‘‘na dāni naṃ imassa dassāmī’’ti evaṃ tassa dāne katadhuranikkhepo. Kiṅkārappaṭissāvibhāveti ‘‘kiṃ karomi kiṃ karomī’’ti evaṃ kiṅkārameva paṭissuṇanto vicaratīti kiṅkārapaṭissāvī, tassa bhāvo kiṅkārapaṭissāvibhāvo, tasmiṃ, attano vasavattibhāveti vuttaṃ hoti.

Ukkocaṃ datvāti lañjaṃ datvā. Kūṭavinicchayikānanti kūṭavinicchaye niyuttānaṃ vinayadharānaṃ. ‘‘Gaṇhā’’ti avatvā ‘‘asāmikassa sāmiko aya’’ntiādinā pariyāyena vuttepi tassa santakabhāvaṃ paricchinditvā pavattavacanattā kūṭavinicchayaṃ karontānaṃ kūṭasakkhīnañca pārājikameva. Asatipi cettha ṭhānācāvane ubhinnaṃ dhuranikkhepoyeva ṭhānācāvanaṭṭhāne tiṭṭhati. Imasmiṃ dhuranikkhepe pārājike sāmikassa vimatuppādanapayoge kate thullaccayaṃ, tasseva dhuranikkhepapayoge nipphādite pārājikaṃ. Sayaṃ parājayaṃ pāpuṇātīti kūṭaḍḍakārako parājayaṃ pāpuṇāti.

Ārāmaṭṭhakathāvaṇṇanā niṭṭhitā.

Vihāraṭṭhakathāvaṇṇanā

103. Vihāraṭṭhakathāyaṃ vihāropi pariveṇampi āvāsopi vihārotveva saṅkhaṃ gacchatīti āha ‘‘vihāraṃ vā’’tiādi. Tattha vihāranti mahāvihāraṃ. Pariveṇanti mahāvihārassa abbhantare visuṃ visuṃ pākāraparicchinnaṭṭhānaṃ. Āvāsanti ekaṃ āvasathaṃ. Abhiyoge katepi avahārassa asijjhanato vuttaṃ ‘‘abhiyogo na ruhatī’’ti. Gaṇasantake pana paricchinnasāmikattā sakkā dhuraṃ nikkhipāpetunti āha ‘‘dīghabhāṇakādibhedassa pana gaṇassā’’ti. Idhāpi sace ekopi dhuraṃ na nikkhipati, rakkhatiyeva. Sabbesaṃ dhuranikkhepeneva hi pārājikaṃ.

Vihāraṭṭhakathāvaṇṇanā niṭṭhitā.

Khettaṭṭhakathāvaṇṇanā

104. Khettaṭṭhakathāyaṃ satta dhaññānīti sālivīhiyavakaṅgukudrūsavarakagodhumānaṃ vasena satta dhaññāni . Nirumbhitvā vātiādīsu ‘‘gaṇhantassā’’ti paccekaṃ yojetabbaṃ. Tattha nirumbhitvā gahaṇaṃ nāma vīhisīsaṃ acchinditvā yathāṭhitameva hatthena gahetvā ākaḍḍhitvā bījamattasseva gahaṇaṃ. Ekamekanti ekamekaṃ vīhisīsaṃ. Uppāṭetvā vāti muggamāsādīni uddharitvā vā. Yasmiṃ bīje vātiādi nirumbhitvā gahaṇādīsu yathākkamaṃ yojetabbaṃ. Sālisīsādīni nirumbhitvā gaṇhantassa yasmiṃ bīje vatthu pūrati, ekamekaṃ hattheneva chinditvā gaṇhantassa yasmiṃ sīse vatthu pūrati, asitena lāyitvā gaṇhantassa yassaṃ muṭṭhiyaṃ vatthu pūrati, bahūni ekato uppāṭetvā gaṇhantassa yasmiṃ muggamāsādiphale vatthu pūratīti evamettha yathākkamo veditabbo. ‘‘Tasmiṃ bandhanā mocitamatte’’ti vacanato tasmiṃ bījādimhi bandhanā mocite sati tato anapanītepi pārājikamevāti daṭṭhabbaṃ. Acchijjamānoti acchinno hutvā ṭhito. Jaṭitānīti chinditāni acchinnehi saddhiṃ jaṭitāni hontīti attho. Sabhusanti palālasahitaṃ. Abhusanti palālarahitaṃ.

Khīlenāti khāṇukena. Ettha ca khīlasaṅkamanādīsu ubhayaṃ sambhavati sahapayogo dhuranikkhepo ca. Yadā hi parassa khettādīsu ekadesaṃ khīlasaṅkamanādivasena attano santakaṃ karoti, tadā satipi paṭhamataraṃ sāmikānaṃ dhuranikkhepe khīlasaṅkamanādisahapayogaṃ vinā na hotīti sahapayogeneva pārājikaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ ‘‘ṭhānācāvanavasena khīlādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo’’ti. Yadā pana asati dhuranikkhepe khīlasaṅkamanādimattaṃ kataṃ, tadā vinā dhuranikkhepena na hotīti dhuranikkhepeneva pārājikaṃ. Tenevettha ‘‘tañca kho sāmikānaṃ dhuranikkhepenā’’ti vuttaṃ. Evaṃ sabbatthāti yathāvuttamatthaṃ rajjusaṅkamanādīsupi atidisati.

Yaṭṭhinti mānadaṇḍaṃ. Ekasmiṃ anāgate thullaccayaṃ, tasmiṃ āgate pārājikanti ettha sace dārūni nikhaṇitvā tattakeneva gaṇhitukāmo hoti, avasāne dārumhi pārājikaṃ. Sace tattha sākhāyopi katvā gahetukāmo hoti, avasānasākhāya pārājikanti veditabbaṃ. Tattakena asakkontoti dārūni nikhaṇitvā vatiṃ kātuṃ asakkonto. Khettamariyādanti vuttamevatthaṃ vibhāvetuṃ ‘‘kedārapāḷi’’nti vuttaṃ. Vitthataṃ karotīti pubbe vijjamānameva mariyādaṃ vitthiṇṇaṃ karoti. Akataṃ vā pana patiṭṭhapetīti pubbe akataṃ vā mariyādaṃ ṭhapeti.

Khettaṭṭhakathāvaṇṇanā niṭṭhitā.

Vatthuṭṭhakathāvaṇṇanā

105. Vatthuṭṭhakathāyaṃ tiṇṇaṃ pākārānanti iṭṭhakasilādārūnaṃ vasena tiṇṇaṃ pākārānaṃ. Eteneva nayenāti iminā ‘‘kevalaṃ bhūmiṃ sodhetvā…pe… aparikkhipitvā vā’’ti vuttamatthaṃ nidasseti.

Gāmaṭṭhakathāvaṇṇanā

106. Gāmaṭṭhakathāyaṃ gāmo nāmāti pāḷiyaṃ na vuttaṃ sabbaso gāmalakkhaṇassa pubbe vuttattā.

Araññaṭṭhakathāvaṇṇanā

107. Araññaṭṭhakathāyaṃ araññaṃ nāmāti idaṃ pana na kevalaṃ pubbe vuttaaraññalakkhaṇappattimattena araññaṃ idhādhippetaṃ, kintu yaṃ attano araññalakkhaṇena araññaṃ parapariggahitañca hoti, taṃ araññaṃ idhādhippetanti dassetuṃ vuttaṃ. Tenāti puna araññavacanena. Na pariggahitabhāvo araññassa lakkhaṇanti yadi hi pariggahitabhāvo araññalakkhaṇaṃ siyā, ‘‘araññaṃ nāma yaṃ manussānaṃ pariggahita’’nti ettakameva vadeyyāti adhippāyo. Yanti iminā pubbe vuttalakkhaṇameva araññaṃ parāmaṭṭhanti āha ‘‘yaṃ pana attano araññalakkhaṇena arañña’’nti.

Vinivijjhitvāti ujukameva vinivijjhitvā. Paṇṇaṃ vāti tālapaṇṇādi paṇṇaṃ vā. Addhagatopīti cirakālaṃ tattheva ṭhitopi. Na gahetabboti ettha pana yo parehi araññasāmikānaṃ hatthato kiṇitvā tacchetvā tattheva ṭhapito, so araññasāmikena anuññātopi na gahetabbo. Sāmikehi chaḍḍitoti gahetuṃ vaṭṭatīti paṃsukūlasaññāya gahaṇaṃ vuttaṃ. Lakkhaṇacchinnassāpīti araññasāmikānaṃ hatthato kiṇitvā gaṇhantehi katasaññāṇassa. Challiyā pariyonaddhaṃ hotīti iminā sāmikānaṃ nirapekkhataṃ dīpeti. Tena vuttaṃ ‘‘gahetuṃ vaṭṭatī’’ti. Yadi sāmikānaṃ sāpekkhatā atthi, na vaṭṭati. Tāni katāni ajjhāvutthāni ca hontīti tāni gehādīni katāni pariniṭṭhitāni manussehi ca ajjhāvutthāni honti. Dārūnipīti gehādīnaṃ katattā tato avasiṭṭhadārūnipi. Etesanti etesaṃ yathāvuttadārūnaṃ.

Tesaṃārakkhaṭṭhānanti tesaṃ araññapālānaṃ ṭhitaṭṭhānaṃ. Dehīti vutte dātabbamevāti ettha ‘‘dehī’’ti vutte ‘‘dassāmī’’ti ābhogasabbhāvato ‘‘dehī’’ti avutte adatvāpi gantuṃ vaṭṭatiyeva. Gantuṃ dethāti gamanaṃ detha. Adisvā gacchati, bhaṇḍadeyyanti parisuddhacittena gacchati, bhaṇḍadeyyaṃ. Yattha katthaci nītānampi dārūnaṃ araññasāmikānaṃyeva santakattā suddhacittena nikkhantopi puna theyyacittaṃ uppādetvā gacchati, pārājikamevāti vadanti.

Araññaṭṭhakathāvaṇṇanā niṭṭhitā.

Udakakathāvaṇṇanā

108. Udakakathāyaṃ mahākucchikā udakacāṭi udakamaṇiko. ‘‘Samekhalā cāṭi udakamaṇiko’’tipi vadanti. Tatthāti tesu bhājanesu. Nibbahanaudakanti ‘‘mahodakaṃ āgantvā taḷākamariyādaṃ mā chindī’’ti taḷākarakkhaṇatthaṃ tassa ekapassena vissajjitaudakaṃ. Niddhamanatumbanti sassādīnaṃ atthāya udakanikkhamanamaggaṃ. Mariyādaṃ dubbalaṃ katvāti idaṃ avassaṃ chinnasabhāvadassanatthaṃ bhaṇḍadeyyavisayadassanatthañca vuttaṃ. Mariyādaṃ dubbalaṃ akatvāpi yathāvuttappayoge kate mariyādaṃ chinditvā nikkhantaudakagghānurūpena avahārena kāretabbameva.

Aniggateti anikkhamitvā taḷākasmiṃyeva udake ṭhite. Asampattevāti taḷākato nikkhamitvā mahāmātikāya eva ṭhite. Anikkhanteti taḷākato anikkhante udake. Subaddhāti bhaṇḍadeyyampi na hotīti adhippāyo. Tenāha ‘‘nikkhante baddhā bhaṇḍadeyya’’nti, taḷākato nikkhamitvā paresaṃ khuddakamātikāmukhaṃ apāpuṇitvā mahāmātikāyaṃyeva ṭhite baddhā ce, bhaṇḍadeyyanti attho. ‘‘Anikkhante baddhā subaddhā, nikkhante baddhā bhaṇḍadeyya’’nti hi idaṃ dvayaṃ heṭṭhā vuttavikappadvayassa yathākkamena vuttaṃ. Natthi avahāroti ettha ‘‘avahāro natthi, bhaṇḍadeyyaṃ pana hotī’’ti keci vadanti, taḷākagataudakassa sabbasādhāraṇattā taṃ ayuttaṃ viya dissati, ‘‘anikkhante baddhā subaddhā’’ti iminā ca aṭṭhakathāvacanena na sameti. Vatthuṃ…pe… na sametīti ettha taḷākagataudakassa sabbasādhāraṇattā apariggahitaṃ idha vatthunti adhippāyo.

Udakakathāvaṇṇanā niṭṭhitā.

Dantaponakathāvaṇṇanā

109. Dantakaṭṭhakathāyaṃ tato paṭṭhāya avahāro natthīti ‘‘yathāsukhaṃ bhikkhusaṅgho paribhuñjatū’’ti yathāsukhaṃ paribhogatthāya ṭhapitattā vassaggena abhājetabbattā arakkhitabbattā sabbasādhāraṇattā ca aññaṃ saṅghikaṃ viya na hotīti theyyacittena gaṇhantassapi natthi avahāro . Vattanti dantakaṭṭhaggahaṇe vattaṃ. Idāni tadeva vattaṃ dassento ‘‘yo hī’’tiādimāha. ‘‘Puna sāmaṇerā āharissantī’’ti keci therā vadeyyunti yojetabbaṃ.

Dantaponakathāvaṇṇanā niṭṭhitā.

Vanappatikathāvaṇṇanā

110. Vanappatikathāyaṃ ‘‘ujukameva tiṭṭhatīti rukkhabhārena kiñcideva bhassitvā ṭhitattā hotiyeva ṭhānācāvananti adhippāyena vutta’’nti vadanti. Vātamukhaṃ sodhetīti yathā vāto āgantvā rukkhaṃ pāteti, evaṃ vātassa āgamanamaggaṃ rundhitvā ṭhitāni sākhāgumbādīni chinditvā apanento sodheti. ‘‘Maṇḍūkakaṇṭakaṃ vā visanti maṇḍūkānaṃ naṅguṭṭhe aggakoṭiyaṃ ṭhitakaṇṭaka’’nti vadanti, ‘‘ekaṃ visamacchakaṇṭaka’’ntipi vadanti.

Vanappatikathāvaṇṇanā niṭṭhitā.

Haraṇakakathāvaṇṇanā

111. Haraṇakakathāyaṃ haraṇakanti hariyamānaṃ. Abhimukhaṃ katvā kaḍḍhanaṃ ākaḍḍhanaṃ, sesadisākaḍḍhanaṃ vikaḍḍhanaṃ. Pādaṃ agghati, pārājikamevāti ettha antaṃ na gaṇhāmīti asallakkhitattā antassa ca gaṇhissāmīti sallakkhitasseva paṭassa ekadesattā pārājikaṃ vuttaṃ. Sahabhaṇḍahārakanti bhaṇḍahārakena saddhiṃ. Santajjetvāti dhanuādīhi santajjetvā.

Soti bhaṇḍahārako. Anajjhāvutthakanti apariggahitakaṃ, asāmikanti attho.

Āharāpente dātabbanti ettha ‘‘chaḍḍetvā dhuraṃ nikkhipitvā gatānampi nirālayānaṃ puna āharāpanassa vuttattā bhikkhūnampi attano santake parikkhāre acchinditvā parehi gahite tattha dhuranikkhepaṃ katvāpi puna taṃ balakkārenapi āharāpetuṃ vaṭṭatī’’ti desavāsino ācariyā vadanti, sīhaḷadīpavāsino pana taṃ keci ācariyā na icchanti. Teneva mahāgaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ ‘‘amhākaṃ pana taṃ na ruccatī’’ti. Aññesūti mahāpaccariādīsu. Vicāraṇā eva natthīti tatthāpi paṭikkhepābhāvato ayamevatthoti vuttaṃ hoti.

Haraṇakakathāvaṇṇanā niṭṭhitā.

Upanidhikathāvaṇṇanā

112. Upanidhikathāyaṃ ‘‘saṅgopanatthāya attano hatthe nikkhittassa bhaṇḍassa guttaṭṭhāne paṭisāmanapayogaṃ vinā aññasmiṃ payoge akatepi rajjasaṅkhobhādikāle ‘na dāni tassa dassāmi, na mayhaṃ dāni dassatī’ti ubhohipi sakasakaṭṭhāne nisīditvā dhuranikkhepe kate pārājikameva paṭisāmanapayogassa katattā’’ti vadanti. Attano hatthe nikkhittattāti ettha attano hatthe saṅgopanatthāya nikkhittakālato paṭṭhāya tappaṭibaddhattā ārakkhāya bhaṇḍasāmikaṭṭhāne ṭhitattā ṭhānassa ca tadāyattatāya ṭhānācāvanassa alabbhanato natthi avahāroti adhippāyo.

Dhammaṃ vācāpetvāti dhammaṃ kathāpetvā. Eseva nayoti uddhāreyeva pārājikaṃ. Kasmā? Aññehi asādhāraṇassa abhiññāṇassa vuttattā. ‘‘Aññaṃ tādisameva gaṇhante yujjatīti idaṃ saññāṇaṃ kathenteneva ‘asukasmiṃ ṭhāne’ti okāsassa ca niyamitattā tasmiṃ ṭhāne ṭhitaṃ pattaṃ apanetvā tasmiṃ okāse aññaṃ tādisameva pacchā ṭhapitaṃ pattaṃ sandhāya kathita’’nti tīsupi gaṇṭhipadesu vuttaṃ. Corena sallakkhitapattassa gahaṇābhāvepi ‘‘idaṃ thenetvā gaṇhissāmī’’ti tasmiṃ okāse ṭhite tādise vatthumatte tassa theyyacittasabbhāvato aññaṃ tādisameva gaṇhante yujjatīti corassa avahāro dassito. Padavārenāti therena nīharitvā dinnaṃ pattaṃ gahetvā gacchato corassa padavārena. Taṃ atādisameva gaṇhante yujjatīti ‘‘mamāyaṃ patto na hotī’’ti vā ‘‘mayā kathito ayaṃ patto na hotī’’ti vā jānitvā theyyacittena gaṇhantassa ‘‘idaṃ thenetvā gaṇhissāmī’’ti vatthumatte theyyacittaṃ uppādetvā gaṇhantassa ca avahārasabbhāvato vuttaṃ.

Gāmadvāranti samaṇasāruppaṃ vohāramattametaṃ, antogāmaṃ icceva vuttaṃ hoti. Vuttanayeneva therassapārājikanti theyyacitteneva parasantakassa gahitattā uddhāreyeva therassa pārājikaṃ. Corassa dukkaṭanti asuddhacittena gahitattā gahitakāle corassa dukkaṭaṃ. Vuttanayeneva ubhinnampi dukkaṭanti corassa sāmikena dinnattā pārājikaṃ natthi, asuddhacittena gahitattā dukkaṭaṃ, therassa pana attano santakepi asuddhacittatāya dukkaṭanti.

Āṇattiyā gahitattāti ettha ‘‘pattacīvaraṃ gaṇha, asukaṃ nāma gāmaṃ gantvā piṇḍāya carissāmā’’ti evaṃ therena kataāṇattiyā vihārassa parabhāge upacārato paṭṭhāya yāva tassa gāmassa parato upacāro, tāva sabbaṃ khettameva jātanti adhippāyo. Maggato okkammāti ettha ubhinnaṃ sakaṭacakkamaggānaṃ antarāḷampi maggoyevāti daṭṭhabbaṃ. Aṭṭhatvā anisīditvāti ettha vihāraṃ pavisitvā sīsādīsu bhāraṃ bhūmiyaṃ anikkhipitvāva tiṭṭhanto nisīdanto vā vissamitvā theyyacitte vūpasante puna theyyacittaṃ uppādetvā gacchati ce, pāduddhārena kāretabbo. Sace bhūmiyaṃ nikkhipitvā puna taṃ gahetvā gacchati, uddhārena kāretabbo. Kasmā? Āṇāpakassa āṇattiyā yaṃ kattabbaṃ, tassa tāva pariniṭṭhitattā. Keci pana ‘‘purimasmiṃ theyyacitte avūpasantepi vuttanayeneva vissamitvā gacchato pāduddhārena uddhārena vā kāretabbo’’ti vadanti, ‘‘asukaṃ nāma gāmanti aniyametvā ‘antogāmaṃ pavisissāmā’ti avisesena vutte vihārasāmantā sabbopi gocaragāmo khettamevā’’tipi vadanti. Sesanti maggukkamanavihārābhimukhagamanādi sabbaṃ. Purimasadisamevāti anāṇattiyā gahitepi sāmikassa kathetvā gahitattā heṭṭhā vuttavihārūpacārādi sabbaṃ khettamevāti katvā vuttaṃ.

Eseva nayoti ‘‘antarāmagge theyyacittaṃ uppādetvā’’tiādinā vuttanayaṃ atidisati. Nimitte vā kateti ‘‘cīvaraṃ me kiliṭṭhaṃ, ko nu kho rajitvā dassatī’’tiādinā nimitte kate. Vuttanayenevāti anāṇattassa therena saddhiṃ pattacīvaraṃ gahetvā gamanavāre vuttanayeneva. Ekapasse vāti vihārassa mahantatāya attānaṃ adassetvā ekasmiṃ passe vasanto vā. Theyyacittena paribhuñjanto jīrāpetīti theyyacitte uppanne ṭhānācāvanaṃ akatvā nivatthapārutanīhāreneva paribhuñjanto jīrāpeti, ṭhānā cāventassa pana theyyacitte sati pārājikameva sīse bhāraṃ khandhe karaṇādīsu viya. Yathā tathā vā nassatīti aggiādinā vā upacikādīhi khāditaṃ vā nassati.

Añño vā kocīti iminā pana yena ṭhapitaṃ, sopi saṅgahitoti veditabbaṃ. Tava thūlasāṭako laddhotiādinā musāvāde dukkaṭaṃ adinnādānapayogattā. Itaraṃ gaṇhato uddhāre pārājikanti ettha ‘‘pavisitvā tava sāṭakaṃ gaṇhāhī’’ti imināva upanidhibhāvato muttattā sāmikassa itaraṃ gaṇhatopi attano sāṭake ālayassa sabbhāvato ca uddhāre pārājikaṃ vuttaṃ. Na jānantīti tena vuttaṃ vacanaṃ asuṇantā na jānanti. Eseva nayoti ettha sace jānitvāpi cittena na sampaṭicchanti, eseva nayoti daṭṭhabbaṃ. Paṭikkhipantīti ettha cittena paṭikkhepopi saṅgahitovāti veditabbaṃ. Yācitā vā ayācitā vāti ettha yācitā yadi cittenapi sampaṭicchanti, naṭṭhe gīvā. Ayācitā pana yadipi cittena sampaṭicchanti, natthi gīvā.

Gahetvā ṭhapetīti ettha cāletvā tasmiṃyeva ṭhāne ṭhapitepi naṭṭhe gīvā. Upacāre vijjamāneti bhaṇḍāgārassa samīpe uccārapassāvaṭṭhāne vijjamāne. Mayi ca mate saṅghassa ca senāsane vinaṭṭheti ettha ‘‘kevalaṃ saṅghassa senāsanaṃ mā nassīti imināva adhippāyena vivaritumpi vaṭṭatiyevā’’ti vadanti. Sahāyehi bhavitabbanti tehipi kiñci kiñci dātabbanti vuttaṃ hoti. Ayaṃ sāmīcīti bhaṇḍāgāre vasantānaṃ idaṃ vattaṃ.

Lolamahātheroti mando momūho hasitakīḷitappasuto vā mahāthero. Attano attano vasanagabbhesu sabhāgabhikkhūnaṃ parikkhāraṃ ṭhapentīti yojetabbaṃ. Itarehīti tasmiṃyeva gabbhe vasantehi itarabhikkhūhi. Vihāravāre niyutto vihāravāriko, vāraṃ katvā vihārarakkhaṇako. Nivāpanti bhattavetanaṃ. Paṭipathaṃ gatesūti corānaṃ āgamanaṃ ñatvā ‘‘paṭhamataraṃyeva gantvā saddaṃ karissāmā’’ti corānaṃ abhimukhaṃ gatesu. Nissitake jaggentīti attano attano nissitake sikkhācariyāya posentāpi nissitake vihāraṃ jaggāpenti. ‘‘Asahāyassa adutiyassā’’ti pāṭho yutto, pacchimaṃ purimasseva vevacanaṃ. Asahāyassa vā attadutiyassa vāti imasmiṃ pana pāṭhe ekena ānītaṃ dvinnaṃ nappahotīti attadutiyassapi vāro nivāritoti vadanti, taṃ ‘‘yassa sabhāgo bhikkhu bhattaṃ ānetvā dātā natthī’’ti iminā na sametīti vīmaṃsitabbaṃ. Upajīvantena ṭhātabbanti abbhokāsikena rukkhamūlikenapi pākavaṭṭaṃ upanissāya jīvantena pattacīvararakkhaṇatthāya vihāravāre sampatte ṭhātabbaṃ. Paripucchanti pucchitapañhavissajjanaṃ aṭṭhakathaṃ vā. Diguṇanti vassaggena pāpitaṃ vināva dve koṭṭhāseti vadanti. Pakkhavārenāti aḍḍhamāsavārena.

Upanidhikathāvaṇṇanā niṭṭhitā.

Suṅkaghātakathāvaṇṇanā

113. Suṅkaghātakathāyaṃ tato hanantīti tato nīharantā hananti. Tanti suṅkaṭṭhānaṃ. Yatoti yato nīhariyamānabhaṇḍato. Rājakanti rājāyattaṃ. Tampi rājārahamevāti āha ‘‘ayamevattho’’ti. Itoti ito bhaṇḍato. Dutiyaṃ pādaṃ atikkāmetīti ettha ‘‘paṭhamaṃ pādaṃ paricchedato bahi ṭhapetvā dutiye pāde uddhaṭamatte pārājika’’nti vadanti uddharitvā bahi aṭṭhapitopi bahi ṭhitoyeva nāma hotīti katvā. Yattha yattha padavārena āpatti kāretabbā, tattha tattha sabbatthāpi eseva nayoti vadanti. Suṅkaghātato bahi bahisuṅkaghātaṃ. Avassaṃ patanakanti avassaṃ suṅkaghātato bahi patanakaṃ. Pubbe vuttanayenevāti avassaṃ patanake hatthato muttamatteti vuttaṃ hoti. Vaṭṭantaṃ puna anto pavisatīti mahāaṭṭhakathāvacanassa kurundisaṅkhepaṭṭhakathāhi adhippāyo pakāsito. Anto ṭhatvā bahi gacchantaṃ rakkhatīti bhikkhuno payogena gamanavegassa antoyeva vūpasantattā. Parivattetvā abbhantarimaṃ bahi ṭhapetīti abbhantare ṭhitaṃ puṭakaṃ parivattetvā bahi ṭhapeti. Ettha ca ‘‘abbhantarime puṭake bhūmito mocitamatte pārājika’’nti vadanti.

‘‘Gacchante yāne vā…pe… ṭhapetīti suṅkaghātaṃ apavisitvā bahiyeva ṭhapetī’’ti tīsupi gaṇṭhipadesu vuttaṃ suṅkaṭṭhānassa bahi ṭhapitanti vakkhamānattā. Ācariyā pana ‘‘suṅkaṭṭhānassa bahi ṭhita’’nti pāṭhaṃ vikappetvā ‘‘paṭhamaṃ antosuṅkaghātaṃ paviṭṭhesuyeva yānādīsu ṭhapitaṃ pacchā yānena saddhiṃ nīhaṭaṃ suṅkaghātassa bahi ṭhitaṃ, na ca tena nīta’’nti atthaṃ vadanti. Ayaṃ pana tesaṃ adhippāyo – suṅkaṭṭhānassa anto paviṭṭhayānādīsu ṭhapitepi bhikkhussa payogaṃ vinā aññena nīhaṭattā nevatthi pārājikaṃ, ‘‘atra paviṭṭhassa suṅkaṃ gaṇhantū’’ti vuttattā aññena nīhaṭassa bahi ṭhite bhaṇḍadeyyampi na hotīti. Ayameva ca nayo ‘‘vaṭṭitvā gamissatīti vā añño naṃ vaṭṭessatīti vā anto ṭhapitaṃ pacchā sayaṃ vā vaṭṭamānaṃ aññena vā vaṭṭitaṃ bahi gacchati, rakkhatiyevā’’ti iminā vacanena sametīti yuttataro viya dissati. Suṅkaṭṭhānassa anto pavisitvā puna paccāgacchatopi tena passena paricchedaṃ atikkamantassa yadi tatopi gacchantānaṃ hatthato suṅkaṃ gaṇhanti, sīmātikkame pārājikameva.

Hatthisuttādīsūti hatthisikkhādīsu. Imasmiṃ ṭhāneti yathāvuttayānādīhi vuttappakārena nīharaṇe. Anāpattīti tattha ‘‘sahatthā’’ti vacanato aññena nīharāpentassa anāpatti. Idhāti imasmiṃ adinnādānasikkhāpade. Tatrāti tasmiṃ eḷakalomasikkhāpade. Hontīti ettha iti-saddo hetuattho, yasmā eḷakalomāni nissaggiyāni honti, tasmā pācittiyanti attho. Idha anāpattīti imasmiṃ sikkhāpade avahārābhāvā anāpatti. Upacāranti suṅkaghātaparicchedato bahi samantā dvinnaṃ leḍḍupātānaṃ abbhantaraṃ vatiāsannappadesasaṅkhātaṃ upacāraṃ. Tādisaṃ upacāraṃ okkamitvā pariharaṇe sādīnavattā dukkaṭaṃ vuttaṃ. Etthāti suṅkaghāte. ‘‘Dvīhi leḍḍupātehīti ayaṃ niyamo ācariyaparamparābhato’’ti mahāgaṇṭhipade vuttaṃ.

Suṅkaghātakathāvaṇṇanā niṭṭhitā.

Pāṇakathāvaṇṇanā

114. Pāṇakathāyaṃ tiracchānagatassa ekantena pādagghanakatā na sambhavatīti āha – ‘‘ekaṃsena avahārakappahonakapāṇaṃ dassento’’ti. Bhujissaṃ harantassa avahāro natthīti parapariggahitābhāvato. Bhujissoti adāso. Āṭhapitoti mātāpitūhi iṇaṃ gaṇhantehi ‘‘yāva iṇadānā ayaṃ tumhākaṃ santike hotū’’ti iṇadāyakānaṃ niyyātito. Yasmā mātāpitaro dāsānaṃ viya puttānaṃ na sāmino. Yesañca santike āṭhapito, tepi tassa hatthakamme sāmino, na tassāti āha ‘‘avahāro natthī’’ti. Dhanaṃ pana gataṭṭhāne vaḍḍhatīti ettha ‘‘āṭhapetvā gahitadhanaṃ vaḍḍhiyā saha avahārakassa gīvā’’ti tīsupi gaṇṭhipadesu vuttaṃ.

Antojāta…pe… avahāro hotīti ettha padesacārittavasena attanāva attānaṃ niyyātetvā dāsabyaṃ upagataṃ avaharantassapi pārājikamevāti veditabbaṃ. Gehadāsiyā kucchimhi dāsassa jātoti evampi sambhavatīti sambhavantaṃ gahetvā vuttaṃ. Gehadāsiyā kucchismiṃ pana aññassa jātopi ettheva saṅgahito. Karamarānīto nāma bandhagāhagahito. Tenāha ‘‘paradesato paharitvā’’tiādi. Tattha paradesato paharitvāti paradesaṃ vilumpakehi rājarājamahāmattādīhi mahācorehi paradesato paharitvā. Anāpatti pārājikassāti yadi tassa vacanena tato adhikaṃ vegaṃ na vaḍḍheti, anāpatti. Pariyāyenāti pariyāyavacanena. Manussaviggahe ‘‘maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’ti vuttattā pariyāyakathāyapi na muccati, idha pana ‘‘adinnaṃ theyyasaṅkhātaṃ ādiyeyyā’’ti ādānasseva vuttattā pariyāyakathāya muccati.

Pāṇakathāvaṇṇanā niṭṭhitā.

Apadakathāvaṇṇanā

Apadakathāyaṃ nāmenāti sappanāmena vā sāmikena katanāmena vā. Karaṇḍapuṭanti peḷāya pidhānaṃ. Āhaccāti paharitvā.

Catuppadakathāvaṇṇanā

116. Catuppadakathāyaṃ bhiṅkacchāpanti bhiṅkabhiṅkāti saddāyanato evaṃladdhanāmaṃ hatthipotakaṃ. Antovatthumhīti parikkhitte antovatthumhi. Rājaṅgaṇeti parikkhitte nagare vatthudvārato bahirājaṅgaṇe. Hatthisālā ṭhānanti nibbakosato udakapātabbhantaraṃ ṭhānaṃ. Bahinagare ṭhitassāti parikkhittanagaraṃ sandhāya vuttaṃ, aparikkhittanagare pana antonagare ṭhitassapi ṭhitaṭṭhānameva ṭhānaṃ. Khaṇḍadvāranti attanā khaṇḍitadvāraṃ. Sākhābhaṅganti bhañjitasākhaṃ. Nipannassa dveti bandhanena saddhiṃ dve. Ghātetīti ettha ‘‘theyyacittena vināsentassa sahapayogattā dukkaṭameva, na pācittiya’’nti ācariyā vadanti.

Catuppadakathāvaṇṇanā niṭṭhitā.

Oṇirakkhakathāvaṇṇanā

Oṇirakkhakathāyaṃ oṇinti oṇītaṃ, ānītanti attho. ‘‘Oṇirakkhassa santike ṭhapitaṃ bhaṇḍaṃ upanidhi viya saṅgopanatthāya anikkhipitvā muhuttaṃ olokanatthāya ṭhapitattā tassa ṭhānācāvanamattena pārājikaṃ janetī’’ti vadanti.

Saṃvidāvahārakathāvaṇṇanā

Saṃvidāvahārakathāyaṃ ‘‘sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassā’’ti pāḷiyaṃ avisesena vuttattā āṇāpakānaṃ āṇattikkhaṇe āpatti, avahārakassa uddhāreti yathāsambhavaṃ yojetvā attho gahetabbo āṇattikathāyaṃ ‘‘so taṃ bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassā’’tiādīsu viya. Etthāpi hi āṇāpakassa āṇattikkhaṇeyeva āpatti vuttā. Tathā ca vakkhati ‘‘atha taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti, yaṃ parato sabbesaṃ āpatti pārājikassāti vuttaṃ, tato imassa taṅkhaṇeyeva pārājikaṃ hotīti ayaṃ yutti sabbattha veditabbā’’ti (pārā. aṭṭha. 1.121). Saṃvidāvahāre ca ‘‘āṇatti natthī’’ti na vattabbā ‘‘antevāsikesu ekamekassa ekeko māsako sāhatthiko hoti, pañca āṇattikā’’ti vacanato. Āṇattiyā ca sati āṇāpakassa āṇattikkhaṇeyeva āpatti icchitabbā, na uddhāre.

Yadi evaṃ ‘‘tesu eko bhaṇḍaṃ avaharati, tassuddhāre sabbesaṃ pārājika’’nti kasmā vuttanti? Nāyaṃ doso. Ettha hi sabbesaṃyeva āpattidassanatthaṃ avahārakassapi āpattisambhavaṭṭhānaṃ dassento ‘‘tassuddhāre sabbesaṃ pārājika’’nti āha, na pana āṇāpakānampi uddhāreyeva āpattidassanatthanti evamattho gahetabbo. ‘‘Sambahulā ekaṃ āṇāpenti ‘gacchetaṃ āharā’ti, tassuddhāre sabbesaṃ pārājika’’ntiādīsupi evameva attho gahetabbo. Atha vā saṃvidāvahāre āṇāpakānampi uddhāreyeva āpatti, na āṇattikkhaṇeti āveṇikamidaṃ lakkhaṇanti aṭṭhakathācariyappamāṇena gahetabbaṃ, ito vā aññena pakārena yathā aṭṭhakathāyaṃ pubbenāparaṃ na virujjhati, tathā vīmaṃsitvā gahetabbaṃ.

Saṃvidhāyāti saṃvidahitvā. Tena nesaṃ dukkaṭāpattiyoti āṇattivasena pārājikāpattiyā asambhave sati vuttaṃ. Yadi hi te āṇattā avassaṃ taṃ haranti, pārājikāpattiyeva nesaṃ daṭṭhabbā, na dukkaṭāpatti. Sāhatthikaṃ vā āṇattikassa āṇattikaṃ vā sāhatthikassa aṅgaṃ na hotīti bhinnakālavisayattā aññamaññassa aṅgaṃ na hoti. Tathā hi sahatthā avaharantassa ṭhānācāvane āpatti, āṇattiyā pana āṇattikkhaṇeyevāti bhinnakālavisayā sāhatthikāṇattikehi āpajjitabbāpattiyo.

Saṃvidāvahārakathāvaṇṇanā niṭṭhitā.

Saṅketakammakathāvaṇṇanā

119. Saṅketakammakathāyaṃ ocarake vuttanayenevāti ‘‘avassaṃ hāriye bhaṇḍe’’tiādinā vuttanayena. Pāḷiyaṃ taṃ saṅketaṃ pure vā pacchā vāti ettha taṃ saṅketanti sāmiatthe upayogavacananti daṭṭhabbaṃ, tassa saṅketassāti attho. Atha vā taṃ saṅketaṃ asampatvā pure vā taṃ saṅketaṃ atikkamma pacchā vāti evamettha yojanā veditabbā. Tenevāha – ‘‘ajjāti niyāmitaṃtaṃ saṅketaṃ atikkammā’’tiādi. Taṃ nimittaṃ pure vā pacchā vāti etthāpi imināva nayena attho veditabbo.

Saṅketakammakathāvaṇṇanā niṭṭhitā.

Nimittakammakathāvaṇṇanā

120. Nimittakammakathāyaṃ akkhinikhaṇādinimittakammaṃ pana lahukaṃ ittarakālaṃ, tasmā taṅkhaṇeyeva taṃ bhaṇḍaṃ avaharituṃ na sakkā. Tathā hi kiñci bhaṇḍaṃ dūre hoti kiñci bhāriyaṃ, taṃ gahetuṃ yāva gacchati, yāva ukkhipituṃ vāyamati, tāva nimittakammassa pacchā hoti. Evaṃ santepi nimittakammato paṭṭhāya gaṇhituṃ āraddhattā teneva nimittena avaharatīti vuccati. Yadi evaṃ ‘‘purebhattapayogova eso’’ti vādo pamāṇabhāvaṃ āpajjatīti? Nāpajjati. Na hi saṅketakammaṃ viya nimittakammaṃ daṭṭhabbaṃ. Tattha hi kālaparicchedo atthi, idha natthi. Kālavasena hi saṅketakammaṃ vuttaṃ, kiriyāvasena nimittakammanti ayametesaṃ viseso. ‘‘Taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpattī’’ti idaṃ pana tena nimittakamme kate gaṇhituṃ anārabhitvā sayameva gaṇhantassa vasena vuttaṃ.

Nimittakammakathāvaṇṇanā niṭṭhitā.

Āṇattikathāvaṇṇanā

121. Āṇattikathāyaṃ asammohatthanti yasmā saṅketakammanimittakammāni karonto eko purebhattādīsu vā akkhinikhaṇanādīni vā disvā ‘‘gaṇhā’’ti vadati, eko gahetabbabhaṇḍanissitaṃ katvā ‘‘purebhattaṃ evaṃvaṇṇasaṇṭhānaṃ bhaṇḍaṃ gaṇhā’’ti vadati, eko ‘‘tvaṃ itthannāmassa pāvada, so aññassa pāvadatū’’tiādinā puggalapaṭipāṭiyā ca āṇāpeti, tasmā kālavasena kiriyāvasena bhaṇḍavasena puggalavasena ca āṇatte visaṅketāvisaṅketavasena etesu saṅketakammanimittakammesu asammohatthaṃ. Nimittasaññaṃ katvāti ‘‘īdisaṃ nāma bhaṇḍa’’nti vaṇṇasaṇṭhānādivasena gahaṇassa nimittabhūtaṃ saññāṇaṃ katvā.

Yathādhippāyaṃ gacchatīti dutiyo tatiyassa, tatiyo catutthassāti evaṃ paṭipāṭiyā ce vadantīti vuttaṃ hoti. Sace pana dutiyo catutthassa āroceti, na yathādhippāyaṃ āṇatti gatāti nevatthi thullaccayaṃ, paṭhamaṃ vuttadukkaṭameva hoti. Tadeva hotīti bhaṇḍaggahaṇaṃ vinā kevalaṃ sāsanappaṭiggahaṇamattasseva siddhattā tadeva thullaccayaṃ hoti , na dukkaṭaṃ nāpi pārājikanti attho. Sabbatthāti īdisesu sabbaṭṭhānesu.

Tesampi dukkaṭanti ārocanapaccayā dukkaṭaṃ. Paṭiggahitamatteti ettha avassaṃ ce paṭiggaṇhāti, tato pubbeva ācariyassa thullaccayaṃ, na pana paṭiggahiteti daṭṭhabbaṃ. Kasmā panassa thullaccayanti āha – ‘‘mahājano hi tena pāpe niyojito’’ti.

Mūlaṭṭhasseva dukkaṭanti ayaṃ tāva aṭṭhakathānayo, ācariyā pana ‘‘visaṅketattā eva mūlaṭṭhassāti pāḷiyaṃ avuttattā paṭiggaṇhantasseva taṃ dukkaṭaṃ vuttaṃ, imināva heṭṭhā āgatavāresupi paṭiggaṇhantānaṃ paṭiggahaṇe dukkaṭaṃ veditabbaṃ, taṃ pana tattha okāsābhāvato avatvā idha vutta’’nti vadanti.

Evaṃ puna āṇattiyāpi dukkaṭameva hotīti paṭhamaṃ atthasādhakattābhāvato vuttaṃ. Āṇattikkhaṇeyeva pārājikoti maggānantaraphalaṃ viya atthasādhikāṇatticetanākkhaṇeyeva pārājiko. Badhiratāyāti uccaṃ bhaṇanto badhiratāya vā na sāvetīti vuttaṃ hoti. ‘‘Āṇatto ahaṃ tayā’’ti imasmiṃ vāre puna paṭikkhipitabbābhāvena atthasādhakattābhāvato mūlaṭṭhassa natthi pārājikaṃ. ‘‘Paṇṇe vā silāya vā yattha katthaci ‘coriyaṃ kātabba’nti likhitvā ṭhapite pārājikamevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Taṃ pana yasmā adinnādānato pariyāyakathāya muccati, tasmā vīmaṃsitvā gahetabbaṃ. Yadi pana ‘‘asukasmiṃ nāma ṭhāne asukaṃ nāma bhaṇḍaṃ ṭhitaṃ, taṃ avaharā’’ti paṇṇe likhitvā kassaci peseti, so ce taṃ bhaṇḍaṃ avaharati, āṇattiyā avahaṭaṃ nāma hotīti yuttaṃ āṇāpakassa pārājikaṃ.

Āṇattikathāvaṇṇanā niṭṭhitā.

Āpattibhedavaṇṇanā

122.Tattha tatthāti bhūmaṭṭhathalaṭṭhādīsu. Aṅgañca dassentoti yojetabbaṃ. Vatthubhedenāti avaharitabbassa vatthussa garukalahukabhedena. Āpattibhedanti pārājikathullaccayadukkaṭānaṃ vasena āpattibhedaṃ. Manussabhūtena parena pariggahitaṃ parapariggahitaṃ.

125.Naca sakasaññīti iminā pana parapariggahitaṃ vatthu kathitaṃ. Na ca vissāsaggāhī, na ca tāvakālikanti iminā pana parapariggahitasaññā kathitā. Na vissāsaggāhitāti vissāsaggāhena aggahitabhāvo. Na tāvakālikatāti pacchā dātabbataṃ katvā aggahitabhāvo. Anajjhāvutthakanti ‘‘mameda’’nti pariggahavasena anajjhāvutthakaṃ araññe dārutiṇapaṇṇādi. Chaḍḍitanti kaṭṭhahārādīhi atibhārāditāya anatthikabhāvena araññādīsu chaḍḍitaṃ. Chinnamūlakanti naṭṭhaṃ pariyesitvā ālayasaṅkhātassa mūlassa chinnattā chinnamūlaṃ. Asāmikanti anajjhāvutthakādīhi tīhi ākārehi dassitaṃ asāmikavatthu. Ubhayampīti yathāvuttalakkhaṇaṃ asāmikaṃ attano santakañca.

Āpattibhedavaṇṇanā niṭṭhitā.

Anāpattibhedavaṇṇanā

131. Yāya seyyāya sayito kālaṃ karoti, sā anuṭṭhānaseyyā nāma. ‘‘Cittena pana adhivāsetī’’ti vuttamatthaṃ vibhāvetuṃ ‘‘na kiñci vadatī’’ti vuttaṃ. Pākatikaṃ kātunti yattakaṃ gahitaṃ paribhuttaṃ vā, tattakaṃ dātabbanti vuttaṃ hoti.

Paṭidassāmīti yaṃ gahitaṃ, tadeva vā aññaṃ vā tādisaṃ puna dassāmīti attho. Saṅghasantake saṅghaṃ anujānāpetumasakkuṇeyyattā kassaci vatthuno ananujānitabbato ca ‘‘saṅghasantakaṃ pana paṭidātumeva vaṭṭatī’’ti vuttaṃ.

Tasmiṃyeva attabhāve nibbattāpīti tasmiṃyeva matasarīre uppannāpi. Vinītavatthūsu sāṭakataṇhāya tasmiṃyeva matasarīre nibbattapeto viyāti daṭṭhabbaṃ. Rukkhādīsu laggitasāṭake vattabbameva natthīti manussehi apariggahitaṃ sandhāya vuttaṃ. Sace pana taṃ ārakkhakehi pariggahitaṃ hoti, gahetuṃ na vaṭṭatīti.

Anāpattibhedavaṇṇanā niṭṭhitā.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Dārukhaṇḍādīsu ‘‘bhāriyamidaṃ, tvaṃ ekapassaṃ ukkhipāhi, ahaṃ ekapassaṃ ukkhipāmī’’ti ubhayesaṃ payogena ekassa vatthuno ṭhānācāvanaṃ sandhāya ‘‘sāhatthikāṇattika’’nti vuttaṃ. Idañca kāyavācānaṃ īdise ṭhāne aṅgabhāvamattadassanatthaṃ vuttaṃ. Yāya pana cetanāya samuṭṭhāpito payogo sāhatthiko āṇattiko vā padhānabhāvena ṭhānācāvanaṃ sādheti, tassā vasena āpatti kāretabbā. Aññathā sāhatthikaṃ vā āṇattikassa aṅgaṃ na hoti, āṇattikaṃ vā sāhatthikassāti idaṃ virujjhati.

Pakiṇṇakakathāvaṇṇanā niṭṭhitā.

Vinītavatthuvaṇṇanā

132. Vinītavatthūsu sandhāvatīti suṭṭhu dhāvati. Vidhāvatīti vividhā nānappakārena dhāvati. Kāyavacīdvārabhedaṃ vināpīti kāyacopanaṃ vacībhedañca vinā. Paṭisaṅkhānabalenāti tathāvidhacittuppāde ādīnavapaccavekkhaṇabalena.

135.Pucchāsabhāgenāti pucchānurūpena. Nirutti eva patho niruttipatho, tasmiṃ niruttipathe. Tenāha ‘‘vohāravacanamatte’’ti.

137.Yathākammaṃ gatoti iminā tassa matabhāvaṃ dasseti. Abbhuṇheti imināpi vuttameva pariyāyantarena vibhāvetuṃ ‘‘allasarīre’’ti vuttaṃ. Visabhāgasarīreti itthisarīre. Visabhāgasarīrattā accāsannena na bhavitabbanti āha ‘‘sīse vā’’tiādi. Vaṭṭatīti visabhāgasarīrepi attanāva vuttavidhiṃ kātuṃ sāṭakañca gahetuṃ vaṭṭati. Keci pana ‘‘kiñcāpi iminā sikkhāpadena anāpatti, itthirūpaṃ pana āmasantassa dukkaṭa’’nti vadanti.

138.Kusaṃ saṅkāmetvāti kusaṃ parivattetvā. Kūṭamānakūṭakahāpaṇādīhīti ādi-saddena tulākūṭakaṃsakūṭavañcanādiṃ saṅgaṇhāti. Tattha kūṭamānaṃ hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayanti nāḷiādimānabhājanānaṃ abbhantaraṃ, tassa bhedo chiddakaraṇaṃ hadayabhedo, so sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena ‘‘saṇikaṃ āsiñcā’’ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dento vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Khettādiṃ minantā hi amahantampi mahantaṃ katvā minanti, mahantampi amahantaṃ. Kūṭakahāpaṇo pākaṭoyeva.

Tulākūṭaṃ pana rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā sarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge akkamati. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti, tato janapadaṃ gantvā kiñcideva aḍḍhaṃ kulaṃ pavisitvā ‘‘suvaṇṇabhājanāni kiṇathā’’ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi ‘‘kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo’’ti vutte ‘‘vīmaṃsitvā gaṇhathā’’ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchanti.

Vañcanaṃ nāma tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto ‘‘kiṃ, bho, migo agghati, kiṃ migapotako’’ti āha. ‘‘Migo dve kahāpaṇe, migapotako eka’’nti ca vutte ekaṃ kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto ‘‘na me, bho, migapotakena attho, migaṃ me dehī’’ti āha. Tena hi dve kahāpaṇe dehīti. So āha – ‘‘nanu, bho, mayā paṭhamaṃ eko kahāpaṇo dinno’’ti? ‘‘Āma dinno’’ti. ‘‘Imaṃ migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī’’ti. So ‘‘kāraṇaṃ vadatī’’ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.

Balasāti balena. Panthaghāta-ggahaṇena himaviparāmosagumbaviparāmosāpi saṅgahitā. Tattha yaṃ himapātasamaye himena paṭicchannā hutvā maggappaṭipannaṃ janaṃ mūsanti, ayaṃ himaviparāmoso. Yaṃ gummādīhi paṭicchannā janaṃ mūsanti, ayaṃ gumbaviparāmoso.

Uddhāreyevapārājikanti ‘‘sace sāṭako bhavissati, gaṇhissāmī’’ti parikappassa pavattattā sāṭakassa ca tattha sabbhāvato. Padavārena kāretabboti bhūmiyaṃ anikkhipitvāva vīmaṃsitattā vuttaṃ. Pariyuṭṭhitoti anubaddho. Disvā haṭattā parikappāvahāro na dissatīti iminā parikappāvahārassa asambhavaṃ dassento mahāpaccariādīsu vuttassa ayuttabhāvaṃ vibhāveti. Mahāaṭṭhakathāyantiādinā pana parikappāvahārasambhavaṃ pāḷiyā saṃsandanabhāvañca vibhāvento mahāaṭṭhakathāyaṃ vuttameva suvuttanti dīpeti. Teneva mātikāṭṭhakathāyampi mahāaṭṭhakathānayova dassito.

Kecīti mahāaṭṭhakathāyameva ekacce ācariyā. Mahāpaccariyaṃ panāti pana-saddo kecivādato mahāpaccarivādassa visesasandassanattho. Tena kecivādo mahāpaccarivādenapi na sametīti dasseti. Mahāaṭṭhakathānayo eva ca mahāpaccarivādenapi saṃsandanato yuttataroti vibhāveti.

Alaṅkārabhaṇḍanti aṅgulimuddikādi alaṅkārabhaṇḍaṃ. Kusaṃ pātetvāti vilīvamayaṃ vā tālapaṇṇamayaṃ vā katasaññāṇaṃ yaṃ kiñci kusaṃ pātetvā. Samagghataranti appagghataraṃ. Parakoṭṭhāsato kuse uddhaṭepi na tāva kusassa parivattanaṃ jātanti vuttaṃ ‘‘uddhāre rakkhatī’’ti. Siveyyakanti siviraṭṭhe jātaṃ.

139. Jantāgharavatthusmiṃ yasmā ānandatthero tattha anāpattibhāvaṃ jānāti, tasmā ‘‘tassa kukkuccaṃ ahosī’’ti na vuttaṃ. Yasmā ca sayaṃ bhagavato nārocesi, tasmā ‘‘ārocesī’’ti ekavacanaṃ na vuttaṃ.

140.Vighāsanti khāditāvasesaṃ ucchiṭṭhaṃ vā. Kappiyaṃ kārāpetvāti pacāpetvā. Attaguttatthāyāti taṃnimittaupaddavato attānaṃ rakkhaṇatthāya. Jighacchābhibhūtā hi sīhādayo attanā khādiyamānaṃ gaṇhantānaṃ anatthampi kareyyuṃ. Parānuddayatāyāti sīhādīsu parasattesu anukampāya. Jighacchāvinodanatthañhi tehi khādiyamānaṃ te palāpetvā gaṇhato tesu anukampā nāma na bhavissati.

141.Tekaṭulayāguvatthumhi viyāti musāvādasāmaññato vuttaṃ. Āṇattehīti sammatena āṇattehi. Āṇattenāti sāmikehi āṇattena. Aparassa bhāgaṃ dehīti asantaṃ puggalaṃ dassetvā gahitattā ‘‘bhaṇḍadeyya’’nti vuttaṃ. Aññenāti yathāvuttehi sammatādīhi catūhi aññena. ‘‘Aparampi bhāgaṃ dehī’’ti vuttepi saṅghasantakattā amūlakameva gahitanti ‘‘uddhāreyeva bhaṇḍagghena kāretabbo’’ti vuttaṃ. Itarehi dīyamānanti sammatena, tena āṇattena vā dīyamānaṃ. Evaṃ gaṇhatoti ‘‘aparampi bhāgaṃ dehī’’ti vatvā vā kūṭavassāni gaṇetvā vā gaṇhato. Sudinnanti heṭṭhā sāmikena, tena āṇattena vā dīyamānaṃ gihisantakaṃ ‘‘aparassa bhāgaṃ dehī’’ti vatvā gaṇhato aparassa abhāvato sāmisantakameva hotīti bhaṇḍadeyyaṃ jātaṃ. Idha pana tehi evaṃ dīyamānaṃ ‘‘aparampi bhāgaṃ dehīti vatvā vā kūṭavassāni gaṇetvā vā gaṇhato dehī’’ti vuttattā aññātakaviññattimattaṃ ṭhapetvā neva pārājikaṃ na bhaṇḍadeyyanti sudinnameva hoti.

142-3. Parikkhāravatthūsu vuttaparikkhārassa heṭṭhā vuttabhaṇḍassa ca ko viseso? Yaṃ paribhogayoggaṃ ābharaṇādirūpaṃ akatvā yathāsabhāvato ṭhapitaṃ, taṃ bhaṇḍaṃ. Yaṃ pana tathā katvā paribhuñjituṃ anucchavikākārena ṭhapitaṃ ābharaṇādikaṃ, taṃ parikkhāranti veditabbaṃ.

144-146.Saṅkāmetvāti ṭhitaṭṭhānato apanetvā. Thavikanti upāhanatthavikādi yaṃkiñci thavikaṃ. Āharāpentesu bhaṇḍadeyyanti ‘‘gahite attamano hotī’’ti (mahāva. 356) vacanato anattamanassa santakaṃ gahitampi puna dātabbamevāti vuttaṃ. ‘‘Sammukhībhūtehi bhājetabba’’nti (mahāva. 379) vacanato bhājanīyabhaṇḍaṃ upacārasīmaṭṭhānaṃyeva pāpuṇātīti āha ‘‘upacārasīmāyaṃ ṭhitasseva gahetuṃ vaṭṭatī’’ti.

148-9.‘‘Bhaṇḍadeyyanti ubhinnaṃ sālayabhāve sati corassa vā sāmikassa vā sampattassa kassaci dātuṃ vaṭṭatī’’ti vadanti. Eseva nayoti paṃsukūlasaññāya gahite bhaṇḍadeyyaṃ, theyyacittena pārājikanti attho. Gāmesūti gāmikesu manussesu. Gāma-ggahaṇena hettha gāmaṭṭhā vuttā. Vuṭṭhahantesūti gāmaṃ chaḍḍetvā palāyantesu. Puna āvasante janapadeti jānapadikesu puna āgantvā vasantesu.

Avisesena vuttanti ‘‘saussāhā vā nirussāhā vā’’ti visesaṃ aparāmasitvā sāmaññato vuttaṃ. Na hi katipayānaṃ anussāhe sati saṅghikaṃ asaṅghikaṃ hotīti ayamettha adhippāyo. Saussāhamattameva pamāṇanti sāmikānaṃ paricchinnabhāvato vuttaṃ. Tatoti gaṇasantakato puggalasantakato vā. Senāsanatthāya niyamitanti idaṃ nidassanamattaṃ, catūsu paccayesu yassa kassaci atthāya niyamitepi vuttanayameva. Issaravatāyāti paraṃ āpucchitvā vā anāpucchitvā vā dātabbakiccaṃ natthi, ayamevettha pamāṇanti evaṃ attano issarabhāvena. Agghena kāretabboti agghānurūpaṃ dukkaṭena thullaccayena vā kāretabbo. Issaravatāya paribhuñjato gīvāti na kevalaṃ ettheva gīvā, heṭṭhā kulasaṅgahatthāya issaravatāya vā dinnepi gīvāyeva. Sukhāditamevāti antovihāre nisīditvā ghaṇṭippaharaṇādivuttavidhānassa katattā sukhāditaṃ. Saṅghikañhi vebhaṅgiyabhaṇḍaṃ antovihāre vā bahisīmāya vā hotu, bahisīmāyaṃ ṭhitehi apaloketvā bhājetuṃ na vaṭṭati, ubhayattha ṭhitampi pana antosīmāyaṃ ṭhitehi apaloketvā bhājetuṃ vaṭṭatiyeva. Teneva tīsupi gaṇṭhipadesu vuttaṃ ‘‘vihāreyeva nisīditvā evaṃ katattā sukhāditanti āhā’’ti. Ayañca attho vassūpanāyikakkhandhakaṭṭhakathāyaṃ āvi bhavissati.

150. Vuttavādakavatthūsu pāḷiyaṃ yugasāṭakanti sāṭakayugaṃ. Tulanti palasataṃ. Doṇanti soḷasanāḷimattaṃ. Paricchedaṃ pana katvāti yattakaṃ icchitaṃ, tattakaṃ agghavasena vā cīvarādipaccayavasena vā paricchedaṃ katvā. Upārambhāti ‘‘bhadantā aparicchedaṃ katvā vadantī’’ti evaṃ dosāropanato.

153.Chātajjhattanti jighacchādukkhena pīḷitaattasantānaṃ. Dhanukanti khuddakadhanukaṃ. Baddho hotīti tiriyaṃ baddho hoti. Sunakhadaṭṭhanti sāmikehi vissajjitasunakhena gahitaṃ. Yaṭṭhiyā saha pātetīti sūkarassa āgamanato puretarameva tattha abajjhanatthāya pāteti. Maddanto gacchati, bhaṇḍadeyyanti ekasūkaragghanakaṃ bhaṇḍaṃ dātabbaṃ. Na hi tena maggena gacchantā sabbeva sūkarā tena pāsena bajjhanti, ekoyeva paṭhamataraṃ gacchanto bajjhati, tasmā ekasūkaragghanakaṃ bhaṇḍaṃ dātabbaṃ. Pacchā gacchatīti tena katapayogena agantvā pacchā sayameva gacchati. Heṭṭhā vuttesupi īdisesu ṭhānesu eseva nayo. Uddharitvā chaḍḍetīti puretarameva uddharitvā chaḍḍeti. Vihārabhūmiyanti vihārasāmantā araññappadese. Rakkhaṃ yācitvāti rājarājamahāmattādīnaṃ santikaṃ gantvā anuddissa rakkhaṃ yācitvā.

Kumīnamukhanti kumīnassa anto macchānaṃ pavisanamukhaṃ. Gumbe khipati, bhaṇḍadeyyamevāti kumīnassa anto pavisitabbānaṃ macchānaṃ agghena bhaṇḍadeyyaṃ.

156. Vīsatiṃsādivasena paricchinnā bhikkhū etthāti paricchinnabhikkhukaṃ. Therānanti āgantukattherānaṃ . Tesampīti āvāsikabhikkhūnampi. Paribhogatthāyāti saṅghikaparibhogavasena paribhuñjanatthāya. Gahaṇeti pāṭhaseso daṭṭhabbo. Yatthāti yasmiṃ āvāse. Aññesaṃ atthibhāvanti aññesaṃ āgantukabhikkhūnaṃ atthibhāvaṃ. Tatthāti tādise āvāse. Bhājetvā khādantīti āgantukānampi sampattānaṃ bhājetvā khādantīti adhippāyo. Catūsu paccayesu sammā upanentīti ambaphalādīni vikkiṇitvā cīvarādīsu catūsu paccayesu sammā upanenti. Cīvaratthāya niyametvā dinnāti ‘‘imesaṃ rukkhānaṃ phalāni vikkiṇitvā cīvaresuyeva upanetabbāni, na bhājetvā khāditabbānī’’ti evaṃ niyametvā dinnā. Tesupi āgantukāanissarāti paccayaparibhogatthāya niyametvā dinnattā bhājetvā khādituṃ anissarā.

Na tesu…pe… ṭhātabbanti ettha āgantukehi heṭṭhā vuttanayena bhājetvā khāditabbanti adhippāyo. Tesaṃ katikāya ṭhātabbanti ‘‘bhājetvā na khāditabba’’nti vā ‘‘ettakesu rukkhesu phalāni gaṇhissāmā’’ti vā ‘‘ettakāni phalāni gaṇhissāmā’’ti vā ‘‘ettakānaṃ divasānaṃ abbhantare gaṇhissāmā’’ti vā ‘‘na kiñci gaṇhissāmā’’ti vā evaṃ katāya āvāsikānaṃ katikāya āgantukehi ṭhātabbaṃ. Mahāaṭṭhakathāyaṃ ‘‘anissarā’’ti vacanena dīpitoyeva attho mahāpaccariyaṃ ‘‘catunnaṃ paccayāna’’ntiādinā vitthāretvā dassito. Paribhogavasenevāti ettha eva-saddo aṭṭhānappayutto. Paribhogavasena tameva bhājetvāti yojetabbaṃ. Etthāti etasmiṃ vihāre raṭṭhe vā. Senāsanapaccayanti senāsanañca tadatthāya niyametvā ṭhapitañca.

Lāmakakoṭiyāti lāmakaṃ ādiṃ katvā, lāmakasenāsanato paṭṭhāyāti vuttaṃ hoti. Senāsanepi tiṇādīni lāmakakoṭiyāva vissajjetabbāni, senāsanaparikkhārāpi lāmakakoṭiyāva vissajjetabbā. Mūlavatthucchedaṃ pana katvā na upanetabbanti iminā kiṃ vuttaṃ hotīti? Tīsupi gaṇṭhipadesu tāva idaṃ vuttaṃ ‘‘sabbāni senāsanāni na vissajjetabbānīti vuttaṃ hotī’’ti. Lāmakakoṭiyā vissajjentehipi senāsanabhūmiyo na vissajjetabbāti ayamattho vutto hotīti no khanti, vīmaṃsitvā yaṃ ruccati, taṃ gahetabbaṃ.

Dhammasantakena buddhapūjaṃ kātuṃ, buddhasantakena vā dhammapūjaṃ kātuṃ vaṭṭati, na vaṭṭatīti? ‘‘Tathāgatassa kho etaṃ vāseṭṭha adhivacanaṃ dhammakāyo itipīti ca yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87) ca vacanato vaṭṭatīti vadanti. Keci pana ‘‘evaṃ sante ‘yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā’ti vacanato buddhasantakena gilānassapi bhesajjaṃ kātuṃ yuttanti āpajjeyya, tasmā na vaṭṭatī’’ti vadanti, taṃ akāraṇaṃ. Na hi ‘‘yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā’’ti iminā attano ca gilānassa ca ekasadisatā tadupaṭṭhānassa vā samaphalatā vuttā. Ayañhettha attho ‘‘yo maṃ ovādānusāsanīkaraṇena upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya, mama ovādakaraṇena gilāno upaṭṭhātabbo’’ti. Bhagavato ca gilānassa ca upaṭṭhānaṃ ekasadisanti evaṃ panettha attho na gahetabbo. Tasmā ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti vacanato ‘‘ahañca panidāni eko ovadāmi anusāsāmi, mayi parinibbute imāni caturāsīti buddhasahassāni tumhe ovadissanti anusāsissantī’’ti vuttattā ca bahussutaṃ bhikkhuṃ pasaṃsantena ca ‘‘yo bahussuto, na so tumhākaṃ sāvako nāma, buddho nāma esa cundā’’ti vuttattā dhammagarukattā ca tathāgatassa pubbanayo eva pasatthataroti amhākaṃ khanti.

Paṇṇaṃ āropetvāti ‘‘ettakeheva rukkhehi ettakameva gahetabba’’nti paṇṇaṃ āropetvā, likhitvāti vuttaṃ hoti. Nimittasaññaṃ katvāti saṅketaṃ katvā. Dārakāti tesaṃ puttanattādayo dārakā. Aññepi ye keci gopakā honti, te sabbepi vuttā. Sabbatthāpi gihīnaṃ gopakadāne yattakaṃ gopakā denti, tattakaṃ gahetabbaṃ. Saṅghike pana yathāparicchedameva gahetabbanti dīpitattā ‘‘atthato eka’’nti vuttaṃ.

Tatoti yathāvuttauposathāgārādikaraṇatthāya ṭhapitadārusambhārato. Āpucchitvāti kārakasaṅghaṃ āpucchitvā. Taṃ sabbampi āharitvāti anāpucchitvāpi tāvakālikaṃ āharitvā. Āharāpentoti ettha anāharāpentepi dātabbameva. Ayameva bhikkhu issaroti ekassa bhikkhuno pāpuṇanaṭṭhānaṃ, tatoyeva senāsanato tassa dātabbaṃ, na ca so tato uṭṭhāpetabboti vuttaṃ hoti.

‘‘Udakapūjanti cetiyaṭṭhānesu siñcana’’nti gaṇṭhipadesu vuttaṃ. Vattasīsenāti kevalaṃ saddhāya, na vetanādiatthāya. Savatthukanti saha bhūmiyā. Tiṇamattaṃ pana dātabbanti kasmā vuttaṃ, kiṃ taṃ garubhaṇḍaṃ na hotīti? Na hoti. Arakkhitaagopitaṭṭhāne hi vinassakabhāvena ṭhitaṃ garubhaṇḍaṃ na hoti, tasmā tādisaṃ sandhāya ‘‘tiṇamattaṃ pana dātabba’’nti vuttaṃ. Jaggitvāti saṃvacchare saṃvacchare jaggitvā.

Kuṭṭanti gehabhittiṃ. Pākāranti parikkhepapākāraṃ. Tatoti chaḍḍitavihārato. Tatoāharitvā senāsanaṃ kataṃ hotīti sāmantagāmavāsīhi bhikkhūhi chaḍḍitavihārato dārusambhārādiṃ āharitvā senāsanaṃ kataṃ hoti.

157.Catubhāgaudakasambhinneti catutthabhāgena udakena sambhinne. Odanabhājanīyavatthusminti ‘‘dehi aparassa bhāga’’nti āgatavatthusmiṃ.

159. Ayyā attanā kātuṃ yuttampi na karonti, ativiya thaddhāti pasādaṃ bhinditvā cittena kuppanti, tasmā ‘‘pasādānurakkhaṇatthāyā’’ti vuttaṃ. Iddhiṃ paṭisaṃharīti iddhiṃ vissajjesi. Sakaṭṭhāneyeva aṭṭhāsīti iddhiyā vissajjitattā eva ‘‘pāsādo puna āgacchatū’’ti anadhiṭṭhitepi sayameva āgantvā sakaṭṭhāneyeva aṭṭhāsi. ‘‘Yāva dārakā pāsādaṃ ārohanti, tāva pāsādo tesaṃ santike hotū’’ti pubbe adhiṭṭhitattā eva ca kālaparicchedaṃ katvā adhiṭṭhitena tato paraṃ iddhi vissajjitā nāma hotīti katvā vuttaṃ ‘‘thero iddhiṃ paṭisaṃharī’’ti. Yasmā te dārakā evaṃ gahetvā gatānaṃ santakā na honti, yasmā ca īdisena payogena therena te ānītā nāma na honti, tasmā thero evamakāsīti daṭṭhabbaṃ. Tenevāha ‘‘vohāravasenā’’tiādi. Attano pakativaṇṇaṃ avijahitvā bahiddhā hatthiādidassanaṃ ‘‘ekopi hutvā bahudhā hotī’’ti (dī. ni. 1.238; ma. ni. 1.147; saṃ. ni. 5.842) āgatañca adhiṭṭhānavasena nipphannattā adhiṭṭhāniddhi nāma. ‘‘So pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti nāgavaṇṇaṃ vā…pe… vividhampi senābyūhaṃ dassetī’’ti (paṭi. ma. 3.13) evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbaniddhi nāma. Attānaṃ adassetvā bahiddhā hatthiādidassanampi ettheva saṅgahitanti daṭṭhabbaṃ. Pakativaṇṇavijahanañhi nāma attano pakatirūpassa aññesaṃ adassanaṃ, na sabbena sabbaṃ tassa nirodhanaṃ. Evañca katvā ‘‘attānaṃ adassetvā bahiddhā hatthiādidassanampi ettheva saṅgahita’’nti idaṃ ‘‘pakativaṇṇaṃ vijahitvā’’ti vuttamūlapadena na virujjhati.

Vinītavatthuvaṇṇanā niṭṭhitā.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Dutiyapārājikavaṇṇanā samattā.

Anusāsanīkathāvaṇṇanā

Parājitakilesenāti santāne puna anuppattidhammatāpādanena catūhi maggañāṇehi saha vāsanāya samucchinnasabbakilesena. Idhāti imasmiṃ sāsane. Tena sikkhāpadena samaṃ aññaṃ anekanayavokiṇṇaṃ gambhīratthavinicchayaṃ kiñci sikkhāpadaṃ na vijjatīti yojetabbaṃ. Attho ca vinicchayo ca atthavinicchayā, gambhīrā atthavinicchayā assāti gambhīratthavinicchayaṃ. Vatthumhi otiṇṇeti codanāvatthumhi saṅghamajjhaṃ otiṇṇe, ekena ekasmiṃ codite, sayameva vā āgantvā attano katavītikkame ārociteti vuttaṃ hoti. Etthāti otiṇṇe vatthumhi.

Vinicchayaṃ karontena sahasā ‘‘pārājika’’nti avatvā yaṃ kattabbaṃ, taṃ dassetuṃ ‘‘pāḷi’’ntiādimāha. Vinicchayoti pārājikāpattivinicchayo. Avatvāvāti ‘‘tvaṃ pārājikaṃ āpanno’’ti avatvāva. Kappiyepi ca vatthusminti avatvāpi gaṇhituṃ kappiye mātupitusantakepi vatthusmiṃ. Lahuvattinoti theyyacittuppādena lahuparivattino. Āsīvisanti sīghameva sakalasarīre pharaṇasamatthavisaṃ.

Anusāsanīkathāvaṇṇanā niṭṭhitā.

Pārājikakaṇḍaṭṭhakathāya paṭhamabhāgavaṇṇanā samattā.

3. Tatiyapārājikaṃ

Tīhīti kāyavacīmanodvārehi. Vibhāvitanti pakāsitaṃ, desitaṃ paññattanti vuttaṃ hoti.

Paṭhamapaññattinidānavaṇṇanā

162.Tikkhattuṃ pākāraparikkhepavaḍḍhanenāti tikkhattuṃ pākāraparikkhepena nagarabhūmiyā vaḍḍhanena. Visālībhūtattāti gāvutantaraṃ gāvutantaraṃ puthubhūtattā. Bārāṇasirañño kira (ma. ni. aṭṭha. 1.146; khu. pā. aṭṭha. 6. ratanasuttavaṇṇanā) aggamahesiyā kucchimhi gabbho saṇṭhāsi, sā ñatvā rañño nivedesi, rājā gabbhaparihāraṃ adāsi. Sā sammā parihariyamānā gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavantīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi. Tato ‘‘aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā’’ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā paṭikujjitvā rājamuddikāya lañchetvā gaṅgāya sote pakkhipāpesi. Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu. Suvaṇṇapaṭṭikañcettha jātihiṅgulakena ‘‘bārāṇasirañño aggamahesiyā pajā’’ti likhitvā bandhiṃsu. Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāsotena pāyāsi.

Tena ca samayena aññataro tāpaso gopālakakulaṃ nissāya gaṅgātīre viharati. So pātova gaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. Athettha taṃ akkharapaṭṭikaṃ rājamuddikālañchanañca disvā muñcitvā taṃ maṃsapesiṃ addasa. Disvānassa etadahosi ‘‘siyā gabbho, tathā hissa duggandhapūtibhāvo natthī’’ti. Udakappavāhenāgatassapi hi usmā na vigacchati, usmā ca nāma īdisāya saviññāṇakatāya bhaveyyāti ‘‘siyā gabbho’’ti cintesi. Puññavantatāya pana duggandhaṃ nāhosi sausumagatāya pūtibhāvo ca. Evaṃ pana cintetvā assamaṃ netvā naṃ suddhe okāse ṭhapesi. Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ. Tāpaso disvā sādhukataraṃ ṭhapesi. Tato puna aḍḍhamāsaccayena ekamekissā pesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu. Atha tato aḍḍhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako, ekā dārikā ahosi. Tesu tāpasassa puttasineho uppajji, dārakānaṃ puññupanissayato aṅguṭṭhakato cassa khīraṃ nibbatti. Tato pabhuti ca khīrabhattaṃ alabhittha. Tāpaso bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati. Tesaṃ pana yaṃ yaṃ udaraṃ pavisati, taṃ sabbaṃ maṇibhājanagataṃ viya dissati. Carimabhave bodhisatte kucchigate bodhisattamātu viya udaracchaviyā acchavippasannatāya evaṃ te nicchavī ahesuṃ. Apare āhu ‘‘sibbitvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī’’ti. Evaṃ te nicchavitāya vā līnacchavitāya vā ‘‘licchavī’’ti paññāyiṃsu.

Tāpaso dārake posento ussūre gāmaṃ bhikkhāya pavisati, atidivā paṭikkamati. Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu – ‘‘bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā’’ti. Tāpaso ‘‘sādhū’’ti paṭissuṇi. Gopālakā dutiyadivase maggaṃ samaṃ katvā pupphehi okiritvā dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. Tāpaso ‘‘mahāpuññā dārakā, appamādeneva vaḍḍhetha, vaḍḍhetvā aññamaññaṃ āvāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tattha kumāraṃ abhisiñcathā’’ti vatvā dārake adāsi. Te ‘‘sādhū’’ti paṭissuṇitvā dārake netvā posesuṃ. Dārakā vuḍḍhimanvāya kīḷantā vivādaṭṭhānesu aññe gopālakadārake hatthenapi pādenapi paharanti, te rodanti. ‘‘Kissa rodathā’’ti ca mātāpitūhi vuttā ‘‘ime nimmātāpitikā tāpasapositā amhe atīva paharantī’’ti vadanti. Tato nesaṃ posakamātāpitaropi ‘‘ime dārakā aññe dārake vihesenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime’’ti āhaṃsu. Tato pabhuti kira so padeso ‘‘vajjī’’ti vuccati yojanasataparimāṇena.

Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ. Tattha ca nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu. Rajjasampattidāyakassa kammassa katattā asambhinne eva rājakule uppannattā ca rājakumārassa puññānubhāvasañcoditā devatādhiggahitā akaṃsūti keci. Dārakassa dārikāya saddhiṃ vāreyyaṃ katvā katikaṃ akaṃsu ‘‘bāhirato dārikā na ānetabbā, ito dārikā na kassaci dātabbā’’ti. Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca. Evaṃ soḷasakkhattuṃ dve dve jātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsaṭṭhānaparivārasampattiṃ gahetuṃ appahontaṃ nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena parikkhipiṃsu. Tassa punappunaṃ visālīkatattā ‘‘vesālī’’tveva nāmaṃ jātaṃ. Tena vuttaṃ – ‘‘tikkhattuṃ pākāraparikkhepavaḍḍhanena visālībhūtattā vesālīti vuccatī’’ti.

Idampi ca nagaranti na kevalaṃ rājagahasāvatthiyo yevāti dasseti. Tattha mahāvanaṃ nāmātiādi majjhimabhāṇakasaṃyuttabhāṇakānaṃ samānaṭṭhakathā. Majjhimaṭṭhakathāyañhi (ma. ni. aṭṭha. 1.146) saṃyuttaṭṭhakathāyañca (saṃ. ni. aṭṭha. 3.5.984-985) imināva nayena vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.359) pana ‘‘mahāvaneti bahinagare himavantena saddhiṃ ekābaddhaṃ hutvā ṭhitaṃ sayaṃjātaṃ vanaṃ atthi, yaṃ mahantabhāveneva mahāvananti vuccati, tasmiṃ mahāvane. Kūṭāgārasālāyanti tasmiṃ vanasaṇḍe saṅghārāmaṃ patiṭṭhāpesuṃ. Tattha kaṇṇikaṃ yojetvā thambhānaṃ upari kūṭāgārasālāsaṅkhepena devavimānasadisaṃ pāsādaṃ akaṃsu, taṃ upādāya sakalopi saṅghārāmo kūṭāgārasālāti paññāyitthā’’ti vuttaṃ. Vanamajjhe katattā ‘‘vanaṃ nissāyā’’ti vuttaṃ. Ārāmeti saṅghārāme. Haṃsavaṭṭakacchadanenāti haṃsavaṭṭakapaṭicchannena, haṃsamaṇḍalākārenāti attho.

Anekapariyāyenāti ettha pariyāya-saddo kāraṇavacanoti āha ‘‘anekehi kāraṇehī’’ti, ayaṃ kāyo aviññāṇakopi saviññāṇakopi evampi asubho evampi asubhoti nānāvidhehi kāraṇehīti attho. Asubhākārasandassanappavattanti kesādivasena tatthāpi vaṇṇādito asubhākārassa sabbaso dassanavasena pavattaṃ. Kāyavicchandaniyakathanti attano parassa ca karajakāye vicchandanuppādanakathaṃ. Muttaṃ vātiādinā byatirekamukhena kāyassa amanuññataṃ dasseti. Tattha ādito tīhi padehi adassanīyatāya asārakatāya majjhe catūhi duggandhatāya, ante ekena lesamattenapi manuññatābhāvamassa dasseti. Atha khotiādinā anvayato sarūpeneva amanuññatāya dassanaṃ. Chandoti dubbalarāgo. Rāgoti balavarāgo. ‘‘Kesā lomādī’’ti saṅkhepato vuttamatthaṃ vibhāgena dassetuṃ ‘‘yepi hī’’tiādi vuttaṃ. Asubhāti āgantukena subhākārena virahitattā asubhā. Asucinoti attano sabhāveneva asucino. Paṭikūlāti nāgarikassa asucikaṭṭhānaṃ viya jigucchanīyattā paṭikūlā.

Kesā nāmete vaṇṇatopi paṭikūlā, saṇṭhānatopi gandhatopi āsayatopi okāsatopi paṭikūlāti dassento ‘‘so ca nesaṃ…pe… pañcahi kāraṇehi veditabbo’’ti āha. Manuññepi (visuddhi. 1.383; vibha. aṭṭha. 356) hi yāgupatte vā bhattapatte vā kesavaṇṇaṃ kiñci disvā ‘‘kesamissakamidaṃ, haratha na’’nti jigucchanti, evaṃ kesā vaṇṇato paṭikūlā. Rattiṃ paribhuñjantāpi kesasaṇṭhānaṃ akkavākaṃ vā makacivākaṃ vā chupitvā tatheva jigucchanti, evaṃ saṇṭhānatopi paṭikūlā. Telamakkhanapupphadhūpādisaṅkhāravirahitānañca kesānaṃ gandho paramajeguccho hoti, tato jegucchataro aggimhi pakkhittānaṃ. Kesā hi vaṇṇasaṇṭhānato appaṭikūlāpi siyuṃ, gandhena pana paṭikūlāyeva. Yathā hi daharassa kumārakassa vaccaṃ vaṇṇato haliddivaṇṇaṃ, saṇṭhānatopi haliddipiṇḍasaṇṭhānaṃ, saṅkāraṭṭhāne chaḍḍitañca uddhumātakakāḷasunakhasarīraṃ vaṇṇato tālapakkavaṇṇaṃ, saṇṭhānato vaṭṭetvā vissaṭṭhamudiṅgasaṇṭhānaṃ, dāṭhāpissa sumanamakuḷasadisāti ubhayampi vaṇṇasaṇṭhānato siyā appaṭikūlaṃ, gandhena pana paṭikūlameva, evaṃ kesāpi siyuṃ vaṇṇasaṇṭhānato appaṭikūlā, gandhena pana paṭikūlāyevāti.

Yathā pana asuciṭṭhāne gāmanissandena jātāni sūpeyyapaṇṇāni nāgarikamanussānaṃ jegucchāni honti aparibhogāni, evaṃ kesāpi pubbalohitamuttakarīsapittasemhādinissandena jātattā jegucchāti idaṃ tesaṃ āsayato pāṭikulyaṃ. Ime ca kesā nāma gūtharāsimhi uṭṭhitakaṇṇakaṃ viya ekatiṃsakoṭṭhāsarāsimhi jātā, te susānasaṅkāraṭṭhānādīsu jātasākaṃ viya parikhādīsu jātakamalakuvalayādipupphaṃ viya ca asuciṭṭhāne jātattā paramajegucchāti idaṃ tesaṃ okāsato pāṭikulyaṃ. Yathā ca kesānaṃ, evaṃ sabbakoṭṭhāsānañca vaṇṇasaṇṭhānagandhāsayokāsavasena pañcadhā paṭikūlatā veditabbāti āha ‘‘evaṃ lomādīna’’nti. Pañcapañcappabhedenāti ettha bāhiratthasamāso daṭṭhabbo pañca pañca pabhedā etassāti pañcapañcappabhedoti.

Saṃvaṇṇentoti vitthārento. Asubhāyāti asubhamātikāya. Phātikammanti bahulīkāro. Pañcaṅgavippahīnaṃ pañcaṅgasamannāgatanti ettha kāmacchando byāpādo thinamiddhaṃ uddhaccakukkuccaṃ vicikicchāti imesaṃ pañcannaṃ nīvaraṇānaṃ pahānavasena pañcaṅgavippahīnatā veditabbā. Na hi etesu appahīnesu jhānaṃ uppajjati, tenassetāni pahānaṅgānīti vuccanti. Kiñcāpi hi jhānakkhaṇe aññepi akusalā dhammā pahīyanti, tathāpi etāneva visesena jhānantarāyakarāni. Kāmacchandena hi nānāvisayapalobhitaṃ cittaṃ na ekattārammaṇe samādhiyati, kāmacchandābhibhūtaṃ vā cittaṃ na kāmadhātuppahānāya paṭipadaṃ paṭipajjati, byāpādena ca ārammaṇe paṭihaññamānaṃ na nirantaraṃ pavattati, thinamiddhābhibhūtaṃ akammaññaṃ hoti, uddhaccakukkuccaparetaṃ avūpasantameva hutvā paribbhamati, vicikicchāya upahataṃ jhānādhigamasādhikaṃ paṭipadaṃ nārohati. Iti visesena jhānantarāyakarattā etāneva pahānaṅgānīti vuttāni.

Yasmā pana vitakko ārammaṇe cittaṃ abhiniropeti, vicāro anuppabandhati, tehi avikkhepāya sampāditapayogassa cetaso payogasampattisambhavā pīti pīnanaṃ, sukhañca upabrūhanaṃ karoti, atha naṃ sasampayuttadhammaṃ etehi abhiniropanānubandhanapīnanaupabrūhanehi anuggahitā ekaggatā ekattārammaṇe samaṃ sammā ādhiyati, tasmā vitakko vicāro pīti sukhaṃ cittekaggatāti imesaṃ pañcannaṃ uppattivasena pañcaṅgasamannāgatatā veditabbā. Uppannesu hi etesu pañcasu jhānaṃ uppannaṃ nāma hoti, tenassa etāni pañca samannāgataṅgānīti vuccanti. Tasmā na etehi samannāgataṃ aññadeva jhānaṃ nāma atthīti gahetabbaṃ. Yathā pana aṅgamattavaseneva caturaṅginī senā, pañcaṅgikaṃ tūriyaṃ aṭṭhaṅgiko ca maggoti vuccati, evamidampi aṅgamattavaseneva ‘‘pañcaṅgika’’nti vā ‘‘pañcaṅgasamannāgata’’nti vā vuccatīti veditabbaṃ.

Etāni ca pañcaṅgāni kiñcāpi upacārakkhaṇepi atthi, atha kho upacāre pakaticittato balavatarāni, idha pana upacāratopi balavatarāni rūpāvacarakkhaṇappattāni. Ettha hi vitakko suvisadena ākārena ārammaṇe cittaṃ abhiniropayamāno uppajjati, vicāro ativiya ārammaṇaṃ anumajjamāno, pītisukhaṃ sabbāvantampi kāyaṃ pharamānaṃ. Teneva vuttaṃ ‘‘nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hotī’’ti. Cittekaggatāpi heṭṭhimamhi samuggapaṭale uparimaṃ samuggapaṭalaṃ viya ārammaṇe suphusitā hutvā uppajjati. Ayametesaṃ itarehi viseso, tasmā ‘‘pañcaṅgasamannāgata’’nti appanājhānameva visesetvā vuttaṃ.

Tividhakalyāṇaṃ dasalakkhaṇasampannanti ettha pana jhānassa ādimajjhapariyosānavasena tividhakalyāṇatā, tesaṃyeva ādimajjhapariyosānānaṃ lakkhaṇavasena dasalakkhaṇasampannatā veditabbā. Vitthāranayaṃ panettha sayameva pakāsayissati. Kilesacorehi anabhibhavanīyattā jhānaṃ ‘‘cittamañjūsa’’nti vuttaṃ. Nissāyāti pādakaṃ katvā.

Dasalakkhaṇavibhāvaneneva tividhakalyāṇatāpi vibhāvitā hotīti dasalakkhaṇaṃ tāva dassento ‘‘tatrimānī’’tiādimāha. Tattha pāripanthikato cittavisuddhītiādīnaṃ padānaṃ attho ‘‘tatrāyaṃ pāḷī’’tiādinā vuttapāḷivaṇṇanāyameva āvi bhavissati. Tatrāti tasmiṃ dasalakkhaṇavibhāvane. Paṭipadāvisuddhīti paṭipajjati jhānaṃ etāyāti paṭipadā, gotrabhupariyosāno pubbabhāgiyo bhāvanānayo. Paripanthato visujjhanaṃ visuddhi, paṭipadāya visuddhi paṭipadāvisuddhi. Sā panāyaṃ yasmā jhānassa uppādakkhaṇe labbhati, tasmā vuttaṃ ‘‘paṭipadāvisuddhi ādī’’ti. Upekkhānubrūhanāti visodhetabbatādīnaṃ abhāvato jhānapariyāpannāya tatramajjhattupekkhāya kiccanipphattiyā anubrūhanā. Sā panāyaṃ yasmā visesato jhānassa ṭhitikkhaṇe labbhati, tena vuttaṃ ‘‘upekkhānubrūhanā majjhe’’ti. Sampahaṃsanāti tattha dhammānaṃ anativattanādisādhakassa ñāṇassa kiccanipphattivasena pariyodapanā. Sā pana yasmā jhānassa osānakkhaṇe pākaṭā hoti, tasmā vuttaṃ ‘‘sampahaṃsanā pariyosāna’’nti. Imāni tīṇi lakkhaṇānīti paripanthato cittassa visujjhanākāro, majjhimassa samathanimittassa paṭipajjanākāro, tattha pakkhandanākāroti imāni tīṇi jhānassa ādito uppādakkhaṇe appanāppattilakkhaṇāni. Tehi ākārehi vinā appanāppattiyā abhāvato asati ca appanāyaṃ tadabhāvato ādikalyāṇañceva visuddhipaṭipadattā yathāvuttehi lakkhaṇehi samannāgatattā ca tilakkhaṇasampannañca. Iminā nayena majjhapariyosānalakkhaṇānañca yojanā veditabbā.

Keci pana ‘‘paṭipadāvisuddhi nāma sasambhāriko upacāro, upekkhānubrūhanā nāma appanā, sampahaṃsanā nāma paccavekkhaṇā’’ti vaṇṇayanti, taṃ na yuttaṃ. Tathā hi sati ajhānadhammehi jhānassa guṇasaṃkittanaṃ nāma kataṃ hoti. Na hi bhūmantaraṃ bhūmantarapariyāpannaṃ hoti, pāḷiyā cetaṃ virujjhati. ‘‘Ekattagataṃ cittaṃ paṭipadāvisuddhipakkhandañceva hoti upekkhānubrūhitañca ñāṇena ca sampahaṃsita’’nti (paṭi. ma. 1.158) hi pāḷiyaṃ vuttaṃ. Ettha hi ekattagataṃ cittanti indriyānaṃ ekarasabhāvena ekaggatāya ca sikhāppattiyā tadanuguṇaṃ ekattagataṃ sasampayuttaṃ appanāppattaṃ cittaṃ vuttaṃ, tasseva ca paṭipadāvisuddhipakkhandatādi anantaraṃ vuccate. Tasmā pāḷiyaṃ ekasmiṃyeva appanācittakkhaṇe paṭipadāvisuddhiādīnaṃ vuttattā antoappanāyameva parikammāgamanavasena paṭipadāvisuddhi, tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā, dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā ca veditabbā.

Kathaṃ? Yasmiṃ (paṭi. ma. aṭṭha. 2.1.158; visuddhi. 1.175) vāre appanā uppajjati , tasmiṃ yo nīvaraṇasaṅkhāto kilesagaṇo tassa jhānassa paripantho, tato cittaṃ visujjhati, visuddhattā āvaraṇavirahitaṃ hutvā majjhimaṃ samathanimittaṃ paṭipajjati. Majjhimaṃ samathanimittaṃ nāma samappavatto appanāsamādhiyeva, līnuddhaccasaṅkhātānaṃ ubhinnaṃ antānaṃ anupagamanena majjhimo, savisesaṃ paccanīkadhammānaṃ vūpasamanato samatho, yogino sukhavisesānaṃ kāraṇabhāvato nimittanti katvā. Tassa pana appanācittassa anantarapaccayabhūtaṃ gotrabhucittaṃ satipi parittamahaggatabhāvabhede paccayapaccayuppannabhāvabhede ca ekissāyeva santatiyā pariṇāmūpagamanato ekasantatipariṇāmanayena tathattaṃ appanāsamādhivasena samāhitabhāvaṃ upagacchamānaṃ majjhimaṃ samathanimittaṃ paṭipajjati nāma. Evaṃ paṭipannattā tathattupagamanena tattha pakkhandati nāma. Yasmiñhi khaṇe tathattaṃ majjhimaṃ samathanimittaṃ paṭipajjati, tasmiṃyeva khaṇe tathattupagamanena appanāsamādhinā samāhitabhāvūpagamanena tattha pakkhandati nāma. Evaṃ tāva purimasmiṃ gotrabhucitte vijjamānā paripanthavisuddhimajjhimasamathappaṭipattipakkhandanākārā āgamanavasena nipphajjamānā paṭhamassa jhānassa uppādakkhaṇeyeva paṭipadāvisuddhīti veditabbā. Teyeva hi ākārā paccayavisesato jhānakkhaṇe nipphajjamānā paṭipadāvisuddhīti vuttā.

Evaṃ visuddhassa pana tassa cittassa puna sodhetabbābhāvato visodhane byāpāraṃ akaronto visuddhaṃ cittaṃ ajjhupekkhati nāma. Samathabhāvūpagamanena samathappaṭipannassa puna samādhāne byāpāraṃ akaronto samathappaṭipannaṃ ajjhupekkhati nāma. Samathappaṭipannabhāvato eva cassa kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassa puna ekattupaṭṭhāne byāpāraṃ akaronto ekattupaṭṭhānaṃ ajjhupekkhati nāma. Evaṃ tatramajjhattupekkhāya kiccavasena upekkhānubrūhanā veditabbā.

Ye panete evaṃ upekkhānubrūhite tasmiṃ jhānacitte jātā samādhipaññāsaṅkhātā yuganaddhadhammā aññamaññaṃ anativattamānā hutvā pavattā, yāni ca saddhādīni indriyāni nānākilesehi vimuttattā vimuttirasena ekarasāni hutvā pavattāni, yañcesa tadupagaṃ tesaṃ anativattanaekarasasabhāvānaṃ anucchavikaṃ vīriyaṃ vāhayati, yā cassa tasmiṃ khaṇe pavattā āsevanā, sabbepi te ākārā yasmā ñāṇena saṃkilesavodānesu taṃ taṃ ādīnavañca ānisaṃsañca disvā tathā tathā sampahaṃsitattā visodhitattā pariyodāpitattā nipphannā, tasmā dhammānaṃ anativattanādibhāvasādhanena pariyodāpakassa ñāṇassa kiccanipphattivasena sampahaṃsanā veditabbāti vuttaṃ.

Atha kasmā sampahaṃsanāva ‘‘pariyosāna’’nti vuttā, na upekkhānubrūhanāti? Yasmā tasmiṃ bhāvanācitte upekkhāvasena ñāṇaṃ pākaṭaṃ hoti, tasmā ñāṇakiccabhūtā sampahaṃsanā ‘‘pariyosāna’’nti vuttā. Tathā hi appanākāle bhāvanāya samappavattiyā paṭipakkhassa ca suppahānato paggahādīsu byāpārassa akātabbato ajjhupekkhanāva hoti. Yaṃ sandhāya vuttaṃ ‘‘samaye cittassa ajjhupekkhanā visuddhaṃ cittaṃ ajjhupekkhatī’’ti ca ādi. Sā panāyaṃ ajjhupekkhanā ñāṇassa kiccasiddhiyā hoti visesato ñāṇasādhanattā appanābyāpārassa, tasmā ñāṇakiccabhūtā sampahaṃsanā ‘‘pariyosāna’’nti vuttā. Evaṃ tividhāya paṭipadāvisuddhiyā laddhavisesāya tividhāya upekkhānubrūhanāya sātisayaṃ paññindriyassa adhimattabhāvena catubbidhāpi sampahaṃsanā sijjhatīti āgamanupekkhāñāṇakiccavasena dasapi ākārā jhāne eva veditabbā.

Evaṃtividhattagataṃ cittantiādīni tasseva cittassa thomanavacanāni. Tattha evaṃ tividhattagatanti evaṃ yathāvuttena vidhinā paṭipadāvisuddhipakkhandanaupekkhānubrūhanañāṇasampahaṃsanāvasena tividhabhāvaṃ gataṃ. Vitakkasampannanti kilesakkhobhavirahitattā vitakkena sundarabhāvamupagataṃ. Cittassa adhiṭṭhānasampannanti tasmiṃyeva ārammaṇe cittassa nirantarappavattisaṅkhātena adhiṭṭhānena sampannaṃ anūnaṃ. Yathā adhiṭṭhānavasiyaṃ adhiṭṭhānanti jhānappavatti, tathā idhāpi cittassa adhiṭṭhānanti cittekaggatāpi yujjati. Tena hi ekasmiṃyeva ārammaṇe cittaṃ adhiṭṭhāti, na ettha vikkhipatīti. Samādhisampannanti visuṃ vuttattā pana vuttanayeneva gahetabbo. Atha vā samādhisseva jhānaṅgasaṅgahitattā ‘‘cittassa adhiṭṭhānasampanna’’nti jhānaṅgapañcakavasena vuttaṃ. Samādhisampannanti indriyasaṅgahitattā indriyapañcakavasena.

Asubhasaññāparicitenāti sakalaṃ kāyaṃ asubhanti pavattāya saññāya sahagatattā jhānaṃ asubhasaññā, tena paricitena paribhāvitena. Cetasāti cittena. Bahulanti abhiṇhaṃ. Viharatoti viharantassa, asubhasamāpattibahulassāti attho. Methunadhammasamāpattiyāti methunadhammena samaṅgibhāvato. Paṭilīyatīti ekapassena nilīyati nilīnaṃ viya hoti. Paṭikuṭatīti saṅkucati. Paṭivattatīti nivattati. Na sampasārīyatīti na visarati, abhirativasena na pakkhandatīti attho. Atha vā paṭilīyatīti saṅkucati tattha paṭikūlatāya saṇṭhitattā. Paṭikuṭatīti apasakkati na upasakkati. Paṭivattatīti nivattati, tato eva na sampasārīyatīti. Nhārudaddulanti nhārukhaṇḍaṃ nhāruvilekhanaṃ vā.

Addhamāsanti accantasaṃyoge upayogavacanaṃ. Paṭisallīyitunti yathāvuttakālaṃ paṭi paṭi divase divase samāpattiyaṃ dhammacintāya cittaṃ nilīyituṃ. Payuttavācanti paccayapaṭisaṃyuttavācaṃ, buddhā imesu divasesu piṇḍāya na caranti, vihāreyeva nisīdanti, tesaṃ dinnaṃ mahapphalaṃ hotīti ādivacanaṃ.

Kalyāṇūpanissayavasenāti pabbajjāya upanissayavasena. Pare kirāti kira-saddo arucisūcanattho. Tenāha ‘‘idaṃ pana icchāmatta’’nti, pavattiajānanaṃ ārocayitābhāvo ñāte nivāraṇañcāti idaṃ tesaṃ icchāmattaṃ , na pana kāraṇanti attho. Apare pana vadanti ‘‘etasmiṃ kira aḍḍhamāse na koci buddhaveneyyo ahosi, atha satthā imaṃ aḍḍhamāsaṃ phalasamāpattisukhena vītināmessāmi, iti mayhañceva sukhavihāro bhavissati, anāgate ca pacchimā janatā ‘satthāpi gaṇaṃ pahāya ekako vihāsi, kimaṅgaṃ pana maya’nti diṭṭhānugatiṃ āpajjissati, tadassa bhavissati dīgharattaṃ hitāya sukhāyāti iminā kāraṇena evamāhā’’ti. Neva koci bhagavantaṃ upasaṅkamatīti ṭhapetvā piṇḍapātanīhārakaṃ añño koci neva bhagavantaṃ upasaṅkamati, bhikkhusaṅgho pana satthu vacanaṃ sampaṭicchitvā ekaṃ bhikkhuṃ adāsi. So pātova gandhakuṭipariveṇasammajjanamukhodakadantakaṭṭhadānādīni sabbakiccāni tasmiṃ tasmiṃ khaṇe katvā apagacchati.

Anekakāraṇasammissoti ettha kāyassa asuciduggandhajegucchapaṭikūlatāva anekakāraṇaṃ. Maṇḍanakapakatikoti alaṅkārakasabhāvo. Koci taruṇopi yuvā na hoti, koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo ālasiyabyasanādīhi vā abhibhūto, idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto. Paṭhamayobbanaṃ nāma pannarasavassato yāva dvattiṃsa saṃvaccharāni, soḷasavassato vā yāva tettiṃsa vassāni. Kuṇapanti matakaḷevaraṃ, ahissa kuṇapaṃ ahikuṇapaṃ. Evaṃ itarānipi. Atipaṭikūlajigucchanīyasabhāvato cettha imāneva tīṇi vuttānīti veditabbāni. Aññesañhi sasasūkarādīnaṃ kuṇapaṃ manussā kaṭukabhaṇḍādīhi abhisaṅkharitvā paribhuñjantipi, imesaṃ pana kuṇapaṃ abhinavampi jigucchantiyeva, ko pana vādo kālātikkamena pūtibhūte. Atipaṭikūlajigucchanīyatā ca nesaṃ ativiya duggandhatāya, sā ca ahīnaṃ tikhiṇakopatāya kukkuramanussānaṃ odanakummāsūpacayatāya ca sarīrassa hotīti vadanti.

Samaṇakuttakoti samaṇakiccako, kāsāvanivāsanādivasena samaṇakiccakārīti vuttaṃ hoti . Tenāha ‘‘samaṇavesadhārako’’ti. Sabbamakaṃsūti puthujjanā sāvajjepi tattha anavajjasaññino hutvā karaṇakārāpanasamanuññatādibhedaṃ sabbamakaṃsu. Lohitakanti ettha ‘‘lohitagata’’ntipi paṭhanti. Vaggūti matā vaggumatā. Puññasammatāti pujjabhavaphalanibbattanena sattānaṃ punanena visodhanena puññanti sammatā. Pavāhessāmīti gamayissāmi, visodhessāmīti attho.

163. Māradheyyaṃ vuccati tebhūmakā dhammā. Vacanatthato pana mārassa dheyyaṃ māradheyyaṃ. Dheyyanti ṭhānaṃ vatthu nivāso gocaro. Māro vā ettha dhiyati tiṭṭhati pavattatīti māradheyyaṃ, māroti cettha kilesamāro adhippeto, kilesamāravaseneva ca devaputtamārassa kāmabhave ādhipaccanti. Māravisayaṃ nātikkamissatīti cintetvāti evamayaṃ saṃvegaṃ paṭilabhitvā māravisayaṃ atikkameyyāpi, mayā pana evaṃ vutte uppannaṃ saṃvegaṃ paṭippassambhetvā māravisayaṃ nātikkamissatīti evaṃ cintetvā. Dvivacananti dvikkhattuṃ vacanaṃ, āmeḍitavacananti vuttaṃ hoti. Niyojentīti ettha ayaṃ andhabālā devatā evaṃ uppannasaṃvegamūlakaṃ samaṇadhammaṃ katvā ‘‘ayaṃ māravisayaṃ atikkameyyāpī’’ti cintetvā attano aññāṇatāya ‘‘matā saṃsārato muccantī’’ti evaṃladdhikāpi samānā attano laddhivasena matā bhikkhū saṃsārato muccantīti imamatthaṃ anupaparikkhitvā taṃ tattha niyojesīti veditabbaṃ.

Kiñcāpi asubhakathaṃ kathentena bhagavatā yathā tesaṃ bhikkhūnaṃ maraṇabhayaṃ na bhavissati, tathā desitattā bhikkhūnañca taṃ dhammakathaṃ sutvā asubhabhāvanānuyogena kāye vigatachandarāgatāya maraṇassa abhipatthitabhāvato bhayaṃ natthi, taṃ pana asihatthaṃ tathā vicarantaṃ disvā tadaññesaṃ bhikkhūnaṃ uppajjanakabhayaṃ sandhāya ‘‘hotiyeva bhaya’’ntiādi vuttanti vadanti. ‘‘Attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropentī’’ti vuttattā ‘‘sabbānipi tāni pañca bhikkhusatāni jīvitā voropesī’’ti idaṃ yebhuyyavasena vuttanti gahetabbaṃ. Appakañhi ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti ‘‘pañcasatānī’’ti vuttaṃ. Tasmā ye ca attanāva attānaṃ aññamaññañca jīvitā voropesuṃ, te ṭhapetvā avasese puthujjanabhikkhū sabbe ca ariye ayaṃ jīvitā voropesīti veditabbaṃ.

164.Paṭisallānā vuṭṭhitoti ettha paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā apasakkitvā sallānaṃ nilīyanaṃ vivecanaṃ, kāyacittehi tato vivittatā ekībhāvoti vuttaṃ hoti. Tenāha ‘‘ekībhāvato’’ti , pavivekatoti attho. Ekībhāvoti hi kāyacittaviveko vutto. Vuṭṭhitoti tato duvidhavivekato bhavaṅguppattiyā rūpārammaṇādisaṅkhārasamāyogena gahaṭṭhapabbajitādisattasamāgamena ca apeto. Uddesaṃ paripucchaṃ gaṇhantīti attano attano ācariyānaṃ santike gaṇhanti. Kāmaṃ dasānussatiggahaṇeneva ānāpānassatipi gahitā, sā pana tattha sannipatitabhikkhūsu bahūnaṃ sappāyā sātthikā ca, tasmā puna gahitā. Tathā hi bhagavā tameva kammaṭṭhānaṃ tesaṃ bhikkhūnaṃ kathesi. Āhāre paṭikūlasaññā asubhakammaṭṭhānasadisā, cattāro pana āruppā ādikammikānaṃ ananurūpāti tesaṃ idha aggahaṇaṃ daṭṭhabbaṃ.

Vesāliṃ upanissāyāti vesālīnagaraṃ gocaragāmaṃ katvā. Upaṭṭhānasālāyanti dhammasabhāyaṃ. Muhuttenevāti satthari saddhamme ca gāravena upagatabhikkhūnaṃ vacanasamanantarameva uṭṭhahiṃsūti katvā vuttaṃ. Buddhakāle kira bhikkhū bhagavato sandesaṃ sirasā sampaṭicchituṃ ohitasotā viharanti. Yassāti yassa kattabbassa. Kālanti desanākālaṃ sandhāya vadati.

Paṭhamapaññattinidānavaṇṇanā niṭṭhitā.

Ānāpānassatisamādhikathāvaṇṇanā

165.Arahattappattiyāti arahattappattiatthāya. Aññaṃ pariyāyanti arahattādhigamatthāya aññampi kāraṇaṃ. Ācikkhantoti pasaṃsāpubbakaṃ desento, pasaṃsā ca tattha abhirucijananena ussāhanatthā. Tañhi sutvā bhikkhū ‘‘bhagavā imaṃ samādhiṃ anekehi ākārehi pasaṃsati, santo kirāyaṃ samādhi paṇīto ca asecanako ca sukho ca vihāro, pāpadhamme ca ṭhānaso antaradhāpetī’’ti sañjātābhirucino ussāhajātā sakkaccaṃ anuyuñjitabbaṃ paṭipajjitabbaṃ maññanti.

Atthayojanakkamanti atthañca yojanakkamañca. Bhagavā attano paccakkhabhūtaṃ samādhiṃ desanānubhāvena tesampi bhikkhūnaṃ āsannaṃ paccakkhañca karonto sampiṇḍanavasena ‘‘ayampi kho’’tiādimāha. Assāsapassāsapariggāhikāti dīgharassādivisesehi saddhiṃ assāsapassāse paricchijja gāhikā, te ārabbha pavattāti attho.

Idāni yathāvuttamatthaṃ pāḷiyā vibhāvento āha ‘‘vuttañheta’’ntiādi. Tattha no passāsono assāsoti so soyeva attho paṭisedhena visesetvā vutto. Assāsavasenāti assāsaṃ ārammaṇaṃ katvāti vuttaṃ hoti. Passāsavasenāti etthāpi eseva nayo. Upaṭṭhānaṃ satīti asammussanatāya tameva assāsaṃ passāsañca upagantvā ṭhānaṃ sati nāmāti attho. Ettāvatā ānāpānesu sati ānāpānassatīti ayamattho vutto hoti. Idāni sativaseneva puggalaṃ niddisitukāmena ‘‘yo assasati, tassupaṭṭhāti, yo passasati, tassupaṭṭhātī’’ti vuttaṃ. Yo assasati, tassa sati assāsaṃ upagantvā tiṭṭhati. Yo passasati, tassa sati passāsaṃ upagantvā tiṭṭhatīti attho.

Yuttoti sampayutto. Ānāpānassatiyanti ānāpānassatiyaṃ paccayabhūtāyanti attho. Purimasmiñhi atthe samādhissa satiyā sahajātādipaccayabhāvo vutto sampayuttavacanato, dutiyasmiṃ pana upanissayabhāvopi. Upacārajjhānasahagatā hi sati appanāsamādhissa upanissayo hotīti ubhayathāpi sahajātādīnaṃ sattannampi paccayānaṃ vasena paccayabhāvaṃ dasseti. ‘‘Puna caparaṃ, udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventī’’tiādīsu (ma. ni. 2.247) uppādanavaḍḍhanaṭṭhena bhāvanāti vuccatīti tadubhayavasena atthaṃ dassento ‘‘bhāvitoti uppādito vaḍḍhito cā’’ti āha. Tattha bhāvaṃ vijjamānataṃ ito gatoti bhāvito, uppādito paṭiladdhamattoti attho. Uppanno pana laddhāsevano bhāvito, paguṇabhāvaṃ āpādito vaḍḍhitoti attho. Bahulīkatoti bahulaṃ pavattito. Tena āvajjanādivasībhāvappattimāha. Yo hi vasībhāvaṃ āpādito, so icchiticchitakkhaṇe samāpajjitabbato punappunaṃ pavattissati. Tena vuttaṃ ‘‘punappunaṃ kato’’ti. Yathā ‘‘idheva, bhikkhave, samaṇo (ma. ni. 1.139; a. ni. 4.241) vivicceva kāmehī’’ti (dī. ni. 1.226; saṃ. ni. 2.152) ca evamādīsu paṭhamapade vutto eva-saddo dutiyādīsupi vuttoyeva hoti, evamidhāpīti āha ‘‘ubhayattha eva-saddena niyamo veditabbo’’ti.

Ubhayapadaniyamena laddhaguṇaṃ dassetuṃ ‘‘ayaṃ hī’’tiādi vuttaṃ. Asubhakammaṭṭhānanti asubhārammaṇaṃ jhānamāha. Tañhi asubhesu yogakammabhāvato yogino sukhavisesānaṃ kāraṇabhāvato ca ‘‘asubhakammaṭṭhāna’’nti vuccati. Kevalanti iminā ārammaṇaṃ nivatteti. Paṭivedhavasenāti jhānapaṭivedhavasena. Jhānañhi bhāvanāvisesena ijjhantaṃ attano visayaṃ paṭivijjhantameva pavattati yathāsabhāvato paṭivijjhīyati cāti paṭivedhoti vuccati. Oḷārikārammaṇattāti bībhacchārammaṇattā. Paṭikūlārammaṇattāti jigucchitabbārammaṇattā. Pariyāyenāti kāraṇena lesantarena vā. Ārammaṇasantatāyapīti anukkamena vicetabbataṃ pattārammaṇassa paramasukhumataṃ sandhāyāha. Sante hi sannisinne ārammaṇe pavattamāno dhammo sayampi sannisinnova hoti. Tenāha – ‘‘santo vūpasanto nibbuto’’ti, nibbutasabbapariḷāhoti attho. Ārammaṇasantatāya tadārammaṇānaṃ dhammānaṃ santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi dīpetabbā.

Nāssa santapaṇītabhāvāvahaṃ kiñci secananti asecanako, asecanakattā anāsittako, anāsittakattā eva abbokiṇṇo asammisso parikammādinā, tatoyeva pāṭiyekko, visuṃyeveko āveṇiko asādhāraṇo. Sabbametaṃ sarasato eva santabhāvaṃ dassetuṃ vuttaṃ, parikammaṃ vā santabhāvanimittaṃ. Parikammanti ca kasiṇakaraṇādinimittuppādapariyosānaṃ, tādisaṃ idha natthīti adhippāyo. Tadā hi kammaṭṭhānaṃ nirassādattā asantaṃ appaṇītaṃ siyā. Upacārena vā natthi ettha santatāti yojanā. Yathā upacārakkhaṇe nīvaraṇavigamena aṅgapātubhāvena ca paresaṃ santatā hoti, na evamimassa. Ayaṃ pana ādimanasi…pe… paṇīto cāti yojanā. Kecīti uttaravihāravāsike sandhāyāha. Anāsittakoti upasecanena anāsittako. Tenāha ‘‘ojavanto’’ti, ojavantasadisoti attho. Madhuroti iṭṭho. Cetasikasukhappaṭilābhasaṃvattanaṃ tikacatukkajjhānavasena upekkhāya vā santabhāvena sukhagatikattā sabbesampi vasena veditabbaṃ. Jhānasamuṭṭhānapaṇītarūpaphuṭasarīratāvasena pana kāyikasukhappaṭilābhasaṃvattanaṃ daṭṭhabbaṃ, tañca kho jhānato vuṭṭhitakāle. Imasmiṃ pakkhe appitappitakkhaṇeti idaṃ hetumhi bhummavacanaṃ daṭṭhabbaṃ.

Avikkhambhiteti jhānena sakasantānato anīhaṭe appahīne. Akosallasambhūteti akosallaṃ vuccati avijjā, tato sambhūte. Avijjāpubbaṅgamā hi sabbe pāpadhammā. Khaṇenevāti attano pavattikkhaṇeneva. Antaradhāpetīti ettha antaradhāpanaṃ vināsanaṃ. Taṃ pana jhānakattukassa idhādhippetattā pariyuṭṭhānappahānaṃ hotīti āha ‘‘vikkhambhetī’’ti. Vūpasametīti visesena upasameti. Visesena upasamanaṃ pana sammadeva upasamanaṃ hotīti āha ‘‘suṭṭhu upasametī’’ti.

Nanu ca aññopi samādhi attano pavattikkhaṇeneva paṭipakkhadhamme antaradhāpeti vūpasameti, atha kasmā ayameva samādhi evaṃ visesetvā vuttoti? Pubbabhāgato paṭṭhāya nānāvitakkavūpasamanasabbhāvato. Vuttañhetaṃ ‘‘ānāpānassati bhāvetabbā vitakkupacchedāyā’’ti (a. ni. 9.1; udā. 31). Apica tikkhapaññassa ñāṇuttarassetaṃ kammaṭṭhānaṃ, ñāṇuttarassa ca kilesappahānaṃ itarehi sātisayaṃ yathā saddhādhimuttehi diṭṭhippattassa, tasmā imaṃ visesaṃ sandhāya ‘‘ṭhānaso antaradhāpeti vūpasametī’’ti vuttaṃ. Atha vā nimittapātubhāve sati khaṇeneva aṅgapātubhāvasabbhāvato ayameva samādhi ‘‘ṭhānaso antaradhāpeti vūpasametī’’ti vutto yathā taṃ mahato akālameghassa uṭṭhitassa dhārānipāte khaṇeneva pathaviyaṃ rajojallassa vūpasamo. Tenevāha ‘‘seyyathāpi, bhikkhave, mahā akālamegho uṭṭhito’’tiādi. Sāsanikassa jhānabhāvanā yebhuyyena nibbedhabhāgiyāva hotīti āha ‘‘nibbedhabhāgiyattā’’ti. Buddhānaṃ pana ekaṃsena nibbedhabhāgiyāva hoti. Imameva hi kammaṭṭhānaṃ bhāvetvā sabbepi sammāsambuddhā sammāsambodhiṃ adhigacchanti, ariyamaggassa pādakabhūto ayaṃ samādhi anukkamena vaḍḍhitvā ariyamaggabhāvaṃ upagato viya hotīti āha ‘‘anupubbena ariyamaggavuḍḍhippatto’’ti. Ayaṃ panattho virāganirodhapaṭinissaggānupassanānaṃ vasena sammadeva yujjati.

Kathanti idaṃ pucchanākāravibhāvanapadaṃ, pucchā cettha kathetukamyatāvasena aññesaṃ asambhavato, sā ca upari desanaṃ āruḷhānaṃ sabbesaṃ pakāravisesānaṃ āmasanavasenāti imamatthaṃ dassento ‘‘kathanti…pe… vitthāretukamyatāpucchā’’ti āha. Kathaṃ bahulīkatoti etthāpi ānāpānassatisamādhīti padaṃ ānetvā sambandhitabbaṃ. Tattha kathanti ānāpānassatisamādhibahulīkāraṃ nānappakārato vitthāretukamyatāpucchā. Bahulīkato ānāpānassatisamādhīti tathā puṭṭhadhammanidassananti imamatthaṃ ‘‘eseva nayo’’ti imināyeva atidissati. Heṭṭhā papañcavasena vuttamatthaṃ sukhaggahaṇatthaṃ saṅgahetvā dassento ‘‘ayaṃ panettha saṅkhepattho’’ti āha, piṇḍatthoti vuttaṃ hoti.

Tamatthanti taṃ ‘‘kathaṃ bhāvito’’tiādinā pucchāvasena saṅkhepato vuttamatthaṃ. ‘‘Idha tathāgato loke uppajjatī’’tiādīsu (ma. ni. 1.291; a. ni. 3.61) idha-saddo lokaṃ upādāya vutto. ‘‘Idheva tiṭṭhamānassā’’tiādīsu (dī. ni. 2.369) okāsaṃ. ‘‘Idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito’’tiādīsu (ma. ni. 1.30) padapūraṇamattaṃ. ‘‘Idha bhikkhu dhammaṃ pariyāpuṇātī’’tiādīsu (a. ni. 5.73) pana sāsanaṃ. ‘‘Idha, bhikkhave, bhikkhū’’ti idhāpi sāsanamevāti dassento ‘‘bhikkhave, imasmiṃ sāsane bhikkhū’’ti vatvā tamevatthaṃ pākaṭaṃ katvā dassetuṃ ‘‘ayaṃ hī’’tiādimāha. Tattha sabbappakāraānāpānassatisamādhinibbattakassāti sabbappakāraggahaṇaṃ soḷasa pakāre sandhāya. Te hi imasmiṃyeva sāsane. Bāhirakā hi jānantā ādito catuppakārameva jānanti. Tenāha ‘‘aññasāsanassa tathābhāvappaṭisedhano’’ti, yathāvuttassa puggalassa nissayabhāvappaṭisedhanoti attho. Etena ‘‘idha, bhikkhave’’ti idaṃ antogadhaeva-saddanti dasseti. Santi hi ekapadānipi avadhāraṇāni yathā vāyubhakkhoti. Tenevāha ‘‘idheva, bhikkhave, samaṇo’’tiādi. Paripuṇṇasamaṇakaraṇadhammo hi yo, so sabbappakāraānāpānassatisamādhinibbattako. Parappavādāti paresaṃ aññatitthiyānaṃ nānappakāravādā titthāyatanāni.

Araññādikasseva bhāvanānurūpasenāsanataṃ dassetuṃ ‘‘imassa hī’’tiādi vuttaṃ. Duddamo damathaṃ anupagato goṇo kūṭagoṇo. Yathā thanehi sabbaso khīraṃ na paggharati, evaṃ dohapaṭibandhinī kūṭadhenu. Assāti gopassa. Rūpasaddādike paṭicca uppajjanakaassādo rūpārammaṇādiraso. Pubbe āciṇṇārammaṇanti pabbajitato pubbe, anādimati vā saṃsāre paricitārammaṇaṃ. Upacāravasena upanisīdati, appanāvasena upanipajjatīti yojetabbaṃ.

Idhāti imasmiṃ sāsane. Nibandheyyāti bandheyya. Satiyāti sammadeva kammaṭṭhānasallakkhaṇavasappavattāya satiyā. Ārammaṇeti kammaṭṭhānārammaṇe. Daḷhanti thiraṃ, yathā satokārissa upacārappanābhedo samādhi ijjhati, tathā thāmagataṃ katvāti attho.

Muddhabhūtanti santatādivisesaguṇavantatāya buddhādīhi ariyehi samāsevitabhāvato ca muddhasadisaṃ, uttamanti attho. Visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānanti sabbesaṃ buddhānaṃ ekaccānaṃ paccekabuddhānaṃ buddhasāvakānañca visesādhigamassa ceva aññakammaṭṭhānena adhigatavisesānaṃ diṭṭhadhammasukhavihārassa ca padaṭṭhānabhūtaṃ. Vatthuvijjācariyo viya bhagavā yogīnaṃ anurūpanivāsaṭṭhānupadissanato. Bhikkhu dīpisadiso araññe ekako viharitvā paṭipakkhanimmathanena icchitatthasādhanato. Phalamuttamanti sāmaññaphalamāha. Parakkamajavayoggabhūminti bhāvanussāhajavassa yoggakaraṇabhūmibhūtaṃ.

Evaṃ vuttalakkhaṇesūti abhidhammapariyāyena suttantapariyāyena vuttalakkhaṇesu. Rukkhasamīpanti ‘‘yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūlanti vuccatī’’ti evaṃ vuttaṃ rukkhassa samīpaṭṭhānaṃ. Avasesasattavidhasenāsananti pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanappatthaṃ abbhokāsaṃ palālapuñjanti evaṃ vuttaṃ. Ututtayānukūlaṃ dhātucariyānukūlanti gimhādiututtayassa semhādidhātuttayassa mohādicaritattayassa ca anukūlaṃ. Tathā hi gimhakāle araññaṃ anukūlaṃ sommasītalabhāvato, hemante rukkhamūlaṃ himapātanivāraṇato, vassakāle suññāgāraṃ vassanivāraṇagehasambhavato. Semhadhātukassa semhapakatikassa araññaṃ anukūlaṃ dūraṃ gantvā bhikkhācaraṇena semhassa vūpasamanato, pittadhātukassa rukkhamūlaṃ anukūlaṃ sītavātasamphassasambhavato , vātadhātukassa suññāgāraṃ anukūlaṃ vātanivāraṇato. Mohacaritassa araññaṃ anukūlaṃ. Mahāaraññe hi cittaṃ na saṅkucati vivaṭaṅgaṇabhāvato, dosacaritassa rukkhamūlaṃ anukūlaṃ pasādanīyabhāvato, rāgacaritassa suññāgāraṃ anukūlaṃ visabhāgārammaṇānaṃ pavesanivāraṇato. Alīnānuddhaccapakkhikanti asaṅkocāvikkhepapakkhikaṃ. Sayanañhi kosajjapakkhikaṃ, ṭhānacaṅkamanāni uddhaccapakkhikāni, na evaṃ nisajjā. Tato eva tassā santatā. Nisajjāya daḷhabhāvaṃ pallaṅkābhujanena, assāsapassāsānaṃ pavattanasukhataṃ uparimakāyassa ujukaṭṭhapanena, ārammaṇapariggahūpāyaṃ parimukhaṃ satiyā ṭhapanena dassento.

Ūrubaddhāsananti ūrūnamadhobandhanavasena nisajjā. Heṭṭhimakāyassa anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti. Ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayoti āha – ‘‘uparimaṃ sarīraṃ ujukaṃ ṭhapetvā’’ti. Taṃ pana ujukaṭṭhapanaṃ sarūpato payojanato ca dassetuṃ ‘‘aṭṭhārasā’’tiādi vuttaṃ. Na paṇamantīti na oṇamanti. Na paripatatīti na vigacchati vīthiṃ na vilaṅgheti, tato eva pubbenāparaṃ visesuppattiyā vuḍḍhiṃ phātiṃ upagacchati. Idha pari-saddo abhi-saddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Parīti pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu (dha. sa. 16, 20) viya. Niyyānaṭṭho paṭipakkhato niggamanaṭṭho, tasmā pariggahitaniyyānanti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho. Satovāti satiyā samannāgato eva saranto eva assasati, nāssa kāci sativirahitā assāsappavatti hotīti attho. Sato passasatīti etthāpi satova passasatīti eva-saddo ānetvā vattabbo. Satokārīti sato eva hutvā satiyā eva vā kātabbassa kattā, karaṇasīlo vā.

Bāttiṃsāya ākārehīti catūsu catukkesu āgatāni dīgharassādīni soḷasa padāni assāsapassāsavasena dvidhā vibhajitvā vuttehi dīghamassāsaṃ ādiṃ katvā paṭinissaggānupassipassāsapariyantehi bāttiṃsākārehi. Yadi ‘‘satova assasati, sato passasatī’’ti etassa vibhaṅge vuttaṃ, atha kasmā ‘‘assasati passasati’’cceva avatvā ‘‘satokārī’’ti vuttaṃ? Ekarasaṃ desanaṃ kātukāmatāya. Paṭhamacatukke padadvayameva hi vattamānakālavasena āgataṃ, itarāni anāgatakālavasena, tasmā ekarasaṃ desanaṃ kātukāmatāya sabbattha ‘‘satokāri’’cceva vuttaṃ. Dīghaṃassāsavasenāti dīghaassāsavasena, vibhattialopaṃ katvā niddeso. Dīghanti vā bhagavatā vuttaassāsavasena. Cittassa ekaggataṃ avikkhepanti vikkhepassa paṭipakkhabhāvato avikkhepoti laddhanāmaṃ cittassa ekaggabhāvaṃ pajānato sati upaṭṭhitā ārammaṇaṃ upagantvā ṭhitā hoti. Tāya satiyā tena ñāṇenāti yathāvuttāya satiyā yathāvuttena ca ñāṇena. Idaṃ vuttaṃ hoti – dīghaṃ assāsaṃ ārammaṇabhūtaṃ avikkhittacittassa asammohato vā sampajānantassa tattha sati upaṭṭhitāva hoti, taṃ sampajānantassa ārammaṇakaraṇavasena asammohavasena vā sampajaññaṃ, tadadhīnasatisampajaññena taṃsamaṅgī yogāvacaro satokārī nāma hotīti. Paṭinissaggānupassī assāsavasenāti paṭinissaggānupassī hutvā assasanassa vasena. ‘‘Paṭinissaggānupassiassāsavasenā’’ti vā pāṭho, tassa paṭinissaggānupassino assāsā paṭinissaggānupassiassāsā, tesaṃ vasenāti attho.

Anto uṭṭhitasasanaṃ assāso, bahi uṭṭhitasasanaṃ passāsoti āha – ‘‘assāsoti bahinikkhamanavāto’’tiādi. Suttantaṭṭhakathāyaṃ pana bahi uṭṭhahitvāpi anto sasanato assāso, anto uṭṭhahitvāpi bahi sasanato passāsoti katvā uppaṭipāṭiyā vuttaṃ. Atha vā mātukucchiyaṃ bahi nikkhamituṃ aladdhokāso nāsikāvāto mātukucchito nikkhantamatte paṭhamaṃ bahi nikkhamatīti vinayaṭṭhakathāyaṃ uppattikkamena ‘‘ādimhi sāso assāso’’ti bahinikkhamanavāto vutto. Tenevāha ‘‘sabbesampi gabbhaseyyakāna’’ntiādi. Suttantaṭṭhakathāyaṃ pana pavattiyaṃ bhāvanārambhasamaye paṭhamaṃ nāsikāvātassa anto ākaḍḍhitvā pacchā bahi vissajjanato pavattikkamena ‘‘ādimhi sāso assāso’’ti antopavisanavāto vutto. Suttantanayoyeva cettha ‘‘assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca, passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā’’ti (paṭi. ma. 1.157) imāya pāḷiyā sameti. ‘‘Bhāvanārambhe pavattikkamasseva icchitattā sundarataro’’ti vadanti. Tāluṃ āhacca nibbāyatīti tāluṃ āhacca nirujjhati. Tena kira sampatijāto bāladārako khipitaṃ karoti. Evaṃ tāvātiādi yathāvuttassa atthassa nigamanaṃ. Keci ‘‘evaṃ tāvāti anena pavattikkamena assāso bahinikkhamanavātoti gahetabbanti adhippāyo’’ti vadanti.

Addhānavasenāti kāladdhānavasena. Ayañhi addhāna-saddo kālassa desassa ca vācakoti. Tattha desaddhānaṃ udāharaṇabhāvena dassetvā kāladdhānassa vasena assāsapassāsānaṃ dīgharassataṃ vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha okāsaddhānanti okāsabhūtaṃ addhānaṃ. Pharitvāti byāpetvā. Cuṇṇavicuṇṇāpi anekakalāpabhāvena, dīghamaddhānanti dīghaṃ padesaṃ. Tasmāti saṇikaṃ pavattiyā dīghasantānatāya dīghāti vuccanti. Ettha ca hatthiādisarīre sunakhādisarīre ca assāsapassāsānaṃ desaddhānavisiṭṭhena kāladdhānavaseneva dīgharassatā vuttāti veditabbā ‘‘saṇikaṃ pūretvā saṇikameva nikkhamanti, sīghaṃ pūretvā sīghameva nikkhamantī’’ti vacanato. Manussesūti samānappamāṇesupi manussasarīresu. Dīghaṃ assasantīti dīghaṃ assāsappabandhaṃ pavattentīti attho. Passasantīti etthāpi eseva nayo. Sunakhasasādayo viya rassaṃ assasanti passasanti cāti yojanā. Idaṃ pana dīghaṃ rassañca assasanaṃ passasanañca tesaṃ sattānaṃ sarīrassa sabhāvoti daṭṭhabbaṃ. Tesanti tesaṃ sattānaṃ. Teti assāsapassāsā. Ittaramaddhānanti appakaṃ kālaṃ. Navahākārehīti bhāvanamanuyuñjantassa pubbenāparaṃ aladdhavisesassa kevalaṃ addhānavasena ādito vuttā tayo ākārā, te ca kho ekacco assāsaṃ suṭṭhu sallakkheti, ekacco passāsaṃ, ekacco tadubhayanti imesaṃ tiṇṇaṃ puggalānaṃ vasena. Keci pana ‘‘assasatipi passasatipīti ekajjhaṃ vacanaṃ bhāvanāya nirantaraṃ pavattidassanattha’’nti vadanti. Chandavasena pubbe viya tayo, tathā pāmojjavasenāti imehi navahi ākārehi.

Kāmañcettha ekassa puggalassa tayo eva ākārā labbhanti, tantivasena pana sabbesaṃ pāḷiāruḷhattā tesaṃ vasena parikammassa kātabbattā ca ‘‘tatrāyaṃbhikkhu navahākārehī’’ti vuttaṃ. Evaṃ pajānatoti evaṃ yathāvuttehi ākārehi assāsapassāse pajānato, tattha manasikāraṃ pavattentassa. Ekenākārenāti dīghaṃassāsādīsu catūsu ākāresu ekena ākārena, navasu tīsu vā ekena. Tathā hi vakkhati –

‘‘Dīgho rasso ca assāso,

Passāsopi ca tādiso;

Cattāro vaṇṇā vattanti,

Nāsikaggeva bhikkhuno’’ti. (pārā. aṭṭha. 2.165);

Ayaṃ bhāvanā assāsapassāsakāyānupassanāti katvā vuttaṃ ‘‘kāyānupassanāsatipaṭṭhānabhāvanā sampajjatī’’ti.

Idāni pāḷivaseneva te nava ākāre bhāvanāvidhiñca dassetuṃ ‘‘yathāhā’’tiādi āraddhaṃ. Tattha ‘‘kathaṃ pajānātī’’ti pajānanavidhiṃ kathetukamyatāya pucchati. Dīghaṃ assāsanti vuttalakkhaṇaṃ dīghaṃ assāsaṃ. Addhānasaṅkhāteti addhānanti saṅkhaṃ gate dīghe kāle, dīghaṃ khaṇanti attho. Koṭṭhāsapariyāyo vā saṅkhāta-saddo ‘‘theyyasaṅkhāta’’ntiādīsu viya, tasmā addhānasaṅkhāteti addhānakoṭṭhāse desabhāgeti attho. Chando uppajjatīti bhāvanāya pubbenāparaṃ visesaṃ āvahantiyā laddhassādattā tattha sātisayo kattukāmatālakkhaṇo kusalacchando uppajjati. Chandavasenāti tathāpavattachandassa vasena visesabhāvanamanuyuñjantassa kammaṭṭhānaṃ vuḍḍhiṃ phātiṃ gamentassa. Tato sukhumataranti yathāvuttachandappavattiyā purimakato sukhumataraṃ. Bhāvanābalena hi paṭippassaddhadarathapariḷāhatāya kāyassa assāsapassāsā sukhumatarā hutvā pavattanti. Pāmojjaṃ uppajjatīti assāsapassāsānaṃ sukhumatarabhāvena ārammaṇassa santataratāya kammaṭṭhānassa ca vīthippaṭipannatāya bhāvanācittasahagato pamodo khuddikādibhedā taruṇapīti uppajjati. Cittaṃ vivattatīti anukkamena assāsapassāsānaṃ ativiya sukhumatarabhāvappattiyā anupaṭṭhahane vicetabbākārappattehi tehi cittaṃ vinivattatīti keci. Bhāvanābalena pana sukhumatarabhāvappattesu assāsapassāsesu tattha paṭibhāganimitte uppanne pakatiassāsapassāsato cittaṃ nivattati. Upekkhā saṇṭhātīti tasmiṃ paṭibhāganimitte upacārappanābhede samādhimhi uppanne puna jhānanibbattanatthaṃ byāpārābhāvato ajjhupekkhanaṃ hoti, sā panāyaṃ upekkhā tatramajjhattupekkhāti veditabbā.

Imehi navahi ākārehīti imehi yathāvuttehi navahi pakārehi pavattā. Dīghaṃ assāsapassāsā kāyoti dīghākārā assāsapassāsā cuṇṇavicuṇṇāpi samūhaṭṭhena kāyo. Assāsapassāse nissāya uppannanimittampi ettha assāsapassāsasāmaññavasena vuttaṃ. Upaṭṭhānaṃ satīti taṃ ārammaṇaṃ upagantvā tiṭṭhatīti sati upaṭṭhānaṃ nāma. Anupassanā ñāṇanti samathavasena nimittassa anupassanā vipassanāvasena assāsapassāse tannissayañca kāyaṃ ‘‘rūpa’’nti, cittaṃ taṃsampayuttadhamme ca ‘‘arūpa’’nti vavatthapetvā nāmarūpassa anupassanā ca ñāṇaṃ tattha yathābhūtāvabodho. Kāyo upaṭṭhānanti so kāyo ārammaṇakaraṇavasena upagantvā sati ettha tiṭṭhatīti upaṭṭhānaṃ nāma. Ettha ca ‘‘kāyo upaṭṭhāna’’nti iminā itarakāyassapi saṅgahoti tathā vuttaṃ sammasanacārassapi idha icchitattā. No satīti so kāyo sati nāma na hoti. Sati upaṭṭhānañceva sati ca saraṇaṭṭhena upaṭṭhānaṭṭhena ca. Tāya satiyāti yathāvuttāya satiyā. Tena ñāṇenāti yathāvutteneva ñāṇena. Taṃ kāyanti taṃ assāsapassāsakāyañceva tannissayarūpakāyañca. Anupassatīti jhānasampayuttañāṇena ceva vipassanāñāṇena ca anu anu passati. Tena vuccati kāye kāyānupassanā satipaṭṭhānabhāvanāti tena anupassanena yathāvutte kāye ayaṃ kāyānupassanāsatipaṭṭhānabhāvanāti vuccati. Idaṃ vuttaṃ hoti – yā ayaṃ yathāvutte assāsapassāsakāye tassa nissayabhūte karajakāye ca kāyasseva anupassanā anudakabhūtāya marīciyā udakānupassanā viya na aniccādisabhāve kāye niccādibhāvānupassanā, atha kho yathārahaṃ aniccadukkhānattā subhabhāvasseva anupassanā. Atha vā kāye ‘‘ahanti vā, mamanti vā, itthīti vā, puriso’’ti vā gahetabbassa kassaci abhāvato tādisaṃ ananupassitvā kāyamattasseva anupassanā kāyānupassanā, tāya kāyānupassanāya sampayuttā satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ, tassa bhāvanā vaḍḍhanā kāyānupassanā satipaṭṭhānabhāvanāti.

Eseva nayoti ‘‘navahi ākārehī’’tiādinā vuttavidhiṃ rassa-pade atidissati. Etthāti etasmiṃ yathādassite ‘‘kathaṃ dīghaṃ assasanto’’tiādinā āgate pāḷinaye. Idhāti imasmiṃ rassapadavasena āgate pāḷinaye. Ayanti yogāvacaro. Addhānavasenāti dīghakālavasena. Ittaravasenāti parittakālavasena. Imehi ākārehīti imehi navahi ākārehi.

Tādisoti dīgho rasso ca. Cattāro vaṇṇāti cattāro ākārā te ca dīghādayo eva. Nāsikaggeva bhikkhunoti gāthāsukhatthaṃ rassaṃ katvā vuttaṃ. Nāsikagge vāti -saddo aniyamattho, tena uttaroṭṭhaṃ saṅgaṇhāti.

Sabbakāyappaṭisaṃvedīti sabbassa kāyassa paṭi paṭi paccekaṃ sammadeva vedanasīlo jānanasīlo, tassa vā paṭi paṭi sammadeva vedo etassa atthi, taṃ vā paṭi paṭi sammadeva vedamānoti attho. Tattha tattha sabba-ggahaṇena assāsādikāyassa anavasesapariyādāne siddhepi anekakalāpasamudāyabhāvato tassa sabbesampi bhāgānaṃ saṃvedanadassanatthaṃ paṭi-saddaggahaṇaṃ, tattha sakkaccakāribhāvadassanatthaṃ saṃ-saddaggahaṇanti imamatthaṃ dassento ‘‘sakalassā’’tiādimāha. Tattha yathā samānesupi assāsapassāsesu yogino paṭipattividhāne paccekaṃ sakkaccaṃyeva paṭipajjitabbanti dassetuṃ visuṃ desanā katā, evaṃ tamevatthaṃ dīpetuṃ satipi atthassa samānatāya ‘‘sakalassā’’tiādinā padadvayassa visuṃ visuṃ atthavaṇṇanā katāti veditabbā. Pākaṭaṃ karontoti vibhūtaṃ karonto, sabbaso vibhāventoti attho. Pākaṭīkaraṇaṃ vibhāvanaṃ tattha asammuyhanañāṇeneva nesaṃ pavattanena hotīti dassento ‘‘evaṃ viditaṃ karonto’’tiādimāha . Tattha tasmāti yasmā ñāṇasampayuttacitteneva assāsapassāse pavatteti, na vippayuttacittena, tasmā evaṃbhūto sabbakāyappaṭisaṃvedī assasissāmi passasissāmīti sikkhatīti vuccati buddhādīhīti yojanā. Cuṇṇavicuṇṇavisaṭeti anekakalāpatāya cuṇṇavicuṇṇabhāvena visaṭe. Ādi pākaṭohoti satiyā ñāṇassa ca vasena katapubbābhisaṅkhārassa pavattattā. Tādisena bhavitabbanti catutthapuggalasadisena bhavitabbaṃ, pageva satiṃ ñāṇañca paccupaṭṭhapetvā tīsupi ṭhānesu ñāṇasampayuttameva cittaṃ pavattetabbanti adhippāyo.

Evanti vuttappakārena sabbakāyappaṭisaṃvedanavaseneva. Ghaṭatīti ussahati. Vāyamatīti vāyāmaṃ karoti, manasikāraṃ pavattetīti attho. Tathābhūtassāti ānāpānassatiṃ bhāventassa. Saṃvaroti sati vīriyampi vā. Tāya satiyāti yā sā ānāpāne ārabbha pavattā sati, tāya. Tena manasikārenāti yo so tattha satipubbaṅgamo bhāvanāmanasikāro, tena saddhinti adhippāyo. Āsevatīti ‘‘tisso sikkhāyo’’ti vutte adhikusaladhamme āsevati. Tadāsevanañhettha sikkhananti adhippetaṃ. Purimanayeti purimasmiṃ bhāvanānaye, paṭhamavatthudvayeti adhippāyo. Tatthāpi kāmaṃ ñāṇuppādanaṃ labbhateva assāsapassāsānaṃ yāthāvato dīgharassabhāvāvabodhasabbhāvato, tathāpi taṃ na dukkaraṃ yathāpavattānaṃ tesaṃ gahaṇamattabhāvatoti tattha vattamānakālappayogo kato. Idaṃ pana dukkaraṃ purisassa khuradhārāyaṃ gamanasadisaṃ, tasmā sātisayenettha pubbābhisaṅkhārena bhavitabbanti dīpetuṃ anāgatakālappayogo katoti imamatthaṃ dassetuṃ ‘‘tattha yasmā’’tiādi vuttaṃ. Tattha ñāṇuppādanādīsūti ādi-saddena kāyasaṅkhārapassambhanapītipaṭisaṃvedanādiṃ saṅgaṇhāti. Keci panettha ‘‘saṃvarasamādānānaṃ saṅgaho’’ti vadanti.

Kāyasaṅkhāranti assāsapassāsaṃ. So hi cittasamuṭṭhānopi samāno karajakāyapaṭibaddhavuttitāya tena saṅkharīyatīti kāyasaṅkhāroti vuccati. Yo pana ‘‘kāyasaṅkhāro vacīsaṅkhāro’’ti (ma. ni. 1.102) evamāgato kāyasaṅkhāro cetanālakkhaṇo satipi dvārantaruppattiyaṃ yebhuyyavuttiyā tabbahulavuttiyā ca kāyadvārena lakkhito, so idha nādhippeto. Passambhentotiādīsu pacchimaṃ pacchimaṃ padaṃ purimassa purimassa atthavacanaṃ. Tasmā passambhanaṃ nāma vūpasamanaṃ, tañca tathāpayoge asati uppajjanārahassa oḷārikassa kāyasaṅkhārassa payogasampattiyā anuppādananti daṭṭhabbaṃ . Tatrāti ‘‘oḷārikaṃ kāyasaṅkhāraṃ passambhento’’ti ettha. Apariggahitakāleti kammaṭṭhānassa anāraddhakāle, tato eva kāyacittānampi apariggahitakāle. ‘‘Nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāyā’’ti hi iminā kāyapariggaho , ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti iminā cittapariggaho vutto. Tenevāha – ‘‘kāyopi cittampi pariggahitā hontī’’ti. Kāyoti karajakāyo. Sadarathāti sapariḷāhā. Sā ca nesaṃ sadarathatā garubhāvena viya oḷārikatāya avinābhāvinīti āha ‘‘oḷārikā’’ti. Balavatarāti sabalā thūlā. Santā hontīti cittaṃ tāva bahiddhā vikkhepābhāvena ekaggaṃ hutvā kammaṭṭhānaṃ pariggahetvā pavattamānaṃ santaṃ hoti vūpasantaṃ, tato eva taṃsamuṭṭhānā rūpadhammā lahumudukammaññabhāvappattā, tadanuguṇatāya sesaṃ tisantatirūpanti evaṃ citte kāye ca vūpasante pavattamāne tannissitā assāsapassāsā santasabhāvā anukkamena sukhumasukhumatarasukhumatamā hutvā pavattanti. Tena vuttaṃ ‘‘yadā panassa kāyopī’’tiādi. Passambhemīti paṭhamāvajjanā. Ābhujanaṃ ābhogo, sammā anu anu āharaṇaṃ samannāhāro, tasmiṃyeva atthe aparāparaṃ pavattaāvajjanā tasseva atthassa manasikaraṇaṃ citte ṭhapanaṃ manasikāro, vīmaṃsā paccavekkhaṇā.

Sāraddheti sadarathe sapariḷāhe. Adhimattanti balavaṃ oḷārikaṃ, liṅgavipallāsena vuttaṃ. Kāyasaṅkhāro hi adhippeto. ‘‘Adhimattaṃ hutvā pavattatī’’ti kiriyāvisesanaṃ vā etaṃ. Sukhumanti etthāpi eseva nayo. Kāyamhīti ettha citte cāti ānetvā sambandhitabbaṃ.

Paṭhamajjhānato vuṭṭhāya kariyamānaṃ dutiyajjhānassa nānāvajjanaṃ parikammaṃ paṭhamajjhānaṃ viya dūrasamussāritapaṭipakkhanti katvā taṃsamuṭṭhāno kāyasaṅkhāro paṭhamajjhāne ca dutiyajjhānūpacāre ca oḷārikoti sadiso vutto. Esa nayo sesupacāradvayepi. Atha vā dutiyajjhānādīnaṃ adhigamāya paṭipajjato dukkhāpaṭipadādivasena kilamato yogino kāyakilamathacittupaghātādivasena vitakkādisaṅkhobhena saparipphandatāya ca cittappavattiyā dutiyajjhānādiupacāresu kāyasaṅkhārassa oḷārikatā veditabbā. Atisukhumoti aññattha labbhamāno kāyasaṅkhāro catutthajjhāne atikkantasukhumo. Sukhumabhāvopissa tattha natthi kuto oḷārikatā appavattanato. Tenāha ‘‘appavattimeva pāpuṇātī’’ti.

Lābhissa sato anupubbasamāpattisamāpajjanavelaṃ ekāsaneneva vā sabbesaṃ jhānānaṃ paṭilābhaṃ sandhāya majjhimabhāṇakā heṭṭhimaheṭṭhimajjhānato uparūparijhānūpacārepi sukhumataraṃ icchanti. Tattha hi sopacārānaṃ jhānānaṃ uparūpari visesavantatā santatā ca sambhaveyya, ekāvajjanūpacāraṃ vā sandhāya evaṃ vuttaṃ. Evañhi heṭṭhā vuttavādena imassa vādassa avirodho siddho bhinnavisayattā. Sabbesaṃyevāti ubhayesampi. Yasmā te sabbepi vuccamānena vidhinā passaddhimicchantiyeva . Apariggahitakāle pavattakāyasaṅkhāro pariggahitakāle paṭippassambhatīti idaṃ sadisasantānatāya vuttaṃ. Na hi te eva oḷārikā assāsādayo sukhumā honti. Passambhanākāro pana tesaṃ heṭṭhā vuttoyeva.

Mahābhūtapariggahe sukhumoti catudhātumukhena vipassanābhinivesaṃ sandhāya vuttaṃ. Sakalarūpapariggahe sukhumo bhāvanāya uparūpari paṇītabhāvato. Tenevāha ‘‘rūpārūpapariggahe sukhumo’’ti. Lakkhaṇārammaṇikavipassanāyāti kalāpasammasanamāha. Nibbidānupassanāto paṭṭhāya balavavipassanā, tato oraṃ dubbalavipassanā. Pubbe vuttanayenāti ‘‘apariggahitakāle’’tiādinā samathanaye vuttanayena. ‘‘Apariggahe pavatto kāyasaṅkhāro mahābhūtapariggahe paṭippassambhatī’’tiādinā vipassanānayepi paṭippassaddhi yojetabbāti vuttaṃ hoti.

Assāti imassa ‘‘passambhayaṃ kāyasaṅkhāra’’nti padassa. Codanāsodhanāhīti anuyogaparihārehi. Evanti idāni vuccamānākārena. Kathanti yaṃ idaṃ ‘‘passambhayaṃ…pe… sikkhatī’’ti vuttaṃ, taṃ kathaṃ kena pakārena kāyasaṅkhārassa passambhanaṃ yogino ca sikkhanaṃ hotīti kathetukāmatāya pucchitvā kāyasaṅkhāre sarūpato oḷārikasukhumato vūpasamato anuyogaparihārato ca dassetuṃ ‘‘katame kāyasaṅkhārā’’tiādi āraddhaṃ. Tattha kāyikāti rūpakāye bhavā. Kāyappaṭibaddhāti kāyasannissitā. Kāye sati honti, asati na honti, tato eva te akāyasamuṭṭhānāpi kāyena saṅkharīyantīti kāyasaṅkhārā. Passambhentoti oḷārikoḷārikaṃ passambhento.

Sesapadadvayaṃ tasseva vevacanaṃ. Oḷārikañhi kāyasaṅkhāraṃ avūpasantasabhāvaṃ sannisīdāpento ‘‘passambhento’’ti vuccati, anuppādanirodhaṃ pāpento ‘‘nirodhento’’ti, suṭṭhu santasabhāvaṃ nayanto ‘‘vūpasamento’’ti.

Yathārūpehīti yādisehi. Kāyasaṅkhārehīti oḷārikehi kāyasaṅkhārehi. Ānamanāti abhimukhena kāyassa namanā. Vinamanāti visuṃ visuṃ passato namanā. Sannamanāti sabbato, suṭṭhu vā namanā. Paṇamanāti pacchato namanā. Iñjanādīni ānamanādīnaṃ vevacanāni, adhimattāni vā abhimukhacalanādīni ānamanādayo, mandāni iñjanādayo. Passambhayaṃ kāyasaṅkhāranti tathārūpaṃ ānamanādīnaṃ kāraṇabhūtaṃ oḷārikaṃ kāyasaṅkhāraṃ paṭippassambhento. Tasmiñhi passambhite ānamanādayopi passambhitā eva honti.

Santaṃ sukhumanti yathārūpehi kāyasaṅkhārehi kāyassa aparipphandanahetūhi ānamanādayo na honti, tathārūpaṃ darathābhāvato santaṃ, anoḷārikatāya sukhumaṃ. Passambhayaṃ kāyasaṅkhāranti sāmaññato ekaṃ katvā vadati. Atha vā pubbe oḷārikoḷārikaṃ kāyasaṅkhāraṃ paṭippassambhento anukkamena kāyassa aparipphandanahetubhūte sukhumasukhumatare uppādetvā tepi paṭippassambhetvā paramasukhumatāya koṭippattaṃ yaṃ kāyasaṅkhāraṃ paṭippassambheti, taṃ sandhāya vuttaṃ ‘‘santaṃ sukhumaṃ passambhayaṃ kāyasaṅkhāra’’nti.

Itītiādi codakavacanaṃ. Tattha itīti pakāratthe nipāto, kirāti arucisūcane, evañceti attho. Ayañhettha adhippāyo ‘‘vuttappakārena yadi atisukhumampi kāyasaṅkhāraṃ passambhetī’’ti. Evaṃ santeti evaṃ sati tayā vuttākāre labbhamāne. Vātūpaladdhiyāti vātassa upaladdhiyā. Ca-saddo samuccayattho, assāsādivātārammaṇassa cittassa pabhāvanā uppādanā pavattanā na hoti, te ca tena passambhetabbāti adhippāyo. Assāsapassāsānañca pabhāvanāti oḷārike assāsapassāse bhāvanāya paṭippassambhetvā sukhumānaṃ tesaṃ pabhāvanā ca na hoti ubhayesaṃ tesaṃ tena paṭippassambhetabbato. Ānāpānassatiyāti ānāpānārammaṇāya satiyā ca pavattanaṃ na hoti ānāpānānaṃ abhāvato. Tato eva taṃsampayuttassa ānāpānassatisamādhissa ca pabhāvanā uppādanāpi na hoti. Na hi kadāci ārammaṇena vinā sārammaṇā dhammā sambhavanti. Na ca naṃ tanti ettha nanti nipātamattaṃ. Taṃ vuttavidhānaṃ samāpattiṃ paṇḍitā paññavanto na ceva samāpajjantipi tato na vuṭṭhahantipīti yojanā. Evaṃ codako sabbena sabbaṃ abhāvūpanayanaṃ passambhananti adhippāyena codeti.

Puna iti kirātiādi yathāvuttāya codanāya vissajjanā. Tattha kirāti yadīti etassa atthe nipāto. Iti kira sikkhati, mayā vuttākārena yadi sikkhatīti attho. Evaṃ santeti evaṃ passambhane sati. Pabhāvanā hotīti yadipi oḷārikā kāyasaṅkhārā paṭippassambhanti, sukhumā pana atthevāti anukkamena paramasukhumabhāvappattassa vasena nimittuppattiyā ānāpānassatiyā ānāpānassatisamādhissa ca pabhāvanā ijjhatevāti adhippāyo.

Yathākathaṃ viyāti yathāvuttavidhānaṃ taṃ kathaṃ viya daṭṭhabbaṃ, atthi kiñci tadatthasampaṭipādane opammanti adhippāyo. Idāni opammaṃ dassetuṃ ‘‘seyyathāpī’’tiādi vuttaṃ. Tattha seyyathāpīti opammatthe nipāto. Kaṃseti kaṃsabhājane. Nimittanti nimittassa, tesaṃ saddānaṃ pavattākārassāti attho. Sāmiatthe hi idaṃ upayogavacanaṃ. Suggahitattāti suṭṭhu gahitattā. Sumanasikatattāti suṭṭhu citte ṭhapitattā. Sūpadhāritattāti sammadeva upadhāritattā sallakkhitattā. Sukhumakā saddāti anurave āha, ye appakā. Appattho hi ayaṃ ka-saddo. Sukhumasaddanimittārammaṇatāpīti sukhumo saddova nimittaṃ sukhumasaddanimittaṃ, tadārammaṇatāyapīti vuttaṃ hoti. Kāmaṃ tadā sukhumāpi saddā niruddhā, saddanimittassa pana suggahitattā sukhumatarasaddanimittārammaṇabhāvenapi cittaṃ pavattati. Ādito paṭṭhāya hi tassa tassa niruddhassa saddassa nimittaṃ avikkhittena cittena upadhārentassa anukkamena pariyosāne atisukhumasaddanimittampi ārammaṇaṃ katvā cittaṃ pavattateva. Cittaṃ na vikkhepaṃ gacchati tasmiṃ yathāupaṭṭhite nimitte samādhānasabbhāvato.

Evaṃ santetiādi vuttassevatthassa nigamanavasena vuttaṃ. Tattha yassa suttapadassa saddhiṃ codanāsodhanāhi attho vutto, taṃ uddharitvā kāyānupassanāsatipaṭṭhānāni vibhāgato dassetuṃ ‘‘passambhaya’’ntiādi vuttaṃ . Tattha passambhayaṃ kāyasaṅkhāranti vuttaassāsapassāsā kāyoti yojanā veditabbā. Atha vā passambhayaṃ kāyasaṅkhāranti ettha assāsapassāsā kāyoti evamattho daṭṭhabbo. Mahāsatipaṭṭhānasutte (dī. ni. 2.372 ādayo; ma. ni. 1.105 ādayo) kāyānupassanaṃ kathentena paṭhamacatukkasseva vuttattā, ānāpānassatisuttepi ‘‘yasmiṃ samaye, bhikkhave, bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti…pe… passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Kāye kāyānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharatī’’ti (ma. ni. 2.149) vuttattā ca ‘‘kāyānupassanāvasena vuttassa paṭhamacatukkassā’’ti vuttaṃ.

Ādikammikassa kammaṭṭhānavasenāti samathakammaṭṭhānaṃ sandhāya vuttaṃ, vipassanākammaṭṭhānaṃ pana itaracatukkesupi labbhateva. Etthāti paṭhamacatukke. Saha paṭisambhidāhīti nidassanamattametaṃ, puññavantānaṃ pana upanissayasampannānaṃ abhiññāpi sijjhatiyeva. Catubbidhanti pātimokkhasaṃvarādivasena catubbidhaṃ. Anāpajjananti sattannaṃ āpattikkhandhānaṃ aññatarassa anāpajjanaṃ. Āpannavuṭṭhānanti āpannasappaṭikammāpattito yathādhammaṃ paṭikammakaraṇena vuṭṭhānaṃ, desanāgāminito desanāya, vuṭṭhānagāminito parivāsādivinayakammakaraṇena vuṭṭhānanti vuttaṃ hoti . Desanāyapi hi āpannāpattito vuṭṭhānaṃ hotīti sāpi vuṭṭhāneneva saṅgahitā. Kilesehi ca appaṭipīḷananti kodho upanāho makkho palāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādoti evamādīhi pāpadhammehi appaṭipīḷanaṃ, tesaṃ anuppādananti vuttaṃ hoti.

Yamidaṃ ābhisamācārikasīlaṃ vuccatīti sambandho. Dveasīti khandhakavattāni cuddasavidhaṃ mahāvattanti ettha mahāvattaṃ nāma vattakkhandhake vuttāni āgantukavattaṃ āvāsikagamikaanumodanabhattaggapiṇḍacārikaāraññikasenāsanajantāgharavaccakuṭiupajjhāyasaddhivihārikaācariyaantevāsikavattanti cuddasa vattāni. Tato aññāni pana kadāci tajjanīyakammakatādikāleyeva caritabbāni dvāsīti khandhakavattāni, na sabbāsu avatthāsu caritabbāni, tasmā mahāvattesu agaṇitāni. Tattha ‘‘pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmī’’ti ārabhitvā ‘‘na upasampādetabbaṃ…pe… na chamāyaṃ caṅkamante caṅkame caṅkamitabba’’nti (cūḷava. 76) vuttavattāni chasaṭṭhi, tato paraṃ ‘‘na, bhikkhave, pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba’’ntiādinā (cūḷava. 82) vuttāni pakatatte caritabbehi anaññattā visuṃ tāni agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattati vattāni, ukkhepanīyakammakatavattesu vattapaññāpanavasena vuttaṃ ‘‘na pakatattassa bhikkhuno abhivādanaṃ…pe… nahāne piṭṭhiparikammaṃ sāditabba’’nti (cūḷava. 51) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, ‘‘na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo’’tiādīni (cūḷava. 51) ca dasāti evametāni dvāsīti. Etesveva pana kānici tajjanīyakammādivattāni kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsīti eva. Aññattha pana aṭṭhakathāpadese appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti asīti khandhakavattānīti vuccati. Ābhisamācārikasīlanti ettha abhisamācāroti uttamasamācāro, abhisamācārova ābhisamācārikaṃ, abhisamācāraṃ vā ārabbha paññattaṃ ābhisamācārikaṃ, tadeva sīlanti ābhisamācārikasīlaṃ. Khandhakavattapariyāpannassa sīlassetaṃ adhivacanaṃ. Ahaṃ sīlaṃ rakkhāmi, kiṃ ābhisamācārikenātiādīsu sīlanti ubhatovibhaṅgapariyāpannameva gahetabbaṃ khandhakavattapariyāpannassa ābhisamācārikaggahaṇena gahitattā. Paripūreti paripuṇṇe, paripūriteti vā attho.

Tatoti yathāvuttasīlavisodhanato paraṃ. Āvāsoti āvāsapalibodho. Kulantiādīsupi eseva nayo. Tattha (visuddhi. 1.41) āvāsoti ekopi ovarako vuccati ekampi pariveṇaṃ sakalopi saṅghārāmo. Svāyaṃ na sabbasseva palibodho hoti, yo panettha navakammādiussukkaṃ vā āpajjati, bahubhaṇḍasannicayo vā hoti, yena kenaci vā kāraṇena apekkhavā paṭibaddhacitto, tasseva palibodho hoti, na itarassa.

Kulanti ñātikulaṃ vā upaṭṭhākakulaṃ vā. Ekaccassa hi upaṭṭhākakulampi ‘‘sukhite sukhito’’tiādinā nayena saṃsaṭṭhassa viharato palibodho hoti, so kulamānusakehi vinā dhammassavanāya sāmantavihārampi na gacchati. Ekaccassa mātāpitaropi palibodhā na honti koraṇḍakavihāravāsittherassa bhāgineyyadaharabhikkhuno viya.

Lābhoti cattāro paccayā. Te kathaṃ palibodhā honti? Puññavantassa hi bhikkhuno gatagataṭṭhāne manussā mahāparivāre paccaye denti, so tesaṃ anumodento dhammaṃ desento samaṇadhammaṃ kātuṃ okāsaṃ na labhati, aruṇuggamanato yāva paṭhamayāmo, tāva manussasaṃsaggo na upacchijjati, puna balavapaccūseyeva bāhullikapiṇḍapātikā āgantvā ‘‘bhante, asuko upaṭṭhāko upāsako upāsikā amacco amaccadhītā tumhākaṃ dassanakāmā’’ti vadanti, so ‘‘gaṇhāvuso pattacīvara’’nti gamanasajjova hoti niccabyāvaṭo, tasseva te paccayā palibodhā honti. Tena gaṇaṃ pahāya yattha naṃ na jānanti, tattha ekakena caritabbaṃ. Evaṃ so palibodho upacchijjati.

Gaṇoti suttantikagaṇo vā ābhidhammikagaṇo vā. Yo tassa uddesaṃ vā paripucchaṃ vā dento samaṇadhammassa okāsaṃ na labhati, tassa gaṇo palibodho hoti. Tena so evaṃ upacchinditabbo – sace tesaṃ bhikkhūnaṃ bahu kataṃ hoti, appaṃ avasiṭṭhaṃ, taṃ niṭṭhapetvā araññaṃ pavisitabbaṃ. Sace appaṃ kataṃ, bahu avasiṭṭhaṃ, yojanato paraṃ agantvā antoyojanaparicchede aññaṃ gaṇavācakaṃ upasaṅkamitvā ‘‘ime āyasmā uddesādīhi saṅgaṇhatū’’ti vattabbaṃ. Evampi alabhamānena ‘‘mayhaṃ, āvuso, ekaṃ kiccaṃ atthi, tumhe yathāphāsukaṭṭhānāni gacchathā’’ti gaṇaṃ pahāya attano kammaṃ kātabbaṃ.

Kammenāti kammapalibodhena. ‘‘Kammañca pañcama’’ntipi pāṭho. Tattha kammanti navakammaṃ. Taṃ karontena vaḍḍhakīādīhi laddhāladdhaṃ jānitabbaṃ, katākate ussukkaṃ āpajjitabbanti sabbathāpi palibodho hoti. Sopi evaṃ upacchinditabbo – sace appaṃ avasiṭṭhaṃ hoti, niṭṭhapetabbaṃ. Sace bahu, saṅghikaṃ ce, navakammaṃ saṅghassa vā bhārahārakabhikkhūnaṃ vā niyyātetabbaṃ. Attano santakaṃ ce, attano bhārahārakānaṃ niyyātetabbaṃ. Tādisaṃ alabhantena saṅghassa pariccajitvā gantabbaṃ.

Addhānanti maggagamanaṃ. Yassa hi katthaci pabbajjāpekkho vā hoti, paccayajātaṃ vā kiñci laddhabbaṃ hoti. Sace taṃ alabhanto na sakkoti adhivāsetuṃ, araññaṃ pavisitvā samaṇadhammaṃ karontassapi gamikacittaṃ nāma duppaṭivinodayaṃ hoti, tasmā gantvā taṃ kiccaṃ tīretvāva samaṇadhamme ussukkaṃ kātabbaṃ.

Ñātīti vihāre ācariyupajjhāyasaddhivihārikaantevāsikasamānupajjhāyakasamānācariyakā, ghare mātā pitā bhātāti evamādikā. Te gilānā imassa palibodhā honti. Tasmā so palibodho te upaṭṭhahitvā tesaṃ pākatikakaraṇena upacchinditabbo. Tattha upajjhāyo tāva gilāno sace lahuṃ na vuṭṭhāti, yāvajīvaṃ paṭijaggitabbo, tathā pabbajjācariyo upasampadācariyo saddhivihāriko upasampāditapabbājitaantevāsikasamānupajjhāyakā ca. Nissayācariyauddesācariyanissayantevāsikauddesantevāsikasamānācariyakā pana yāva nissayauddesā anupacchinnā, tāva paṭijaggitabbā. Pahontena tato uddhampi paṭijaggitabbā eva. Mātāpitūsu upajjhāye viya paṭijaggitabbaṃ. Sacepi hi te rajje ṭhitā honti, puttato ca upaṭṭhānaṃ paccāsīsanti, kātabbameva. Atha tesaṃ bhesajjaṃ natthi, attano santakaṃ dātabbaṃ. Asati, bhikkhācariyāya pariyesitvāpi dātabbameva. Bhātubhaginīnaṃ pana tesaṃ santakameva yojetvā dātabbaṃ. Sace natthi, attano santakaṃ tāvakālikaṃ datvā pacchā labhantena gaṇhitabbaṃ, alabhantena na codetabbā. Aññātakassa bhaginiyā sāmikassa bhesajjaṃ neva kātuṃ, na dātuṃ vaṭṭati, ‘‘tuyhaṃ sāmikassa dehī’’ti vatvā pana bhaginiyā dātabbaṃ. Bhātu jāyāyapi eseva nayo, tesaṃ pana puttā imassa ñātakāyevāti tesaṃ kātuṃ vaṭṭati.

Ābādhoti yo koci rogo. So bādhayamāno palibodho hoti, tasmā bhesajjakaraṇena upacchinditabbo. Sace pana katipāhaṃ bhesajjaṃ karontassapi na vūpasammati, ‘‘nāhaṃ tuyhaṃ dāso, na bhatako, taṃyevamhi posento anamatagge saṃsāravaṭṭe dukkhappatto’’ti attabhāvaṃ garahitvā samaṇadhammo kātabbo.

Ganthoti pariyattipariharaṇaṃ. Taṃ sajjhāyādīhi niccabyāvaṭasseva palibodho hoti, na itarassa.

Iddhiyāti iddhipalibodhena. ‘‘Iddhīti te dasā’’tipi pāṭho. Tattha iddhīti pothujjanikā iddhi. Sā hi uttānaseyyakadārako viya taruṇasassaṃ viya ca dupparihārā hoti, appamattakena ca bhijjati. Sā pana vipassanāya palibodho hoti, na samādhissa samādhiṃ patvā pattabbato, tasmā vipassanātthikena iddhipalibodho upacchinditabbo, itarena avasesāti. Kammaṭṭhānabhāvanaṃ paribundheti uparodheti pavattituṃ na detīti palibodho, ra-kārassa la-kāraṃ katvā vutto, paripanthoti attho. Upacchinditabboti samāpanena saṅgahaṇena uparundhitabbo, apalibodho kātabboti attho.

Kammaṭṭhāne niyutto kammaṭṭhāniko, bhāvanamanuyuñjanto. Tena kammaṭṭhānikena. Paricchinditvāti ‘‘imasmiṃ vihāre sabbepi bhikkhū’’ti evaṃ paricchinditvā. Sahavāsīnanti sahavāsīnaṃ bhikkhūnaṃ. Muducittataṃ janetīti attani muducittataṃ uppādeti. Ayañca sahavāsīnaṃ cittamaddavajananādiattho ‘‘manussānaṃ piyo hotī’’tiādinayappavattena mettānisaṃsasuttena (a. ni. 8.1) dīpetabbo.

Anolīnavuttiko hotīti sammāpaṭipattiyaṃ olīnavuttiko hīnavīriyo na hoti, āraddhavīriyo hotīti attho. Dibbesupi ārammaṇesu, pageva itaresūti adhippāyo. Sabbatthāti sabbasmiṃ samaṇakaraṇīye, sabbasmiṃ vā kammaṭṭhānānuyoge. Atthayitabbanti pubbāsevanavasena atthayitabbaṃ. Yogassa bhāvanāya anuyuñjanaṃ yogānuyogo, tadeva karaṇīyaṭṭhena kammaṃ, tassa yogānuyogakammassa. Padaṭṭhānattāti nipphattihetuttā.

Odātakasiṇe ālokakasiṇaṃ, kasiṇugghāṭimākāsakasiṇe paricchinnākāsakasiṇañca antogadhaṃ katvā pāḷiyaṃ pathavīkasiṇādīnaṃ rūpajjhānārammaṇānaṃ aṭṭhannaṃyeva kasiṇānaṃ sarūpato vuttattā ākāsakasiṇaṃ ālokakasiṇañca vajjetvā ‘‘aṭṭhatiṃsārammaṇesū’’ti pāḷiyaṃ āgatanayeneva vuttaṃ. Aṭṭhakathānayena pana ākāsakasiṇe ālokakasiṇe ca visuṃ gahite cattālīsaṃyeva kammaṭṭhānāni. Tatrimāni cattālīsa kammaṭṭhānāni – dasa kasiṇā, dasa asubhā , dasa anussatiyo, cattāro brahmavihārā, cattāro āruppā, ekā saññā, ekaṃ vavatthānanti. Tattha pathavīkasiṇaṃ āpokasiṇaṃ tejokasiṇaṃ vāyokasiṇaṃ nīlakasiṇaṃ pītakasiṇaṃ lohitakasiṇaṃ odātakasiṇaṃ ālokakasiṇaṃ paricchinnākāsakasiṇanti ime dasa kasiṇā. Uddhumātakaṃ vinīlakaṃ vipubbakaṃ vicchiddakaṃ vikkhāyitakaṃ vikkhittakaṃ hatavikkhittakaṃ lohitakaṃ puḷavakaṃ aṭṭhikanti ime dasa asubhā. Buddhānussati dhamma saṅgha sīla cāga devatānussati maraṇassati kāyagatāsati ānāpānassati upasamānussatīti imā dasa anussatiyo. Mettā karuṇā muditā upekkhāti ime cattāro brahmavihārā. Ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatananti ime cattāro āruppā. Āhāre paṭikūlasaññā ekā saññā. Catudhātuvavatthānaṃ ekaṃ vavatthānanti.

Yaṃ yassa caritānukūlanti ettha rāgacaritassa tāva dasa asubhā kāyagatāsatīti ekādasa kammaṭṭhānāni anukūlāni, dosacaritassa cattāro brahmavihārā cattāri vaṇṇakasiṇānīti aṭṭha, mohacaritassa ca vitakkacaritassa ca ekaṃ ānāpānassatikammaṭṭhānameva, saddhācaritassa purimā cha anussatiyo, buddhicaritassa maraṇassati upasamānussati catudhātuvavatthānaṃ āhāre paṭikūlasaññāti cattāri, sesakasiṇāni cattāro ca āruppā sabbacaritānaṃ anukūlāni. Kasiṇesu ca yaṃ kiñci parittaṃ vitakkacaritassa, appamāṇaṃ mohacaritassa anukūlanti veditabbaṃ. Yathāvutteneva nayenāti ‘‘yogānuyogakammassa padaṭṭhānattā’’ti imamatthaṃ atidisati.

Yaṃ kammaṭṭhānaṃ gahetukāmo hoti, tasseva vasena catukkapañcakajjhānāni nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā āsavakkhayappattassa khīṇāsavassa santike gahetabbanti āha – ‘‘imināva kammaṭṭhānena…pe… uggahetabba’’nti. Arahantādayo hītiādi ekaccakhīṇāsavato bahussutova kammaṭṭhānadāne seyyoti dassanatthaṃ āraddhaṃ. Mahāhatthipathaṃ nīharanto viyāti kammaṭṭhānapathaviṃ mahāhatthipathaṃ katvā dassento viya. Sappāyāsappāyaṃ paricchinditvāti yassa kammaṭṭhānaṃ ācikkhati, tassa upakārānupakāraṃ yuttimagganena paricchinditvā.

Idāni kammaṭṭhānadāyakassa santikaṃ gacchantena dhotamakkhitehi pādehi upāhanā āruhitvā chattaṃ gahetvā telanāḷimadhuphāṇitādīni gāhāpetvā antevāsikaparivutena na gantabbaṃ, gamikavattaṃ pana pūretvā attano pattacīvaraṃ sayameva gahetvā antarāmagge yaṃ yaṃ vihāraṃ pavisati, sabbattha paviṭṭhakāle āgantukavattaṃ, nikkhamanakāle gamikavattanti yathārahaṃ taṃ taṃ vattaṃ pūrentena sallahukaparikkhārena paramasallekhavuttinā hutvā gantabbanti imamatthaṃ saṅkhipitvā dassento ‘‘sallahukavuttinā vinayācārasampannenā’’ti āha. Evaṃ pana gantvā taṃ vihāraṃ pavisantena antarāyeva dantakaṭṭhaṃ kappiyaṃ kārāpetvā gahetvā pavisitabbaṃ, na ca muhuttaṃ vissamitvā pādadhovanamakkhanādīni katvā ācariyassa santikaṃ gamissāmīti aññaṃ pariveṇaṃ pavisitabbaṃ. Kasmā? Sace hissa tatra ācariyassa visabhāgā bhikkhū bhaveyyuṃ, taṃ te āgamanakāraṇaṃ pucchitvā ācariyassa avaṇṇaṃ pakāsetvā ‘‘naṭṭhosi, sace tassa santikaṃ āgato’’ti vippaṭisāraṃ uppādeyyuṃ, yena tatova paṭinivatteyya, tasmā ācariyassa vasanaṭṭhānaṃ pucchitvā ujukaṃ tattheva gantabbaṃ.

Vuttappakāramācariyanti –

‘‘Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako’’ti. (a. ni. 7.37; netti. 113) –

Evamādinā vuttappakāraṃ saddhādiguṇasamannāgataṃ ekantahitesiṃ vuḍḍhipakkhe ṭhitaṃ kalyāṇamittaṃ ācariyaṃ. Vattapaṭipattiyā ārādhitacittassāti ettha sace ācariyo daharataro hoti, pattacīvarapaṭiggahaṇādīni na sāditabbāni. Sace vuḍḍhataro, gantvā ācariyaṃ vanditvā ṭhātabbaṃ. ‘‘Nikkhipāvuso, pattacīvara’’nti vuttena nikkhipitabbaṃ. ‘‘Pānīyaṃ pivā’’ti vuttena sace icchati, pātabbaṃ. ‘‘Pāde dhovā’’ti vuttena na tāva dhovitabbā. Sace hi ācariyena ābhatamudakaṃ bhaveyya, na sāruppaṃ siyā. ‘‘Dhovāvuso, na mayā ābhataṃ, aññehi ābhata’’nti vuttena pana yattha ācariyo na passati, evarūpe paṭicchanne vā okāse abbhokāsavihārassapi vā ekamante nisīditvā pādā dhovitabbā. Sace ācariyo telanāḷiṃ āharati, uṭṭhahitvā ubhohi hatthehi sakkaccaṃ gahetabbā. Sace hi na gaṇheyya, ‘‘ayaṃ bhikkhu ito eva paṭṭhāya sambhogaṃ kopetī’’ti ācariyassa aññathattaṃ bhaveyya. Gahetvā pana na āditova pādā makkhetabbā. Sace hi taṃ ācariyassa gattabbhañjanatelaṃ bhaveyya, na sāruppaṃ siyā, tasmā paṭhamaṃ sīsaṃ makkhetvā khandhādīni makkhetabbāni. ‘‘Sabbapārihāriyatelamidaṃ, āvuso, pādepi makkhehī’’ti vuttena pana pāde makkhetvā ‘‘imaṃ telanāḷiṃ ṭhapemi, bhante’’ti vatvā ācariye gaṇhante dātabbā.

Gatadivasato paṭṭhāya ‘‘kammaṭṭhānaṃ me, bhante, kathetha’’iccevaṃ na vattabbaṃ. Dutiyadivasato pana paṭṭhāya sace ācariyassa pakatiupaṭṭhāko atthi, taṃ yācitvā vattaṃ kātabbaṃ. Sace yācitopi na deti, okāse laddheyeva kātabbaṃ. Karontena ca khuddakamajjhimamahantāni tīṇi dantakaṭṭhāni upanāmetabbāni. Sītaṃ uṇhanti duvidhaṃ mukhadhovanudakañca nhānodakañca paṭiyādetabbaṃ. Tato yaṃ ācariyo tīṇi divasāni paribhuñjati, tādisameva niccaṃ upaṭṭhāpetabbaṃ, niyamaṃ akatvā yaṃ vā taṃ vā paribhuñjantassa yathāladdhaṃ upanāmetabbaṃ. Kiṃ bahunā vuttena, yaṃ taṃ bhagavatā ‘‘antevāsikena, bhikkhave, ācariyamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā – kālasseva vuṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññapetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā’’tiādikaṃ (mahāva. 66) khandhake vattaṃ paññattaṃ, taṃ sabbampi kātabbaṃ. Iti iminā yathāvuttena nayena paṭipajjanto vattapaṭipattiyā cittaṃ ārādhetīti daṭṭhabbaṃ.

Pañcasandhikanti pañcapabbaṃ, pañcabhāganti attho. Kammaṭṭhānassa uggaṇhananti kammaṭṭhānaganthassa uggaṇhanaṃ, tadatthaparipucchā kammaṭṭhānassa paripucchanā. Atha vā ganthato atthato ca kammaṭṭhānassa uggaṇhanaṃ uggaho, tattha saṃsayaparipucchanā paripucchā. Kammaṭṭhānassa upaṭṭhānanti nimittupaṭṭhānaṃ, evaṃ bhāvanamanuyuñjantassa ‘‘evamidaṃ nimittaṃ upaṭṭhātī’’ti upadhāraṇaṃ, tathā kammaṭṭhānappanā ‘‘evaṃ jhānamappetī’’ti. Kammaṭṭhānassa lakkhaṇanti gaṇanānubandhanāphusanānaṃ vasena bhāvanaṃ ussukkāpetvā ṭhapanāya sampatti, tato parampi vā sallakkhaṇādivasena matthakappattīti kammaṭṭhānasabhāvassa sallakkhaṇaṃ. Tenāha – ‘‘kammaṭṭhānasabhāvupadhāraṇanti vuttaṃ hotī’’ti.

Attanāpina kilamati odhiso kammaṭṭhānassa uggaṇhanato, tato eva ācariyampi na viheṭheti dhammādhikaraṇampi bhāvanāya matthakaṃ pāpanato. Tasmāti taṃnimittaṃ attanoakilamanaācariyāviheṭhanahetu. Thokanti thokaṃ thokaṃ. Tatthāti yattha ācariyo vasati, tattha. Sappāyaṃ hotīti āvāsasappāyādilābhena manasikāraphāsutā bhāvanānukūlatā hoti. Yojanaparamanti iminā gāvutaaḍḍhayojanānipi saṅgaṇhāti. Yasmā pana mandapañño gāvute aḍḍhayojane yojanamatte vā vasanto kammaṭṭhānassa kismiñcideva ṭhāne sandehe vā satisammose vā jāte kālasseva vihāre vattaṃ katvā antarāmagge piṇḍāya caritvā bhattakiccapariyosāneyeva ācariyassa vasanaṭṭhānaṃ gantvā taṃ divasaṃ ācariyassa santike kammaṭṭhānaṃ sodhetvā dutiyadivase ācariyaṃ vanditvā nikkhamitvā antarāmagge piṇḍāya caritvā akilamantoyeva attano vasanaṭṭhānaṃ āgantuṃ sakkhissati, tasmā vuttaṃ ‘‘mandapañño yojanaparamaṃ gantvā’’ti. Sace tikkhapañño yojanaparame phāsukaṭṭhānaṃ na labhati, tena kammaṭṭhāne sabbaṃ gaṇṭhiṭṭhānaṃ chinditvā visuddhaṃ āvajjanapaṭibaddhaṃ kammaṭṭhānaṃ katvā yojanaparamato dūrampi gantuṃ vaṭṭatīti āha ‘‘tikkhapañño dūrampi gantvā’’ti.

Aṭṭhārasasenāsanadosavivajjitanti mahattaṃ, navattaṃ, jiṇṇattaṃ, panthanissitattaṃ, soṇḍī, paṇṇaṃ, pupphaṃ, phalaṃ, patthanīyatā, nagarasannissitatā, dārusannissitatā, khettasannissitatā, visabhāgānaṃ puggalānaṃ atthitā, paṭṭanasannissitatā, paccantasannissitatā, rajjasīmasannissitatā, asappāyatā, kalyāṇamittānaṃ alābhoti imehi aṭṭhārasahi senāsanadosehi vivajjitaṃ. Imesañhi aṭṭhārasannaṃ dosānaṃ aññatarena samannāgataṃ senāsanaṃ bhāvanāya ananurūpaṃ.

Kasmā? Mahāvihāre (visuddhi. 1.52) tāva bahū nānāchandā sannipatanti, te aññamaññaṃ paṭiviruddhatāya vattaṃ na karonti, bodhiyaṅgaṇādīni asammaṭṭhāneva honti, anupaṭṭhāpitaṃ pānīyaṃ paribhojanīyaṃ. Tatrāyaṃ ‘‘gocaragāme piṇḍāya carissāmī’’ti pattacīvaramādāya nikkhantopi sace passati vattaṃ akataṃ, pānīyaghaṭaṃ vā rittaṃ, athānena vattaṃ kātabbaṃ hoti, pānīyaṃ upaṭṭhāpetabbaṃ , akaronto vattabhede dukkaṭaṃ āpajjati. Karontassa kālo atikkamati, atidivā paviṭṭho niṭṭhitāya bhikkhāya kiñci na labhati. Paṭisallānagatopi sāmaṇeradaharabhikkhūnaṃ uccāsaddena saṅghakammehi ca vikkhipati. Yattha pana sabbaṃ vattaṃ katameva hoti, avasesāpi ca ghaṭṭanā natthi, evarūpe mahāvihārepi vihātabbaṃ.

Navavihāre bahu navakammaṃ hoti, akarontaṃ ujjhāyanti. Yattha pana bhikkhū evaṃ vadanti ‘‘āyasmā yathāsukhaṃ samaṇadhammaṃ karotu, mayaṃ navakammaṃ karissāmā’’ti, evarūpe vihātabbaṃ.

Jiṇṇavihāre pana bahu paṭijaggitabbaṃ hoti, antamaso attano senāsanamattampi appaṭijaggantaṃ ujjhāyanti, paṭijaggantassa kammaṭṭhānaṃ parihāyati.

Panthanissite mahāpathavihāre rattindivaṃ āgantukā sannipatanti. Vikāle āgatānaṃ attano senāsanaṃ datvā rukkhamūle vā pāsāṇapiṭṭhe vā vasitabbaṃ hoti, punadivasepi evamevāti kammaṭṭhānassa okāso na hoti. Yattha pana evarūpo āgantukasambādho na hoti, tattha vihātabbaṃ.

Soṇḍī nāma pāsāṇapokkharaṇī hoti. Tattha pānīyatthaṃ mahājano samosarati, nagaravāsīnaṃ rājakulūpakattherānaṃ antevāsikā rajanakammatthāya āgacchanti, tesaṃ bhājanadārudoṇikādīni pucchantānaṃ ‘‘asuke ca asuke ca ṭhāne’’ti dassetabbāni honti. Evaṃ sabbakālampi niccabyāvaṭo hoti.

Yattha nānāvidhaṃ sākapaṇṇaṃ hoti, tatthassa kammaṭṭhānaṃ gahetvā divāvihāraṃ nisinnassapi santike sākahārikā gāyamānā paṇṇaṃ uccinantiyo visabhāgasaddasaṅghaṭṭanena kammaṭṭhānantarāyaṃ karonti.

Yattha pana nānāvidhā mālāgacchā supupphitā honti, tatrāpi tādisoyeva upaddavo.

Yattha nānāvidhaṃ ambajambupanasādiphalaṃ hoti, tattha phalatthikā āgantvā yācanti, adentassa kujjhanti, balakkārena vā gaṇhanti, sāyanhasamaye vihāramajjhe caṅkamantena te disvā ‘‘kiṃ upāsakā evaṃ karothā’’ti vuttā yathāruci akkosanti, avāsāyapissa parakkamanti.

Patthanīye pana lokasammate dakkhiṇagirihatthikucchicetiyagiricittalapabbatasadise vihāre viharantaṃ ‘‘ayaṃ arahā’’ti sambhāvetvā vanditukāmā manussā samantā osaranti, tenassa na phāsu hoti. Yassa pana taṃ sappāyaṃ hoti, tena divā aññattha gantvā rattiṃ vasitabbaṃ.

Nagarasannissite visabhāgārammaṇāni āpāthamāgacchanti, kumbhadāsiyopi ghaṭehi nighaṃsantiyo gacchanti, okkamitvā maggaṃ na denti, issaramanussāpi vihāramajjhe sāṇiṃ parikkhipitvā nisīdanti.

Dārusannissaye pana yattha kaṭṭhāni ca dabbupakaraṇarukkhā ca santi, tattha kaṭṭhahārikā pubbe vuttasākapupphahārikā viya aphāsukaṃ karonti. Vihāre rukkhā santi, te ‘‘chinditvā gharāni karissāmā’’ti manussā āgantvā chindanti. Sace sāyanhasamaye padhānagharā nikkhamitvā vihāramajjhe caṅkamanto te disvā ‘‘kiṃ upāsakā evaṃ karothā’’ti vadati, yathāruci akkosanti, avāsāyapissa parakkamanti.

Yo pana khettasannissito hoti samantā khettehi parivārito, tattha manussā vihāramajjheyeva khalaṃ katvā dhaññaṃ maddanti, pamukhesu sayanti, aññampi bahuṃ aphāsuṃ karonti. Yatrapi mahāsaṅghabhogo hoti, ārāmikakulānaṃ gāvo rundhanti, udakavāraṃ paṭisedhenti, manussā vīhisīsaṃ gahetvā ‘‘passatha tumhākaṃ ārāmikakulānaṃ kamma’’nti saṅghassa dassenti. Tena tena kāraṇena rājarājamahāmattānaṃ gharadvāraṃ gantabbaṃ hoti, ayampi khettasannissiteneva saṅgahito.

Yattha aññamaññavisabhāgā verī bhikkhū viharanti, ye kalahaṃ karontā ‘‘mā, bhante, evaṃ karothā’’ti vāriyamānā ‘‘etassa paṃsukūlikassa āgatakālato paṭṭhāya naṭṭhāmhā’’ti vattāro bhavanti.

Yopi udakapaṭṭanaṃ vā thalapaṭṭanaṃ vā sannissito hoti, tattha abhiṇhaṃ nāvāhi ca satthehi ca āgatamanussā ‘‘okāsaṃ detha, pānīyaṃ detha, loṇaṃ dethā’’ti ghaṭṭayantā aphāsuṃ karonti.

Paccantasannissite pana manussā buddhādīsu appasannā honti.

Rajjasīmasannissite rājabhayaṃ hoti. Tañhi padesaṃ eko rājā ‘‘na mayhaṃ vase vattatī’’ti paharati, itaropi ‘‘na mayhaṃ vase vattatī’’ti. Tatrāyaṃ bhikkhu kadāci imassa rañño vijite vicarati, kadāci etassa, atha naṃ ‘‘carapuriso aya’’nti maññamānā anayabyasanaṃ pāpenti.

Asappāyatāti visabhāgarūpādiārammaṇasamosaraṇena vā amanussapariggahitatāya vā asappāyatā. Tatridaṃ vatthu – eko kira thero araññe vasati. Athassa ekā yakkhinī paṇṇasāladvāre ṭhatvā gāyi. So nikkhamitvā dvāre aṭṭhāsi, sā gantvā caṅkamanasīse gāyi. Thero caṅkamanasīsaṃ agamāsi, sā sataporise papāte ṭhatvā gāyi. Thero paṭinivatti, atha naṃ sā vegena gantvā gahetvā ‘‘mayā, bhante, na eko, na dve tumhādisā khāditā’’ti āha.

Yattha na sakkā hoti ācariyaṃ vā ācariyasamaṃ vā upajjhāyaṃ vā upajjhāyasamaṃ vā kalyāṇamittaṃ laddhuṃ, tattha so kalyāṇamittānaṃ alābho mahādosoyeva. Tasmā imesaṃ aṭṭhārasannaṃ dosānaṃ aññatarena samannāgataṃ senāsanaṃ bhāvanāya ananurūpanti veditabbaṃ. Vuttampi cetaṃ aṭṭhakathāsu

‘‘Mahāvāsaṃ navāvāsaṃ, jarāvāsañca panthaniṃ;

Soṇḍiṃ paṇṇañca pupphañca, phalaṃ patthitameva ca.

‘‘Nagaraṃ dārunā khettaṃ, visabhāgena paṭṭanaṃ;

Paccantasīmāsappāyaṃ, yattha mitto na labbhati.

‘‘Aṭṭhārasetāni ṭhānāni, iti viññāya paṇḍito;

Ārakā parivajjeyya, maggaṃ sappaṭibhayaṃ yathā’’ti. (visuddhi. 1.52);

Pañcasenāsanaṅgasamannāgatanti gāmato nātidūranāccāsannatādīhi pañcahi senāsanaṅgehi samannāgataṃ. Vuttañhetaṃ bhagavatā –

‘‘Kathañca, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hoti? Idha, bhikkhave, senāsanaṃ nātidūraṃ hoti nāccāsannaṃ gamanāgamanasampannaṃ, divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ, appaḍaṃsamakasavātātapasarīsapasamphassaṃ, tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati ‘idaṃ, bhante, kathaṃ, imassa ko attho’ti. Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttāniṃ karonti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī’’ti (a. ni. 10.11).

Ettha ca nātidūraṃ nāccāsannaṃ gamanāgamanasampannanti ekaṃ aṅgaṃ, divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosanti ekaṃ, appaḍaṃsamakasavātātapasarīsapasamphassanti ekaṃ, tasmiṃ kho pana senāsane viharantassa…pe… parikkhārāti ekaṃ, tasmiṃ kho pana senāsane therā…pe… kaṅkhaṃ paṭivinodentīti ekaṃ. Evaṃ pañcaṅgāni veditabbāni.

Upacchinnakhuddakapalibodhenāti ettha pana khuddakapalibodhe upacchindantena dīghāni kesanakhalomāni chinditabbāni, jiṇṇacīvaresu aggaḷaanuvātaparibhaṇḍadānādinā daḷhīkammaṃ vā tantucchedādīsu tunnakammaṃ vā kātabbaṃ, kiliṭṭhāni vā rajitabbāni. Sace patte malaṃ hoti, patto pacitabbo, mañcapīṭhādīni sodhetabbāni. Bhattasammadaṃ paṭivinodetvāti bhojananimittaṃ parissamaṃ vinodetvā. Āhāre hi āsayaṃ paviṭṭhamatte tassa āgantukatāya yebhuyyena siyā sarīrassa koci parissamo, taṃ vūpasametvā. Tasmiñhi avūpasante sarīrakhedena cittaṃ ekaggataṃ na labheyyāti. Uggahetabbato uggaho, sabbopi kammaṭṭhānavidhi, na pubbe vuttauggahamattaṃ. Ācariyato uggaho ācariyuggaho, tato. Ekapadampīti ekakoṭṭhāsampi.

Anubandhanāti assāsapassāsānaṃ anugamanavasena satiyā nirantaraṃ anupavattanā. Phusanāti assāsapassāse gaṇentassa gaṇanaṃ paṭisaṃharitvā te satiyā anubandhantassa yathā appanā hoti, tathā cittaṃ ṭhapentassa ca nāsikaggādiṭṭhānassa nesaṃ phusanā. Yasmā pana gaṇanādivasena viya phusanādivasena visuṃ manasikāro natthi, phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇanā kātabbāti dassetuṃ idha phusanāgahaṇanti dīpento ‘‘phusanāti phuṭṭhaṭṭhāna’’nti āha. Ṭhapanāti samādhānaṃ. Tañhi sammadeva ārammaṇe cittassa ādhānaṃ ṭhapanaṃ hoti. Tathā hi samādhi ‘‘cittassa ṭhiti saṇṭhitī’’ti niddiṭṭho. Samādhippadhānā pana appanāti āha ‘‘ṭhapanāti appanā’’ti. Aniccatādīnaṃ saṃlakkhaṇato sallakkhaṇā vipassanā. Pavattato nimittato ca vinivaṭṭanato vinivaṭṭanā maggo. Sakalasaṃkilesapaṭippassaddhibhāvato sabbaso suddhīti pārisuddhi phalaṃ. Tesanti vivaṭṭanāpārisuddhīnaṃ. Paṭipassanāti pati pati dassanaṃ pekkhanaṃ. Tenāha ‘‘paccavekkhaṇā’’ti.

Khaṇḍanti ekaṃ tīṇi pañcāti evaṃ gaṇanāya khaṇḍanaṃ. Okāseti gaṇanāvidhiṃ sandhāyāha, gaṇanānissitova na kammaṭṭhānanissito. Sikhāppattaṃ nu khoti idaṃ cirataraṃ gaṇanāya manasikarontassa vasena vuttaṃ. So hi tathā laddhaṃ avikkhepamattaṃ nissāya evaṃ maññeyya. Assāsapassāsesu yo upaṭṭhāti, taṃ gahetvāti idaṃ assāsapassāsesu yassa ekova paṭhamaṃ upaṭṭhāti, taṃ sandhāya vuttaṃ. Yassa pana ubhopi upaṭṭhahanti, tena ubhayampi gahetvā gaṇetabbaṃ . Yo upaṭṭhātīti iminā ca dvīsu nāsāpuṭavātesu yo pākaṭataro upaṭṭhāti, so gahetabboti ayampi attho dīpitoti daṭṭhabbaṃ. Pavattamānaṃ pavattamānanti āmeḍitavacanena nirantaraṃ assāsapassāsānaṃ upalakkhaṇaṃ dasseti. Evanti vuttappakārena upalakkhetvāvāti attho. Paṭhamaṃ ekekasmiṃ upaṭṭhitepi upalakkhetvāva gaṇentassa kamena ubhopi pākaṭā hontīti āha – ‘‘assāsapassāsā pākaṭā hontī’’ti. Tena ‘‘upalakkhetvāva gaṇetabba’’nti imassa ‘‘tassevaṃ gaṇayato…pe… pākaṭā hontī’’ti idaṃ kāraṇavacanaṃ daṭṭhabbaṃ. Tattha pākaṭā hontīti gaṇanāvasena bahiddhā vikkhepābhāvato vibhūtā honti.

Palighāya parivattanakaṃ yattha nikkhipanti, so palighatthambho. Tiyāmarattinti accantasaṃyoge upayogavacanaṃ. Purimanayenāti sīghagaṇanāya, gopālakagaṇanāyāti attho. Eko dve tīṇi cattāri pañcāti gaṇanāvidhidassanaṃ. Tasmā aṭṭhātiādīsupi ekato paṭṭhāyeva paccekaṃ aṭṭhādīni pāpetabbāni. ‘‘Sīghaṃ sīghaṃ gaṇetabbamevā’’ti vatvā tattha kāraṇaṃ nidassanañca dasseti ‘‘gaṇanāpaṭibaddhe hī’’tiādinā. Tattha arīyati tena nāvāti arittaṃ, pājanadaṇḍo. Arittena upatthambhanaṃ arittupatthambhanaṃ, tassa vasena.

Nippariyāyato nirantarappavatti nāma ṭhapanāyamevāti āha ‘‘nirantarappavattaṃ viyā’’ti. Anto pavisantaṃ manasikaronto anto cittaṃ paveseti nāma. Bahi cittanīharaṇepi eseva nayo. Vātabbhāhatanti abbhantaragatavātaṃ bahulaṃ manasikarontassa vātena taṃ ṭhānaṃ abbhāhataṃ viya medena pūritaṃ viya ca hoti, tathā upaṭṭhāti. Nīharatoti phuṭṭhokāsaṃ muñcitvā nīharato. Tathā pana nīharato vātassa gatisamanvesanamukhena nānārammaṇesu cittaṃ vidhāvatīti āha ‘‘puthuttārammaṇe cittaṃ vikkhipatī’’ti.

Etanti etaṃ assāsapassāsajātaṃ. Anugamananti pavattapavattānaṃ assāsapassāsānaṃ ārammaṇakaraṇavasena satiyā anu anu pavattanaṃ anugacchanaṃ. Tenevāha – ‘‘tañca kho ādimajjhapariyosānānugamanavasenā’’ti. Nābhi ādi tattha paṭhamaṃ uppajjanato. Paṭhamuppattivasena hi idha ādicintā, na uppattimattavasena. Tathā hi te nābhito paṭṭhāya yāva nāsikaggā sabbattha uppajjanteva. Yattha yattha ca uppajjanti, tattha tattheva bhijjanti dhammānaṃ gamanābhāvato. Yathāpaccayaṃ pana desantarappattiyaṃ gatisamaññā. Hadayaṃ majjhanti hadayasamīpaṃ tassa uparibhāgo majjhaṃ. Nāsikaggaṃ pariyosānanti nāsikaṭṭhānaṃ tassa pariyosānaṃ assāsapassāsānaṃ samaññāya tadavadhibhāvato. Tathā hete cittasamuṭṭhānā vuttā, na ca bahiddhā cittasamuṭṭhānānaṃ sambhavo atthi. Tenāha ‘‘abbhantarapavisanavātassa nāsikaggaṃ ādī’’ti. Pavisananikkhamanapariyāyo pana taṃsadisavaseneva vuttoti veditabbo. Vikkhepagatanti vikkhepaṃ upagataṃ, vikkhittaṃ asamāhitanti attho. Sāraddhāyāti sadarathabhāvāya. Iñjanāyāti kammaṭṭhānamanasikārassa calanāya. Vikkhepagatena cittenāti hetumhi karaṇavacanaṃ, itthambhūtalakkhaṇe vā. Sāraddhāti sadarathā. Iñjitāti iñjanakā calanakā, tathā phanditā.

Ādimajjhapariyosānavasenātiādimajjhapariyosānānugamanavasena na manasi kātabbanti sambandho. ‘‘Anubandhanāya manasikarontena phusanāvasena ṭhapanāvasena ca manasi kātabba’’nti yena adhippāyena vuttaṃ, taṃ vivarituṃ ‘‘gaṇanānubandhanāvasena viyā’’tiādimāha. Tattha visuṃ manasikāro natthīti gaṇanāya anubandhanāya ca vinā yathākkamaṃ kevalaṃ phusanāvasena ṭhapanāvasena ca kammaṭṭhānamanasikāro natthi. Nanu phusanāya vinā ṭhapanāya viya phusanāya vinā gaṇanāyapi manasikāro natthiyevāti? Yadipi natthi, gaṇanā pana yathā kammaṭṭhānamanasikārassa mūlabhāvato padhānabhāvena gahetabbā, evaṃ anubandhanā ṭhapanāya tāya vinā ṭhapanāya asambhavato. Tasmā satipi phusanāya nānantarikabhāve gaṇanānubandhanā eva mūlabhāvato padhānabhāvena gahetvā itarāsaṃ tadabhāvaṃ dassento āha – ‘‘gaṇanānubandhanāvasena viya hi phusanāṭhapanāvasena visuṃ manasikāro natthī’’ti. Yadi evaṃ tā kasmā uddese visuṃ gahitāti āha ‘‘phuṭṭhaphuṭṭhaṭṭhāneyevā’’tiādi. Tattha phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇentoti iminā gaṇanāya phusanā aṅganti dasseti. Tenāha – ‘‘gaṇanāya ca phusanāya ca manasi karotī’’ti. Tatthevāti phuṭṭhaphuṭṭhaṭṭhāneyeva. Teti assāsapassāse. Satiyā anubandhantoti gaṇanāvidhiṃ anugantvā satiyā nibandhanto, phuṭṭhokāseyeva te nirantaraṃ upadhārentoti attho. Appanāvasena cittaṃ ṭhapentoti yathā appanā hoti, evaṃ yathāupaṭṭhite nimitte cittaṃ ṭhapento samādahanto. Anubandhanāya cātiādīsu anubandhanāya ca phusanāya ca ṭhapanāya ca manasi karotīti vuccatīti yojanā. Svāyamatthoti yvāyaṃ ‘‘phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇento tattheva gaṇanaṃ paṭisaṃharitvā te satiyā anubandhanto’’ti vutto, so ayamattho. Yā accantāya na minoti na vinicchinati, sā mānassa samīpeti upamā yathā goṇo viya gavayoti.

Paṅguḷoti pīṭhasappī. Dolāti peṅkholo. Kīḷatanti kīḷantānaṃ. Mātāputtānanti attano bhariyāya puttassa ca. Ubho koṭiyoti āgacchantassa purimakoṭiṃ, gacchantassa pacchimakoṭinti dvepi koṭiyo. Majjhañcāti dolāphalakasseva majjhaṃ. Upanibandhanatthambho viyāti upanibandhanatthambho, nāsikaggaṃ mukhanimittaṃ vā, tassa mūle samīpe ṭhatvā. Kathaṃ ṭhatvā ? Satiyā vasena. Satiñhi tattha sūpaṭṭhitaṃ karonto yogāvacaro tattha ṭhito nāma hoti avayavadhammena samudāyassa apadisitabbato . Nimitteti nāsikaggādinimitte. Satiyā nisinnoti sativasena nisīdanto. ‘‘Satiñhi tatthā’’tiādinā ṭhāne viya vattabbaṃ. Tatthāti phuṭṭhaṭṭhāne. Teti nagarassa anto bahi ca gatā manussā tesaṃ saṅgahā ca hatthagatā. Ādito pabhutīti upameyyatthadassanato paṭṭhāya.

Gāthāyaṃ nimittanti upanibandhananimittaṃ. Anārammaṇamekacittassāti ekassa cittassa na ārammaṇaṃ, ārammaṇaṃ na hontīti attho. Ajānato ca tayo dhammeti nimittaṃ assāso passāsoti ime nimittādayo tayo dhamme ārammaṇakaraṇavasena avindantassa. Ca-saddo byatireke. Bhāvanāti ānāpānassatisamādhibhāvanā. Nupalabbhatīti na upalabbhati na sijjhatīti ayaṃ codanāgāthāya attho. Dutiyā pana parihāragāthā suviññeyyāva.

Kathanti tāsaṃ codanāparihāragāthānaṃ atthaṃ vivarituṃ kathetukamyatāpucchā. Ime tayo dhammātiādīsu padayojanāya saddhiṃ ayamatthaniddeso – ime nimittādayo tayo dhammā ekacittassa kathaṃ ārammaṇaṃ na honti, asatipi ārammaṇabhāve na cime na ca ime tayo dhammā aviditā honti, kathañca na honti aviditā, tesañhi aviditatte cittañca kathaṃ vikkhepaṃ na gacchati, padhānañca bhāvanāya nipphādakaṃ vīriyañca kathaṃ paññāyati, nīvaraṇānaṃ vikkhambhakaṃ sammadeva samādhānāvahaṃ bhāvanānuyogasaṅkhātaṃ payogañca yogī kathaṃ sādheti, uparūpari lokiyalokuttarañca visesaṃ kathamadhigacchatīti.

Idāni tamatthaṃ kakacopamāya sādhetuṃ ‘‘seyyathāpī’’tiādi vuttaṃ. Bhūmibhāgassa visamatāya cañcale rukkhe chedanakiriyā na sukarā siyā, tathā ca sati kakacadantagati duviññeyyāti āha – ‘‘same bhūmibhāge’’ti. Kakacenāti khuddakena kharapattena. Tenāha ‘‘puriso’’ti. Phuṭṭhakakacadantānanti phuṭṭhaphuṭṭhakakacadantānaṃ vasena. Tena kakacadantehi phuṭṭhaphuṭṭhaṭṭhāneyeva purisassa satiyā upaṭṭhānaṃ dasseti. Tenāha – ‘‘na āgate vā gate vā kakacadante manasi karotī’’ti.

Kakacassa ākaḍḍhanakāle purisābhimukhaṃ pavattā āgatā, pellanakāle tato vigatā gatāti vuttā, na ca āgatā vā gatā vā kakacadantā aviditā honti sabbattha satiyā upaṭṭhitattā chinditabbaṭṭhānaṃ aphusitvā gacchantānaṃ āgacchantānañca kakacadantānaṃ abhāvato. Padhānanti rukkhassa chedanavīriyaṃ. Payoganti tasseva chedanakiriyaṃ. Upamāyaṃ ‘‘visesamadhigacchatī’’ti padaṃ pāḷiyaṃ natthi, yojetvā pana dassetabbaṃ. Teneva visuddhimagge (visuddhi. 1.227) upamāyampi ‘‘visesamadhigacchatī’’ti padaṃ yojetvāva vuttaṃ. Taṃsaṃvaṇṇanāyañca ‘‘visesanti anekabhāvāpādanaṃ, tena ca sādhetabbaṃ payojanavisesa’’nti attho vutto.

Yathā rukkhotiādi upamāsaṃsandanaṃ. Upanibandhati ārammaṇe cittaṃ etāyāti sati upanibandhanā nāma, tassā assāsapassāsānaṃ sallakkhaṇassa nimittanti upanibandhanānimittaṃ, nāsikaggaṃ mukhanimittaṃ vā. Evamevanti yathā so puriso kakacena rukkhaṃ chindanto āgatagate kakacadante amanasikarontopi phuṭṭhaphuṭṭhaṭṭhāneyeva satiyā upaṭṭhapanena āgatagate kakacadante jānāti, suttapadañca avirajjhanto atthakiccaṃ sādheti, evamevaṃ. Nāsikagge mukhanimitteti dīghanāsiko nāsikagge, itaro mukhaṃ asanaṃ nimīyati chādīyati etenāti mukhanimittanti laddhanāme uttaroṭṭhe.

Idaṃ padhānanti yena vīriyārambhena āraddhavīriyassa yogino kāyopi cittampi kammaniyaṃ bhāvanākammakkhamaṃ bhāvanākammayoggaṃ hoti, idaṃ vīriyaṃ padhānanti phalena hetuṃ dasseti. Upakkilesā pahīyantīti cittassa upakkilesabhūtāni nīvaraṇāni vikkhambhanavasena pahīyanti. Vitakkā vūpasammantīti tato eva kāmavitakkādayo micchāvitakkā upasamaṃ gacchanti, nīvaraṇappahānena vā paṭhamajjhānādhigamaṃ dassetvā vitakkavūpasamāpadesena dutiyajjhānādīnamadhigamamāha. Ayaṃ payogoti ayaṃ jhānādhigamassa hetubhūto kammaṭṭhānānuyogo payogo. Saṃyojanā pahīyantīti dasapi saṃyojanāni maggappaṭipāṭiyā samucchedavasena pahīyanti. Anusayā byantī hontīti tathā sattapi anusayā anuppattidhammatāpādanena bhaṅgamattassapi anavasesato vigatantā honti. Ettha ca saṃyojanappahānaṃ nāma anusayanirodheneva hoti, pahīnesu ca saṃyojanesu anusayānaṃ lesopi na bhavissatīti ca dassanatthaṃ ‘‘saṃyojanā pahīyanti, anusayā byantī hontī’’ti vuttaṃ. Ayaṃ visesoti imaṃ samādhiṃ nissāya anukkamena labbhamāno ayaṃ saṃyojanappahānādiko imassa samādhissa visesoti attho.

Yassāti yena. Anupubbanti anukkamena. Paricitāti pariciṇṇā. Ayañhettha saṅkhepattho – ānāpānassati yathā buddhena bhagavatā desitā, tathā yena dīgharassapajaānanādividhinā anupubbaṃ paricitā suṭṭhu bhāvitā, tato eva paripuṇṇā soḷasannaṃ vatthūnaṃ pāripūriyā sabbaso puṇṇā, so bhikkhu imaṃ attano khandhādilokaṃ paññobhāsena pabhāseti. Yathā kiṃ? Abbhā muttova candimā abbhādiupakkilesavimutto candimā tārakarājā viyāti. ‘‘Abbhā muttova candimā’’ti hi padassa niddese mahikādīnampi vuttattā ettha ādi-saddalopo katoti veditabbo.

Idhāti kakacūpamāya. Assāti yogino. Idhāti vā imasmiṃ ṭhāne. Assāti upamābhūtassa kakacassa. Āgatagatavasena yathā tassa purisassa amanasikāro, evaṃ assāsapassāsānaṃ āgatagatavasena amanasikāramattameva ānayanappayojanaṃ. Na cirenevāti idaṃ katādhikāraṃ sandhāya vuttaṃ. Nimittanti paṭibhāganimittaṃ. Avasesajjhānaṅgapaṭimaṇḍitāti vitakkādiavasesajjhānaṅgapaṭimaṇḍitāti vadanti, vicārādīti pana vattabbaṃ nippariyāyena vitakkassa appanābhāvato. So hi pāḷiyaṃ ‘‘appanā byappanā’’ti niddiṭṭho, taṃsampayogato vā yasmā jhānaṃ appanāti aṭṭhakathāvohāro, jhānaṅgesu ca samādhi padhānaṃ, tasmā taṃ appanāti dassento ‘‘avasesajjhānaṅgapaṭimaṇḍitā appanāsaṅkhātā ṭhapanā ca sampajjatī’’ti āha. Kassaci pana gaṇanāvaseneva manasikārakālato pabhutīti ettha ‘‘anukkamato…pe… pattaṃ viya hotī’’ti ettakova gantho parihīno, purāṇapotthakesu pana katthaci so gantho likhitoyeva tiṭṭhati.

Sāraddhakāyassa kassaci puggalassa. Onamati vatthikādipalambanena. Vikūjatīti saddaṃ karoti. Valiṃ gaṇhātīti. Tattha tattha valinaṃ hoti. Kasmā? Yasmā sāraddhakāyo garuko hotīti. Kāyadarathavūpasamena saddhiṃ sijjhamāno oḷārikaassāsapassāsanirodho byatirekamukhena tassa sādhanaṃ viya vutto. Oḷārikaassāsapassāsanirodhavasenāti anvayavasena tadatthassa sādhanaṃ. Kāyadarathe vūpasanteti cittajarūpānaṃ lahumudukammaññabhāvena yo sesatisantatirūpānampi lahuādibhāvo, so idha kāyassa lahubhāvoti adhippeto. Svāyaṃ yasmā cittassa lahuādibhāvena vinā natthi, tasmā vuttaṃ ‘‘kāyopi cittampi lahukaṃ hotī’’ti.

Oḷārike assāsapassāse niruddhetiādi heṭṭhā vuttanayamhi vicetabbākārappattassa kāyasaṅkhārassa vicayanavidhiṃ dassetuṃ ānītaṃ.

Uparūparivibhūtānīti bhāvanābalena uddhaṃ uddhaṃ pākaṭāni honti. Desatoti pakatiyā phusanadesato, pubbe attano phusanavasena upadhāritaṭṭhānato.

‘‘Kattha natthī’’ti ṭhānavasena ‘‘kassa natthī’’ti puggalavasena ca vīmaṃsiyamānamatthaṃ ekajjhaṃ katvā vibhāvetuṃ ‘‘antomātukucchiya’’ntiādi vuttaṃ. Tattha ‘‘yathā udake nimuggassa niruddhokāsatāya assāsapassāsā na pavattanti, evaṃ antomātukucchiyaṃ. Yathā matānaṃ samuṭṭhāpakacittābhāvato, evaṃ asaññībhūtānaṃ mucchāparetānaṃ asaññīsu vā jātānaṃ, tathā nirodhasamāpannāna’’nti ācariyadhammapālattherena vuttaṃ. Mahāgaṇṭhipade pana ‘‘mucchāparetānaṃ cittappavattiyā dubbalabhāvato’’ti kāraṇaṃ vuttaṃ. Catutthajjhānasamāpannānaṃ dhammatāvaseneva nesaṃ anuppajjanaṃ, tathā rūpārūpabhavasamaṅgīnaṃ. Keci pana ‘‘anupubbato sukhumabhāvappattiyā catutthajjhānasamāpannassa, rūpabhave rūpānaṃ bhavaṅgassa ca sukhumabhāvato rūpabhavasamaṅgīnaṃ natthī’’ti kāraṇaṃ vadanti. Atthiyeva te assāsapassāsā pārisesatoti adhippāyo yathāvuttasattaṭṭhānavinimuttassa assāsapassāsānaṃ anuppajjanaṭṭhānassa abhāvato. Pakatiphuṭṭhavasenāti pakatiyā phusanaṭṭhānavasena. Nimittaṃ ṭhapetabbanti satiyā tattha sukhappavattanatthaṃ thirataraṃ saññāṇaṃ pavattetabbaṃ. Thirasaññāpadaṭṭhānā hi sati. Imamevāti imaṃ eva anupaṭṭhahantassa kāyasaṅkhārassa kaṇṭakuṭṭhāpanañāyena upaṭṭhāpanavidhimeva. Atthavasanti hetuṃ. Attho hi phalaṃ. So yassa vasena pavattati, so atthavasoti. Muṭṭhassatissāti vinaṭṭhassatissa. Asampajānassāti sampajaññavirahitassa, bhāventassa anukkamena anupaṭṭhahante assāsapassāse vīmaṃsitvā ‘‘ime te’’ti upadhāretuṃ sammadeva jānituñca samatthāhi satipaññāhi virahitassāti adhippāyo. Ito aññaṃ kammaṭṭhānaṃ. Garukanti bhāriyaṃ. Sā cassa garukatā bhāvanāya sudukkarabhāvenāti āha ‘‘garukabhāvana’’nti.

Uparūpari santasukhumabhāvāpattito ‘‘balavatī suvisadā sūrā ca sati paññā ca icchitabbā’’ti vatvā sukhumassa nāma atthassa sādhanenapi sukhumeneva bhavitabbanti dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Idāni anupaṭṭhahantānaṃ assāsapassāsānaṃ pariyesanupāyaṃ dassento ‘‘tāhi ca panā’’tiādimāha. Tattha anupadanti padānupadaṃ. Caritvāti gocaraṃ gahetvā. Tasmiṃyeva ṭhāneti upanibandhananimittasaññite ṭhāne. Yojetvāti manasikārena yojetvā. ‘‘Satirasmiyā bandhitvā’’ti vā vuttamevatthamāha ‘‘tasmiṃyeva ṭhāne yojetvā’’ti. Na hi upameyye bandhanayojanaṭṭhānāni visuṃ labbhanti. Nimittanti uggahanimittaṃ paṭibhāganimittaṃ vā. Ubhayampi hi idha ekajjhaṃ vuttaṃ. Tathā hi tūlapicuādi upamattayaṃ uggahe yujjati, sesaṃ ubhayattha. Ekacceti eke ācariyā.

Tārakarūpaṃ viyāti tārakāya pabhārūpaṃ viya. Maṇiguḷikādiupamā paṭibhāge vaṭṭanti. Kathaṃ panetaṃ ekaṃyeva kammaṭṭhānaṃ anekākārato upaṭṭhātīti āha ‘‘tañca paneta’’ntiādi. Suttantanti ekaṃ suttaṃ. Paguṇappavattibhāvena avicchedaṃ mahāvisayatañca sandhāyāha ‘‘mahatī pabbateyyā nadī viyā’’ti. Tattha byañjanasampattiyā samantabhaddakaṃ suttaṃ sabbabhāgamanoharā sabbapāliphullā vanaghaṭā viyāti āha ‘‘ekā vanarāji viyā’’ti. Tenāha bhagavā ‘‘vanappagumbe yatha phussitagge’’ti (khu. pā. 6.13; su. ni. 236) nānānusandhiyaṃ nānāpeyyālaṃ vividhanayanipuṇaṃ bahuvidhakammaṭṭhānamukhaṃ suttantaṃ atthikehi sakkaccaṃ samupapajjitabbanti āha – ‘‘sītacchāyo…pe… rukkhoviyā’’ti. Saññānānatāyāti nimittupaṭṭhānato pubbe pavattasaññānaṃ nānāvidhabhāvato. Saññajanti bhāvanāsaññājanitaṃ bhāvanāsaññāya sañjānanamattaṃ. Na hi asabhāvassa kutoci samuṭṭhānaṃ atthi. Tenāha – ‘‘nānato upaṭṭhātī’’ti, upaṭṭhānākāramattanti vuttaṃ hoti.

Ime tayo dhammāti assāso passāso nimittanti ime tayo dhammā. Natthīti kammaṭṭhānavasena manasikātabbabhāvena natthi na upalabbhati. Na upacāranti upacārampi na pāpuṇāti, pageva appananti adhippāyo. Yassa panāti vijjamānapakkho vuttanayānusāreneva veditabbo.

Idāni vuttasseva atthassa samatthanatthaṃ kakacūpamāyaṃ āgatā ‘‘nimitta’’ntiādikā gāthā paccānītā. Nimitteti yathāvutte paṭibhāganimitte. Evaṃ hotīti bhāvanamanuyuttassa evaṃ hoti, tasmā ‘‘punappunaṃ evaṃ manasi karohī’’ti vattabbo. Vosānaṃ āpajjeyyāti ‘‘nimittaṃ nāma dukkaraṃ uppādetuṃ, tayidaṃ laddhaṃ, handāhaṃ dāni yadā vā tadā vā visesaṃ nibbattessāmī’’ti saṅkocaṃ āpajjeyya. Visīdeyyāti ‘‘ettakaṃ kālaṃ bhāvanamanuyuttassa nimittampi na uppannaṃ, abhabbo maññe visesassā’’ti visādaṃ āpajjeyya. ‘‘Imāya paṭipadāya jarāmaraṇato muccissāmīti paṭipannassa nimitta’’nti vutte kathaṃ saṅkocāpatti, bhiyyoso mattāya ussāhameva kareyyāti ‘‘nimittamidaṃ…pe… vattabbo’’ti majjhimabhāṇakā āhu. Evanti vuttappakārena paṭibhāganimitteyeva bhāvanācittassa ṭhapanena. Ito pabhutīti ito paṭibhāganimittuppattito paṭṭhāya. Pubbe yaṃ vuttaṃ ‘‘anubandhanāya phusanāya ṭhapanāya ca manasi karotī’’ti (pārā. aṭṭha. 2.ānāpānassatisamādhikathā), tattha anubandhanaṃ phusanañca vissajjetvā ṭhapanāvaseneva bhāvetabbanti āha ‘‘ṭhapanāvasena bhāvanā hotī’’ti.

Porāṇehi vuttovāyamatthoti dassento ‘‘nimitte’’ti gāthamāha. Tattha nimitteti paṭibhāganimitte. Ṭhapayaṃ cittanti bhāvanācittaṃ ṭhapento, ṭhapanāvasena manasikarontoti attho. Nānākāranti ‘‘cattāro vaṇṇā’’ti evaṃ vuttaṃ nānākāraṃ. Ākārasāmaññavasena hetaṃ ekavacanaṃ. Vibhāvayanti vibhāvento antaradhāpento. Nimittuppattito paṭṭhāya hi te ākārā amanasikārato antarahitā viya honti. Assāsapassāseti assāsapassāse yo nānākāro, taṃ vibhāvayaṃ, assāsapassāsasambhūte vā nimitte. Sakaṃ cittaṃ nibandhatīti tāya eva ṭhapanāya attano cittaṃ upanibandhati, appetīti attho. Keci pana ‘‘vibhāvayanti vibhāvento, viditaṃ pākaṭaṃ karonto’’ti atthaṃ vadanti, taṃ pubbabhāgavasena yujjeyya. Ayañhettha attho – dhitisampannattā dhīro yogī assāsapassāse nānākāraṃ vibhāvento nānākārato te pajānanto vidite pākaṭe karonto nānākāraṃ vā oḷārikoḷārike passambhento vūpasamento tattha yaṃ laddhaṃ nimittaṃ, tasmiṃ cittaṃ ṭhapento anukkamena sakaṃ cittaṃ nibandhati appetīti.

Yadā saddhādīni indriyāni suvisadāni tikkhāni pavattanti, tadā assaddhiyādīnaṃ dūrībhāvena sātisayaṃ thāmappattehi sattahi balehi laddhupatthambhāni vitakkādīni kāmāvacarāneva jhānaṅgāni bahūni hutvā pātubhavanti. Tato eva tesaṃ ujuvipaccanīkabhūtā kāmacchandādayo saddhiṃ tadekaṭṭhehi pāpadhammehi vidūrī bhavanti paṭibhāganimittuppattiyā saddhiṃ, taṃ ārabbha upacārajjhānaṃ uppajjati. Tena vuttaṃ ‘‘nimittupaṭṭhānato pabhuti nīvaraṇāni vikkhambhitāneva hontī’’tiādi. Tattha sannisinnāvāti sammadeva nisīdiṃsu eva, upasantāyevāti attho. Vikkhambhitāneva sannisinnāvāti avadhāraṇena pana tadatthaṃ ussāho kātabboti dasseti. Dvīhākārehīti jhānadhammānaṃ paṭipakkhadūrībhāvo thirabhāvappatti cāti imehi dvīhi kāraṇehi. Idāni tāni kāraṇāni avatthāmukhena dassetuṃ ‘‘upacārabhūmiyaṃ vā’’tiādi vuttaṃ. Tattha upacārabhūmiyanti upacārāvatthāyaṃ. Yadipi hi tadā jhānaṅgāni paṭutarāni mahaggatabhāvappattāni nuppajjanti, tesaṃ pana paṭipakkhadhammānaṃ vikkhambhanena cittaṃ samādhiyati. Tenāha ‘‘nīvaraṇappahānenā’’ti. Paṭilābhabhūmiyanti jhānassa adhigamāvatthāyaṃ. Tadā hi appanāppattānaṃ jhānadhammānaṃ uppattiyā cittaṃ samādhiyati. Tenāha ‘‘aṅgapātubhāvenā’’ti.

Upacāre aṅgāni na thāmajātāni honti aṅgānaṃ athāmajātattā. Yathā nāma daharo kumārako ukkhipitvā ṭhapiyamāno punappunaṃ bhūmiyaṃ patati, evameva upacāre uppanne cittaṃ kālena nimittaṃ ārammaṇaṃ karoti, kālena bhavaṅgaṃ otarati. Tena vuttaṃ ‘‘upacārasamādhi kusalavīthiyaṃ javitvā bhavaṅgaṃ otaratī’’ti. Appanāyaṃ pana aṅgāni thāmajātāni honti tesaṃ thāmajātattā. Yathā nāma balavā puriso āsanā vuṭṭhāya divasampi tiṭṭheyya, evameva appanāsamādhimhi uppanne cittaṃ sakiṃ bhavaṅgavāraṃ chinditvā kevalampi rattiṃ kevalampi divasaṃ tiṭṭhati, kusalajavanapaṭipāṭivaseneva pavattati. Tenāha – ‘‘appanāsamādhi…pe… na bhavaṅgaṃ otaratī’’ti. Vaṇṇatoti picupiṇḍatārakarūpādīsu viya upaṭṭhitavaṇṇato. Lakkhaṇatoti kharabhāvādisabhāvato aniccādisabhāvato vā. Rakkhitabbaṃ taṃ nimittanti sambandho.

Laddhaparihānīti laddhaupacārajjhānaparihāni. Nimitte avinassante tadārammaṇaṃ jhānaṃ aparihīnameva hoti, nimitte pana ārakkhābhāvena vinaṭṭhe laddhaṃ laddhaṃ jhānampi vinassati tadāyattavuttito. Tenāha ‘‘ārakkhamhī’’tiādi.

Idāni tatrāyaṃ rakkhaṇūpāyotiādinā –

‘‘Āvāso gocaro bhassaṃ, puggalo bhojanaṃ utu;

Iriyāpathoti sattete, asappāye vivajjaye.

‘‘Sappāye satta sevetha, evañhi paṭipajjato;

Na cireneva kālena, hoti kassaci appanā’’ti. (visuddhi. 1.59) –

Evaṃ vuttaṃ rakkhaṇavidhiṃ saṅkhepato vibhāveti. Tatrāyaṃ vitthāro – yasmiṃ āvāse vasantassa anuppannaṃ vā nimittaṃ nuppajjati, uppannaṃ vā vinassati, anupaṭṭhitā ca sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, ayaṃ asappāyo. Yattha nimittaṃ uppajjati ceva thāvarañca hoti, sati upaṭṭhāti, cittaṃ samādhiyati, ayaṃ sappāyo. Tasmā yasmiṃ vihāre bahū āvāsā honti, tattha ekamekasmiṃ tīṇi tīṇi divasāni vasitvā yatthassa cittaṃ ekaggaṃ hoti, tattha vasitabbaṃ.

Gocaragāmo pana yo senāsanato uttarena vā dakkhiṇena vā nātidūre diyaḍḍhakosabbhantare hoti sulabhasampannabhikkho, so sappāyo, viparīto asappāyo.

Bhassanti dvattiṃsatiracchānakathāpariyāpannaṃ asappāyaṃ. Tañhissa nimittantaradhānāya saṃvattati. Dasakathāvatthunissitaṃ sappāyaṃ, tampimattāya bhāsitabbaṃ.

Puggalopi atiracchānakathiko sīlādiguṇasampanno, yaṃ nissāya asamāhitaṃ vā cittaṃ samādhiyati, samāhitaṃ vā cittaṃ thirataraṃ hoti, evarūpo sappāyo. Kāyadaḷhībahulo pana tiracchānakathiko asappāyo. So hi taṃ kaddamodakamiva acchaṃ udakaṃ malīnameva karoti, tādisañca āgamma koṭapabbatavāsīdaharasseva samāpatti vinassati, pageva nimittaṃ.

Bhojanaṃ pana kassaci madhuraṃ, kassaci ambilaṃ sappāyaṃ hoti. Utupi kassaci sīto, kassaci uṇho sappāyo hoti. Tasmā yaṃ bhojanaṃ vā utuṃ vā sevantassa phāsu hoti, asamāhitaṃ vā cittaṃ samādhiyati, samāhitaṃ vā thirataraṃ hoti. Taṃ bhojanaṃ, so ca utu sappāyo. Itaraṃ bhojanaṃ, itaro ca utu asappāyo.

Iriyāpathesupi kassaci caṅkamo sappāyo hoti, kassaci sayanaṭṭhānanisajjānaṃ aññataro. Tasmā taṃ āvāsaṃ viya tīṇi divasāni upaparikkhitvā yasmiṃ iriyāpathe asamāhitaṃ cittaṃ samādhiyati, samāhitaṃ vā thirataraṃ hoti, so sappāyo, itaro asappāyoti veditabbo. Iti imaṃ sattavidhaṃ asappāyaṃ vajjetvā sappāyaṃ sevitabbaṃ. Evaṃ paṭipannassa hi nimittāsevanabahulassa na cireneva kālena hoti kassaci appanā.

Yassa pana evampi paṭipajjato na hoti, tena dasavidhaṃ appanākosallaṃ sampādetabbanti dassetuṃ ‘‘vatthuvisadakiriyā’’tiādimāha. Tattha (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118; saṃ. ni. aṭṭha. 3.5.232; a. ni. aṭṭha. 1.1.418) vitthuvisadakiriyā nāma ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā sedamalaggahitaṃ, tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ. Yadā panassa cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiraṃ vatthu avisadaṃ hoti aparisuddhaṃ. Ajjhattikabāhire hi vatthumhi avisade uppannesu cittacetasikesu ñāṇampi aparisuddhaṃ hoti aparisuddhāni dīpakapallikavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Aparisuddhena ca ñāṇena saṅkhāre sammasato saṅkhārāpi avibhūtā honti, kammaṭṭhānamanuyuñjato kammaṭṭhānampi vuddhiṃ viruḷhiṃ vepullaṃ na gacchati. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallikavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Parisuddhena ca ñāṇena saṅkhāre sammasato saṅkhārāpi vibhūtāhonti, kammaṭṭhānamanuyuñjato kammaṭṭhānampi vuddhiṃ viruḷhiṃ vepullaṃ gacchati.

Indriyasamattapaṭipādanatā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattheravatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati, balavavīriyaṃ mandasamādhiṃvīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti. Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evañhi saddahanto okappento appanaṃ pāpuṇissati, samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti, vipassanākammikassa paññā balavatī vaṭṭati . Evañhi so lakkhaṇappaṭivedhaṃ pāpuṇāti, ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato kosajjapakkhena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā.

Nimittakusalatā nāma pathavīkasiṇādikassa cittekaggatānimittassa akatassa karaṇakosallaṃ, katassa bhāvanākosallaṃ, bhāvanāya laddhassa rakkhaṇakosallañca, taṃ idha adhippetaṃ.

Kathaṃ yasmiṃ samaye cittaṃ niggahetabbaṃ, tasmiṃ samaye cittaṃ niggaṇhāti? Yadāssa accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tadā dhammavicayasambojjhaṅgādayo tayo abhāvetvā passaddhisambojjhaṅgādayo bhāveti. Vuttañhetaṃ bhagavatā (saṃ. ni. 5.234) –

‘‘Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso taṃ mahantaṃ aggikkhandhaṃ nibbāpetunti. No hetaṃ, bhante. Evameva kho, bhikkhave, yasmiṃ samaye uddhataṃ cittaṃ hoti, akālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya. Akālo vīriya…pe… akālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi duvūpasamayaṃ hoti.

‘‘Yasmiṃ kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Kālo samādhi…pe… kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya, allāni ca gomayāni pakkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, udakavātañca dadeyya, paṃsukena ca okireyya, bhabbo nu kho so puriso taṃ mahantaṃ aggikkhandhaṃ nibbāpetunti. Evaṃ, bhante’’ti.

Ettha ca yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttañhetaṃ bhagavatā –

‘‘Atthi, bhikkhave, kāyappassaddhi cittappassaddhi, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya , uppannassa vā passaddhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. Tathā atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati…pe… tathā atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232).

Tattha yathāssa passaddhiādayo uppannapubbā, taṃ ākāraṃ sallakkhetvā tesaṃ uppādanavasena pavattamanasikārova tīsu padesupi yonisomanasikāro nāma. Samathanimittanti ca samathassevetaṃ adhivacanaṃ, avikkhepaṭṭhena ca tasseva abyagganimittanti.

Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti – paṇītabhojanasevanatā, utusukhasevanatā, iriyāpathasukhasevanatā, majjhattappayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhakāyapuggalasevanatā, tadadhimuttatāti.

Ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti – vatthuvisadatā, nimittakusalatā, indriyasamattapaṭipādanatā, samaye cittassa niggahaṇatā, samaye cittassa paggahaṇatā, nirassādassa cittassa saddhāsaṃvegavasena sampahaṃsanatā, samappavattassa ajjhupekkhanatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, jhānavimokkhapaccavekkhaṇatā, tadadhimuttatāti.

Pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti – sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā, tadadhimuttatāti. Iti imehi ākārehi ete dhamme uppādento passaddhisambojjhaṅgādayo bhāveti nāma. Evaṃ yasmiṃ samaye cittaṃ niggahetabbaṃ, tasmiṃ samaye cittaṃ niggaṇhāti.

Kathañca yasmiṃ samaye cittaṃ paggahetabbaṃ, tasmiṃ samaye cittaṃ paggaṇhāti? Yadāssa atisithilavīriyatādīhi cittaṃ līnaṃ hoti, tadā passaddhisambojjhaṅgādayo tayo abhāvetvā dhammavicayasambojjhaṅgādayo bhāveti. Vuttañhetaṃ bhagavatā (saṃ. ni. 5.234) –

‘‘Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya…pe… paṃsukena ca okireyya, bhabbo nu kho so puriso taṃ parittaṃ aggiṃ ujjāletunti. No hetaṃ, bhante. Evameva kho, bhikkhave, yasmiṃ samaye līnaṃ cittaṃ hoti. Akālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya. Akālo samādhi…pe… akālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi dusamuṭṭhāpayaṃ hoti.

‘‘Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriya…pe… kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya…pe… na ca paṃsukena okireyya, bhabbo nu kho so puriso taṃ parittaṃ aggiṃ ujjāletunti. Evaṃ, bhante’’ti.

Etthāpi yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttañhetaṃ bhagavatā (saṃ. ni. 5.232) –

‘‘Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. Tathā atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. Tathā atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti.

Tattha sabhāvasāmaññalakkhaṇappaṭivedhavasena pavattamanasikāro kusalādīsu yonisomanasikāro nāma. Ārambhadhātuādīnaṃ uppādavasena pavattamanasikāro ārambhadhātuādīsu yonisomanasikāro nāma. Tattha ārambhadhātūti paṭhamavīriyaṃ vuccati. Nikkamadhātūti kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātūti paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Pītisambojjhaṅgaṭṭhānīyā dhammāti pana pītiyā evetaṃ nāmaṃ, tassāpi uppādakamanasikāro yonisomanasikāro nāma.

Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti – paripucchakatā, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, gambhīrañāṇacariyapaccavekkhaṇā, tadadhimuttatāti.

Ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti – apāyādibhayapaccavekkhaṇatā, vīriyāyattalokiyalokuttaravisesādhigamānisaṃsadassitā, ‘‘buddhapaccekabuddhamahaāsāvakehi gatamaggo mayā gantabbo, so ca na sakkā kusītena gantu’’nti evaṃ gamanavīthipaccavekkhaṇatā, dāyakānaṃ mahapphalatākaraṇena piṇḍāpacāyanatā, ‘‘vīriyārambhassa vaṇṇavādī me satthā, so ca anatikkamanīyasāsano, amhākañca bahūpakāro, paṭipattiyā ca pūjiyamāno pūjito hoti, na itarathā’’ti evaṃ satthu mahattapaccavekkhaṇatā, ‘‘saddhammasaṅkhātaṃ me mahādāyajjaṃ gahetabbaṃ, tañca na sakkā kusītena gahetu’’nti evaṃ dāyajjamahattapaccavekkhaṇatā, ālokasaññāmanasikārairiyāpathaparivattanaabbhokāsasevanādīhi thinamiddhavinodanatā, kusītapuggalaparivajjanatā, āraddhavīriyapuggalasevanatā, sammappadhānapaccavekkhaṇatā, tadadhimuttatāti.

Ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati, dhammasaṅghasīlacāgadevatānussati, upasamānussati, lūkhapuggalaparivajjanatā, siniddhapuggalasevanatā, pasādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti. Iti imehi ākārehi ete dhamme uppādento dhammavicayasambojjhaṅgādayo bhāveti nāma. Evaṃ yasmiṃ samaye cittaṃ paggahetabbaṃ, tasmiṃ samaye cittaṃ paggaṇhāti.

Kathaṃ yasmiṃ samaye cittaṃ sampahaṃsetabbaṃ, tasmiṃ samaye cittaṃ sampahaṃseti? Yadāssa paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ cittaṃ hoti, tadā naṃ aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Buddhadhammasaṅghaguṇānussaraṇena cassa pasādaṃ janeti. Evaṃ yasmiṃ samaye cittaṃ sampahaṃsetabbaṃ, tasmiṃ samaye cittaṃ sampahaṃseti.

Kathaṃ yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ, tasmiṃ samaye cittaṃ ajjhupekkhati? Yadāssa evaṃ paṭipajjato alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthippaṭipannaṃ cittaṃ hoti, tadā tassa paggahaniggahasampahaṃsanesu abyāpāraṃ āpajjati sārathi viya ca samappavattesu assesu. Evaṃ yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ, tasmiṃ samaye cittaṃ ajjhupekkhati.

Asamāhitapuggalaparivajjanā nāma nekkhammapaṭipadaṃ anāruḷhapubbānaṃ anekakiccappasutānaṃ vikkhittahadayānaṃ puggalānaṃ ārakā pariccāgo. Samāhitapuggalasevanā nāma nekkhammapaṭipadaṃ paṭipannānaṃ samādhilābhīnaṃ puggalānaṃ kālena kālaṃ upasaṅkamanaṃ. Tadadhimuttatā nāma samādhimuttatā, samādhigarusamādhininnasamādhipoṇasamādhipabbhāratāti attho. Evametaṃ dasavidhaṃ appanākosallaṃ sampādetabbaṃ. Tenāha – ‘‘imāni dasa appanākosallāni avijahantenā’’ti. Tattha yena vidhinā appanāya kusalo hoti, so dasavidhopi vidhi appanākosallaṃ tannibbattaṃ vā ñāṇaṃ, evametaṃ dasavidhaṃ appanākosallaṃ sampādentassa paṭiladdhanimittasmiṃ appanā uppajjati. Vuttañhetaṃ –

‘‘Evañhi sampādayato, appanākosallaṃ imaṃ;

Paṭiladdhe nimittasmiṃ, appanā sampavattatī’’ti. (visuddhi. 1.67);

Yogo karaṇīyoti appanākosallaṃ sampādentassapi yadi appanā na hoti, tena kammaṭṭhānānuyogaṃ avijahitvā reṇuādīsu madhukarādīnaṃ pavatti ākāraṃ sallakkhetvā līnuddhatabhāvehi mānasaṃ mocetvā vīriyasamataṃ yojentena punappunaṃ yogo kātabbo. Vuttañhetaṃ –

‘‘Evañhi paṭipannassa, sace sā nappavattati;

Tathāpi na jahe yogaṃ, vāyametheva paṇḍito.

‘‘Hitvā hi sammavāyāmaṃ, visesaṃ nāma māṇavo;

Adhigacche parittampi, ṭhānametaṃ na vijjati.

‘‘Cittappavattiākāraṃ, tasmā sallakkhayaṃ budho;

Samataṃ vīriyasseva, yojayetha punappunaṃ.

‘‘Īsakampi layaṃ yantaṃ, paggaṇhetheva mānasaṃ;

Accāraddhaṃ nisedhetvā, samameva pavattaye.

‘‘Reṇumhi uppaladale, sutte nāvāya nāḷiyā;

Yathā madhukarādīnaṃ, pavatti sammavaṇṇitā.

‘‘Līnauddhatabhāvehi, mocayitvāna sabbaso;

Evaṃ nimittābhimukhaṃ, mānasaṃ paṭipādaye’’ti. (visuddhi. 1.67);

Yathā hi acheko madhukaro ‘‘asukasmiṃ rukkhe pupphaṃ pupphita’’nti ñatvā tikkhena vegena pakkhando taṃ atikkamitvā paṭinivattento khīṇe reṇumhi sampāpuṇāti, aparo acheko mandena javena pakkhando khīṇeyeva sampāpuṇāti, cheko pana samena javena pakkhando sukhena puppharāsiṃ sampatvā yāvadicchakaṃ reṇuṃ ādāya madhuṃ sampādetvā madhuṃ anubhavati, yathā ca sallakattaantevāsikesu udakathālagate uppalapatte satthakammaṃ sikkhantesu eko acheko vegena satthaṃ pātento uppalapattaṃ dvidhā vā chindati, udake vā paveseti, aparo acheko chijjanapavesanabhayā satthakena phusitumpi na visahati, cheko pana samena payogena tattha satthapadaṃ dassetvā pariyodātasippo hutvā tathārūpesu ṭhānesu kammaṃ katvā lābhaṃ labhati, yathā ca ‘‘yo catubyāmappamāṇaṃ makkaṭakasuttaṃ āharati, so cattāri sahassāni labhatī’’ti raññā vutte eko achekapuriso vegena makkaṭakasuttaṃ ākaḍḍhanto tahiṃ tahiṃ chindatiyeva, aparo acheko chedanabhayā hatthena phusitumpi na visahati, cheko pana koṭito paṭṭhāya samena payogena daṇḍake veṭhetvā āharitvā lābhaṃ labhati, yathā ca acheko niyāmako balavavāte laṅkāraṃ pūrento nāvaṃ videsaṃ pakkhandāpeti, aparo acheko mandavāte laṅkāraṃ oropento nāvaṃ tattheva ṭhapeti, cheko pana mandavāte pūretvā balavavāte aḍḍhalaṅkāraṃ katvā sotthinā icchitaṭṭhānaṃ pāpuṇāti, yathā ca ‘‘yo telena achaḍḍento nāḷiṃ pūreti, so lābhaṃ labhatī’’ti ācariyena antevāsikānaṃ vutte eko acheko lābhaluddho vegena pūrento telaṃ chaḍḍeti, aparo acheko telachaḍḍanabhayā āsiñcitumpi na visahati, cheko pana samena payogena pūretvā lābhaṃ labhati, evameva eko bhikkhu uppanne nimitte ‘‘sīghameva appanaṃ pāpuṇissāmī’’ti gāḷhaṃ vīriyaṃ karoti, tassa cittaṃ accāraddhavīriyattā uddhacce patati, so na sakkoti appanaṃ pāpuṇituṃ. Eko accāraddhavīriyatāya dosaṃ disvā ‘‘kiṃ dāni me appanāyā’’ti vīriyaṃ hāpeti, tassa cittaṃ atilīnavīriyattā kosajje patati, sopi na sakkoti appanaṃ pāpuṇituṃ. Yo pana īsakampi līnaṃ līnabhāvato, uddhataṃ uddhaccato mocetvā samena payogena nimittābhimukhaṃ pavatteti, so appanaṃ pāpuṇāti, tādisena bhavitabbaṃ.

Idāni evaṃ paṭipannassa appanāpavattiṃ dassento ‘‘tassevaṃ anuyuttassā’’tiādimāha. Tattha paṭhamaṃ parikammantiādi aggahitaggahaṇena vuttaṃ, gahitaggahaṇena pana avisesena sabbesaṃ sabbā samaññā. Sabbānipi hi appanāya parikammattā paṭisaṅkhārakattā ‘‘parikammānī’’tipi, yathā gāmādīnaṃ āsannappadeso ‘‘gāmūpacāro gharūpacāro’’ti vuccati, evaṃ appanāya āsannattā samīpacārittā vā ‘‘upacārānī’’tipi, ito pubbe parikammānaṃ upari appanāya ca anulomanato ‘‘anulomānī’’tipi vuccanti. Yañcettha sabbantimaṃ, taṃ parittagottābhibhavanato mahaggatagottabhāvanato ca ‘‘gotrabhū’’tipi vuccati. Gaṃ tāyatīti hi gottaṃ, parittanti pavattamānaṃ abhidhānaṃ buddhiñca ekaṃsikavisayatāya rakkhatīti parittagottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so tāni tāyati rakkhatīti vuccati. Taṃ pana mahaggatānuttaravidhuraṃ kāmataṇhāya gocarabhūtaṃ kāmāvacaradhammānaṃ āveṇikarūpaṃ daṭṭhabbaṃ. Mahaggatagottepi iminā nayena attho veditabbo. Iti evarūpassa parittagottassa abhibhavanato mahaggatagottassa ca bhāvanato uppādanato antimaṃ ‘‘gotrabhū’’tipi vuccati. Catutthameva hi pañcamaṃ vāti khippābhiññadandhābhiññānaṃ vasena vuttaṃ. Khippābhiññassa hi catutthaṃ appeti, dandhābhiññassa pañcamaṃ. Kasmā pana catutthaṃ pañcamaṃ vā appeti, na chaṭṭhaṃ vā sattamaṃ vāti āha ‘‘āsannabhavaṅgapātattā’’ti. Yathā hi puriso chinnapapātābhimukho dhāvanto ṭhātukāmopi pariyante pādaṃ katvā ṭhātuṃ na sakkoti, papāte eva patati, evaṃ chaṭṭhaṃ vā sattamaṃ vā appetuṃ na sakkoti bhavaṅgassa āsannattā. Tasmā catutthapañcamesuyeva appanā hotīti veditabbā.

‘‘Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo’’ti (paṭṭhā. 1.1.12) vuttattā ‘‘āsevanapaccayena kusalā dhammā balavanto hontī’’ti āha. Yathā aladdhāsevanaṃ paṭhamaṃ javanaṃ dubbalattā gotrabhuṃ na uppādeti, laddhāsevanaṃ pana balavabhāvato dutiyaṃ vā tatiyaṃ vā gotrabhuṃ uppādeti, evaṃ laddhāsevanatāya balavabhāvato chaṭṭhampi sattamampi appetīti therassa adhippāyo. Tenāha – ‘‘tasmā chaṭṭhaṃ sattamaṃ vā appetī’’ti. Tanti therassa vacanaṃ. Paṭikkhittanti suttasuttānulomaācariyavādehi anupatthambhitattā ‘‘attanomatimattaṃ therasseta’’nti vatvā paṭikkhittaṃ. ‘‘Purimā purimā kusalā dhammā’’ti pana suttapadamakāraṇaṃ āsevanapaccayalābhassa balavabhāve anekantikattā. Tathā hi aladdhāsevanāpi paṭhamacetanā diṭṭhadhammavedanīyā hoti, laddhāsevanā dutiyacetanā yāva chaṭṭhacetanā aparāpariyavedanīyā. Yadi chaṭṭhaṃ sattamañca parikkhīṇajavattā dubbalaṃ, na āsevanapaccayena balavaṃ, kathaṃ sattamajavanacetanā upapajjavedanīyā ānantariyā ca hotīti? Nāyaṃ viseso āsevanapaccayalābhena balavappattiyā kiñcarahi kiriyāvatthāvisesato. Kiriyāvatthā hi ādimajjhapariyosānavasena tividhā. Tattha pariyosānāvatthāya sanniṭṭhāpakacetanābhāvena upapajjavedanīyāditā hoti, na balavabhāvenāti daṭṭhabbaṃ. ‘‘Paṭisandhiyā anantarapaccayabhāvino vipākasantānassa anantarapaccayabhāvena tathā abhisaṅkhatattā’’ti ca vadanti, tasmā chaṭṭhasattamānaṃ papātābhimukhatāya parikkhīṇajavatā na sakkā nivāretuṃ. Pubbabhāgacittānīti tīṇi cattāri vā cittāni.

Etthāti etissaṃ kāyānupassanāyaṃ. Pārisuddhiṃ pattukāmoti adhigantukāmo samāpajjitukāmo ca. Tattha sallakkhaṇāvivaṭṭanāvasena adhigantukāmo, sallakkhaṇavasena samāpajjitukāmoti yojetabbaṃ. Āvajjanasamāpajjana…pe… vasippattanti ettha evaṃ tāva pañca vasiyo veditabbā – paṭhamajjhānato vuṭṭhāya paṭhamaṃ vitakkaṃ āvajjayato bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ vitakkārammaṇāneva cattāri pañca javanāni javanti, tato dve bhavaṅgāni, tato pana vicārārammaṇaṃ āvajjanaṃ vuttanayeneva javanānīti evaṃ pañcasu jhānaṅgesu yadā nirantaraṃ cittaṃ pesetuṃ sakkoti, athassa āvajjanavasī siddhā hoti. Ayaṃ pana bhavaṅgadvayantaritā matthakappattā vasī bhagavato yamakapāṭihāriye labbhati, aññesaṃ vā dhammasenāpatiādīnaṃ evarūpe uṭṭhāya samuṭṭhāya lahutaraṃ āvajjanavasīnibbattanakāle. Sā ca kho ittarā parittakālā, na satthu yamakapāṭihāriye viya ciratarappabandhavatī. Tathā hi taṃ sāvakehi asādhāraṇaṃ vuttaṃ. Ito paraṃ sīghatarā āvajjanavasī nāma natthi.

Āyasmato pana mahāmoggallānassa nandopanandanāgarājadamane viya sīghaṃ samāpajjanasamatthatā samāpajjanavasī nāma. Ettha ca samāpajjitukāmatānantaraṃ dvīsu bhavaṅgesu uppannesu bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ samāpajjanaṃ sīghaṃ samāpajjanasamatthatā. Ayañca matthakappattā samāpajjanavasī satthu dhammadesanāyaṃ labbhati, taṃ sandhāya vuttaṃ ‘‘so kho ahaṃ, aggivessana, tassāyeva kathāya pariyosāne tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi, yena sudaṃ niccakappaṃ viharāmī’’ti (ma. ni. 1.387). Ito sīghatarā hi samāpajjanavasī nāma natthi.

Accharāmattaṃ vā dasaccharāmattaṃ vā khaṇaṃ jhānaṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma. Tatheva accharāmattaṃ vā dasaccharāmattaṃ vā lahukaṃ khaṇaṃ jhānasamaṅgī hutvā jhānato vuṭṭhātuṃ samatthatā vuṭṭhānavasī nāma. Bhavaṅgacittappavattiyeva hettha jhānato vuṭṭhānaṃ nāma. Ettha ca yathā ‘‘ettakameva khaṇaṃ jhānaṃ ṭhapessāmī’’ti pubbaparikammavasena adhiṭṭhānasamatthatā adhiṭṭhānavasī, evaṃ ‘‘ettakameva khaṇaṃ jhānasamaṅgī hutvā jhānato vuṭṭhahissāmī’’ti pubbaparikammavasena vuṭṭhānasamatthatā vuṭṭhānavasīti veditabbā, yā samāpattivuṭṭhānakusalatāti vuccati. Paccavekkhaṇavasī pana āvajjanavasiyā eva vuttā. Paccavekkhaṇajavanāneva hi tattha āvajjanānantarāni. Yadaggena hi āvajjanavasīsiddhi, tadaggena paccavekkhaṇavasīsiddhi veditabbā.

Arūpapubbaṅgamaṃ vā…pe… vipassanaṃ paṭṭhapetīti saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Tattha jhānaṅgāni pariggahetvāti vitakkādīni jhānaṅgāni taṃsampayutte ca dhamme salakkhaṇarasādivasena pariggahetvā. ‘‘Jhānaṅgānī’’ti hi idaṃ nidassanamattaṃ, jhānaṅgāni pana passanto taṃsampayutte ca dhamme passati. Tesaṃ nissayaṃ hadayavatthunti yathā nāma puriso antogehe sappaṃ disvā anubandhamāno tassa āsayaṃ passati, evameva kho ayampi yogāvacaro te arūpadhamme upaparikkhanto ‘‘ime dhammā kiṃ nissāya pavattantī’’ti pariyesamāno tesaṃ nissayaṃ hadayavatthuṃ passati. Jhānaṅgāni arūpanti ettha taṃsampayuttadhammānampi gahaṇaṃ veditabbaṃ.

Arūpapubbaṅgamaṃ rūpapariggahaṃ dassetvā idāni rūpapubbaṅgamaṃ arūpapariggahaṃ dassento ‘‘atha vā’’tiādimāha. Kesādīsu koṭṭhāsesu…pe… taṃnissitarūpāni ca pariggahetvāti ettha pana kese tāva thaddhalakkhaṇaṃ pathavīdhātūti pariggahetabbaṃ, tattheva ābandhanalakkhaṇaṃ āpodhātūti, paripācanalakkhaṇaṃ tejodhātūti, vitthambhanalakkhaṇaṃ vāyodhātūti evaṃ sabbakoṭṭhāsesu ekekasmiṃ koṭṭhāse cattāri cattāri mahābhūtāni pariggahetabbāni. Athānena yāthāvato sarasalakkhaṇato āvibhūtāsu dhātūsu kammasamuṭṭhānamhi tāva kese vuttalakkhaṇā tā catasso ca dhātuyo taṃnissito ca vaṇṇo gandho raso ojā jīvitaṃ kāyapasādoti evaṃ kāyadasakavasena dasa rūpāni, tattheva bhāvassa atthitāya bhāvadasakavasena dasa rūpāni, āhārasamuṭṭhānaṃ ojaṭṭhamakaṃ, utusamuṭṭhānaṃ cittasamuṭṭhānanti aparānipi catuvīsatīti evaṃ catusamuṭṭhānesu catuvīsatikoṭṭhāsesu catucattālīsa rūpāni pariggahetabbāni. Sedo assu kheḷo siṅghāṇikāti ime pana catūsu utucittasamuṭṭhānesu dvinnaṃ ojaṭṭhamakānaṃ vasena soḷasa soḷasa rūpāni. Udariyaṃ karīsaṃ pubbaṃ muttanti imesu catūsu utusamuṭṭhānesu utusamuṭṭhānasseva ojaṭṭhamakassa vasena aṭṭha aṭṭha rūpāni pariggahetabbāni. Esa tāva dvattiṃsākāre nayo.

Ye pana imasmiṃ dvattiṃsākāre āvibhūte apare cattāro tejokoṭṭhāsā, cha vāyokoṭṭhāsāti dasa ākārā āvi bhavanti, tattha asitādiparipācake tāva kammajatejokoṭṭhāsamhi ojaṭṭhamakañceva jīvitañcāti nava rūpāni, tathā cittaje assāsapassāsakoṭṭhāse ojaṭṭhamakañceva saddo cāti nava, sesesu catusamuṭṭhānesu aṭṭhasu jīvitanavakañceva tīṇi ca ojaṭṭhamakānīti tettiṃsa tettiṃsa rūpāni pariggahetabbāni. Evaṃ vitthārato dvācattālīsākāravasena imesu bhūtupādāyarūpesu pākaṭesu jātesu vatthudvāravasena pañca cakkhudasakādayo hadayavatthudasakañcāti aparānipi saṭṭhi rūpāni pariggahetabbāni. Sace panassa tena tena mukhena rūpaṃ pariggahetvā arūpaṃ pariggaṇhato sukhumattā arūpaṃ na upaṭṭhāti, tena dhuranikkhepaṃ akatvā rūpameva punappunaṃ sammasitabbaṃ manasi kātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ. Yathā yathā hissa rūpaṃ suvikkhālitaṃ hoti nijjaṭaṃ suparisuddhaṃ, tathā tathā tadārammaṇā arūpadhammā sayameva pākaṭā honti.

Yathā hi cakkhumato purisassa aparisuddhe ādāse mukhanimittaṃ olokentassa nimittaṃ na paññāyatīti na ādāsaṃ chaḍḍeti, atha kho naṃ punappunaṃ parimajjati, tassa parisuddhe ādāse nimittaṃ sayameva pākaṭaṃ hoti, evameva tena bhikkhunā dhuranikkhepaṃ akatvā rūpameva punappunaṃ sammasitabbaṃ manasi kātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ. Yathā yathā hissa rūpaṃ suvikkhālitaṃ hoti nijjaṭaṃ suparisuddhaṃ, tathā tathā tadārammaṇā arūpadhammā sayameva pākaṭā honti. Evaṃ suvisuddharūpapariggahassa panassa arūpadhammā tīhākārehi upaṭṭhahanti phassavasena vā vedanāvasena vā viññāṇavasena vā.

Kathaṃ ? Ekassa tāva ‘‘kese pathavīdhātu kakkhaḷalakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā’’tiādinā nayena dhātuyo pariggaṇhantassa paṭhamābhinipāto phasso, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, saddhiṃ phassena cetanā saṅkhārakkhandho, cittaṃ viññāṇakkhandhoti upaṭṭhāti. Evaṃ arūpadhammā phassavasena upaṭṭhahanti. Ekassa ‘‘kese pathavīdhātu kakkhaḷalakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā’’ti tadārammaṇarasānubhavanakavedanā vedanākkhandho, taṃsampayuttā saññā saññākkhandho, taṃsampayutto phasso ca cetanā ca saṅkhārakkhandho, taṃsampayuttaṃ cittaṃ viññāṇakkhandhoti upaṭṭhāti. Evaṃ vedanāvasena arūpadhammā upaṭṭhahanti. Aparassa ‘‘kese pathavīdhātu kakkhaḷalakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷalakkhaṇā’’ti ārammaṇapaṭivijānanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti upaṭṭhāti. Evaṃ viññāṇavasena arūpadhammā upaṭṭhahanti. Etenevupāyena ‘‘kammasamuṭṭhāne kese pathavīdhātu kakkhaḷalakkhaṇā’’tiādinā nayena dvācattālīsāya dhātukoṭṭhāsesu catunnaṃ catunnaṃ dhātūnaṃ vasena sesesupi vatthu cakkhādīsu dasakesu manodhātumanoviññāṇadhātūnaṃ nissayalakkhaṇaṃ hadayavatthu rūpābhighātārahabhūtappasādalakkhaṇaṃ cakkhūtiādinā vatthudvāravasena pariggaṇhantassa paṭhamābhinipāto phasso, taṃsampayuttā vedanā vedanākkhandhotiādinā phassādivasena tīhi ākārehi arūpadhammā upaṭṭhahanti. Tena vuttaṃ ‘‘yathāpariggahitarūpārammaṇaṃ yathāpariggahitarūpavatthudvārārammaṇaṃ vā sasampayuttadhammaṃ viññāṇañca passatī’’ti.

Idāni aññathāpi rūpapubbaṅgamaṃ arūpapariggahaṃ dassento ‘‘atha vā’’tiādimāha. Tattha yathā hītiādi kāyassa cittassa ca assāsapassāsānaṃ samudayabhāvadassanaṃ. Kammāragaggarīti kammārānaṃ ukkāya aggidhamanabhastā. Dhamamānāyāti dhūmāyantiyā, vātaṃ gāhāpentiyāti attho. Tajjanti tadanurūpaṃ. Evamevanti ettha kammāragaggarī viya karajakāyo, vāyāmo viya cittaṃ daṭṭhabbaṃ. Kiñcāpi assāsapassāsā cittasamuṭṭhānā, karajakāyaṃ pana vinā tesaṃ appavattanato ‘‘kāyañca cittañca paṭicca assāsapassāsā’’ti vuttaṃ.

Tassāti nāmarūpassa. Paccayaṃ pariyesatīti ‘‘avijjāsamudayā rūpasamudayo’’tiādinā avijjādikaṃ paccayaṃ pariyesati vīmaṃsati pariggaṇhāti. Kaṅkhaṃ vitaratīti ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’ntiādinayappavattaṃ soḷasavatthukaṃ vicikicchaṃ atikkamati pajahati. ‘‘Yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’ntiādinayappavattaṃ kalāpasammasanaṃ. Pubbabhāgeti paṭipadāñāṇadassanavisuddhipariyāpannāya udayabbayānupassanāya pubbabhāge uppanne. Obhāsādayoti obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upekkhā upaṭṭhānaṃ nikantīti ime obhāsādayo dasa.

Tattha (visuddhi. 2.733; paṭi. ma. aṭṭha. 2.2.6) obhāsoti vipassanobhāso, so ca vipassanācittasamuṭṭhitaṃ santatipatitaṃ utusamuṭṭhānañca pabhassararūpaṃ. Tattha vipassanācittasamuṭṭhitaṃ yogino sarīraṭṭhameva pabhassaraṃ hutvā tiṭṭhati cittajarūpānaṃ sarīraṃ muñcitvā bahi appavattanato, itaraṃ sarīraṃ muñcitvā ñāṇānubhāvānurūpaṃ samantato pattharati, taṃ tasseva paññāyati. Tena phuṭṭhokāse rūpagatampi passati, passanto ca cakkhuviññāṇena passati, udāhu manoviññāṇenāti vīmaṃsitabbanti vadanti. Dibbacakkhulābhino viya taṃ manoviññāṇaviññeyyamevāti vattuṃ yuttaṃ viya dissati. So kho panāyaṃ obhāso kassaci bhikkhuno pallaṅkaṭṭhānamattameva obhāsento uppajjati, kassaci antogabbhaṃ, kassaci bahigabbhampi, kassaci sakalavihāraṃ, gāvutaṃ, aḍḍhayojanaṃ, yojanaṃ, dviyojanaṃ, tiyojanaṃ, kassaci pathavītalato yāva akaniṭṭhabrahmalokā ekālokaṃ kurumāno. Bhagavato pana dasasahassilokadhātuṃ obhāsento udapādi. Tasmiṃ pana uppanne yogāvacaro ‘‘na vata me ito pubbe evarūpo obhāso uppannapubbo, addhā maggappattosmi phalappattosmī’’ti amaggameva ‘‘maggo’’ti, aphalameva ca ‘‘phala’’nti gaṇhāti. Tassa amaggaṃ ‘‘maggo’’ti aphalaṃ vā ‘‘phala’’nti gaṇhato vipassanāvīthi ukkantā nāma hoti. So attano mūlakammaṭṭhānaṃ vissajjetvā obhāsameva assādento nisīdati.

Ñāṇanti vipassanāñāṇaṃ. Tassa kira rūpārūpadhamme tulayantassa tīrayantassa vissaṭṭhaindavajiramiva avihatavegaṃ tikhiṇaṃ sūraṃ ativisadaṃ ñāṇaṃ uppajjati.

Pītīti vipassanāpīti. Tassa kira tasmiṃ samaye khuddikā pīti khaṇikā pīti okkantikā pīti ubbegā pīti pharaṇā pītīti ayaṃ pañcavidhā pīti sakalasarīraṃ pūrayamānā uppajjati.

Passaddhīti vipassanāpassaddhi. Tassa kira tasmiṃ samaye rattiṭṭhāne vā divāṭṭhāne vā nisinnassa kāyacittānaṃ neva daratho, na gāravaṃ, na kakkhaḷatā, na akammaññatā, na gelaññaṃ, na vaṅkatā hoti, atha kho panassa kāyacittāni passaddhāni lahūni mudūni kammaññāni suvisadāni ujukāniyeva honti. So imehi passaddhādīhi anuggahitakāyacitto tasmiṃ samaye amānusiṃ nāma ratiṃ anubhavati. Yaṃ sandhāya vuttaṃ –

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato.

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 373-374);

Evamassa imaṃ amānusiṃ ratiṃ sādhayamānā lahutādisampayuttā passaddhi uppajjati.

Sukhanti vipassanāsukhaṃ. Tassa kira tasmiṃ samaye sakalasarīraṃ abhisandayamānaṃ atipaṇītaṃ sukhamuppajjati.

Adhimokkhoti saddhā. Vipassanāsampayuttāyeva hissa cittacetasikānaṃ atisayappasādabhūtā balavatī saddhā uppajjati.

Paggahoti vīriyaṃ. Vipassanāsampayuttameva hissa asithilamanaccāraddhaṃ supaggahitaṃ vīriyaṃ uppajjati.

Upaṭṭhānanti sati. Vipassanāsampayuttāyeva hissa sūpaṭṭhitā suppatiṭṭhitā nikhātā acalā pabbatarājasadisā sati uppajjati. So yaṃ yaṃ ṭhānaṃ āvajjati samannāharati manasi karoti paccavekkhati, taṃ taṃ ṭhānamassa okkantitvā pakkhanditvā dibbacakkhuno paraloko viya satiyā upaṭṭhāti.

Upekkhāti vipassanupekkhā ceva āvajjanupekkhā ca. Tasmiñhissa samaye sabbasaṅkhāresu majjhattabhūtā vipassanupekkhā balavatī uppajjati, manodvāre āvajjanupekkhāpi. Sā hissa taṃ taṃ ṭhānaṃ āvajjentassa vissaṭṭhaindavajiramiva pattapuṭe pakkhandatattanārāco viya ca sūrā tikhiṇā hutvā vahati.

Nikantīti vipassanānikanti. Evaṃ obhāsādipaṭimaṇḍitāya hissa vipassanāya ālayaṃ kurumānā sukhumā santākārā nikanti uppajjati, yā ‘‘kileso’’ti pariggahetumpi na sakkā hoti.

Yathā ca obhāse, evaṃ etesupi aññatarasmiṃ uppanne yogāvacaro ‘‘na vata me ito pubbe evarūpaṃ ñāṇaṃ uppannapubbaṃ, evarūpā pīti, passaddhi, sukhaṃ, adhimokkho, paggaho, upaṭṭhānaṃ, upekkhā, nikanti uppannapubbā, addhā maggappattosmi phalappattosmī’’ti amaggameva ‘‘maggo’’ti aphalameva ca ‘‘phala’’nti gaṇhāti, tassa amaggaṃ ‘‘maggo’’ti aphalaṃ ‘‘phala’’nti gaṇhato vipassanāvīthi ukkantā nāma hoti. So attano mūlakammaṭṭhānaṃ vissajjetvā nikantimeva assādento nisīdati.

Ettha ca obhāsādayo upakkilesavatthutāya ‘‘upakkilesā’’ti vuttā, na akusalattā, nikanti pana upakkileso ceva upakkilesavatthu ca . Vatthuvaseneva cete dasa, gāhavasena pana samatiṃsa honti. Kathaṃ? ‘‘Mama obhāso uppanno’’ti gaṇhato hi diṭṭhiggāho hoti, ‘‘manāpo vata obhāso uppanno’’ti gaṇhato mānaggāho, obhāsaṃ assādayato taṇhāgāho. Iti obhāse diṭṭhimānataṇhāvasena tayo gāhā. Tathā sesesupīti evaṃ gāhavasena samatiṃsa upakkilesā honti. Tesaṃ vasena akusalo abyatto yogāvacaro obhāsādīsu kampati vikkhipati, obhāsādīsu ekekaṃ ‘‘etaṃ mama, esohamasmi, eso me attā’’ti samanupassati. Tenāhu porāṇā –

‘‘Obhāse ceva ñāṇe ca, pītiyā ca vikampati;

Passaddhiyā sukhe ceva, yehi cittaṃ pavedhati.

‘‘Adhimokkhe ca paggāhe, upaṭṭhāne ca kampati;

Upekkhāvajjanāya ceva, upekkhāya ca nikantiyā’’ti. (paṭi. ma. 2.7)

Kusalo paṇḍito byatto buddhisampanno yogāvacaro obhāsādīsu uppannesu ‘‘ayaṃ kho me obhāso uppanno, so kho panāyaṃ anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo’’ti iti vā taṃ paññāya paricchindati upaparikkhati. Atha vā panassa evaṃ hoti – sace obhāso attā bhaveyya, attāti gahetuṃ vaṭṭeyya, anattāva panāyaṃ ‘‘attā’’ti gahito. Tasmā so avasavattanaṭṭhena anattā, hutvā abhāvaṭṭhena anicco, uppādavayapaṭipīḷanaṭṭhena dukkhoti upaparikkhati. Yathā ca obhāse, evaṃ sesesupi. So evaṃ upaparikkhitvā obhāsaṃ ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti samanupassati. Ñāṇaṃ…pe… nikantiṃ ‘‘netaṃ mama, nesohamasmi, na meso attā’’ti samanupassati. Evaṃ samanupassanto obhāsādīsu na kampati na vedhati. Tenāhu porāṇā –

‘‘Imāni dasa ṭhānāni, paññā yassa pariccitā;

Dhammuddhaccakusalo hoti, na ca vikkhepa gacchatī’’ti. (paṭi. ma. 2.7);

So evaṃ vikkhepaṃ agacchanto taṃ samatiṃsavidhaṃ upakkilesajaṭaṃ vijaṭetvā ‘‘obhāsādayo dhammā na maggo, upakkilesavimuttaṃ pana vīthippaṭipannaṃ vipassanāñāṇaṃ maggo’’ti amaggaṃ maggañca vavatthapeti. Yaṃ sandhāyetaṃ vuttaṃ ‘‘obhāsādayo dasa vipassanupakkilese pahāya upakkilesavimuttaṃ paṭipadāñāṇaṃ maggoti vavatthapetvā’’ti. Udayaṃ pahāyāti udayabbayānupassanāya gahitaṃ saṅkhārānaṃ udayaṃ vissajjetvā tesaṃ bhaṅgasseva anupassanato bhaṅgānupassanāñāṇaṃ patvā ādīnavānupassanāpubbaṅgamāya nibbidānupassanāya nibbindanto muñcitukamyatāpaṭisaṅkhānupassanāsaṅkhārupekkhānulomañāṇānaṃ ciṇṇapariyante uppannagotrabhuñāṇānantaraṃ uppannena maggañāṇena sabbasaṅkhāresu virajjanto vimuccanto. Maggakkhaṇe hi ariyo virajjati vimuccatīti ca vuccati. Tenāha – ‘‘yathākkamaṃ cattāro ariyamagge pāpuṇitvā’’ti. Maggaphalanibbānapahīnāvasiṭṭhakilesasaṅkhātassa paccavekkhitabbassa pabhedena ekūnavīsatibhedassa. Arahato hi avasiṭṭhakilesābhāvena ekūnavīsati paccavekkhaṇañāṇāni. Assāti ānāpānassatikammaṭṭhānikassa.

Visuṃ kammaṭṭhānabhāvanānayo nāma natthīti paṭhamacatukkavasena adhigatajjhānassa vedanācittadhammānupassanāvasena desitattā vuttaṃ. Tesanti tiṇṇaṃ catukkānaṃ. Pītippaṭisaṃvedīti pītiyā paṭi paṭi sammadeva vedanasīlo, tassā vā paṭi paṭi sammadeva vedo etassa atthi, taṃ vā paṭi paṭi sammadeva vedayamāno. Tattha kāmaṃ saṃvedanaggahaṇeneva pītiyā sakkaccaṃ viditabhāvo bodhito hoti, yehi pana pakārehi tassā saṃvedanaṃ icchitaṃ, taṃ dassetuṃ paṭi-saddaggahaṇaṃ ‘‘paṭi paṭi saṃvedīti paṭisaṃvedī’’ti. Tenāha ‘‘dvīhākārehī’’tiādi.

Tattha kathaṃ ārammaṇato pīti paṭisaṃviditā hotīti pucchāvacanaṃ. Sappītike dve jhāne samāpajjatī’’ti pītisahagatāni dve paṭhamadutiyajjhānāni paṭipāṭiyā samāpajjati. Tassāti tena. ‘‘Paṭisaṃviditā’’ti hi padaṃ apekkhitvā kattuatthe etaṃ sāmivacanaṃ. Samāpattikkhaṇeti samāpannakkhaṇe. Jhānapaṭilābhenāti jhānena samaṅgibhāvena. Ārammaṇatoti ārammaṇamukhena, tadārammaṇajjhānapariyāpannā pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kiṃ vuttaṃ hoti? Yathā nāma sappapariyesanaṃ carantena tassa āsaye paṭisaṃvidite sopi paṭisaṃvidito eva hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ pītiyā āsayabhūte ārammaṇe paṭisaṃvidite sā pīti paṭisaṃviditā eva hoti salakkhaṇato sāmaññalakkhaṇato ca tassā gahaṇassa sukarattāti.

Kathaṃ asammohato pīti paṭisaṃviditā hotīti ānetvā sambandhitabbaṃ. Vipassanākkhaṇeti vipassanāpaññāya tikkhavisadappavattāya visayato dassanakkhaṇe. Lakkhaṇapaṭivedhenāti pītiyā salakkhaṇassa sāmaññalakkhaṇassa ca paṭivijjhanena. Yañhi yassa visesato sāmaññato ca lakkhaṇaṃ, tasmiṃ vidite so yāthāvato vidito eva hoti. Tenāha – ‘‘asammohato pīti paṭisaṃviditā hotī’’ti.

Idāni tamatthaṃ pāḷiyā eva vibhāvetuṃ ‘‘vuttañheta’’ntiādimāha. Tattha dīghaṃassāsavasenātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha pana satokāritādassanavasena pāḷi āgatā, idha pītippaṭisaṃviditāvasena. Pītippaṭisaṃviditā ca atthato vibhattā eva. Apica ayamettha saṅkhepattho – dīghaṃassāsavasenāti dīghassa assāsassa ārammaṇabhūtassa vasena pajānato sā pīti paṭisaṃviditā hotīti sambandho. Cittassa ekaggataṃ avikkhepaṃ pajānatoti jhānapariyāpannaṃ avikkhepoti laddhanāmaṃ cittassekaggataṃ taṃsampayuttāya paññāya pajānato. Yatheva hi ārammaṇamukhena pīti paṭisaṃviditā hoti, evaṃ taṃsampayuttadhammāpi ārammaṇamukhena paṭisaṃviditā eva hontīti. Sati upaṭṭhitā hotīti dīghaṃassāsavasena jhānasampayuttā sati tassa ārammaṇe upaṭṭhitā ārammaṇamukhena jhānepi upaṭṭhitā nāma hoti. Tāya satiyāti evaṃ upaṭṭhitāya tāya satiyā yathāvuttena tena ñāṇena suppaṭividitattā ārammaṇassa tassa vasena tadārammaṇā sā pīti paṭisaṃviditā hoti. Dīghaṃpassāsavasenātiādīsupi imināva nayena attho veditabbo.

Evaṃ paṭhamacatukkavasena dassitaṃ pītippaṭisaṃvedanaṃ ārammaṇato asammohato ca vibhāgaso dassetuṃ ‘‘āvajjato’’tiādi vuttaṃ. Tattha āvajjatoti jhānaṃ āvajjentassa. Sā pītīti sā jhānapariyāpannā pīti. Jānatoti samāpannakkhaṇe ārammaṇamukhena jānato. Tassa sā pīti paṭisaṃviditā hotīti sambandho. Passatoti dassanabhūtena ñāṇena jhānato vuṭṭhāya passantassa. Paccavekkhatoti jhānaṃ paccavekkhantassa. Cittaṃ adhiṭṭhahatoti ‘‘ettakaṃ velaṃ jhānasamaṅgī bhavissāmī’’ti jhānacittaṃ adhiṭṭhahantassa. Evaṃ pañcannaṃ vasībhāvānaṃ vasena jhānassa pajānanamukhena ārammaṇato pītiyā paṭisaṃvedanā dassitā.

Idāni yehi dhammehi jhānaṃ vipassanā ca sijjhanti, tesaṃ jhānapariyāpannānaṃ vipassanāmaggapariyāpannānañca saddhādīnaṃ vasena pītippaṭisaṃvedanaṃ dassetuṃ ‘‘saddhāya adhimuccato’’tiādi vuttaṃ. Tattha adhimuccatoti saddahantassa, samathavipassanāvasenāti adhippāyo. Vīriyaṃ paggaṇhatotiādīsupi eseva nayo. Abhiññeyyanti abhivisiṭṭhāya paññāya jānitabbaṃ. Abhijānatoti vipassanāpaññāpubbaṅgamāya maggapaññāya jānato. Pariññeyyanti dukkhasaccaṃ tīraṇapariññāya maggapaññāya ca parijānato. Pahātabbanti samudayasaccaṃ pahānapariññāya maggapaññāya ca pajahato. Bhāvayato sacchikaroto bhāvetabbaṃ maggasaccaṃ, sacchikātabbaṃ nirodhasaccaṃ. Keci panettha pītiyā eva vasena abhiññeyyādīni uddharanti, taṃ ayuttaṃ jhānādisamudāyaṃ uddharitvā tato pītiyā niddhāraṇassa adhippetattā.

Ettha ca ‘‘dīghaṃassāsavasenā’’tiādinā paṭhamacatukkavasena ārammaṇato pītippaṭisaṃvedanaṃ vuttaṃ, tathā ‘‘āvajjato’’tiādīhi pañcahi padehi. ‘‘Abhiññeyyaṃ abhijānato’’tiādīhi pana asammohato, ‘‘saddhāya adhimuccato’’tiādīhi ubhayathāpi saṅkhepato samathavasena ārammaṇato vipassanāvasena asammohato pītippaṭisaṃvedanaṃ vuttanti daṭṭhabbaṃ. Kasmā panettha vedanānupassanāyaṃ pītisīsena vedanā gahitā, na sarūpato evāti? Bhūmivibhāgādivasena vedanaṃ bhinditvā catudhā vedanānupassanaṃ dassetuṃ. Apica vedanākammaṭṭhānaṃ dassento bhagavā pītiyā oḷārikattā taṃsampayuttasukhaṃ sukhaggahaṇatthaṃ pītisīsena dasseti.

Eteneva nayena avasesapadānīti sukhappaṭisaṃvedī cittasaṅkhārappaṭisaṃvedīti padāni pītippaṭisaṃvedī-pade āgatanayeneva atthato veditabbāni. Sakkā hi ‘‘dvīhākārehi sukhappaṭisaṃviditā hoti, cittasaṅkhārappaṭisaṃviditā hoti ārammaṇato’’tiādinā pītiṭṭhāne sukhādipadāni pakkhipitvā ‘‘sukhasahagatāni tīṇi jhānāni cattāri vā jhānāni samāpajjatī’’tiādinā atthaṃ viññātuṃ. Tenāha ‘‘tiṇṇaṃ jhānānaṃ vasenā’’tiādi. Vedanādayoti ādi-saddena saññā gahitā. Tenāha ‘‘dve khandhā’’ti. Vipassanābhūmidassanatthanti pakiṇṇakasaṅkhārasammasanavasena vipassanāya bhūmidassanatthaṃ ‘‘sukhanti dve sukhānī’’tiādi vuttaṃ samathe kāyikasukhābhāvato. Soti so passambhanapariyāyena vutto nirodho. ‘‘Imassa hi bhikkhuno apariggahitakāle’’tiādinā vitthārato kāyasaṅkhāre vutto, tasmā tattha vuttanayeneva veditabbo. Tattha kāyasaṅkhāravasena āgato, idha cittasaṅkhāravasenāti ayameva viseso.

Evaṃ cittasaṅkhārassa passambhanaṃ atidesena dassetvā yadaññaṃ imasmiṃ catukke vattabbaṃ, taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha pītipadeti ‘‘pītippaṭisaṃvedī’’tiādinā desitakoṭṭhāse. Pītisīsena vedanā vuttāti pītiapadesena taṃsampayuttā vedanā vuttā, na pītīti adhippāyo. Tattha kāraṇaṃ heṭṭhā vuttameva. Dvīsu cittasaṅkhārapadesūti ‘‘cittasaṅkhārappaṭisaṃvedī passambhayaṃ cittasaṅkhāra’’nti cittasaṅkhārapaṭisaṃyuttesu dvīsu padesu. ‘‘Viññāṇapaccayā nāmarūpa’’nti vacanato cittena paṭibaddhāti cittapaṭibaddhā. Tato eva kāmaṃ cittena saṅkharīyantīti cittasaṅkhārā, saññāvedanādayo, idha pana upalakkhaṇamattaṃ, saññāvedanāva adhippetāti āha ‘‘saññāsampayuttā vedanā’’ti.

Cittappaṭisaṃvedīti ettha dvīhākārehi cittapaṭisaṃviditā hoti ārammaṇato asammohato ca. Kathaṃ ārammaṇato? Cattāri jhānāni samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhenātiādinā vuttanayānusārena sabbaṃ suviññeyyanti āha – ‘‘catunnaṃ jhānānaṃ vasena cittapaṭisaṃviditā veditabbā’’ti. Cittaṃ modentoti jhānasampayuttaṃ cittaṃ sampayuttāya pītiyā modayamāno, taṃ vā pītiṃ ārammaṇaṃ katvā pavattaṃ vipassanācittaṃ tāya eva ārammaṇabhūtāya pītiyāmodayamāno. Pamodentotiādīni padāni tasseva vevacanāni pītipariyāyabhāvato.

Sampayuttāya pītiyā cittaṃ āmodetīti jhānacittasampayuttāya pītisambojjhaṅgabhūtāya odagyalakkhaṇāya jhānapītiyā tameva jhānacittaṃ sahajātādipaccayavasena ceva jhānapaccayavasena ca paribrūhento haṭṭhappahaṭṭhākāraṃ pāpento āmodeti pamodeti ca. Ārammaṇaṃ katvāti uḷāraṃ jhānasampayuttaṃ pītiṃ ārammaṇaṃ katvā pavattamānaṃ vipassanācittaṃ tāya eva ārammaṇabhūtāya pītiyā yogāvacaro haṭṭhappahaṭṭhākāraṃ pāpento ‘‘āmodeti pamodetī’’ti vuccati.

Samaṃṭhapentoti yathā īsakampi līnapakkhaṃ uddhaccapakkhañca anupaggamma anonataṃ anunnataṃ yathā indriyānaṃ samattapaṭipattiyā avisamaṃ, samādhissa vā ukkaṃsagamanena āneñjappattiyā sammadeva ṭhitaṃ hoti, evaṃ appanāvasena ṭhapento. Lakkhaṇappaṭivedhenāti aniccādikassa lakkhaṇassa paṭi paṭi vijjhanena khaṇe khaṇe avabodhena. Khaṇikacittekaggatāti khaṇamattaṭṭhitiko samādhi. Sopi hi ārammaṇe nirantaraṃ ekākārena pavattamāno paṭipakkhena anabhibhūto appito viya cittaṃ niccalaṃ ṭhapeti. Tena vuttaṃ ‘‘evaṃ uppannāyā’’tiādi.

Mocentoti vikkhambhanavimuttivasena vivecento visuṃ karonto, nīvaraṇāni pajahantoti attho. Vipassanākkhaṇeti bhaṅgānupassanākkhaṇe. Bhaṅgo hi nāma aniccatāya paramā koṭi, tasmā tāya bhaṅgānupassako yogāvacaro cittamukhena sabbaṃ saṅkhāragataṃ aniccato passati, no niccato, aniccassa dukkhattā dukkhassa ca anattattā tadeva dukkhato anupassati, no sukhato, anattato anupassati, no attato. Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, na taṃ abhinanditabbaṃ, yañca na abhinanditabbaṃ, na taṃ rañjitabbaṃ, tasmā bhaṅgadassanānusārena ‘‘aniccaṃ dukkhaṃ anattā’’ti saṅkhāragate diṭṭhe tasmiṃ nibbindati, no nandati, virajjati, no rajjati, so evaṃ nibbindanto virajjanto lokiyeneva tāva ñāṇena rāgaṃ nirodheti no samudeti, nāssa samudayaṃ karotīti attho. Atha vā so evaṃ viratto yathā diṭṭhaṃ saṅkhāragataṃ, taṃ tathā diṭṭhaṃ attano ñāṇena nirodheti no samudeti, nirodhamevassa manasi karoti, no samudayanti attho, so evaṃ paṭipanno paṭinissajjati, no ādiyatīti vuttaṃ hoti. Ayañhi aniccādianupassanā saddhiṃ khandhābhisaṅkhārehi kilesānaṃ pariccajanato saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato ca pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggocāti vuccati. Tasmā tāya samannāgato yogāvacaro vuttanayena kilese ca pariccajati, nibbāne ca pakkhandati. Tena vuttaṃ ‘‘so vipassanākkhaṇe aniccānupassanāya niccasaññāto cittaṃ mocento vimocento…pe… paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento assasati ceva passasati cā’’ti.

Tattha aniccassa, aniccanti vā anupassanā aniccānupassanā. Tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāya etaṃ nāmaṃ. Niccasaññātoti saṅkhatadhamme ‘‘niccā sassatā’’ti pavattāya micchāsaññāya. Saññāsīsena cittadiṭṭhīnampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo sukhasaññādīsupi. Nibbidānupassanāyāti saṅkhāresu nibbindanākārena pavattāya anupassanāya . Nanditoti sappītikataṇhāto. Virāgānupassanāyāti tathā virajjanākārena pavattāya anupassanāya. Tena vuttaṃ ‘‘rāgato mocento’’ti. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. Yathā saṅkhārā nirujjhantiyeva āyatiṃ punabbhavavasena nuppajjanti, evaṃ vā anupassanā nirodhānupassanā. Muñcitukamyatā hi ayaṃ balappattā. Tenāha ‘‘samudayato mocento’’ti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Ādānatoti niccādivasena gahaṇato, paṭisandhiggahaṇato vāti evamettha attho daṭṭhabbo.

Aniccanti anupassī, aniccassa vā anupassanasīlo aniccānupassīti ettha kiṃ pana taṃ aniccaṃ, kathaṃ vā aniccaṃ, kā vā aniccānupassanā, kassa vā aniccānupassanāti catukkaṃ vibhāvetabbanti taṃ dassento ‘‘aniccaṃ veditabba’’ntiādimāha. Tattha niccaṃ nāma dhuvaṃ sassataṃ yathā taṃ nibbānaṃ, na niccanti aniccaṃ, udayabbayavantaṃ, atthato saṅkhatā dhammāti āha aniccanti pañcakkhandhā. Kasmā? Uppādavayaññathattabhāvāti, uppādavayaññathattasabbhāvāti attho. Tattha saṅkhatadhammānaṃ hetupaccayehi uppajjanaṃ ahutvā sambhavo attalābho uppādo, uppannānaṃ tesaṃ khaṇanirodho vināso vayo, jarāya aññathābhāvo aññathattaṃ. Yathā hi uppādāvatthāya bhinnāya bhaṅgāvatthāyaṃ vatthubhedo natthi, evaṃ ṭhitisaṅkhātāyaṃ bhaṅgābhimukhāvatthāyampi vatthubhedo natthi. Yattha jarāvohāro, tasmā ekassapi dhammassa jarā yujjati, yā khaṇikajarāti vuccati. Ekaṃsena ca uppādabhaṅgāvatthāsu vatthuno abhedo icchitabbo, aññathā ‘‘añño uppajjati, añño bhijjatī’’ti āpajjeyya. Tayidaṃ khaṇikajaraṃ sandhāyāha ‘‘aññathatta’’nti.

Yassa lakkhaṇattayassa bhāvā khandhesu aniccasamaññā, tasmiṃ lakkhaṇattaye aniccatā samaññāti ‘‘aniccatāti tesaṃyeva uppādavayaññathatta’’nti vatvā visesato dhammānaṃ khaṇikanirodhe aniccatāvohāroti dassento ‘‘hutvā abhāvo vā’’tiādimāha. Tattha uppādapubbakattā abhāvassa hutvā-gahaṇaṃ. Tena pākaṭabhāvapubbakattaṃ vināsabhāvassa dasseti. Tenevākārenāti nibbattanākārena. Khaṇabhaṅgenāti khaṇikanirodhena. Tassā aniccatāyāti khaṇikabhaṅgasaṅkhātāya aniccatāya. Tāya anupassanāyāti yathāvuttāya aniccānupassanāya. Samannāgatoti samaṅgibhūto yogāvacaro.

Khayoti saṅkhārānaṃ vināso. Virajjanaṃ tesaṃyeva vilujjanaṃ virāgo, khayo eva virāgo khayavirāgo, khaṇikanirodho. Accantamettha etasmiṃ adhigate saṅkhārā virajjanti nirujjhantīti accantavirāgo, nibbānaṃ. Tenāha ‘‘khayavirāgoti saṅkhārānaṃ khaṇabhaṅgo. Accantavirāgoti nibbāna’’nti. Tadubhayadassanavasena pavattāti khayavirāgānupassanāvasena vipassanāya, accantavirāgānupassanāvasena maggassa pavatti yojetabbā. Ārammaṇato vā vipassanāya khayavirāgānupassanāvasena pavatti, tanninnabhāvato accantavirāgānupassanāvasena, maggassa pana asammohato khayavirāgānupassanāvasena, ārammaṇato accantavirāgānupassanāvasena pavatti veditabbā. Eseva nayoti iminā yasmā virāgānupassīpade vuttanayānusārena ‘‘dve nirodhā khayanirodho ca accantanirodho cā’’ti evamādiatthavaṇṇanaṃ atidissati, tasmā virāgaṭṭhāne nirodhapadaṃ pakkhipitvā ‘‘khayo saṅkhārānaṃ vināso’’tiādinā idha vuttanayena tassa atthavaṇṇanā veditabbā.

Paṭinissajjanaṃ pahātabbassa tadaṅgavasena vā samucchedavasena vā pariccajanaṃ pariccāgapaṭinissaggo. Tathā sabbupadhīnaṃ paṭinissaggabhūte visaṅkhāre attano nissajjanaṃ tanninnatāya vā tadārammaṇatāya vā tattha pakkhandanaṃ pakkhandanapaṭinissaggo. Tadaṅgavasenāti ettha aniccānupassanā tāva tadaṅgappahānavasena niccasaññaṃ pariccajati, pariccajantī ca tassā tathā appavattiyaṃ ye ‘‘nicca’’nti gahaṇavasena kilesā tammūlakā ca abhisaṅkhārā tadubhayamūlakā ca vipākakkhandhā anāgate uppajjeyyuṃ, te sabbepi appavattikaraṇavasena pariccajati, tathā dukkhasaññādayo. Tenāha – ‘‘vipassanā hi tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajatī’’ti. Saṅkhatadosadassanenāti saṅkhate tebhūmakasaṅkhāragate aniccatādidosadassanena. Niccādibhāvena tabbiparīte. Tanninnatāyāti tadadhimuttatāya. Pakkhandatīti anupavisati anupavisantaṃ viya hoti. Saddhiṃ khandhābhisaṅkhārehi kilese pariccajatīti maggena kilesesu pariccattesu avipākadhammatāpādanena abhisaṅkhārā tammūlakā ca khandhā anuppattirahabhāvena pariccattā nāma hontīti sabbepi te maggo pariccajatīti vuttaṃ. Ubhayanti vipassanāñāṇaṃ maggañāṇañca. Maggañāṇampi hi gotrabhuñāṇassa anu pacchā nibbānadassanato anupassanāti vuccati.

Idañca catutthacatukkaṃ suddhavipassanāvaseneva vuttaṃ, purimāni pana tīṇi samathavipassanāvasena. Evaṃ catunnaṃ catukkānaṃ vasena soḷasavatthukāya ānāpānassatiyā bhāvanā veditabbā. Evaṃ soḷasavatthuvasena ca ayaṃ ānāpānassati bhāvitā mahapphalā hoti mahānisaṃsāti veditabbā. ‘‘Evaṃ bhāvito kho, bhikkhave, ānāpānassatisamādhī’’tiādinā pana santabhāvādivasena mahānisaṃsatā dassitā. Vitakkupacchedasamatthatāyapi cassa mahānisaṃsatā daṭṭhabbā. Ayañhi santapaṇītaasecanakasukhavihārattā samādhiantarāyakarānaṃ vitakkānaṃ vasena ito cito ca cittassa vidhāvanaṃ upacchinditvā ānāpānārammaṇābhimukhameva cittaṃ karoti. Teneva vuttaṃ – ‘‘ānāpānassati bhāvetabbā vitakkupacchedāyā’’ti (a. ni. 9.1; udā. 31). Vijjāvimuttipāripūriyā mūlabhāvenapi cassā mahānisaṃsatā veditabbā. Vuttañhetaṃ bhagavatā –

‘‘Ānāpānassati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī’’ti (ma. ni. 3.147).

Apica carimakānaṃ assāsapassāsānaṃ viditabhāvakaraṇatopissā mahānisaṃsatā veditabbā. Vuttañhetaṃ bhagavatā –

‘‘Evaṃ bhāvitāya, rāhula, ānāpānassatiyā evaṃ bahulīkatāya yepi te carimakā assāsapassāsā, tepi viditāva nirujjhanti, no aviditā’’ti (ma. ni. 2.121).

Tattha nirodhavasena tayo carimakā bhavacarimakā jhānacarimakā cuticarimakāti. Bhavesu hi kāmabhave assāsapassāsā pavattanti, rūpārūpabhavesu na pavattanti, tasmā te bhavacarimakā. Jhānesu purime jhānattaye pavattanti, catutthe nappavattanti, tasmā te jhānacarimakā. Ye pana cuticittassa purato soḷasamena cittena saddhiṃ uppajjitvā cuticittena saha nirujjhanti, ime cuticarimakā nāma. Ime idha carimakāti adhippetā.

Ime kira imaṃ kammaṭṭhānamanuyuttassa bhikkhuno pākaṭā honti ānāpānārammaṇassa suṭṭhu pariggahitattā. Cuticittassa hi purato soḷasamacittassa uppādakkhaṇe uppādaṃ āvajjayato uppādopi nesaṃ pākaṭo hoti, ṭhitiṃ āvajjayato ṭhitipi nesaṃ pākaṭā hoti, bhaṅgaṃ āvajjayato bhaṅgopi nesaṃ pākaṭo hoti. Ito aññaṃ kammaṭṭhānaṃ bhāvetvā arahattappattassa bhikkhuno hi āyuantaraṃ paricchinnaṃ vā hoti aparicchinnaṃ vā, imaṃ pana soḷasavatthukaṃ ānāpānassatiṃ bhāvetvā arahattappattassa āyuantaraṃ paricchinnameva hoti. So ‘‘ettakaṃ dāni me āyusaṅkhārā pavattissanti, na ito para’’nti ñatvā attano dhammatāya eva sarīrapaṭijaggananivāsanapārupanādīni sabbakiccāni katvā akkhīni nimīleti koṭapabbatavihāravāsitissatthero viya, mahākarañjiyavihāravāsimahātissatthero viya, devaputtaraṭṭhe piṇḍapātikatthero viya, cittalapabbatavihāravāsino dvebhātikattherā viya ca.

Tatridaṃ ekavatthuparidīpanaṃ – dvebhātikattherānaṃ kireko puṇṇamuposathadivase pātimokkhaṃ osāretvā bhikkhusaṅghaparivuto attano vasanaṭṭhānaṃ gantvā caṅkame ṭhito juṇhapakkhe padosavelāyaṃ candālokena samantato āsiñcamānakhīradhāraṃ viya gaganatalaṃ rajatapaṭṭasadisaṃ vālikāsanthatañca bhūmibhāgaṃ disvā ‘‘ramaṇīyo vatāyaṃ kālo, deso ca mama ajjhāsayasadiso, kīva ciraṃ nu kho ayaṃ dukkhabhāro vahitabbo’’ti attano āyusaṅkhāre upadhāretvā bhikkhusaṅghaṃ āha – ‘‘tumhehi kathaṃ parinibbāyantā bhikkhū diṭṭhapubbā’’ti. Tatra keci āhaṃsu – ‘‘amhehi āsane nisinnakāva parinibbāyantā diṭṭhapubbā’’ti. Keci ‘‘amhehi ākāse pallaṅkaṃ ābhujitvā nisinnakā’’ti. Thero āha – ‘‘ahaṃ dāni vo caṅkamantameva parinibbāyamānaṃ dassayissāmī’’ti. Tato caṅkame tiriyaṃ lekhaṃ katvā ‘‘ahaṃ ito caṅkamakoṭito parakoṭiṃ gantvā nivattamāno imaṃ lekhaṃ patvā parinibbāyissāmī’’ti vatvā caṅkamaṃ oruyha parabhāgaṃ gantvā nivattamāno ekena pādena lekhaṃ akkantakkhaṇeyeva parinibbāyīti.

Ānāpānassatisamādhikathāvaṇṇanā niṭṭhitā.

Paṭhamapaññattikathāvaṇṇanā

167. Yadipi ariyā neva attanāva attānaṃ jīvitā voropesuṃ, nāññamaññampi jīvitā voropesuṃ, nāpi migalaṇḍikaṃ samaṇakuttakaṃ upasaṅkamitvā samādapesuṃ, tathāpi yathāvuttehi tīhi pakārehi matānaṃ antare ariyānampi sabbhāvato ‘‘ariyapuggalamissakattā’’ti vuttaṃ. Na hi ariyā pāṇātipātaṃ kariṃsu na samādapesuṃ, nāpi samanuññā ahesuṃ. Atha vā puthujjanakāle attanāva attānaṃ ghātetvā maraṇasamaye vipassanaṃ vaḍḍhetvā ariyamaggaṃ paṭilabhitvā matānampi ariyānaṃ sabbhāvato imināva nayena attanāva attānaṃ jīvitā voropanassa ariyānampi sabbhāvato ariyapuggalamissakattā ‘‘moghapurisā’’ti na vuttaṃ. ‘‘Te bhikkhū’’ti vuttanti ‘‘kathañhi nāma te, bhikkhave, bhikkhū attanāpi attānaṃ jīvitā voropessantī’’ti ettha ‘‘moghapurisā’’ti avatvā ‘‘te bhikkhū’’ti vuttaṃ.

Anupaññattikathāvaṇṇanā

168. Itthīsu paṭibaddhacittatā nāma chandarāgena sārattatā sāpekkhabhāvoti āha ‘‘sārattā apekkhavanto’’ti. Maraṇassa guṇakittanaṃ jīvite ādīnavadassanapubbaṅgamanti āha ‘‘jīvite ādīnavaṃ dassetvā’’ti. ‘‘Kiṃ tuyhiminā pāpakena dujjīvitenā’’ti idaṃ jīvite ādīnavadassanaṃ. ‘‘Mataṃ te jīvitā seyyo’’tiādi pana maraṇaguṇakittananti daṭṭhabbaṃ. Lobhādīnaṃ ativiya ussannattā anupaparikkhitvā kataṃ sāhasikakammaṃ kibbisanti vuccatīti āha – ‘‘kibbisaṃ sāhasikakammaṃ lobhādikilesussada’’nti. Kasmā idaṃ vuccatīti chabbaggiyānaṃyevedaṃ vacanaṃ. Mata-saddo ‘‘gata’’ntiādīsu viya bhāvavacanoti āha ‘‘tava maraṇa’’nti. Katakāloti katamaraṇakālo. Atha vā kāloti maraṇassetaṃ adhivacanaṃ, tasmā katakāloti katamaraṇoti attho. Tenevāha ‘‘kālaṃ katvā, maritvā’’ti. Divi bhavā dibbāti āha ‘‘devaloke uppannehī’’ti. Samappitoti yutto. Samaṅgībhūtoti sammadeva ekībhāvaṃ gato.

Padabhājanīyavaṇṇanā

172.Ussukkavacananti pubbakālakiriyāvacanaṃ. Ayañhi samānakattukesu pubbāparakālakiriyāvacanesu pubbakālakiriyāvacanassa niruttivohāro. Sañciccāti imassa padassa ‘‘jānitvā sañjānitvā cecca abhivitaritvā’’ti evaṃ pubbakālakiriyāvasena byañjanānurūpaṃ katvā padabhājane vattabbe tathā avatvā ‘‘jānanto sañjānanto’’ti puggalādhiṭṭhānaṃ katvā ‘‘cecca abhivitaritvā vītikkamo’’ti jīvitā voropanassa ca tadatthavasena niddiṭṭhattā vuttaṃ ‘‘byañjane ādaraṃ akatvā’’ti. ‘‘Jānanto’’ti avisesena vuttepi ‘‘sañcicca manussaviggahaṃ jīvitā voropeyyā’’ti vuttattā pāṇavisayamettha jānananti āha ‘‘pāṇoti jānanto’’ti, satto ayanti jānantoti attho. Pāṇoti hi vohārato satto, paramatthato jīvitindriyaṃ vuccati. ‘‘Manussaviggahoti jānanto’’ti avatvā ‘‘pāṇoti jānanto’’ti vacanaṃ ‘‘manusso aya’’nti ajānitvā kevalaṃ sattasaññāya ghātentassapi pārājikabhāvadassanatthaṃ vuttaṃ. Teneva eḷakacatukke (pārā. aṭṭha. 2.174) eḷakasaññāya manussapāṇaṃ vadhantassa pārājikāpatti dassitā. Tasmā ‘‘manussaviggaho’’ti avatvā ‘‘pāṇoti jānanto’’ti avisesena vuttaṃ.

Sañjānantoti ettha saha-saddena samānattho saṃ-saddoti āha – ‘‘teneva pāṇajānanākārena saddhiṃjānanto’’ti, teneva pāṇajānanākārena saddhiṃ jīvitā voropemīti jānantoti attho. Yadipi ekasseva cittassa ubhayārammaṇabhāvāsambhavato pāṇoti jānanena saddhiṃ jīvitā voropemīti jānanaṃ ekakkhaṇe na sambhavati, pāṇotisaññaṃ pana avijahitvā māremīti jānanaṃ sandhāya ‘‘teneva…pe… saddhiṃ jānanto’’ti vuttaṃ. Tasmā saddhinti avijahitvāti vuttaṃ hoti. Keci pana ‘‘ñātapariññāya diṭṭhasabhāvesu dhammesu tīraṇapariññāya tilakkhaṇaṃ āropetvā ‘rūpaṃ anicca’ntiādinā sabhāvena saddhiṃ ekakkhaṇe aniccādilakkhaṇajānanaṃ viya ‘imaṃ pāṇaṃ māremī’ti attano kiriyāya saddhiṃyeva jānātī’’ti vadanti. Apare pana ācariyā tatthāpi evaṃ na kathenti.

Vadhakacetanāvasena cetetvāti ‘‘imaṃ māremī’’ti vadhakacetanāya cintetvā. Pakappetvāti ‘‘vadhāmi na’’nti evaṃ cittena paricchinditvā. Abhivitaritvāti sanniṭṭhānaṃ katvā. Tenevāha ‘‘nirāsaṅkacittaṃ pesetvā’’ti. Upakkamavasenāti sāhatthikādiupakkamavasena. Evaṃ pavattassāti evaṃ yathāvuttavidhinā pavattassa. Kiñcāpi ‘‘sañciccā’’ti imassa vippakatavacanattā ‘‘jīvitā voropeyyā’’ti imināva aparakālakiriyāvacanena sabbathā pariniṭṭhitavītikkamo vutto, tathāpi ‘‘sañciccā’’ti iminā vuccamānaṃ apariyositavītikkamampi avasānaṃ pāpetvā dassetuṃ ‘‘vītikkamo’’ti padabhājanaṃ vuttaṃ. Tenevāha ‘‘ayaṃ sañciccasaddassa sikhāppatto atthoti vuttaṃ hotī’’ti.

Ādito paṭṭhāyāti paṭisandhiviññāṇena saddhiṃ uppannakalalarūpato paṭṭhāya. Sayanti etthāti seyyā, mātukucchisaṅkhāto gabbho seyyā etesanti gabbhaseyyakā, aṇḍajā jalābujā ca. Tesaṃ gabbhaseyyakānaṃ vasena sabbasukhumattabhāvadassanatthaṃ ‘‘yaṃ mātukucchismi’’ntiādi vuttaṃ, na pārājikavatthuniyamanatthaṃ. Opapātikasaṃsedajāpi hi manussā pārājikavatthumeva. Na cevimaṃ sabbapaṭhamaṃ manussaviggahaṃ jīvitā voropetuṃ sakkā. Paṭisandhicittena hi saddhiṃ tiṃsa kammajarūpāni nibbattanti, tesu pana ṭhitesuyeva soḷasa bhavaṅgacittāni uppajjitvā nirujjhanti. Etasmiṃ antare gahitapaṭisandhikassa dārakassa vā mātuyā vā panassa antarāyo natthi. Ayañhi maraṇassa anokāso nāma. Ekasmiñhi soḷasacittakkhaṇe kāle dārakassa maraṇaṃ natthi tadā cuticittassa asambhavato, mātuyāpi tattakaṃ kālaṃ anatikkamitvā tadanantareyeva cavanadhammāya gabbhaggahaṇasseva asambhavato. Cittaggahaṇeneva avinābhāvato sesaarūpadhammānampi gahitattā rūpakāyupatthambhitasseva ca nāmakāyassa pañcavokāre pavattisabbhāvato vuttaṃ ‘‘sakalāpi pañcavokārapaṭisandhi dassitā hotī’’ti. Tattha sakalāpipañcavokārapaṭisandhīti paripuṇṇā anūnā rūpādipañcakkhandhānaṃ paṭisandhīti evamattho gahetabbo, na pana sakalāpi pañcavokārabhave paṭisandhīti. Tenevāha ‘‘tasmā tañca paṭhamaṃ cittaṃ…pe… kalalarūpanti ayaṃ sabbapaṭhamo manussaviggaho’’ti. ‘‘Tadahujātassa eḷakassa lomaṃ jātiuṇṇā’’ti keci. ‘‘Himavantappadese jātimantaeḷakalomaṃ jātiuṇṇā’’ti apare. Sukhumajātilomā eva kira keci eḷakā himavante vijjanti. ‘‘Gabbhaṃ phāletvā gahitaeḷakalomaṃ jātiuṇṇā’’ti aññe.

Ekena aṃsunāti khuddakabhāṇakānaṃ matena vuttaṃ. Tathā hi ‘‘gabbhaseyyakasattānaṃ paṭisandhikkhaṇe pañcakkhandhā apacchā apure ekato pātubhavanti. Tasmiṃ khaṇe pātubhūtā kalalasaṅkhātā rūpasantati parittā hoti khuddakamakkhikāya ekavāyāmena pātabbamattā’’ti vatvā puna ‘‘atibahuṃ etaṃ, saṇhasūciyā tele pakkhipitvā ukkhittāya paggharitvā agge ṭhitabindumatta’’nti vuttaṃ. Tampi paṭikkhipitvā ‘‘ekakese telato uddharitvā gahite tassa paggharitvā agge ṭhitabindumatta’’nti vuttaṃ. Tampi paṭikkhipitvā ‘‘imasmiṃ janapade manussānaṃ kese aṭṭhadhā phālite tato ekakoṭṭhāsappamāṇo uttarakurukānaṃ keso, tassa pasannatilatelato uddhaṭassa agge ṭhitabindumatta’’nti vuttaṃ. Tampi paṭikkhipitvā ‘‘jātiuṇṇā nāma sukhumā, tassā ekaaṃsuno pasannatilatele pakkhipitvā uddhaṭassa paggharitvā agge ṭhitabindumatta’’nti (vibha. aṭṭha. 26) khuddakabhāṇakehi vuttaṃ. Saṃyuttabhāṇakā pana ‘‘tīhi jātiuṇṇaṃsūhi katasuttagge saṇṭhitatelabinduppamāṇaṃ kalalaṃ hotī’’ti (saṃ. ni. aṭṭha. 1.1.235) vadanti. ‘‘Accha’’nti vuttamatthaṃ pariyāyantarena vibhāveti ‘‘vippasanna’’nti.

Sappimaṇḍoti pasannasappi. Yathāti idaṃ ānetvā etthāpi sambandhitabbaṃ, sappimaṇḍopi vuttabinduppamāṇova idha adhippeto. Evaṃvaṇṇappaṭibhāganti vuttappamāṇasaṇṭhānaparicchinnaṃ . Atha vā evaṃvaṇṇappaṭibhāganti evaṃvaṇṇaṃ evaṃsaṇṭhānañca. Paṭibhajanaṃ vā paṭibhāgo, sadisatābhajanaṃ sadisatāpattīti attho. Evaṃvidho vaṇṇappaṭibhāgo rūpato saṇṭhānato ca sadisatāpatti etassāti evaṃvaṇṇappaṭibhāgaṃ. Kalalanti pavuccatīti bhūtupādārūpasaṅkhāto santānavasena pavattamāno attabhāvo kalalaṃ nāmāti kathīyati. Vīsavassasatāyukassāti nidassanamattaṃ tato ūnādhikāyukamanussānampi sabbhāvato.

Kalalakālepīti paṭhamasattāhabbhantare yaṃ santativasena pavattamānaṃ kalalasaṅkhātaṃ attabhāvaṃ jīvitā voropetuṃ sakkā, taṃ sandhāya vadati. Tato vā uddhanti dutiyasattāhādīsu abbudādibhāvappattaṃ sandhāya vuttaṃ. Nanu ca uppannānaṃ dhammānaṃ sarasanirodheneva nirujjhanato antarā upacchedo na sakkā kātuṃ, ‘‘tasmā…pe… jīvitindriyaṃ upacchindati uparodhetī’’ti kasmā vuttanti āha – ‘‘jīvitindriyassa paveṇīghaṭanaṃ…pe… uparodhetīti vuccatī’’ti. Kathañcāyamattho viññāyatīti āha ‘‘svāyamattho’’tiādi.

Etthāha (sārattha. ṭī. 1.5; itivu. aṭṭha. 74) – khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu ko hanti, ko vā haññati, yadi cittacetasikasantāno, so arūpatāya na chedanabhedanādivasena vikopanasamattho, napi vikopanīyo. Atha rūpasantāno, so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati yathā matasarīre. Payogopi pāṇātipātassa yathāvutto paharaṇappahārādiko atītesu vā saṅkhāresu bhaveyya anāgatesu vā paccuppannesu vā, tattha na tāva atītānāgatesu sambhavati tesaṃ abhāvato, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhakatāya ca saṅkhārānaṃ kassa so payogo, khaṇikattā vadhādhippāyasamakālabhijjanakassa kiriyāpariyosānakaālānavaṭṭhānato kassa vā pāṇātipātakammabaddhoti?

Vuccate – vadhakacetanāsahito saṅkhārānaṃ puñjo sattasaṅkhāto hanti. Tena pavattitavadhappayoganimittaṃ apagatusmāviññāṇajīvitindriyo matavohārappavattinibandhano yathāvuttavadhappayogākaraṇe uppajjanāraho rūpārūpadhammasamūho haññati, kevalo vā cittacetasikasantāno vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya rūpasantāne parena payojitajīvitindriyupacchedakapayogavasena tannibbattivinibandhakavisadisarūpuppattiyā vihate vicchedo hotīti na pāṇātipātassa asambhavo, napi ahetuko pāṇātipāto, na ca payogo nippayojano paccuppannesu saṅkhāresu katappayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito. Khaṇikānaṃ saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, na ca katturahito pāṇātipātappayogo nirīhakesupi saṅkhāresu sannihitatāmattena upakārakesu attano attano anurūpaphaluppādane niyatesu kāraṇesu kattuvohārasiddhito yathā ‘‘padīpo pakāseti, nisākaro candimā’’ti. Na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito santānavasena avaṭṭhitasseva paṭijānanato, santānavasena pavattamānānañca padīpādīnaṃ atthakiriyāsiddhi dissatīti attheva pāṇātipātena kammunā baddho. Ayañca vicāro adinnādānādīsupi yathāsambhavaṃ vibhāvetabbo.

Voropetuṃ na sakkāti upakkamena voropetuṃ na sakkā. Sattaṭṭhajavanavāramattanti khuddakabhāṇakānaṃ matena vuttaṃ. Saṃyuttabhāṇakā pana ‘‘rūpasantati arūpasantatī’’ti dve santatiyo vatvā ‘‘udakaṃ akkamitvā gatassa yāva tīre akkantaudakalekhā na vippasīdati, addhānato āgatassa yāva kāye usumabhāvo na vūpasammati, ātapā āgantvā gabbhaṃ paviṭṭhassa yāva andhakārabhāvo na vigacchati, antogabbhe kammaṭṭhānaṃ manasi karitvā divā vātapānaṃ vivaritvā olokentassa yāva akkhīnaṃ phandanabhāvo na vūpasammati, ayaṃ rūpasantati nāma. Dve tayo javanavārā arūpasantati nāmā’’ti vatvā ‘‘tadubhayampi santatipaccuppannaṃ nāmā’’ti vadanti . Majjhimabhāṇakā pana vadanti ‘‘ekadvesantativārapariyāpannaṃ santatipaccuppannaṃ. Tattha andhakāre nisīditvā ālokaṭṭhānaṃ gatassa na ca tāva ārammaṇaṃ pākaṭaṃ hoti. Yāva pana taṃ pākaṭaṃ hoti, etthantare pavattā rūpasantati arūpasantati vā ekadvesantativārā nāmāti veditabbā. Ālokaṭṭhāne caritvā ovarakaṃ paviṭṭhassapi na tāva sahasā rūpaṃ pākaṭaṃ hoti. Yāva pana taṃ pākaṭaṃ hoti, etthantare pavattā rūpasantati arūpasantati vā ekadvesantativārā veditabbā. Dūre ṭhatvā pana rajakānaṃ hatthavikāraṃ ghaṇṭibheriākoṭanavikārañca disvāpi na tāva saddaṃ suṇāti. Yāva pana taṃ suṇāti, etasmimpi antare ekadvesantativārā veditabbā’’ti. Ettha ca ālokaṭṭhānato ovarakaṃ paviṭṭhassa pageva tattha nisinnassa yāva rūpagataṃ pākaṭaṃ hoti, tattha upaḍḍhavelā avibhūtappāyā, upaḍḍhavelā vibhūtappāyā tadubhayaṃ gahetvā ‘‘dvesantativārā’’ti vuttaṃ, tayidaṃ na sabbasādhāraṇaṃ, ekaccassa sīghampi pākaṭaṃ hotīti ‘‘ekadvesantativārā’’ti ekaggahaṇampi kataṃ.

Sabhāgasantativasenāti kusalākusalasomanassupekkhādinā sabhāgasantativasena. Iminā arūpasantati dassitā. Sattaṭṭhajavanavāramattanti ca kāmāvacarajavanavaseneva veditabbaṃ, na itarajavanavasena. Na hi te parimitakālā, antarā pavattabhavaṅgādayopi tadantogadhāti daṭṭhabbā. Yāva vā uṇhato āgantvātiādinā pana rūpasantatiṃ dasseti. Andhakāraṃ hotīti andhakāraṃ na vigacchati. Santatipaccuppannañcettha aṭṭhakathāsu āgataṃ, addhāpaccuppannaṃ sutte. Tathā hi bhaddekarattasutte addhāpaccuppannaṃ sandhāya ‘‘yo cāvuso mano, ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, chandarāgapaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīratī’’ti (ma. ni. 3.284) vuttaṃ. Ettha hi manoti sasampayuttaṃ viññāṇamāha. Dhammāti ārammaṇadhammā. Manoti vā manāyatanaṃ. Dhammāti vedanādayo arūpakkhandhā. Ubhayametaṃ paccuppannanti addhāpaccuppannaṃ etaṃ ubhayaṃ hotīti attho. Viññāṇanti nikantiviññāṇaṃ. Tañhi tasmiṃ paccuppanne chandarāgavasena paṭibaddhaṃ hoti. Abhinandatīti taṇhādiṭṭhābhinandanāhi abhinandati . Tathābhūto ca vatthupariññāya abhāvato tesu paccuppannesu dhammesu saṃhīrati, taṇhādiṭṭhīhi ākaḍḍhīyatīti attho. Ettha ca ‘‘dvādasāyatanāni ekaṃ paccuppanna’’nti āgatattā tattha pavatto chandarāgo addhāpaccuppannārammaṇo, na khaṇapaccuppannārammaṇoti viññāyati.

Sattoti khandhasantāno. Tattha hi sattapaññatti. Jīvitindriyanti rūpārūpajīvitindriyaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassatīti. Taṃ vuttappakāramevāti taṃ jīvitindriyātipātanavidhānaṃ heṭṭhā vuttappakārameva. Saraseneva patanasabhāvassa antarā eva atīva pātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghapātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇassa atipāto pāṇātipāto. Yāya cetanāya pavattamānassa jīvitindriyassa nissayabhūtesu mahābhūtesu upakkamakaraṇahetu taṃmahābhūtapaccayā uppajjanamahābhūtā nuppajjissanti, sā tādisappayogasamuṭṭhāpikā vadhakacetanā pāṇātipāto. Tenāha ‘‘yāya cetanāyā’’tiādi.

Paharaṇanti kāyaviññattisahitāya vadhakacetanāya adhippetatthasādhanaṃ. Āṇāpananti vacīviññattisahitāya vadhakacetanāya adhippetatthasādhanaṃ. Teneva ‘‘sāvetukāmo na sāvetī’’tiādi vuttaṃ. Upanikkhipananti asiādīnaṃ tassa upanikkhipanaṃ.

Aṭṭhakathāsu vuttamatthaṃ saṅkhipitvā dassento ‘‘saṅkhepato’’tiādimāha. Tattha vijjāparijappananti mantaparijappanaṃ. Idāni aṭṭhakathāsu vitthāritamatthaṃ dassento āha ‘‘aṭṭhakathāsu panā’’tiādi. Tattha āthabbaṇikāti āthabbaṇavedavedino. Āthabbaṇaṃ payojentīti āthabbaṇavedavihitaṃ mantaṃ tattha vuttavidhinā payojenti. Āthabbaṇikā hi sattāhaṃ aloṇakaṃ bhuñjitvā dabbe attharitvā pathaviyaṃ sayamānā tapaṃ caritvā sattame divase susānabhūmiṃ sajjetvā sattame pade ṭhatvā hatthaṃ vaṭṭetvā vaṭṭetvā mukhena vijjaṃ parijappanti, atha nesaṃ kammaṃ samijjhati. Paṭisenāyāti idaṃ heṭṭhā upari vā padadvayena sambandhamupagacchati. Ītiṃuppādentīti ḍaṃsitvā māraṇatthāya vicchikādīnaṃ vissajjanavasena pīḷaṃ uppādenti . Etīti īti. Upaddavanti tato adhikatarapīḷaṃ. Pajjarakanti visamajjaraṃ. Sūcikanti aṅgapaccaṅgāni sūcīhi viya vijjhitvā pavattamānaṃ sūlaṃ. Visūcikanti sasūlaṃ āmātisāraṃ. Pakkhandiyanti rattātisāraṃ. Vijjaṃ parivattetvāti gandhāravijjādikaṃ attano vijjaṃ katupacāraṃ parijappitvā mantapaṭhanakkamena paṭhitvā. Tehīti tehi vatthūhi.

Payojananti pavattamānaṃ. Disvātiādi diṭṭhavisādīnaṃ yathākkamena vuttaṃ. Dvattibyāmasatappamāṇanāguddharaṇeti dvattibyāmasatappamāṇe mahākāye nimminitvā ṭhitānaṃ nāgānaṃ uddharaṇe. Kumbhaṇḍānanti kumbhaṇḍadevānaṃ. Te kira devā mahodarā honti, rahassaṅgampi ca nesaṃ kumbho viya mahantaṃ hoti, tasmā ‘‘kumbhaṇḍā’’ti vuccanti. Vessavaṇassa yakkhādhipatibhāvepi nayanāvudhena kumbhaṇḍānaṃ maraṇassa idha vuttattā tesupi tassa āṇāpavatti veditabbā.

Kecīti mahāsaṅghikā. ‘‘Aho vata yaṃ taṃ kucchigataṃ gabbhaṃ na sotthinā abhinikkhameyyā’’ti pāṭho sundarataro. ‘‘Aho vatāyaṃ ta’’ntipi pāṭho. ‘‘Ayaṃ itthī taṃ kucchigataṃ gabbhaṃ na sotthinā abhinikkhāmeyyā’’ti vattabbaṃ. Kulumbassāti gabbhassa kulasseva vā, kuṭumbassāti vuttaṃ hoti. Bhāvanāmayiddhiyāti adhiṭṭhāniddhiṃ sandhāya vadanti. Ghaṭabhedanaṃ viya iddhivināso, agginibbāpanaṃ viya parūpaghātoti upamāsaṃsandanaṃ. Taṃ tesaṃ icchāmattamevāti etthāyaṃ vicāraṇā – tumhe iddhiyā parūpaghātaṃ vadetha, iddhi nāma cesā adhiṭṭhāniddhi vikubbaniddhi manomayiddhi ñāṇavipphāriddhi samādhivipphāriddhi ariyiddhi kammavipākajiddhi puññavatoiddhi vijjāmayiddhi tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhīti dasavidhā. Tattha kataraṃ iddhiṃ vadethāti? Bhāvanāmayanti. Kiṃ pana bhāvanāmayiddhiyā parūpaghātakammaṃ hotīti? Āma ekavāraṃ hoti. Yathā hi ādittagharassa upari udakabharite ghaṭe khitte ghaṭopi bhijjati, aggipi nibbāyati, evameva bhāvanāmayiddhiyā ekavāraṃ parūpaghātakammaṃ hoti, tato paṭṭhāya pana sā nassatīti. Atha ne ‘‘bhāvanāmayiddhiyā neva ekavāraṃ, na dve vāre parūpaghātakammaṃ hotī’’ti vatvā saññattiṃ āgacchantā pucchitabbā ‘‘bhāvanāmayiddhi kiṃ kusalā, akusalā, abyākatā, sukhāya vedanāya sampayuttā, dukkhāya , adukkhamasukhāya, savitakkasavicārā, avitakkavicāramattā, avitakkaavicārā, kāmāvacarā, rūpāvacarā, arūpāvacarā’’ti.

Imaṃ pana pañhaṃ ye jānanti, te evaṃ vakkhanti ‘‘bhāvanāmayiddhi kusalā vā hoti abyākatā vā, adukkhamasukhavedanīyā eva, avitakkaavicārā eva, rūpāvacarā evā’’ti. Te vattabbā ‘‘pāṇātipātacetanā kusalākusalādīsu kataraṃ koṭṭhāsaṃ bhajatī’’ti. Jānantā vakkhanti ‘‘pāṇātipātacetanā akusalāva, dukkhavedanīyāva, savitakkasavicārāva, kāmāvacarā evā’’ti. Evaṃ sante ‘‘tumhākaṃ kathā neva kusalattikena sameti, na vedanāttikena, na vitakkattikena, na parittattikenā’’ti. Kiṃ pana evaṃ mahantaṃ suttaṃ niratthakanti? No niratthakaṃ, tumhe panassa atthaṃ na jānātha. Iddhimā cetovasippattoti ettha hi na bhāvanāmayiddhi adhippetā, āthabbaṇiddhi pana adhippetā. Sā hi ettha labbhamānā labbhatīti.

Haritabbaṃ upanikkhipitabbanti hāraṃ, hārameva hārakanti āha ‘‘atha vā’’tiādi. Jīvitaharaṇakaṃ upanikkhipitabbaṃ vā satthaṃ satthahārakanti vikappadvayenāha. ‘‘Hārakasattha’’nti ca vattabbe satthahārakanti visesanassa paranipātaṃ katvā vuttaṃ. Yathā labhati, tathā kareyyāti adhippāyatthamāha. Upanikkhipeyyāti ‘‘pariyeseyyā’’ti imassa sikhāppattamatthaṃ dasseti. Itarathāti ‘‘pariyeseyyā’’ti imassa upanikkhipeyyāti evamatthaṃ aggahetvā yadi pariyesanamattameva adhippetaṃ siyāti attho. Pariyiṭṭhamattenāti pariyesitamattena. ‘‘Satthahārakaṃ vāssa pariyeseyyā’’ti iminā vuccamānassa atthassa byañjanānurūpato paripuṇṇaṃ katvā avuttattā āha ‘‘byañjanaṃ anādiyitvā’’ti. Sasati hiṃsatīti satthaṃ, sasanti hiṃsanti tenāti vā satthanti laguḷapāsāṇādīnampi satthasaṅgahitattā āha – ‘‘yaṃ ettha thāvarappayogasaṅgahitaṃ satthaṃ, tadeva dassetu’’nti.

Vuttāvasesanti vuttaasiādīhi avasiṭṭhaṃ. Laguḷanti muggarassetaṃ adhivacanaṃ. Satthasaṅgahoti mātikāyaṃ ‘‘satthahāraka’’nti ettha vuttasatthasaṅgaho. Yasmā…pe… tasmā dvidhā bhinditvā padabhājanaṃ vuttanti īdisaṃ heṭṭhā vuttavibhaṅganayabhedadassananti veditabbaṃ. Narake vā papatātiādīti ettha ādi-saddena ‘‘papāte vā papatā’’ti parato vuttaṃ avuttañca ‘‘rukkhato vā papatā’’tiādi sabbaṃ maraṇūpāyaṃ saṅgaṇhāti. Tenevāha ‘‘na hi sakkā sabbaṃ sarūpeneva vattu’’nti. Parato vuttanayattāti parato nigamanavasena vuttassa dutiyapadassa padabhājane vuttanayattā. Atthato vuttamevāti maraṇūpāyassa bahuvidhatānidassanatthaṃ, tato ekadese dassite sabbaṃ vuttameva hotīti adhippāyo. Na hi sakkā…pe… vattunti ‘‘rukkhato vā papatā’’tiādinā sarūpato sabbaṃ maraṇūpāyaṃ pariyosānaṃ pāpetvā na sakkā vattunti attho.

Mataṃte jīvitā seyyoti ettha vuttamaraṇaṃ yasmā iti-saddo nidasseti, tasmā tattha vuttamaraṇaṃ iti-saddassa atthoti tampi gahetvā atthaṃ dassento āha – ‘‘maraṇacitto maraṇamanoti attho’’ti. Cittassa atthadīpanatthaṃ vuttoti citta-saddassa vicittādianekatthavisayattā nāyaṃ citta-saddo idha aññasmiṃ atthe vattamāno daṭṭhabbo, api tu viññāṇasmiṃyeva vattamāno veditabboti tassa atthassa niyamanatthaṃ vutto. Iminā punaruttidosassapi idha anavakāsoti dasseti. Na tāva attho vuttoti ‘‘iti cittamano’’ti uddharitvāpi iti-saddanidassitassa maraṇassa aparāmaṭṭhabhāvato vuttaṃ. Tāva-saddena pana parato ‘‘cittasaṅkappo’’ti imassa padabhājane ‘‘maraṇasaññī’’tiādinā itisaddatthassa vakkhamānataṃ vibhāveti. Tattha hi iti-saddanidassitaṃ maraṇasaṅkhātamatthaṃ gahetvā ‘‘maraṇasaññī maraṇacetano maraṇādhippāyo’’ti vuttaṃ. Tenevāha – ‘‘cittasaṅkappoti imasmiṃ pade adhikāravasena itisaddo āharitabbo’’ti. Kasmā āharitabboti āha ‘‘idañhī’’tiādi. Kathaṃ panetaṃ viññāyatīti āha ‘‘tathā hissā’’tiādi. Assāti iti-saddassa. Tameva atthanti maraṇasaṅkhātamatthaṃ. ‘‘Maraṇasaññī’’tiādīsu hi maraṇaṃ iti-saddassa attho, ‘‘saññī’’tiādi saṅkappasaddassa. Cittasaddassa panettha vicittavacanatā saṅkappasaddassa saññācetanādhippāyavasena tidhā atthaṃ dassentena vibhāvitāti daṭṭhabbaṃ. Tenevāha – ‘‘citto nānappakārako saṅkappo’’tiādi. Adhippāyasaddena kimettha vuttanti āha – ‘‘adhippāyoti vitakko veditabbo’’ti. Na idaṃ vitakkassa nāmanti idaṃ pana na kevalaṃ vitakkasseva nāmanti dassetuṃ vuttaṃ. Pākaṭattā oḷārikattā ca uccākāratā veditabbā, apākaṭattā anoḷārikattā ca avacākāratā.

174. Kāyekadesepi kāya-saddo vattatīti āha ‘‘hatthena vā’’tiādi. Paharaṇenāti satthena. Satthañhi paharanti etenāti paharaṇanti vuccati. Kammunā bajjhatīti pāṇātipātakammunā bajjhati, pāṇātipātakammassa siddhanti vuttaṃ hoti. Yo koci maratūti ettha yassa kassaci ekasseva jīvitindriyavisayā vadhakacetanā pavattati, na pahārapaccayā marantasseva jīvitindriyavisayā, nāpi samūhassāti veditabbā. Ubhayathāpīti uddesānuddesānaṃ vasena. Vadhakacittaṃ paccuppannārammaṇampi jīvitindriyaṃ pabandhavicchedanavasena ārammaṇaṃ katvā pavattatīti āha ‘‘pacchā vā teneva rogenā’’tiādi. Yena hi pabandho vicchijjati, tādisaṃ payogaṃ nibbattentaṃ tadā vadhakacittaṃ pavattantaṃ paharitamatteyeva kammunā bajjhati. Manussaarahantassa ca puthujjanakāleyeva satthappahāre vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghātako hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva taṃ dinnaṃ hoti.

Nanu ca yathā arahattaṃ patvā paribhuttampi puthujjanakāle dinnaṃ puthujjanadānameva hoti, evaṃ maraṇādhippāyena puthujjanakāle pahāre dinne arahattaṃ patvā teneva pahārena mate kasmā arahantaghātakoyeva hoti, na puthujjanaghātakoti? Visesasabbhāvato. Dānañhi deyyadhammassa pariccāgamattena hoti. Tathā hi dānacetanā cajitabbaṃ vatthuṃ ārammaṇaṃ katvā cajanamattameva hoti, aññasantakakaraṇaṃva tassa cajanaṃ, tasmā yassa taṃ santakaṃ kataṃ, tasseva taṃ dinnaṃ hoti, na evaṃ vadho. So hi pāṇo pāṇasaññitā vadhakacetanā upakkamo tena maraṇanti imesaṃ pañcannaṃ aṅgānaṃ pāripūriyāva hoti, na apāripūriyā. Tasmā arahattaṃ pattasseva maraṇanti arahantaghātakoyeva hoti, na puthujjanaghātako. Yasmā pana ‘‘imaṃ māremī’’ti yaṃ santānaṃ ārabbha māraṇicchā, tassa puthujjanakhīṇāsavabhāvena payogamaraṇakkhaṇānaṃ vasena satipi santānabhede abhedoyeva, yadā ca atthasiddhi, tadā khīṇāsavabhāvo, tasmā arahantaghātakoyeva hotīti niṭṭhamettha gantabbaṃ.

Aññacittenāti avadhādhippāyena amāretukāmatācittena. Natthi pāṇātipātoti amāretukāmatācittena pahaṭattā. Kiñcāpi paṭhamappahāro na sayameva sakkoti māretuṃ, dutiyaṃ pana labhitvā sakkonto jīvitavināsanahetu hoti, tasmā ‘‘payogo tena ca maraṇa’’nti iminā saṃsandanato paṭhamappahāreneva kammabaddho yutto, na dutiyena tassa aññacittena dinnattā. Tena vuttaṃ ‘‘ubhayehi matepi paṭhamappahāreneva kammunā baddho’’ti.

Kammāpattibyattibhāvatthanti ānantariyādikammavibhāgassa pārājikādiāpattivibhāgassa ca vibhāvanatthaṃ. ‘‘Eḷakaṃ māremī’’ti pavattacetanāya pubbabhāgattā ‘‘imaṃ māremī’’ti sanniṭṭhāpakacetanāya tadā sannihitattā yathāvatthukaṃ kammabaddho hotiyevāti āha ‘‘imaṃ vatthuṃ māremīti cetanāya atthibhāvato’’tiādi. Sabbattha hi purimaṃ abhisandhicittaṃ appamāṇaṃ tena atthasiddhiyā abhāvato, vadhakacittaṃ pana tadārammaṇañca jīvitindriyaṃ anantariyādibhāve pamāṇanti daṭṭhabbaṃ. Ghātako ca hotīti pāṇaghātako hoti, pāṇātipātakammunāva baddho hotīti attho. Pubbe vuttanayeneva veditabbanti yathākkamaṃ pārājikathullaccayapācittiyāni veditabbāni. ‘‘Mātāpituarahantānaṃ aññataraṃ māremī’’ti guṇamahantesu pavattapubbabhāgacetanāya dāruṇabhāvato tathāvidhapubbabhāgacetanāparivārā sanniṭṭhāpakacetanā dāruṇāva hotīti āha – ‘‘idha pana cetanā dāruṇā hotī’’ti. Iminā ca ‘‘eḷakaṃ māressāmī’’ti mātāpituādīnaṃ māraṇepi pubbabhāgacetanāya adāruṇattā aññathā pavattaānantariyakammato evaṃ pavattānantariyassa nātidāruṇatā vuttāva hotīti daṭṭhabbā.

Lohitakanti lohitamakkhitaṃ. Kammaṃ karonteti yuddhakammaṃ karonte. Yathādhippāyaṃ gateti yodhaṃ vijjhitvā pitari viddhe. Idañca yathādhippāyaṃ tena tathāviddhabhāvadassanatthaṃ vuttaṃ. Ayathādhippāyaṃ pana ujukameva gantvā pitari viddhepi maraṇādhippāyena attanāva katappayogattā nevatthi visaṅketoti vadanti. Ānantariyaṃ pana natthīti pitaraṃ uddissa katappayogābhāvato.

Adhiṭṭhāyāti mātikāvasena āṇattikapayogakathāvaṇṇanā

Evaṃvijjhāti evaṃ dhanuṃ kaḍḍhetvā vijjha. Evaṃ paharāti evaṃ daḷhaṃ asiṃ gahetvā pahara. Evaṃ ghātehīti evaṃ kammakāraṇaṃ katvā mārehi. Majjheti hatthino piṭṭhimajjhe. Etenāti ‘‘adhiṭṭhahitvā āṇāpetī’’tiādinā. Tatthāti āṇattikappayoge.

Kiñcāpi kiriyaviseso aṭṭhakathāsu anāgato, pāḷiyaṃ pana ‘‘evaṃ vijjha, evaṃ pahara, evaṃ ghātehī’’ti kiriyāvisesassa parāmaṭṭhattā ācariyaparamparāya ābhataṃ kiriyāvisesaṃ pāḷiyā saṃsandanato gahetvā dassento ‘‘aparo nayo’’tiādimāha. Chedananti hatthādichedanaṃ. Bhedananti kucchiādiphālanaṃ. Atha vā usunā vijjhanaṃ, asinā chedanaṃ, muggarādīhi sīsādibhedananti evamettha attho daṭṭhabbo. Saṅkhamuṇḍakanti saṅkhamuṇḍakammakāraṇaṃ. Taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena paliveṭhetvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati, tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti. Evamādīti ādi-saddena bilaṅgathālikaṃ rāhumukhaṃ jotimālikaṃ hatthapajjotikaṃ erakavattikaṃ cīrakavāsikaṃ eṇeyyakaṃ baḷisamaṃsikaṃ kahāpaṇikaṃ khārāpatacchikaṃ palighaparivattikaṃ palālapīṭhakanti evamādiṃ sabbaṃ kammakāraṇaṃ saṅgaṇhāti.

Tattha (a. ni. aṭṭha. 2.2.1) bilaṅgathālikanti kañjiyaukkhalikakammakāraṇaṃ. Taṃ kammaṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuthitvā upari uttarati. Rāhumukhanti rāhumukhakammakāraṇaṃ. Taṃ karonto saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti, kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti, lohitaṃ paggharitvā mukhaṃ pūreti. Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya pajjālenti. Erakavattikanti erakavattakammakāraṇaṃ. Taṃ karontā heṭṭhāgīvato paṭṭhāya cammavaṭṭe kantitvā gopphake pātenti, atha naṃ yottehi bandhitvā kaḍḍhanti, so attanova cammavaṭṭe akkamitvā patati. Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ. Taṃ karontā tatheva cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti, kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti, uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakammakāraṇaṃ. Taṃ karontā ubhosu kapparesu ca jaṇṇukesu ca ayavalayāni datvā ayasūlāni koṭṭenti, so catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati, atha naṃ parivāretvā aggiṃ karonti, taṃ kālena kālaṃ sandhito sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti.

Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanahārūni uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tikhiṇāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti, cammamaṃsanahārūni paggharitvā aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇachidde ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti, atha naṃ pāde gahetvā āviñchanti. Palālapīṭhakanti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā kesesu gahetvā ukkhipati, maṃsarāsiyeva hoti, atha naṃ keseheva pariyonandhitvā gaṇhantā palālavaṭṭiṃ viya katvā paliveṭhenti.

Vatthuṃ visaṃvādetvā tato aññaṃ māretīti sambandho. Purimapassādīnampi vatthusabhāgato vatthuggahaṇeneva gahaṇanti āha ‘‘purato paharitvā’’tiādi. Cittena ‘‘purato vā’’ti niyamaṃ katvā vā akatvā vā ‘‘purato paharitvā mārehī’’ti vutte sace aññattha paharitvā māreti, lesaṃ oḍḍetvā avuttattā visaṅketova hoti. Cittena pana yattha katthaci paharitvā māraṇaṃ icchantopi sace ‘‘purato paharitvā mārehī’’ti vadati, tassa lesaṃ oḍḍetvā tathā vuttamatthaṃ ṭhapetvā teneva cittena samuṭṭhāpitaviññattikattā manussaviggahapārājikato pariyāyena amuccanato ‘‘aññattha paharitvā māritepi nevatthi visaṅketo’’ti vadanti, keci pana taṃ na icchanti. Vatthuvisesenāti mātuādivatthuvisesena . Kammavisesoti ānantariyādikammaviseso. Āpattivisesoti pārājikādiāpattiviseso.

‘‘Etaṃ gāme ṭhita’’nti gāmo puggalaniyamanatthaṃ vutto, na okāsaniyamanatthaṃ, tasmā okāsaṃ aniyametvā puggalasseva niyamitattā natthi visaṅketo. ‘‘Gāmeye vā’’tiādīsu pana okāsassa niyamitattā aññattha mārite visaṅketo vutto.

Tuṇḍenāti khaggakoṭiyā. Tharunāti khaggamuṭṭhinā.

‘‘Etaṃ gacchanta’’nti gamanena puggalova niyamito, na iriyāpatho. Tenāha ‘‘natthi visaṅketo’’ti. ‘‘Gacchantamevā’’tiādinā iriyāpatho niyamito. Tenāha ‘‘visaṅketo hotī’’ti.

‘‘Dīghaṃ mārehī’’ti vuttepi dīghasaṇṭhānānaṃ bahubhāvato itthannāmaṃ evarūpañca dīghanti aññesaṃ asādhāraṇalakkhaṇena aniddiṭṭhattā ‘‘aniyametvā āṇāpetī’’ti vuttaṃ. Tenevāha ‘‘yaṃ kiñci tādisaṃ māretī’’ti. Ettha ca ‘‘cittena bahūsu dīghasaṇṭhānesu ekaṃ niyametvā vuttepi vācāya aniyamitattā aññasmiṃ tādise mārite natthi visaṅketo’’ti vadanti. Parapāṇimhi pāṇasaññitālakkhaṇassa aṅgassa abhāvato nevatthi pāṇātipātoti āha ‘‘āṇāpako muccatī’’ti. Yadi evaṃ okāsaniyame sati kathaṃ pāṇātipātoti? Okāsaṃ niyamentassa tasmiṃ okāse nisinnassa jīvitindriyaṃ ārammaṇaṃ hotīti gahetabbaṃ. Okāsañhi niyametvā niddisanto tasmiṃ okāse nisinnaṃ mārāpetukāmo hoti, sayaṃ pana tadā tattha natthi, tasmā okāsena saha attano jīvitindriyaṃ ārammaṇaṃ na hotīti vadanti.

Adhiṭṭhāyāti mātikāvasena āṇattikapayogakathāvaṇṇanā niṭṭhitā.

Dūtakathāvaṇṇanā

Evaṃ āṇāpentassa ācariyassa tāva dukkaṭanti sace sā āṇatti yathādhippāyaṃ na gacchati, ācariyassa āṇattikkhaṇe dukkaṭaṃ. Sace pana sā āṇatti yathādhippāyaṃ gacchati, yaṃ parato thullaccayaṃ vuttaṃ, āṇattikkhaṇe tadeva hoti. Atha so taṃ avassaṃ ghāteti, yaṃ parato ‘‘sabbesaṃ āpatti pārājikassā’’ti vuttaṃ, tato imassa taṅkhaṇeyeva pārājikaṃ hotīti evamettha attho gahetabbo. Ācariyena pana heṭṭhā adinnādānakathāyaṃ (pārā. 121) vuttanayeneva ayamattho sakkā viññātunti idha na vutto. Vuttañhi tattha ‘‘āpatti dukkaṭassāti evaṃ āṇāpentassa ācariyassa tāva dukkaṭaṃ. Sace pana sā āṇatti yathādhippāyaṃ gacchati, yaṃ parato thullaccayaṃ vuttaṃ, āṇattikkhaṇe tadeva hoti. Atha taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti, yaṃ parato ‘sabbesaṃ āpatti pārājikassā’ti vuttaṃ, tato imassa taṅkhaṇeyeva pārājikaṃ hotīti ayaṃ yutti sabbattha veditabbā’’ti. Tesampi dukkaṭanti ārocanapaccayā dukkaṭaṃ. Paṭiggahitamatteti ettha avassaṃ ce paṭiggaṇhāti, tato pubbeva ācariyassa thullaccayaṃ, na pana paṭiggahiteti daṭṭhabbaṃ. Kasmā panassa thullaccayanti āha ‘‘mahājano hi tena pāpe niyojito’’ti.

Mūlaṭṭhasseva dukkaṭanti idaṃ mahāaṭṭhakathāyaṃ āgatanayadassanamattaṃ, na pana taṃ ācariyassa adhippetaṃ. Tenāha ‘‘evaṃ sante’’tiādi, evaṃ mahāaṭṭhakathāyaṃ vuttanayena atthe satīti attho. Paṭiggahaṇe āpattiyeva na siyāti vadhakassa ‘‘sādhu suṭṭhū’’ti māraṇapaṭiggahaṇe dukkaṭāpatti na siyā, evaṃ anoḷārikavisayepi tāva dukkaṭaṃ hoti, kimaṅgaṃ pana māraṇapaṭiggahaṇeti dassanatthaṃ sañcarittapaṭiggahaṇādi nidassitaṃ. ‘‘Aho vata itthannāmo hato assā’’ti evaṃ maraṇābhinandanepi dukkaṭe sati pageva māraṇapaṭiggahaṇeti adhippāyo. Paṭiggaṇhantassevetaṃ dukkaṭanti avadhāraṇena visaṅketattā imassa paṭiggahaṇapaccayā mūlaṭṭhassa nattheva āpattīti dasseti. Keci pana ‘‘idha vuttadukkaṭaṃ paṭiggaṇhantassevāti ettakameva avadhāraṇena dassitaṃ, na pana mūlaṭṭhassa mahāaṭṭhakathāyaṃ vuttadukkaṭaṃ paṭikkhitta’’nti vadanti. Purimanayeti samanantarātīte avisakkiyadūtaniddese. Etanti dukkaṭaṃ. Yadi evaṃ kasmā pāḷiyaṃ na vuttanti āha ‘‘okāsābhāvenā’’ti. Tattha mūlaṭṭhassa thullaccayavacanato paṭiggaṇhantassa dukkaṭaṃ vattuṃ okāso natthīti okāsābhāvena na vuttaṃ, na pana abhāvatoti adhippāyo.

Āṇattikkhaṇeputhujjanoti ettha anāgate voropetabbajīvitindriyavasena atthasādhikacetanāya pavattattā arahantaghātako jātoti daṭṭhabbaṃ.

Dūtakathāvaṇṇanā niṭṭhitā.

175. Sayaṃ saṅghattherattā ‘‘upaṭṭhānakāle’’ti vuttaṃ. Vācāya vācāya dukkaṭanti ‘‘yo koci mama vacanaṃ sutvā imaṃ dhāretū’’ti iminā adhippāyena avatvā kevalaṃ maraṇābhinandanavaseneva vuttattā ‘‘corāpi nāma taṃ na hanantī’’tiādivācāsupi dukkaṭameva vuttaṃ. Ayamattho etena vuttoti yathā so jānātīti sambandho. Vākyabhedanti vacībhedaṃ. Dvinnaṃ uddissāti dve uddissa, dvinnaṃ vā maraṇaṃ uddissa. Ubho uddissa maraṇaṃ saṃvaṇṇentassa cetanāya ekattepi ‘‘dve pāṇātipātā’’ti vattabbabhāvato balavabhāvaṃ āpajjitvā paṭisandhivipākasamanantaraṃ pavattiyaṃ anekāsupi jātīsu aparāpariyacetanāvasena dukkhuppādanato mahāvipākattā ‘‘akusalarāsī’’ti vuttaṃ. Bahū uddissa maraṇasaṃvaṇṇanepi eseva nayo.

Evanti ‘‘sīsaṃ vā chinditvā papāte vā papatitvā’’tiādinā. Ārocitamatteti vuttamatte. Yathā ariyamaggakkhaṇe cattāro satipaṭṭhānā cattāro sammappadhānā ca kiccavasena ijjhanti, evaṃ cetanāya ekattepi kiccavasena anekā pāṇātipātā ijjhantīti āha ‘‘tattakā pāṇātipātā’’ti. Yathā hi attānaṃ sataṃ katvā dassetukāmassa ‘‘sataṃ homi sataṃ homī’’ti kataparikammavasena laddhapaccuppannaparittārammaṇaṃ abhiññācittaṃ satantogadhānaṃ vaṇṇesu ekassa vaṇṇaṃ ārammaṇaṃ katvāpi sataṃ nipphādeti, yathā ca ekassa maraṇe pavattamānāpi vadhakacetanā sakalasarīre uppajjamānaṃ nirujjhamānañca sakalampi jīvitindriyaṃ ekappahāreneva ālambitumasakkuṇeyyattā ṭhānappattaṃ ekadesappavattaṃ jīvitindriyaṃ ārammaṇaṃ katvā ārammaṇabhūtaṃ sakalampi jīvitindriyaṃ vināseti, evameva paccuppannaparittārammaṇāya vadhakacetanāya māretukāmatāya pariggahitasattesu ekasseva jīvitindriye ārammaṇe katepi kiccanipphattivasena sabbepi māritāva honti.

176.Yesaṃhatthatoti yesaṃ ñātakapavāritānaṃ hatthato. Tesaṃ mūlaṃ datvā muccatīti idaṃ tena katapayogassa puna pākatikabhāvāpādanaṃ avasānaṃ pāpetvā dassetuṃ vuttaṃ. ‘‘Mūlena kītaṃ pana potthakaṃ potthakasāmikānaṃ datvā muccatiyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Kenaci pana ‘‘sace potthakaṃ sāmikānaṃ datvā mūlaṃ na gaṇhāti, na muccati attaniyabhāvato amocitattā’’ti vatvā bahudhā papañcitaṃ, na taṃ sārato paccetabbaṃ. Potthakasāmikānañhi potthake dinne aññena kataṃ paṭilabhitvā attanā katapayogassa nāsitattā kathaṃ so na mucceyya, na ca pariccattassa attaniyabhāvo diṭṭhoti. Gaṇṭhipade pana ‘‘sace mūlena kīto hoti, potthakasāmikānaṃ potthakaṃ, yesaṃ hatthato mūlaṃ gahitaṃ, tesaṃ mūlaṃ datvā muccatīti kasmā vuttaṃ. Potthakanimittaṃ mūlassa gahitattā akappiyametaṃ. Yadi hi potthakasāmikassa potthakaṃ datvā sayameva mūlaṃ gaṇheyya, akappiyameva taṃ. Athāpi potthakasāmikassa santikā mūlaṃ aggahetvā sayameva taṃ potthakaṃ jhāpeyya, tathāpi aññā yena saddhādeyyavinipātane āpatti, tasmā evamāhā’’ti vuttaṃ, tampi na sārato paccetabbaṃ. Tasmā gaṇṭhipadesu vuttanayovettha sārato daṭṭhabbo. ‘‘Maraṇavaṇṇaṃ likhissāmā’’ti ekajjhāsayā hutvāti idaṃ tathā karonte sandhāya vuttaṃ, evaṃ pana asaṃvidahitvāpi maraṇādhippāyena tasmiṃ potthake vuttavidhiṃ karontassa pārājikameva.

Pamāṇeti attanā sallakkhite pamāṇe. Tacchetvāti unnatappadesaṃ tacchetvā. Paṃsupacchinti sabbantimaṃ paṃsupacchiṃ. ‘‘Ettakaṃ ala’’nti niṭṭhāpetukāmatāya sabbantimapayogasādhikā cetanā sanniṭṭhāpakacetanā . Suttantikattherāti vinaye apakataññuno suttantabhāṇakā. Mahāaṭṭhakathācariyatthereyeva sandhāya ‘‘vinayaṃ te na jānantīti upahāsavasena suttantikattherāti vutta’’ntipi vadanti. Ettha ca mahāaṭṭhakathāyaṃ ‘‘āvāṭe niṭṭhite patitvā marantu, aniṭṭhite mā marantū’’ti iminā adhippāyena karontaṃ sandhāya sabbantimā sanniṭṭhāpakacetanā vuttā, mahāpaccarisaṅkhepaṭṭhakathāsu pana paṭhamappahārato paṭṭhāya ‘‘imasmiṃ āvāṭe patitvā marantū’’ti iminā adhippāyena karontassa yasmiṃ yasmiṃ payoge kate tattha patitā maranti, taṃtaṃpayogasādhikaṃ sanniṭṭhāpakacetanaṃ sandhāya ‘‘ekasmimpi kudālappahāre dinne’’tiādi vuttanti tīsupi gaṇṭhipadesu vuttaṃ. Tasmā tena tena pariyāyena aṭṭhakathāvādānaṃ aññamaññāvirodho yutto. Atha vā mahāaṭṭhakathāyaṃ ekasmiṃyeva divase avūpasanteneva payogena khaṇitvā niṭṭhāpentaṃ sandhāya sabbantimā sanniṭṭhāpakacetanā vuttā, itarāsu pana ‘‘imasmiṃ patitvā marantū’’ti adhippāyena ekasmiṃ divase kiñci khaṇitvā aparasmimpi divase tatheva kiñci kiñci khaṇitvā niṭṭhāpentaṃ sandhāya vuttanti. Evampi aṭṭhakathānaṃ aññamaññāvirodho yuttoti amhākaṃ khanti.

Attano dhammatāyāti ajānitvā pakkhalitvā vā. Arahantāpi saṅgahaṃ gacchantīti aññehi pātiyamānānaṃ amaritukāmānampi arahantānaṃ maraṇaṃ sambhavatīti vuttaṃ. Purimanayeti ‘‘maritukāmā idha marissantī’’ti vuttanaye. Tattha patitaṃ bahi nīharitvāti ettha ‘‘imasmiṃ āvāṭeyeva marantūti niyamābhāvato bahi nīharitvā māritepi pārājikaṃ vuttaṃ. Āvāṭe patitvā thokaṃ cirāyitvā gacchantaṃ gahetvā mārite āvāṭasmiṃyeva aggahitattā pārājikaṃ na hotī’’ti vadanti, taṃ pana aṭṭhakathāyaṃ ‘‘patitappayogena gahitattā’’ti vuttahetussa idhāpi sambhavato vīmaṃsitvā gahetabbaṃ. Amaritukāmā vātipi adhippāyassa sambhavato opapātike uttarituṃ asakkuṇitvā matepi pārājikaṃ vuttaṃ. Nibbattitvāti vuttattā patanaṃ na dissatīti ce? Opapātikassa tattha nibbattiyeva patananti natthi virodho. Yasmā mātuyā patitvā parivattitaliṅgāya matāya so mātughātako hoti, na kevalaṃ manussapurisaghātako, tasmā patitasseva vasena āpattīti adhippāyena ‘‘patanarūpaṃ pamāṇa’’nti vuttaṃ. Idaṃ pana akāraṇaṃ. ‘‘Manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hotī’’ti ettakameva hi aṭṭhakathāyaṃ vuttaṃ.

Tattha ca liṅge parivattepi so eva ekakammanibbatto bhavaṅgappabandho jīvitindriyappabandho ca, na aññoti ‘‘api parivattaliṅga’’nti vuttaṃ. Yo hi liṅge aparivatte tasmiṃ attabhāve bhavaṅgajīvitindriyappabandho , so eva parivattepi liṅge taṃyeva ca upādāya ekajātisamaññā. Na cettha bhāvakalāpagatajīvitindriyassa vasena codanā kātabbā tadaññasseva adhippetattā. Tañhi tattha avicchedavuttiyā pabandhavohāraṃ labhati, itarampi vā bhāvānupālatāsāmaññenāti anokāsāva codanā. Tasmā parivattepi liṅge tasseva ekakammanibbattassa santānassa jīvitā voropanato vohārabhedato so itthighātako vā hotu purisaghātako vā, ānantariyakammato na muccatīti ettakameva tattha vattabbaṃ. Idha pana yaṃyaṃjātikā sattā honti, te maraṇasamaye attano attano jātirūpeneva maranti, nāññarūpena, jātivaseneva ca pācittiyathullaccayapārājikehi bhavitabbaṃ. Tasmā nāgo vā supaṇṇo vā yakkharūpena vā petarūpena vā patitvā attano tiracchānarūpena marati, tattha pācittiyameva yuttaṃ, na thullaccayaṃ tiracchānagatasseva matattā. Teneva dutiyattheravāde maraṇarūpaṃ pamāṇaṃ, tasmā pācittiyanti vuttaṃ. Ayameva ca vādo yuttataro, teneva so pacchā vutto.

Imināva nayena manussaviggahe nāgasupaṇṇasadise tiracchānagate patitvā attano rūpena mate pācittiyena bhavitabbaṃ. Evaṃ sante pāḷiyaṃ ‘‘yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ patati, āpatti dukkaṭassa. Patite dukkhā vedanā uppajjati, āpatti dukkaṭassa. Marati, āpatti thullaccayassā’’ti kasmā vuttanti ce? Tattha keci vadanti – yakkho vā peto vāti paṭhamaṃ sakarūpeneva ṭhite yakkhapete dassetvā puna aññarūpenapi ṭhite teyeva yakkhapete dassetuṃ ‘‘tiracchānagatamanussaviggaho vā’’ti vuttaṃ, na pana tādisaṃ tiracchānagataṃ visuṃ dassetuṃ. Tasmā tiracchānagataviggaho vā manussaviggaho vā yakkho vā peto vāti evamettha yojanā kātabbāti. Gaṇṭhipadesu pana tīsupi ‘‘pāḷiyaṃ manussaviggahena ṭhitatiracchānagatānaṃ āveṇikaṃ katvā thullaccayaṃ vuttaṃ viya dissatī’’ti kathitaṃ. Yakkharūpapetarūpena matepi eseva nayoti iminā maraṇarūpasseva pamāṇattā thullaccayaṃ atidissati.

Mudhāti amūlena, kiñci mūlaṃ aggahetvāti vuttaṃ hoti. So niddosoti tena tattha katapayogassa abhāvato. Yadi pana sopi tattha kiñci kiñci karoti, na muccatiyevāti dassento āha ‘‘evaṃ patitā’’tiādi. Tattha evanti evaṃ mayā kateti attho. Na nassissantīti adassanaṃ na gamissanti, na palāyissantīti adhippāyo. Vippaṭisāre uppanneti mūlaṭṭhaṃ sandhāya vuttaṃ. Yadi pana pacchimopi labhitvā tattha vuttappakāraṃ kiñci katvā puna vippaṭisāre uppanne evaṃ karoti, tassapi eseva nayo. Paṃsumhi patitvā maratīti abhinavapūrite paṃsumhi pāde pavesetvā uddharituṃ asakkonto tattheva patitvā marati. Jātapathavī jātāti idaṃ sabbathā matthakappattaṃ thirabhāvaṃ dassetuṃ vuttaṃ. Paṃsunā pūrentena pana pādadaṇḍādīhi maddanatāḷanādinā suṭṭhutaraṃ thirabhāvaṃ āpādetvā pakatipathaviyā nibbisese kate jātapathavīlakkhaṇaṃ appattepi muccatiyeva. Opātaṃ haratīti ettha pokkharaṇīsadisattā muccati.

Hatthā muttamatteti oḍḍetvā hatthato muttamatte. Vatiṃ katvāti ettha yadi so pāse vuttappakāraṃ kañci visesaṃ na karoti, attanā katavatiyā viddhaṃsitāya muccati. Thaddhataraṃ vā pāsayaṭṭhiṃ ṭhapetīti thirabhāvatthaṃ aparāya pāsayaṭṭhiyā saddhiṃ bandhitvā vā tameva vā sithilabhūtaṃ thaddhataraṃ bandhitvā ṭhapeti. Daḷhataraṃ vā thirataraṃ vāti etthāpi eseva nayo. Khāṇukanti pāsayaṭṭhibandhanakhāṇukaṃ. Sabbattheva māraṇatthāya katappayogattā na muccati. Vippaṭisāre uppanneti mūlaṭṭhasseva vippaṭisāre uppanne.

Tena alātena…pe… na muccatīti ettha ‘‘pubbe katappayogaṃ vināsetvā pacchā kusalacittena payoge katepi na muccatīti idaṃ sandhāya gantabba’’nti tīsupi gaṇṭhipadesu vuttaṃ. Ayaṃ panettha adhippāyo yutto siyā – āditoyeva māraṇatthāya katappayogattā katapariyositāya pāsayaṭṭhiyā tappaccayā ye ye sattā marissanti, tesaṃ tesaṃ vasena paṭhamataraṃyeva pāṇātipātakammasiddhito pacchā kusalacittena aññathā katepi na muccatīti. Rajjuketi khuddakarajjuke. Sayaṃ vaṭṭitanti bahurajjuke ekato katvā attanā vaṭṭitaṃ. Ubbaṭṭetvāti te rajjuke visuṃ visuṃ katvā. Garukataraṃ karotīti atibhāriyaṃ karoti. Pariyesitvā katanti araññaṃ gantvā rukkhaṃ chinditvā tacchetvā kataṃ.

177.Ālambanarukkho vāti tatthajātakaṃ sandhāya vuttaṃ. Tadatthamevāti māraṇatthameva. Visamaṇḍalanti mañcapīṭhādīsu ālittaṃ visamaṇḍalaṃ. Vatvā asiṃ upanikkhipatīti ettha mukhena avatvā vuttappakāraṃ manasā cintetvā upanikkhipanepi eseva nayo. Purimanayenāti ‘‘yesaṃ hatthato mūlaṃ gahita’’ntiādinā. Sarīrassa virūpabhāvakaraṇato kuṭṭhādi visabhāgarogo nāma, jīvitappavattiyā vā asabhāgattā ananukūlattā gaṇḍapiḷakādi yo koci jīvitappavattipaccanīko visabhāgarogo.

178.Paraṃvā amanāparūpanti ettha amanāpaṃ rūpaṃ etassāti amanāparūpoti bāhiratthasamāso daṭṭhabbo. Manāpiyepi eseva nayoti etena manāpikaṃ rūpaṃ upasaṃharatīti ettha paraṃ vā manāparūpaṃ tassa samīpe ṭhapeti, attanā vā manāpiyena rūpena samannāgato tiṭṭhatītiādi yojetabbanti dasseti. Teneva aññatarasmiṃ gaṇṭhipade vuttaṃ –

‘‘Mamālābhena esitthī, maratūti samīpago;

Duṭṭhacitto sace yāti, hoti so itthimārako.

‘‘Bhikkhatthāya sace yāti, jānantopi na mārako;

Anatthiko hi so tassā, maraṇena upekkhako’’ti.

Aparampi tattheva vuttaṃ –

‘‘Viyogena ca me jāyā, jananī ca na jīvati;

Iti jānaṃ viyuñjanto, tadatthī hoti mārako.

‘‘Pabbajjādinimittañce, yāti jānaṃ na mārako;

Anatthiko hi so tesaṃ, maraṇena upekkhako’’ti.

Alaṅkaritvā upasaṃharatīti ‘‘alābhakena sussitvā maratū’’ti iminā adhippāyena upasaṃharati. Teneva ‘‘sace uttasitvā marati, visaṅketo’’ti vuttaṃ. Alābhakena sussitvā maratīti ettha ca pārājikanti pāṭhaseso daṭṭhabbo. Kuṇapagandhā cāti ahiādikuṇapānaṃ gandhā. Haṃsapupphanti haṃsādīnaṃ pakkhalomaṃ sandhāya vadati.

179.Asañciccāti idaṃ maraṇasaṃvattanikaupakkamassa asallakkhaṇaṃ sandhāya vuttanti āha ‘‘iminā upakkamenā’’tiādi. Ajānantassāti idaṃ pana maraṇasaṃvattanikaupakkamakaraṇassa ajānanaṃ sandhāya vuttanti āha ‘‘iminā ayaṃ marissatī’’tiādi. Namaraṇādhippāyassāti idaṃ upakkamaṃ jānantassapi maraṇādhippāyassa abhāvaṃ sandhāya vuttanti āha ‘‘maraṇaṃ anicchantassā’’tiādi.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Domanassacittenevabhaṇatīti iminā sanniṭṭhāpakacetanā dukkhavedanāya sampayuttā evāti dasseti. Sukhabahulatāya hi rājāno hasamānāpi ‘‘ghātethā’’ti vadanti, hāso pana nesaṃ anatthavūpasamādiaññavisayoti sanniṭṭhāpakacetanā dukkhavedanāya sampayuttā eva. Sati pana domanasse kathaṃ taṃ nappakāsatīti āha ‘‘sukhavokiṇṇattā’’tiādi, pubbāpariyavasena ubhosu passesu uppajjanakasukhehi ākiṇṇattā uppannassa ca domanassassa anuppabandhanena pavattiyā abhāvato tadā uppannampi domanassaṃ nappakāsatīti attho.

Vinītavatthuvaṇṇanā

180.Maraṇatthikāva hutvāti imassa kāyassa bhedena saggapāpanādhippāyattā atthato maraṇatthikāva hutvā. Maraṇatthikabhāvaṃ ajānantāti evaṃ adhippāyino maraṇatthikā nāma hontīti attano maraṇatthikabhāvaṃ ajānantā. Na hi te attano cittappavattiṃ na jānanti. Vohāravasenāti pubbabhāgavohāravasena, maraṇādhippāyassa sanniṭṭhāpakacetanākkhaṇe karuṇāya abhāvato kāruññena pāse baddhasūkaramocanaṃ viya na hotīti adhippāyo. Yathāyunāti vuttamevatthaṃ yathānusandhināti pariyāyantarena vuttaṃ, yathānusandhinā yathāyuparicchedenāti vuttaṃ hoti. Atha vā yathānusandhināti yathānuppabandhena, yāva tasmiṃ bhave santānassa anuppabandho avicchinnappavatti hoti, tāva ṭhatvāti vuttaṃ hoti.

Appaṭivekkhitvāti anupaparikkhitvā. Uddhaṃ vā adho vā saṅkamantīti pacchā āgatānaṃ okāsadānatthaṃ nisinnapāḷiyā uddhaṃ vā adho vā gacchanti. Paccavekkhaṇakiccaṃ natthīti pacchā āgatehi upaparikkhaṇakiccaṃ natthi. Heṭṭhā kismiñci vijjamāne sāṭakaṃ vali na gaṇhātīti āha ‘‘tasmiṃ vali na paññāyatī’’ti. Paṭivekkhaṇañcedaṃ gihīnaṃ santakeyevāti daṭṭhabbaṃ.

Pāḷiyaṃ musale ussiteti aññamaññaṃ upatthambhetvā dvīsu musalesu ussitesūti attho. Udukkhalabhaṇḍikanti udukkhalatthāya ānītaṃ dārubhaṇḍaṃ. Paṭibaddhanti bhojanapaṭibaddhaṃ, bhojanantarāyanti vuttaṃ hoti.

181.Aggakārikanti ettha kārikā-saddassa bhāvavacanattā ‘‘aggakiriya’’nti atthaṃ vatvāpi yasmā kiriyaṃ dātuṃ na sakkā, tasmā dānasaṅkhātāya aggakiriyāya yuttaṃ piṇḍapātameva idha upacāravuttiyā ‘‘aggakiriyā’’ti gahetabbanti āha ‘‘paṭhamaṃ laddhapiṇḍapāta’’ntiādi.

182-183.Daṇḍamuggaranti nikhādanamuggaraṃ. Vibhattibyattayenāti vibhattivipariṇāmena. Visesādhigamoti samādhi vipassanā ca ativiya pākaṭattā ‘‘hatthappatto viya dissatī’’ti vuttaṃ. Upacchindatīti ‘‘visesādhigamassa vikkhepo mā hotū’’ti āhāraṃ upacchindati. Visesādhigamanti lokuttaradhammapaṭilābhaṃ. Byākaritvāti ārocetvā. Upacchindati, na vaṭṭatīti yasmā sabhāgānaṃ lajjibhikkhūnaṃyeva ariyā attanā adhigatavisesaṃ tādise kāraṇe sati ārocenti, te ca bhikkhū appatirūpāya anesanāya paccayaṃ na pariyesanti, tasmā tehi pariyesitapaccaye kukkuccaṃ uppādetvā āhāraṃ upacchindituṃ na vaṭṭatīti attho. Sabhāgānañhi byākatattā upacchindituṃ na labhati. Te hi kappiyakhettaṃ. Teneva ‘‘sabhāgānañhi lajjibhikkhūnaṃ kathetuṃ vaṭṭatī’’ti idaṃ ‘‘upacchindati, na vaṭṭatī’’ti imassa kāraṇaṃ dassentena vuttanti tīsupi gaṇṭhipadesu vuttaṃ.

Atha vā visesādhigamaṃ byākaritvāti idaṃ visesassa adhigatabhāvadassanatthaṃ vuttaṃ. Adhigamantarāyaṃ asaṅkanteneva ca āhārupacchedo kātabboti anuññātattā adhigatena na kātabboti dassetuṃ ‘‘visesādhigamaṃ byākaritvā āhāraṃ upacchindati, na vaṭṭatī’’ti vuttaṃ. Kiṃ pana ariyā attanā adhigatavisesaṃ aññesaṃ ārocentīti imissā codanāya ‘‘sabhāgānañhi lajjibhikkhūnaṃ kathetuṃ vaṭṭatī’’ti vuttaṃ. Ayamettha yuttataroti amhākaṃ khanti, gaṇṭhipadepi ayamattho dassitoyevāti. Bhaṇḍakaṃ dhovantāti cīvaraṃ dhovantā. Dhovanadaṇḍakanti bhaṇḍadhovanadaṇḍaṃ.

184.Ahaṃ kukkuccakoti ‘‘mama kiriyāya mareyya nu kho, no vā’’ti evaṃ jātakukkuccako. Sabbatthāpi panettha evarūpesu vatthūsu amate thullaccayassa vuttattā tena katappayogena dukkhavedanā uppajjatu vā mā vā, pārājikāya abhāvato bhagavato vacanena thullaccayamevāti vadanti.

185. Gabbho patati etenāti gabbhapātanaṃ, tādisaṃ bhesajjaṃ. Tenāha ‘‘yena paribhuttenā’’tiādi . ‘‘Maraṇavaṇṇaṃ vā saṃvaṇṇeyyā’’ti vuttattā pariyāyato āpattimokkho na hotīti āha ‘‘pariyāyo nāma natthī’’ti.

Gabbhaṃ na gaṇhātīti gabbhaṃ na dhāreti. Vātena pāṇakehi vā gabbho vinassanto kammaṃ vinā na nassatīti adhippāyena ‘‘dvīhākārehī’’ti vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.26) pana ‘‘gabbho hi vātena pāṇakehi kammunā cāti tīhi kāraṇehi vinassatī’’ti vatvā ‘‘kammunā vinassante pana buddhāpi paṭibāhituṃ na sakkontī’’ti vuttaṃ. Tattha vātena pāṇakehi vā gabbhe vinassante na purimakammunā okāso kato, apica tappaccayā kammaṃ vipaccati, sayameva pana kammunā okāse kate na ekantena vāto pāṇakā vā apekkhitabbāti iminā adhippāyena kammassa visuṃ kāraṇabhāvo vuttoti daṭṭhabbaṃ. Pāṇakā khāditvā antaradhāpentīti yojetabbaṃ. Avijāyanatthāya bhesajjaṃ dentassa kucchiyaṃ uppajjitvā vinassissantīti iminā adhippāyena dinne opātakkhaṇanādīsu viya kammabaddho, kucchiyaṃ na uppajjissantīti iminā pana adhippāyena dinne nevatthi kammabaddho.

Sahadhammikānanti ekassa satthuno sāsane sahasikkhamānadhammānaṃ. Pañcannampi vivaṭṭanissitasīlattā ‘‘samasīlasaddhāpaññāna’’nti vuttaṃ. Ñātakapavāritaṭṭhānatoti attano tesaṃ vā ñātakapavāritaṭṭhānato. Gilānassatthāya appavāritaṭṭhānatopi viññattiyā anuññātattā katāpi akatā viyāti akataviññatti, ‘‘vada, bhante, paccayenā’’ti evaṃ akatapavāraṇaṭṭhāne ca viññatti akataviññatti.

Paṭiyādiyatīti sampādeti. Akātuṃ na vaṭṭatīti ettha dukkaṭaṃ vadanti. Sahadhammikesu vuttanayenevāti ‘‘imesampi pañcannaṃ akataviññattiyāpi bhesajjaṃ kātuṃ vaṭṭatī’’ti kurundaṭṭhakathāyaṃ vuttattā kathitaṃ. Yāva ñātakā passantīti yāva tassa ñātakā passanti. Pitu bhaginī pitucchā. Mātu bhātā mātulo. Nappahontīti kātuṃ na sakkonti. Sacepi na yācantīti ‘‘yācituṃ dukkha’’nti adhippāyena yadi na yācanti. Ābhogaṃ katvāti idaṃ kattabbatādassanavasena vuttaṃ, ‘‘ābhogaṃ pana akatvāpi dātuṃ vaṭṭatī’’ti tīsupi gaṇṭhipadesu likhitaṃ. Ete dasa ñātake ṭhapetvāti tesaṃ puttanattādayopi tappaṭibaddhattā ñātakā evāti tepi ettheva saṅgahitā. Tena aññesanti iminā aññātakānaṃ gahaṇaṃ veditabbaṃ. Tenevāha ‘‘etesaṃ puttaparamparāyā’’tiādi. Kulaparivaṭṭoti kulānaṃ paṭipāṭi, kulaparamparāti vuttaṃ hoti. ‘‘Mayhaṃ dassanti karissantī’’ti paccāsāya karontassapi yācitvāpi gahetabbaṭṭhānatāya ñātakesu vejjakammaṃ vā kuladūsakāpatti vā na hotīti vadanti. Sabbapadesupi vinicchayo veditabboti cūḷamātuyātiādīsu sabbapadesu ‘‘cūḷamātuyā sāmiko’’tiādinā yojetvā heṭṭhā vuttanayena vinicchayo veditabbo.

Vuttanayena pariyesitvāti iminā ‘‘ñātisāmaṇerehi vā’’tiādinā vuttamatthaṃ atidissati. Apaccāsīsantenāti ‘‘mayhaṃ dassanti karissantī’’ti evaṃ attano atthāya apaccāsīsantena. Bhikkhusaṅghassa pana upakārakattaṃ paccāsīsantena kātuṃ vaṭṭati. ‘‘Bhesajjaṃ ācikkhathā’’ti vuttepi yathā ‘‘aññamaññaṃ pana kathā kātabbā’’ti idaṃ pariyāyattā vaṭṭati, evaṃ heṭṭhā vuttanayena ‘‘idañcidañca gahetvā karontī’’ti iminā pariyāyena kathentassapi nevatthi dosoti ācariyā.

Vinayalakkhaṇaṃ ajānantassa anācariyassa tadanurūpavohārāsambhavato īdisassa lābhassa uppatti nāma natthīti ‘‘ācariyabhāgo nāmāya’’nti vuttaṃ, vinaye pakataññunā ācariyena labhitabbabhāgo ayanti vuttaṃ hoti. Pupphapūjanatthāya dinnepi akappiyavohārena vidhānassa ayuttattā ‘‘kappiyavasenā’’ti vuttaṃ, ‘‘pupphaṃ āharathā’’tiādinā kappiyavohāravasenāti attho.

Yadi ‘‘parittaṃ karothā’’ti vutte karonti, gihiveyyāvaccakaraṇaṭṭhāne tiṭṭhatīti ‘‘parittaṃ karotha, bhanteti vutte na kātabba’’nti vuttaṃ, ‘‘bhaṇathā’’ti vutte pana dhammakathāya ajjhesanaṭṭhāne ṭhitattā ‘‘kātabba’’nti vuttaṃ. Dhammañhi anajjhiṭṭhenapi kathetuṃ vaṭṭati, pageva ajjhiṭṭhena. Cāletvā suttaṃ parimajjitvāti parittaṃ karontena kātabbavidhiṃ dasseti. Vihārato…pe… dukkaṭanti aññātakānaṃyeva dadato dukkaṭaṃ. No ce jānantīti yadi evaṃ vattuṃ na jānanti. Udakanti dakkhiṇodakaṃ. Pādesu apanītesu avamaṅgalasaññino hontīti āha ‘‘na pādā apanetabbā’’ti . Gantuṃ vaṭṭatīti ‘‘parivāratthāya āgacchantū’’ti vuttepi evaṃ sallakkhetvā gantuṃ vaṭṭati.

Anāmaṭṭhapiṇḍapātoti apabbajitassa hatthato laddho attanā aññena vā pabbajitena aggahitaaggo piṇḍapāto. Thālaketi iminā pattopi gahitoyevāti daṭṭhabbaṃ. Dāmarikacorassāti rajjaṃ patthayamānassa pākaṭacorassa. Coranāgavatthūti ettha ‘‘coranāgassa kira āmaṭṭhaṃ dento kujjhissati, anāmaṭṭhaṃ na vaṭṭatīti thero pattaggahaṇahattheneva aggaṃ gahetvā patte bhattaṃ sabbamadāsi, so tena tussi. ‘Ettakaṃ mayha’nti bhattassa ekapasseyeva thokaṃ ṭhapetvāpi puna tena saddhiṃ sabbampi dātuṃ vaṭṭatī’’ti cūḷagaṇṭhipade vuttaṃ.

Āmisassa dhammassa ca alābhena attano parassa ca antare sambhavantassa chiddassa vivarassa bhedassa paṭisantharaṇaṃ pidahanaṃ gaṇhanaṃ paṭisanthāro. Ayañhi lokasannivāso alabbhamānena āmisena ca dhammena cāti dvīhi chiddo, tassa taṃ chiddaṃ yathā na paññāyati, evaṃ pīṭhassa viya paccattharaṇena āmisena ca dhammena ca paṭisantharaṇaṃ āmisapaṭisanthāro dhammapaṭisanthāro cāti vuccati. Tattha dhammapaṭisanthāro kassaci na kātabbo natthi. Yassa kassaci hi gahaṭṭhassa vā pabbajitassa vā dhammena saṅgaho kātabboyeva. ‘‘Paṭisanthāro pana kassa kātabbo, kassa na kātabbo’’ti idaṃ pana āmisapaṭisanthāraṃ sandhāya vuttaṃ. Ubbāsetvāti samantato tiyojanaṃ vilumpanto manusse palāpetvā aññesaṃ avāsaṃ katvā. Saṅghassatthāya āhaṭāti pākavaṭṭato taṃdivasassatthāya āhaṭā. Varapotthacittattharaṇanti anekappakārauttamarūpavicittattharaṇaṃ.

187. Sattarasavaggiyesu pubbe ekassa aṅgulipatodena māritattā sesasoḷasajanesu udaraṃ āruhitvā nisinnamekaṃ ṭhapetvā ‘‘sesāpi pannarasa janā’’ti vuttaṃ. Adūhalapāsāṇā viyāti adūhale āropitapāsāṇā viya. Kammādhippāyāti tajjanīyādikammakaraṇādhippāyā. Āvāhetvāti āvisāpetvā. Vāḷavihāranti caṇḍasattehi adhiṭṭhitavihāraṃ.

189.Yorukkhena otthatopi na maratītiādīsu yaṃ vattabbaṃ, taṃ bhūtagāmasikkhāpadaṭṭhakathāyaṃ sayameva vakkhati. Evañhi tattha vuttaṃ (pāci. aṭṭha. 92) –

‘‘Manussaviggahapārājikavaṇṇanāyaṃ pana sabbaaṭṭhakathāsu ‘sace bhikkhu rukkhena vā ajjhotthato hoti opāte vā patito, sakkā ca hoti ekena passena rukkhaṃ chinditvā bhūmiṃ vā khaṇitvā nikkhamituṃ, jīvitahetupi attanā na kātabbaṃ, aññena pana bhikkhunā bhūmiṃ vā khaṇitvā rukkhaṃ vā chinditvā allarukkhato vā daṇḍakaṃ chinditvā taṃ rukkhaṃ pavaṭṭetvā nikkhamāpetuṃ vaṭṭati, anāpattī’ti vuttaṃ. Tattha kāraṇaṃ na dissati, ‘anujānāmi, bhikkhave, davaḍāhe ḍayhamāne paṭaggiṃ dātuṃ parittaṃ kātu’nti (cūḷava. 283) idaṃ pana ekameva suttaṃ dissati. Sace etassa anulomaṃ, attano na vaṭṭati, aññassa vaṭṭatīti idaṃ nānākaraṇaṃ na sakkā laddhuṃ. Attano atthāya karonto attasinehena akusalacitteneva karoti, paro pana kāruññena. Tasmā anāpattīti ce, etampi akāraṇaṃ. Kusalacittenapi hi imaṃ āpattiṃ āpajjati, sabbaṭṭhakathāsu pana vuttattā na sakkā paṭisedhetuṃ, gavesitabbā ettha yutti, aṭṭhakathācariyānaṃ vā saddhāya gantabba’’nti.

Tasmā yaṃ ettha ito aññathā kenaci papañcitaṃ, gaṇṭhipadesu ca kāraṇaṃ vuttaṃ, taṃ na sārato paccetabbaṃ.

190.Alla…pe… pācittiyanti sukkhaṭṭhānepi aggiṃ pātetvā iminā adhippāyena ālimpentassa pācittiyameva. Dukkaṭanti sukkhaṭṭhāne vā sukkhaṃ ‘‘asukkha’’nti avavatthapetvā vā aggiṃ pātentassa dukkaṭaṃ. Kīḷādhippāyepi eseva nayo. Kīḷādhippāyo ca paṭapaṭāyamānasaddassādavaseneva veditabbo. Paṭipakkhabhūto aggi paṭaggi. Parittakaraṇanti ārakkhakaraṇaṃ. Sayaṃ vā uṭṭhitanti vāteritānaṃ veḷuādīnaṃ aññamaññasaṅghaṭṭanena samuṭṭhitaṃ. Nirupādānoti indhanarahito.

191-192.Khettameva otiṇṇattā pārājikanti ‘‘dvīhī’’ti vutte dvīhipi pahārehi maraṇassa paccāsīsanato ekena vinā dvinnaṃ abhāvato ca pārājikaṃ. ‘‘Dvīhiyevāti niyamite pana ekena pahārena mārite natthi pārājika’’nti vadanti. Paṭhamaṃ āhitabalavegassa pubbānuciṇṇavasena dhammānaṃ desantaruppattiyā gamanamattaṃ ṭhapetvā jīvitindriyassa tattha avijjamānattā ‘‘sīsacchedakassā’’ti vuttaṃ. Imassa vatthussāti āghātanavatthussa. ‘‘Pānaparibhogenāti vuttattā loṇasovīrakaṃ yāmakālika’’nti vadanti.

Vinītavatthuvaṇṇanā niṭṭhitā.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Tatiyapārājikavaṇṇanā niṭṭhitā.

4. Catutthapārājikaṃ

Catusaccavidūti cattāri saccāni samāhaṭāni catusaccaṃ, taṃ avedi paṭivijjhīti catusaccavidū. Satipi sāvakānaṃ paccekabuddhānañca catusaccavidubhāve anaññapubbakattā bhagavato catusaccadassanassa tattha ca sabbaññutāya balesu ca vasībhāvassa pattito parasantānesu pasāritabhāvena pākaṭattā ca bhagavāva visesena ‘‘catusaccavidū’’ti thomanaṃ arahati.

Vaggumudātīriyabhikkhuvatthuvaṇṇanā

193.Adhiṭṭhemāti saṃvidahāma. Dūtakammanti gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Iriyāpathaṃ saṇṭhapetvāti padhānānurūpaṃ katvā. Pucchantānaṃ vāti ‘‘ayyā santairiyāpathā ativiya upasantā, kataraṃ visesamadhigacchiṃsū’’ti pucchantānaṃ. Anāgatasambandhe pana asatīti ‘‘bhāsito bhavissatī’’ti pāṭhasesaṃ katvā anāgatasambandhe asati. ‘‘Bhāsito’’ti atītavacanaṃ kathaṃ anāgatavacanena sambandhamupagacchatīti āha ‘‘lakkhaṇaṃ pana saddasatthato pariyesitabba’’nti. Īdise hi ṭhāne ‘‘dhātusambandhe paccayā’’ti iminā lakkhaṇena dhātvatthasambandhe sati ayathākālavihitāpi paccayā sādhavo bhavantīti saddasatthavidū vadanti.

194.Vaṇṇavāti iminā sakalasarīrānugatavaṇṇassa manāpatā vuttā. Pasannamukhavaṇṇāti iminā sakalasarīravaṇṇatopi adhikataraṃ mukhavaṇṇassa manāpatā vuttā. Vippasannachavivaṇṇāti iminā pana vijjamānasseva sarīravaṇṇassa ativiya pasannatā vuttā. Yasmā indriyānaṃ ūnattaṃ vā pūraṇattaṃ vā natthi, tasmā ‘‘abhiniviṭṭhokāsassa paripuṇṇattā’’ti vuttaṃ. Chaṭṭhassa abhiniviṭṭhokāso hadayavatthu, pañcapasādānaṃ abhiniviṭṭhokāsassa paripuṇṇatāvacaneneva hadayavatthuādisakalasarīrassa paripuṇṇatā dassitāyeva hotīti āha – ‘‘manacchaṭṭhānaṃindriyāna’’nti. Yathā tanti ettha tanti nipātamattaṃ. Bhantamigappaṭibhāgāti kattabbākattabbassa ajānanato bhantamigasadisā. Catucakkanti catuiriyāpathaṃ. Iriyāpatho hi idha pavattanaṭṭhena ‘‘cakka’’nti adhippeto. Navadvāranti navahi vaṇamukhehi navadvāraṃ. Dukkhanti sīsarogādidukkhaṃ. Sabbakiccesūti pattapacanacīvararajanayogaṭṭhānādikiccesu. Yāpetunti vahituṃ pavattetuṃ. Tenāha ‘‘gametu’’nti.

195.Santoti iminā tesaṃ vijjamānataṃ dasseti, saṃvijjamānāti iminā pana tesaṃ upalabbhamānataṃ dasseti. Tenāha – ‘‘atthi ceva upalabbhanti cā’’ti. Upalabbhantīti dissanti, ñāyantīti attho. Panthadūhanakammanti panthaghātanakammaṃ. Hanantoti mārento. Ghātentoti mārāpento. Atha vā hanantoti bandhanatāḷanādīhi hiṃsanto. Ghātentoti mārento. Chindantoti paresaṃ hatthādīni chindanto. Pacantoti daṇḍena uppīḷento. Pacanañhettha dahanaṃ vibādhanaṃ adhippetaṃ. Pacantoti vā tajjento tāsento. Atha vā pacantoti gāmesu aggipātanavasena gehādīni jhāpetvā tattha ajeḷakādīni pacanto.

Ye sikkhāpadesu bahulagāravā na honti āpattivītikkamabahulā, te sikkhāpadesu atibbagāravā. Uddhateti akappiye kappiyasaññitāya kappiye akappiyasaññitāya avajje vajjasaññitāya vajje avajjasaññitāya ca uddhaccapakatike. Unnaḷeti uggatanaḷe, uṭṭhitatucchamāneti vuttaṃ hoti. Capaleti pattacīvaramaṇḍanādinā cāpallena yutte. Mukhareti mukhakhare , kharavacaneti vuttaṃ hoti. Vikiṇṇavāceti asaṃyatavacane divasampi niratthakavacanappalāpine. Muṭṭhā naṭṭhā sati etesanti muṭṭhassatī, sativirahiteti vuttaṃ hoti. Asampajāneti nippaññe. Pākatindriyeti saṃvarābhāvena gihikāle viya vivaṭaindriye. Ācariyupajjhāyehi pariccattaketi dhammena āmisena ca asaṅgahetvā ācariyupajjhāyehi pariccatte anāthe appatiṭṭhe. Lābhagaruketi paccayagaruke.

Iriyāpathasaṇṭhapanādīnīti ādi-saddena paccayapaṭisevanasāmantajappānaṃ gahaṇaṃ veditabbaṃ. Mahāniddese (mahāni. 87) hi iriyāpathasaṇṭhapanapaccayapaṭisevanasāmantajappanavasena tividhaṃ kuhakavatthu āgataṃ. Tattha pāpicchasseva sato sambhāvanādhippāyakatena iriyāpathena vimhāpanaṃ iriyāpathasaṇṭhapanasaṅkhātaṃ kuhakavatthu. Tathā cīvarādīhi nimantitassa tadatthikasseva sato pāpicchataṃ nissāya paṭikkhepanena te ca gahapatike attani suppatiṭṭhitasaddhe ñatvā puna tesaṃ ‘‘aho ayyo appiccho, na kiñci paṭiggaṇhituṃ icchati, suladdhaṃ vata no assa, sace appamattakampi kiñci paṭiggaṇheyyā’’ti nānāvidhehi upāyehi paṇītāni cīvarādīni upanentānaṃ tadanuggahakāmataṃyeva āvikatvā paṭiggahaṇena ca tato pabhuti asītisakaṭabhārehi upanāmanahetubhūtaṃ vimhāpanaṃ paccayapaṭisevanasaṅkhātaṃ kuhakavatthūti veditabbaṃ. Pāpicchasseva pana sato uttarimanussadhammādhigamaparidīpanavācāya tathā tathā vimhāpanaṃ sāmantajappanasaṅkhātaṃ kuhakavatthūti veditabbaṃ. Cittalapabbatādivihāro lokasammatasenāsanaṃ nāma. Lokasammata …pe… upāyehi saṃvaṇṇiyamānaguṇoti sambandho. Paripācetunti pariṇāmetuṃ. Suddhacittena attano ganthadhurādikammaṃ katvā vicarantānaṃ tammūlakapaccayaparibhoge dosābhāvaṃ dassetuṃ ‘‘ye panā’’tiādi vuttaṃ. Bhikkhācāre asampajjamāneti gocaragāme bhikkhāya caritvā labhitabbapiṇḍapāte asampajjante. Te ca vattasīsena sabbampetaṃ karonti, na lābhanimittaṃ. Tena vuttaṃ ‘‘tantipaveṇighaṭanakā sāsanajotakā’’ti.

Kicchenāti na dukkhāya paṭipadāya. Buddhānañhi cattāropi maggā sukhāpaṭipadāva honti, pāramīpūraṇakāle pana sarāgadosamohasseva sato āgatānaṃ yācakānaṃ alaṅkatappaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappatiṭṭhāpakaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññānipi khantivādīsadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Kasirenāti tasseva vevacanaṃ.

Ekasseva dātuṃ asakkuṇeyyatāya garubhāvato ‘‘garubhaṇḍānī’’ti vuttaṃ, sabbesaṃ bhājetvāpi gahetuṃ asakkuṇeyyatāya ‘‘garuparikkhārānī’’ti vuttaṃ. Sādhāraṇaparikkhārabhāvenāti saṅghikattā sabbabhikkhusādhāraṇaparikkhārabhāvena. Saṅgaṇhāti upalāpetīti idaṃ atheyyacittaṃ sandhāya vuttaṃ. Tenevāha – ‘‘tathābhāvato thenetvā’’ti, avissajjiyaavebhaṅgiyabhāvato thenetvāti attho. Garubhaṇḍañhi kulasaṅgahatthāya vissajjento vibhajanto ca tassa avissajjiyaavaebhaṅgiyabhāvaṃ theneti. Kuladūsakadukkaṭaṃ āpajjatīti ettha ‘‘yo vissajjeyya, āpatti thullaccayassā’’ti vuttattā vissajjanapaccayā thullaccayenapi na muccati.

Asantanti avijjamānaṃ. Abhūtanti anuppannaṃ. Anuppannattā hi tassa taṃ asantanti. Purimassa pacchimaṃ kāraṇavacanaṃ. Ullapatīti uggatāyuko lapati. Sīlañhi bhikkhuno āyu, taṃ tassa tathālapanasamakālameva vigacchati. Asantasambhāvanāyāti attano avijjamānaguṇehi sambhāvanāya. Evañhi gaṇhatā…pe… thenetvā gahitā hontīti ettha asantasambhāvanāya raṭṭhapiṇḍassa thenetvā gahitattā lokuttaradhammopi thenitoyeva hoti. Kitavassevāti kitavassa sakuṇaggahaṇamiva. Kerāṭikassāti saṭhassa. Gottaṃ vuccati sādhāraṇanāmaṃ, matta-saddo luttaniddiṭṭho, tasmā samaṇāti gottamattaṃ anubhavanti dhārentīti gotrabhuno, nāmamattasamaṇāti vuttaṃ hoti.

Vaggumudātīriyabhikkhuvatthuvaṇṇanā niṭṭhitā.

Adhimānavatthuvaṇṇanā

196. Heṭṭhimamaggehi ñātamariyādāya eva jānanato aññā aggamaggapaññā, tassā phalabhāvato aggaphalapaññā taṃsahagatā sammāsaṅkappādayo ca aññāti vuttāti āha ‘‘aññaṃ byākariṃsūti arahattaṃ byākariṃsū’’ti. Ariyasāvakassa tāva nuppajjatīti pahīnādhimānapaccayattā nuppajjati . Sīlavatopi…pe… nuppajjati akārakabhāvato. Tilakkhaṇaṃ āropetvāti kalāpasammasanavasena tilakkhaṇaṃ āropetvā. Āraddhavipassakassāti udayabbayānupassanāya āraddhavipassakassa. Suddhasamathalābhī vipassanāya kammaṃ akatvāpi kilesasamudācāraṃ apassanto kevalaṃ aññāṇabalena ‘‘ariyohamasmī’’ti maññatīti āha ‘‘suddhasamathalābhiṃ vā’’ti. ‘‘Arahā aha’’nti maññati uccavālaṅkavāsī mahānāgatthero viya.

Talaṅgaravāsī dhammadinnatthero kira nāma eko pabhinnappaṭisambhido mahākhīṇāsavo mahato bhikkhusaṅghassa ovādadāyako ahosi. So ekadivasaṃ attano divāṭṭhāne nisīditvā ‘‘kinnu kho amhākaṃ ācariyassa uccavālaṅkavāsīmahānāgattherassa samaṇabhāvakiccaṃ matthakappattaṃ, no’’ti āvajjento puthujjanabhāvamevassa disvā ‘‘mayi agacchante puthujjanakālakiriyameva karissatī’’ti ca ñatvā iddhiyā vehāsaṃ uppatitvā divāṭṭhāne nisinnassa therassa samīpe orohitvā vanditvā vattaṃ dassetvā ekamantaṃ nisīdi. ‘‘Kiṃ, āvuso dhammadinna, akāle āgatosī’’ti ca vutto ‘‘pañhaṃ, bhante, pucchituṃ āgatomhī’’ti āha. Tato ‘‘pucchāvuso, jānamānā kathayissāmā’’ti vutto pañhasahassaṃ pucchi. Thero pucchitaṃ pucchitaṃ pañhaṃ asajjamānova kathesi. Tato ‘‘atitikkhaṃ vo, bhante, ñāṇaṃ, kadā tumhehi ayaṃ dhammo adhigato’’ti vutto ‘‘ito saṭṭhivassakāle, āvuso’’ti āha. Samādhimhi, bhante, vaḷañjethāti. Na idaṃ, āvuso, bhāriyanti. Tena hi, bhante, ekaṃ hatthiṃ māpethāti. Thero sabbasetaṃ hatthiṃ māpesi. Idāni, bhante, yathā ayaṃ hatthī añjitakaṇṇo pasāritanaṅguṭṭho soṇḍaṃ mukhe pakkhipitvā bheravaṃ koñcanādaṃ karonto tumhākaṃ abhimukhaṃ āgacchati, tathā naṃ karothāti. Thero tathā katvā vegena āgacchato hatthissa bheravaṃ ākāraṃ disvā uṭṭhāya palāyituṃ āraddho. Tamenaṃ khīṇāsavatthero hatthaṃ pasāretvā cīvarakaṇṇe gahetvā ‘‘bhante, khīṇāsavassa sārajjaṃ nāma hotī’’ti āha. So tasmiṃ kāle attano puthujjanabhāvaṃ ñatvā ‘‘avassayo me, āvuso, dhammadinna hohī’’ti vatvā pādamūle ukkuṭikaṃ nisīdi. ‘‘Bhante, tumhākaṃ avassayo bhavissāmiccevāhaṃ āgato, mā cintayitthā’’ti kammaṭṭhānaṃ kathesi. Thero kammaṭṭhānaṃ gahetvā caṅkamaṃ oruyha tatiye padavāre aggaphalaṃ arahattaṃ pāpuṇi. Thero kira dosacarito ahosi.

Adhimānavatthuvaṇṇanā niṭṭhitā.

Savibhaṅgasikkhāpadavaṇṇanā

197-198.Yasmā panātiādi ‘‘asantaṃ abhūtaṃ asaṃvijjamāna’’nti etesaṃ kāraṇavacanaṃ. Tattha yanti yaṃ uttarimanussadhammaṃ. Anabhijānanti attani atthibhāvaṃ ajānanto. Samudācaratīti ‘‘atthi mayhaṃ esa dhammo’’ti katheti jānāpeti vā. ‘‘Asantaṃ abhūta’’nti imassa kāraṇavacanaṃ santāne anuppannoti. Ñāṇena ca asacchikatoti idaṃ pana ‘‘asaṃvijjamāna’’nti etassa kāraṇavacanaṃ. Pakatimanussehi uttaritarānaṃ buddhādiuttamapurisānaṃ adhigamadhammo uttarimanussadhammoti āha ‘‘uttarimanussāna’’ntiādi. Tanti uttarimanussadhammaṃ. Atha padabhājane bahuvacananiddeso kasmā katoti āha ‘‘padabhājane panā’’tiādi. Kiñcāpi uttarimanussadhammo abyākatopi hoti, ārogyaṭṭhena pana bāhitikasutte viya ‘‘kusale dhamme’’ti vuttaṃ. Assāti uttarimanussadhammassa. Khaṇalayamuhutta-saddā aññattha bhinnatthāpi honti, idha pana khaṇapariyāyavaseneva ‘‘taṃ khaṇaṃ taṃ layaṃ taṃ muhutta’’nti pāḷiyaṃ vuttaṃ.

Adhigantabbato adhigamo, jhānādi, adhigamassa pucchā adhigamapucchā. Tenāha ‘‘jhānavimokkhādīsū’’tiādi. Upāyapucchāti adhigamupāyapucchā. Kintīti kena pakārena, kena vidhināti attho. Katamesaṃ tvaṃ dhammānaṃ lābhīti idaṃ pana pubbe ‘‘kiṃ te adhigata’’nti aniddhāritabhedā jhānādivisesā pucchitāti idāni tesaṃ niddhāretvā pucchanākāradassanaṃ.

Tasmāti yasmā yathāvuttehi chahākārehi adhigamabyākaraṇaṃ sodhetabbaṃ, tasmā. Ettāvatāvāti ettakena byākaraṇamatteneva na sakkātabbo. Byākaraṇañhi ekaccassa ayāthāvatopi hotīti. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabboti yathā nāma jātarūpapatirūpakampi jātarūpaṃ viya khāyatīti jātarūpaṃ nighaṃsanatāpanacchedanehi sodhetabbaṃ, evameva imesu idāneva vuttesu chasu ṭhānesu pakkhipitvā sodhanatthaṃ vattabbo. Vimokkhādīsūti ādi-saddena samādhisamāpattiñāṇadassanamaggabhāvanāphalasacchikiriyādiṃ saṅgaṇhāti. Pākaṭo hotīti adhigatavisesassa satisammosābhāvato. Sesapucchāsupi pākaṭo hotīti pade eseva nayo.

Sabbesañhi attanā adhigatamaggena pahīnakilesā pākaṭā hontīti idaṃ yebhuyyavasena vuttaṃ. Kassaci hi attanā adhigatamaggavajjhakilesesu sandeho uppajjatiyeva mahānāmassa sakkassa viya. So hi sakadāgāmī samānopi ‘‘tassa mayhaṃ, bhante, evaṃ hoti ‘ko su nāma me dhammo ajjhattaṃ appahīno, yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhantī’’’ti (ma. ni. 1.175) bhagavantaṃ pucchi. Ayaṃ kira rājā sakadāgāmimaggena lobhadosamohā niravasesā pahīyantīti saññī ahosi. Kiṃ ariyasāvakassa evaṃ sandeho uppajjatīti? Āma uppajjati. Kasmā? Paṇṇattiyaṃ akovidattā. ‘‘Ayaṃ kileso asukamaggavajjho’’ti imissā paṇṇattiyā akovidassa hi ariyasāvakassa evaṃ hoti. Kiṃ tassa paccavekkhaṇā natthīti? Atthi, sā pana na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati, eko avasiṭṭhakilesameva, eko maggameva, eko phalameva, eko nibbānameva. Imāsu pana pañcasu paccavekkhaṇāsu ekaṃ vā dve vā no laddhuṃ na vaṭṭati. Iti yassa paccavekkhaṇā na paripuṇṇā, tassa maggavajjhakilesapaṇṇattiyaṃ akovidattā evaṃ hoti. Uggahaparipucchākusalāti sajjhāyamaggasaṃvaṇṇanāsu nipuṇā.

Yāya paṭipadāya yassa ariyamaggo āgacchati, sā pubbabhāgapaṭipatti āgamanapaṭipadā. Sodhetabbāti suddhā udāhu na suddhāti vicāraṇavasena sodhetabbā. Na sujjhatīti tattha tattha pamādapaṭipattisabbhāvato. Apanetabboti attano paṭiññāya apanetabbo. ‘‘Sujjhatī’’ti vatvā sujjhanākāraṃ dassetuṃ ‘‘dīgharatta’’ntiādi vuttaṃ. Paññāyatīti etthāpi ‘‘yadī’’ti padaṃ ānetvā yadi so bhikkhu tāya paṭipadāya paññāyatīti sambandho . Catūsu paccayesu alaggattā ‘‘ākāse pāṇisamena cetasā’’ti vuttaṃ. Vuttasadisanti tassa bhikkhuno byākaraṇaṃ imasmiṃ sutte vuttena sadisaṃ, samanti attho.

Khīṇāsavapaṭipattisadisā paṭipadā hotīti dīgharattaṃ suvikkhambhitakilesattā. Khīṇāsavassa nāma…pe… na hotīti pahīnavipallāsattā jīvitanikantiyā ca abhāvato na hoti. Puthujjanassa pana appahīnavipallāsattā jīvitanikantisabbhāvato ca appamattakenapi hoti.

Tatrimāni vatthūni – dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi. So taṃ nahāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi. Piṇḍapātiko ‘‘kumbhīlo’’ti saññāya mahāsaddaṃ akāsi, tadā naṃ ‘‘puthujjano’’ti jāniṃsu. Candamukhatissarājakāle pana mahāvihāre saṅghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchati. Taṃ rājā ‘‘theraṃ pariggaṇhissāmī’’ti bhikkhūsu bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi. Thero silāthambho viya niccalo hutvā ‘‘ko etthā’’ti āha. Ahaṃ, bhante, tissoti. Sugandhaṃ vāyasi no tissāti. Evaṃ khīṇāsavassa bhayaṃ nāma natthi. Ekacco pana puthujjanopi atisūro hoti nibbhayo, so rajanīyena ārammaṇena pariggaṇhitabbo. Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badarasāḷavaṃ maddamāno nisīdi. Mahātherassa kheḷo calito, therassa puthujjanabhāvo āvibhūto. Khīṇāsavassa hi rasataṇhā nāma suppahīnā, dibbesupi rasesu nikanti nāma na hoti. Tasmā imehi upāyehi pariggahetvā sacassa bhayaṃ vā chambhitattaṃ vā rasataṇhā vā uppajjati, ‘‘na tvaṃ arahā’’ti apanetabbo.

Asantaguṇasambhāvanalakkhaṇā pāpicchāti āha – ‘‘yā sā idhekacco…pe… ādinā nayenā’’ti. Ādi-saddena ‘‘assaddho samāno ‘saddhoti maṃ jano jānātū’ti icchati, appassutova samāno ‘bahussutoti maṃ jano jānātū’ti icchati, saṅgaṇikārāmova samāno ‘pavivittoti maṃ jano jānātū’ti icchati, kusītova samāno ‘āraddhavīriyoti maṃ jano jānātū’ti icchati, muṭṭhassatīva samāno ‘upaṭṭhitassatīti maṃ jano jānātū’ti icchati, asamāhitova samāno ‘samāhitoti maṃ jano jānātū’ti icchati, duppaññova samāno ‘paññavāti maṃ jano jānātū’ti icchati, akhīṇāsavova samāno ‘khīṇāsavoti maṃ jano jānātū’ti icchati, yā evarūpā icchā icchāgatā pāpicchatā rāgo sārāgo cittassa sārāgo, ayaṃ vuccati pāpicchatā’’ti (vibha. 851) evaṃ vuttaṃ pāḷipadesaṃ saṅgaṇhāti. Pāpikāyāti lāmikāya icchāya. Apakatoti pāpikāya icchāya sammāājīvato apeto katoti icchāya apakato. Tathābhūto ca micchājīvena abhibhūto parājito nāma hotīti āha ‘‘abhibhūto parājito’’ti.

Sāmaññaṃ dupparāmaṭṭhaṃ nirayāyupakaḍḍhatīti yathā kuso yena duggahito, tassa hatthaṃ anukantati phāleti, evameva samaṇadhammasaṅkhātaṃ sāmaññampi khaṇḍasīlāditāya dupparāmaṭṭhaṃ nirayāya upakaḍḍhati, niraye nibbattāpetīti attho. Sithiloti olīyitvā karaṇena sithilaggāhena kato. Paribbājoti khaṇḍādibhāvappatto samaṇadhammo. Bhiyyo ākirate rajanti abbhantare vijjamānaṃ rāgarajādiṃ evarūpo samaṇadhammo apanetuṃ na sakkoti, atha kho tassa upari aparampi rāgarajādiṃ ākiratīti attho. Bhikkhubhāvoti pārājikaṃ āpajjitvā ‘‘samaṇo aha’’nti paṭijānanato vohāramattasiddho bhikkhubhāvo. Ajānamevāti pāṭhe evāti avadhāraṇatthe nipāto. Ajānamevanti pāṭhe pana evaṃ jānāmi evaṃ passāmīti avacanti yojetabbaṃ.

Padabhājanīyavaṇṇanā

199.Asubhajjhānādīnīti ādi-saddena kāyagatāsatijjhānañca kasiṇajjhānañca saṅgaṇhāti. Tena ‘‘kāyagatāsatijjhānaṃ pathavīkasiṇajjhānaṃ samāpajji’’ntiādiṃ vadantopi pārājikova hotīti veditabbaṃ. Vimokkhoti ettha vi-saddo visesattho vividhattho vāti dassento āha ‘‘suṭṭhu mutto’’tiādi. Vimokkhoti cattāro ariyamaggā. Tassa saguṇato suññatādināmalābhaṃ dassento āha ‘‘so panāya’’ ntiādi. Maggo hi nāma pañcahi kāraṇehi nāmaṃ labhati sarasena vā paccanīkena vā saguṇena vā ārammaṇena vā āgamanena vā. Sace hi saṅkhārupekkhā aniccato saṅkhāre sammasitvā vuṭṭhāti, animittavimokkhena vimuccati, sace dukkhato sammasitvā vuṭṭhāti, appaṇihitavimokkhena vimuccati, sace anattato sammasitvā vuṭṭhāti, suññatavimokkhena vimuccati, idaṃ sarasato nāmaṃ nāma. Yasmā panesa aniccānupassanāya saṅkhārānaṃ ghanavinibbhogaṃ katvā niccanimittadhuvanimittasassatanimittāni pajahanto āgato, tasmā animitto. Dukkhānupassanāya pana sukhasaññaṃ pahāya paṇidhiṃ patthanaṃ sukkhāpetvā āgatattā appaṇihito. Anattānupassanāya attasattapuggalasaññaṃ pahāya saṅkhārānaṃ suññato diṭṭhattā suññatoti idaṃ paccanīkato nāmaṃ nāma.

Rāgādīhi panesa suññatattā suññato. Rūpanimittādīnaṃ rāganimittādīnaṃyeva vā abhāvena animitto. Rāgādipaṇidhiādīnaṃ abhāvato appaṇihitoti idamassa saguṇato nāmaṃ. Svāyaṃ suññataṃ animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ karotīti suññato animitto appaṇihitoti vuccati, idamassa ārammaṇato nāmaṃ. Āgamanaṃ pana duvidhaṃ vipassanāgamanaṃ maggāgamanañca. Tattha magge vipassanāgamanaṃ labbhati, phale maggāgamanaṃ. Anattānupassanā hi suññatā nāma, suññatavipassanāya maggo suññato. Aniccānupassanā animittā nāma, animittavipassanāya maggo animitto. Idaṃ pana nāmaṃ na abhidhammapariyāyena labbhati. Tathā hi taṃ saṅkhāranimittassa avijahanato na nippariyāyena animittaṃ, suttantapariyāyena pana labbhati. Tatra hi gotrabhuñāṇaṃ animittaṃ nibbānaṃ ārammaṇaṃ katvā animittanāmakaṃ hutvā sayaṃ āgamaniyaṭṭhāne ṭhatvā maggassa nāmaṃ detīti vadanti, tena maggo animittoti vutto. Maggāgamanena pana phalaṃ animittanti yujjatiyeva. Dukkhānupassanā saṅkhāresu paṇidhiṃ sukkhāpetvā āgatattā appaṇihitā nāma, appaṇihitavipassanāya maggo appaṇihito, appaṇihitamaggassa phalaṃ appaṇihitaṃ. Evaṃ vipassanā attano nāmaṃ maggassa deti, maggo phalassāti idaṃ āgamanato nāmaṃ. Suññattāti vivittattā. Na hi magge rāgādayo santi, uparūpari uppajjanakarāgādīnaṃ kāraṇattā rāgādayo nimittanti āha ‘‘rāgadosamohanimittehī’’ti. Saviggahānaṃ viya upaṭṭhānampettha nimittanti vadanti. Rāgādayova pavattiṭṭhānaṭṭhena paṇidhīti āha ‘‘rāgadosamohapaṇidhīna’’nti.

Vatthuvijjādiṃ sandhāya avacanato ‘‘vijjānaṃ lābhīmhī’’ti vuttepi hoti. Ekekakoṭṭhāsavasenāti satipaṭṭhānacatukkādiekekakoṭṭhāsavasena. Kiñcāpi mahāaṭṭhakathāyampi ekekakoṭṭhāsavaseneva dassitaṃ, tattha pana ‘‘lokuttarānaṃ satipaṭṭhānāna’’ntiādinā paccekaṃ lokuttara-saddaṃ yojetvā ekekakoṭṭhāsavaseneva vuttaṃ, idha lokuttara-saddena vināti ayamettha viseso. Tatthāti tesu koṭṭhāsesu.

Nanu ca ‘‘kilesappahānamevā’’ti kasmā vuttaṃ. Na hi kilesānaṃ pahānamattaṃ uttarimanussadhammo hotīti yo vadeyya, taṃ sandhāya kilesappahānassa maggakiccattā kiccavasena maggo dīpitoti dassetuṃ ‘‘taṃ panā’’tiādi vuttaṃ. Kāmarāgaṃ sandhāya ‘‘tatiyamaggena hi rāgadosānaṃ pahāna’’nti vuttaṃ, na pana rūparāgaarūparāge sandhāya. Na hi te tena pahīyanti catutthamaggena pahātabbattā.

Rāgācittaṃ vinīvaraṇatāti rāgā cittassa vinīvaraṇatāti vuttaṃ hoti. Rāgā vimuttassa cittassa tasseva rāganīvaraṇassa abhāvena vigatanīvaraṇattā vinīvaraṇatāti attho veditabbo. Esa nayo sesesupi.

Yā ca pañca vijjāti yojetabbaṃ. Nibbaṭṭitalokuttarattāti visuṃyeva lokato apagatalokuttarattā. Yathā vinā lokuttara-saddena ‘‘satipaṭṭhānādīnaṃ lābhīmhī’’ti vuttepi pārājikaṃ hoti, evamidhāpi ‘‘atthapaṭisambhidāya lābhīmhīti vuttepi hotiyevā’’ti vattuṃ yujjati. Kiñcāpi yujjati, atha kho mahāaṭṭhakathāyaṃ vibhāgena vuttattā na sakkā evamidaṃ vattunti dassetuṃ ‘‘mahāaṭṭhakathāyaṃ pana…pe… na sakkā aññaṃ pamāṇaṃ kātu’’nti vuttaṃ. Tampi tattheva paṭikkhittanti sambandho.

Suddhikavārakathāvaṇṇanā

200.Ullapanākāranti samāpajjintiādiullapanākāraṃ. Āpattibhedanti ‘‘na paṭivijānantassa āpatti thullaccayassā’’tiādiāpattibhedaṃ. Puna ānetvā paṭhamajjhānādīhi na yojitanti ettha ‘‘paṭhamajjhānenā’’ti pāṭhoti gaṇṭhipade vuttaṃ, tadeva yuttaṃ.

Kattusādhanopi bhaṇita-saddo hotīti āha ‘‘atha vā’’tiādi. Yena cittena musā bhaṇati, teneva cittena na sakkā ‘‘musā bhaṇāmī’’ti jānituṃ, antarantarā pana aññena cittena ‘‘musā bhaṇāmī’’ti jānātīti vuttaṃ ‘‘bhaṇantassa hoti musā bhaṇāmī’’ti. Ayamettha attho dassitoti tīhi aṅgehi samannāgato musāvādoti ayamettha attho dassito. Na sakkā na bhavitunti pubbabhāgato paṭṭhāya ābhogaṃ katvā bhaṇitattā na sakkā na bhavituṃ. Āpattiyā na kāretabboti pubbabhāgakkhaṇe ‘‘musā bhaṇissāmī’’ti ābhogaṃ vinā sahasā bhaṇantassa vacanakkhaṇe ‘‘musā eta’’nti upaṭṭhitepi nivattetumasakkuṇeyyatāya avisayabhāvato āpattiyā na kāretabbo. Davāti sahasā. Ravāti aññaṃ vattukāmassa khalitvā aññabhaṇanaṃ.

Taṃ jānātīti taṃñāṇaṃ, tassa bhāvo taṃñāṇatā, ñāṇassa atthasaṃvedananti attho. Ñāṇasamodhānanti ñāṇassa bahubhāvo, ekacittuppāde anekañāṇatāti attho. Na hi sakkā…pe… jānitunti ārammaṇakaraṇassa abhāvato vuttaṃ. Asammohāvabodho ca īdisassa ñāṇassa natthi, ‘‘bhaṇissāmī’’ti pavattacittaṃ ‘‘bhaṇāmī’’ti pavattacittassa paccayo hutvā nirujjhati, tañca ‘‘bhaṇita’’nti pavattacittassa paccayo hutvāti āha – ‘‘purimaṃ purimaṃ pana…pe… nirujjhatī’’ti. Tasmiṃ pubbabhāge sati ‘‘sesadvayaṃ na hessatī’’ti etaṃ natthi, avassaṃ hotiyevāti vuttaṃ hoti, bhaṇissāmīti pubbabhāge sati ‘‘bhaṇāmi bhaṇita’’nti etaṃ dvayaṃ na na hoti, hotiyevāti adhippāyo. Ekaṃ viya pakāsatīti anekakkhaṇe uppannampi cittaṃ ekakkhaṇe uppannasadisaṃ hutvā pakāsati. Samāpajjintiādīnīti ādi-saddena samāpajjāmi, samāpannoti imāni dve saṅgaṇhāti. Tattha samāpajjiṃ, samāpannoti imesaṃ asatipi kālanānatte vacanavisesaṃ sandhāya visuṃ gahaṇaṃ.

207.Sakabhāvapariccajanavasenāti attano santakabhāvassa pariccajanavasena. Magguppattito pubbe viya ‘‘sarāgo sadoso’’ti vattabbatābhāvato cattampi keci gaṇhanti, nayidamevanti dassanatthaṃ ‘‘vanto’’ti vuttaṃ. Na hi yaṃ yena vantaṃ, so puna taṃ ādiyati. Tenāha ‘‘anādiyanabhāvadassanavasenā’’ti. Vantampi kiñci santatilaggaṃ siyā, nayidamevanti dassanatthaṃ ‘‘mutto’’ti vuttaṃ. Tenāha ‘‘santatito vimocanavasenā’’ti. Muttampi kiñci muttabandhanaṃ viya phalaṃ kuhiñci tiṭṭhati, na evamidanti dassanatthaṃ ‘‘pahīno’’ti vuttaṃ. Tenāha ‘‘kvaci anavaṭṭhānadassanavasenā’’ti. Yathā kiñci dunnissaṭṭhaṃ puna ādāya sammadeva nissaṭṭhaṃ paṭinissaṭṭhanti vuccati, evaṃ vipassanāya nissaṭṭhaṃ ādinnasadisaṃ maggena pahīnaṃ paṭinissaṭṭhaṃ nāma hotīti dassanatthaṃ ‘‘paṭinissaṭṭho’’ti vuttaṃ. Tenāha ‘‘ādinnapubbassa paṭinissaggadassanavasenā’’ti. Ukkheṭitoti uttāsito, uttāsetvā palāpitoti vuttaṃ hoti. Yo ca uttāsetvā palāpito, na puna so taṃ ṭhānaṃ āgacchatīti āha ‘‘puna anallīyanabhāvadassanavasenā’’ti, puna āgantvā santāne anuppattibhāvadassanavasenāti attho. Khiṭa-saddaṃ saddasatthavidū uttāsatthe paṭhantīti āha – ‘‘svāyamattho saddasatthato pariyesitabbo’’ti. Aṇuyeva aṇusahagataṃ, atikhuddakanti vuttaṃ hoti.

Suddhikavārakathāvaṇṇanā niṭṭhitā.

Vattukāmavārakathāvaṇṇanā

215.Kevalañhiyanti kevalañhi ayaṃ. ‘‘Vāro’’ti ajjhāharitabbaṃ. Taṅkhaṇaññeva jānātīti ‘‘paṭhamajjhānaṃ samāpajji’’ntiādimhi vutte tadatthassa pakatiyā vijānanalakkhaṇaṃ sandhāya vuttaṃ. Evaṃ pana vacībhedaṃ akatvā pakkamanādīsu aññataro bhikkhu ‘‘maṃ arahāti jānātū’’ti tamhā āvāsā paṭhamaṃ pakkamatīti āgatavatthumhi viya tasmiṃ khaṇe aviditepi nikkhantamatte pārājikaṃ. Jānanalakkhaṇanti ‘‘taṅkhaṇe jānanaṃ nāma īdisa’’nti vuttalakkhaṇaṃ . Viññattipatheti kāyavacīviññattīnaṃ gahaṇayogge padese, pakaticakkhunā pakatisotena ca daṭṭhuṃ sotuñca arahaṭṭhāneti vuttaṃ hoti. Tena viññattipathaṃ atikkamitvā ṭhito ce koci dibbena cakkhunā dibbāya ca sotadhātuyā disvā sutvā ca jānāti, na pārājikanti dīpeti. Assutapubbassa ‘‘kimidaṃ vutta’’nti saṃsayuppattisabbhāvato ‘‘sutaṃ hotī’’ti vuttaṃ. Paṭhamaṃ vacanamattaṃ assutapubbenapi ‘‘paṭhamajjhānaṃ samāpajji’’nti vutte ‘‘kimida’’nti sandehaṃ anuppādetvā ‘‘jhānaṃ nāma kiresa samāpajjī’’ti ettakamattepi ñāte pārājikaṃ hotiyeva.

Anāpattibhedakathāvaṇṇanā

222.Anullapanādhippāyassāti atikkamitvā avattukāmassa, ‘‘uttarimanussadhammo aya’’nti asallakkhentassāti adhippāyo. Sarūpato pana ‘‘anāpatti bhikkhu anullapanādhippāyassā’’ti vinītavatthūsu tattha tattha āgatavatthuvasena veditabbo. ‘‘Uttarimanussadhammo aya’’nti asallakkhetvā vadantopi vohārato aññaṃ byākaronto nāma hotīti vuttaṃ ‘‘aññaṃ byākarontassā’’ti.

Padabhājanīyavaṇṇanā niṭṭhitā.

Bhāyantopīti ‘‘imassa mayi natthibhāvaṃ aññepi jānantā atthi nu kho’’ti bhāyantopi.

Vinītavatthuvaṇṇanā

223.Sekkhabhūmiyanti iminā jhānabhūmimpi saṅgaṇhāti. Tiṇṇaṃ vivekānanti kāyacittaupadhivivekānaṃ.

Piṇḍāya caraṇassa bhojanapariyosānattā vuttaṃ ‘‘yāva bhojanapariyosāna’’nti. Bhutvā āgacchantassapi puna vuttanayeneva sambhāvanicchāya cīvarasaṇṭhapanādīni karontassa dukkaṭameva.

225.Ārādhanīyo, āvuso, dhammo āraddhavīriyenāti vatthudvayaṃ ekasadisampi dvīhi bhikkhūhi visuṃ visuṃ ārocitattā bhagavatā vinicchinitaṃ sabbampi vinītavatthūsu āropetabbanti pāḷiyaṃ āropitaṃ.

226.Pasādabhaññanti kevalaṃ pasādamattena bhaṇanaṃ, na pana ‘‘sabhāvato ete arahantoyevā’’ti cintetvā. Tenevettha anāpatti vuttā. Yadi pana ‘‘ete sabhāvato arahantoyevā’’ti maññamāno ‘‘āyantu bhonto arahanto’’tiādīni vadati, na sampaṭicchitabbaṃ.

227. Padasā gamanaṃ sandhāya katikāya katattā ‘‘yānena vā’’tiādimāha. Tattha vijjāmayiddhiṃ sandhāya ‘‘iddhiyā’’ti vuttaṃ. Aññamaññaṃ rakkhantīti ‘‘yo imamhā āvāsā paṭhamaṃ pakkamissati, taṃ mayaṃ ‘arahā’ti jānissāmā’’ti evaṃ katikāya katattā apubbācarimaṃ asuddhacittena gacchantāpi saha nikkhantabhāvato aññamaññaṃ rakkhanti. Keci pana ‘‘hatthapāsaṃ avijahitvā aññamaññassa hatthaṃ gaṇhanto viya gacchantopi ‘uṭṭhetha gacchāma, etha gacchāmā’ti evaṃ saṃvidahitvā gamane pubbāparaṃ gacchantopi nāpajjatī’’ti vadanti. Etaṃ pana adhammikaṃ katikavattanti ‘‘idha arahantoyeva vasantūti yadi bhikkhū katikaṃ karonti, etaṃ adhammikaṃ katikavatta’’nti cūḷagaṇṭhipade vuttaṃ. Heṭṭhā vuttaṃ pana sabbampi katikavattaṃ sandhāya etaṃ vuttanti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Nānāverajjakāti nānājanapadavāsino. Saṅghalābhoti yathāvuḍḍhaṃ attano pāpuṇanakoṭṭhāso. Ayañca paṭikkhepo imināva nīhārena bahisīmaṭṭhānaṃ avisesena saṅghalābhassa sāmibhāvāpādanaṃ sandhāya kato. Visesato pana bahisīmaṭṭhānampi paricchinditvā ekekakoṭṭhāsato ‘‘ettakaṃ dātuṃ, īdisaṃ vā dātuṃ, ettakānaṃ vā dātuṃ, īdisassa vā dātuṃ ruccati saṅghassā’’ti apalokanakammaṃ katvā dātuṃ vaṭṭati.

228.Āyasmā ca lakkhaṇotiādīsu ko panāyasmā lakkhaṇo, kasmā cassa lakkhaṇoti nāmaṃ ahosi, ko cāyasmā mahāmoggallāno, kasmā ca sitaṃ pātvākāsīti taṃ sabbaṃ pakāsetuṃ ‘‘yvāya’’ntiādi āraddhaṃ. Lakkhaṇasampannenāti purisalakkhaṇasampannena. Brahmasamenāti brahmattabhāvasamena. Īsakaṃ hasitaṃ sitanti vuccatīti āha ‘‘mandahasita’’nti. Aṭṭhikasaṅkhalikanti nayidaṃ aviññāṇakaṃ aṭṭhisaṅkhalikamattaṃ, atha kho eko petoti āha ‘‘petaloke nibbattaṃ satta’’nti. Ete attabhāvāti petattabhāvā. Na āpāthaṃ āgacchantīti devattabhāvā viya pakatiyā āpāthaṃ na āgacchanti. Tesaṃ pana ruciyā āpāthaṃ āgaccheyyuṃ. Manussānaṃ dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā karuṇāti āha ‘‘kāruññe kattabbe’’ti. Attano ca sampattiṃ buddhañāṇassa ca sampattinti paccekaṃ sampatti-saddo yojetabbo. Tadubhayaṃ vibhāvetuṃ ‘‘tañhī’’tiādi vuttaṃ. Tattha ‘‘attano ca sampattiṃ anussaritvā sitaṃ pātvākāsī’’ti padaṃ ānetvā sambandhitabbaṃ. Dhammadhātūti sabbaññutaññāṇaṃ sandhāya vadati, dhammadhātūti vā dhammānaṃ sabhāvo. Upapattīti jāti. Upapattisīsena hi tathārūpaṃ attabhāvaṃ vadati. Dussaddhāpayā honti, tadassa tesaṃ dīgharattaṃ ahitāya dukkhāya. Dussaddhāpayāti idañca na lakkhaṇattheraṃ sandhāya vuttaṃ, ye pana suṇanti ‘‘evaṃ kira vutta’’nti, te sandhāya. Atha lakkhaṇatthero kasmā na addasa, kimassa dibbacakkhu natthīti? No natthi, mahāmoggallāno pana āvajjento addasa, itaro anāvajjanena na addasa.

Vituḍentīti vinivijjhitvā ḍenti, asidhārūpamehi tikhiṇehi lohatuṇḍakehi vijjhitvā vijjhitvā ito cito ca gacchantīti attho. Tenāha ‘‘vinivijjhitvā gacchantī’’ti. ‘‘Vitudantī’’ti vā pāṭho. Phāsuḷantarikāhīti bhummatthe nissakkavacanaṃ. Lohatuṇḍakehīti lohasalākāsadisehi, kāḷalohamayeheva vā tuṇḍakehi. Pasādussadāti iminā aṭṭhisaṅghātamattaṃ hutvā paññāyamānānampi kāyappasādassa balavabhāvaṃ dasseti. Pakkagaṇḍasadisāti iminā pana ativiya mudusabhāvataṃ dasseti. Acchariyaṃ vatāti garahanacchariyaṃ nāmetaṃ.

Cakkhubhūtāti sampattadibbacakkhukā, lokassa cakkhubhūtāti evaṃ vā ettha attho daṭṭhabbo. Yatrāti hetuatthe nipātoti āha ‘‘yatrāti kāraṇavacana’’nti. Appamāṇe sattanikāye, te ca kho vibhāgena kāmabhavādibhede bhave, nirayādibhedā gatiyo, nānattakāyanānattasaññīādiviññāṇaṭṭhitiyo, tathārūpe sattāvāse ca sabbaññutaññāṇañca me upanetuṃ paccakkhaṃ karontena.

Goghātakoti gunnaṃ abhiṇhaṃ hananako. Tenāha ‘‘vadhitvā vadhitvā’’ti. Tassāti gunnaṃ hananakammassa. Aparāpariyakammassāti aparāpariyavedanīyakammassa. Balavatā goghātakakammena vipāke dīyamāne aladdhokāsaṃ aparāpariyavedanīyaṃ, tasmiṃ vipakkavipāke idāni laddhokāsaṃ ‘‘avasesakamma’’nti vuttaṃ. Kammasabhāgatāyāti kammassa sabhāgabhāvena sadisabhāvena. Ārammaṇasabhāgatāyāti ārammaṇassa sabhāgabhāvena sadisabhāvena. Yādise hi ārammaṇe pubbe taṃ kammaṃ tassa ca vipāko pavatto, tādiseyeva ārammaṇe idaṃ kammaṃ imassa vipāko ca pavattoti katvā vuttaṃ ‘‘tasseva kammassa vipākāvasesenā’’ti. Bhavati hi taṃsadisepi tabbohāro yathā so eva tittiro, tāniyeva osadhānīti. Yasmā kammasarikkhakavisaye ‘‘kammaṃ vā kammanimittaṃ vā’’ti dvayameva vuttaṃ, yasmā ca gatinimittaṃ viya kammaṃ kammanimittañca kammato bhinnaṃ visuṃ hutvā na tiṭṭhati, tasmā sarikkhakavipākadānassa kāraṇabhāvato yattha kammasarikkhakena vipākena bhavitabbaṃ, tattha kammaṃ vā kammanimittaṃ vā gahetvā paṭisandhi hotīti vadanti. Tenevāha – ‘‘tassa kira…pe… nimittaṃ ahosī’’ti. Tattha nimittaṃ ahosīti pubbe katūpacitassa petūpapattinibbattanavasena katokāsassa tassa kammassa nimittabhūtaṃ idāni tathā upaṭṭhahantaṃ tassa vipākassa nimittaṃ ārammaṇaṃ ahosi. Soti goghātako. Aṭṭhikasaṅkhalikapeto jāto kammasarikkhakavipākavasena.

229.Pesiyo katvāti gāviṃ vadhitvā vadhitvā gomaṃsaṃ phāletvā pesiyo katvā. Sukkhāpetvāti kālantaraṃ ṭhapanatthaṃ sukkhāpetvā. Sukkhāpitamaṃsapesīnañhi vallūrasamaññāti. Nippakkhacammeti vigatapakkhacamme. Urabbhe hantīti orabbhiko. Eḷaketi aje. Nivāpapuṭṭheti attanā dinnanivāpena posite asinā vadhitvā vadhitvā vikkiṇanto. Ekaṃ miganti dīpakamigaṃ. Kāraṇāhīti yātanāhi. Ñatvāti kammaṭṭhānaṃ ñatvā. Pesuññupasaṃhāravasena ito sutaṃ amutra, amutra vā sutaṃ idha sūcetīti sūcako. Anayabyasanaṃ pāpesi manusseti sambandho.

Vinicchayāmaccoti raññā aḍḍakaraṇe ṭhapito vinicchayamahāmatto. So hi gāmajanakāyaṃ kūṭaṭṭhena vañcetīti ‘‘gāmakūṭo’’ti vuccati. Keci ‘‘tādisoyeva gāmajeṭṭhako gāmakūṭo’’ti vadanti. Samena bhavitabbaṃ dhammaṭṭhoti vattabbato. Rahassaṅge nisīdanavasena visamā nisajjā ahosi. Phusantoti theyyāya phusanto.

230.Anissaroti mātugāmo sasāmiko attano phasse anissaro. Dhaṃsitvāti bhassitvā apagantvā. Maṅganavasena ulatīti maṅguli, virūpabībhacchabhāvena pavattatīti attho. Tenāha ‘‘virūpaṃ duddasikaṃ bībhaccha’’nti.

Uddhaṃ uddhaṃ agginā pakkasarīratāya uppakkaṃ, heṭṭhato paggharaṇavasena kilinnasarīratāya okilinī, ito cito ca aṅgārasamparikiṇṇatāya okirinī. Tenāha ‘‘sā kirā’’tiādi. Aṅgāracitaketi aṅgārasañcaye. Sarīrato paggharanti asuciduggandhajegucchāni sedagatāni. Tassa kira raññoti kāliṅgassa rañño. Nāṭakinīti naccanakicce adhigatā itthī. Sedanti sedanaṃ, tāpananti attho.

Asīsakaṃ kabandhaṃ hutvā nibbatti kammāyūhanakāle tathā nimittaggahaṇaparicayato. Lāmakabhikkhūti hīnācāratāya lāmako, bhikkhuvesatāya bhikkhāhārena jīvanato ca bhikkhu. Cittakeḷinti cittaruciyaṃ taṃ taṃ kīḷanto. Ayamevāti bhikkhuvatthusmiṃ vuttanayo eva.

231.Nissevālapaṇakakaddamoti tilabījakādibhedena sevālena nīlamaṇḍūkapiṭṭhivaṇṇena udakapiṭṭhaṃ chādetvā nibbattapaṇakena kaddamena ca virahito. Sundarehi titthehīti sukhāvagāhaṇaṭṭhānatāya kaddamādidosavirahato ca sundarehi titthehi. Tato udakadahato taṃhetu, taṃ upanissāyāti attho. Nāgabhavanagatopi hi so rahado tato uparimanussaloke jalāsayena sambandho hoti. Tena vuttaṃ ‘‘tato ayaṃ tapodā sandatī’’ti. Atha vā tatoti nāgabhavane udakadahato ayaṃ tapodā sandati. Tañhi uparibhūmitalaṃ ārohati, uṇhabhāvena tapanato tapaṃ udakaṃ etissāti anvatthanāmavasena tapodāti vuccati. Petalokoti petānaṃ āvāsaṭṭhānaṃ. Keci pana ‘‘petalokoti lohakumbhīnirayā idhādhippetā’’ti vadanti, nagarassa pana parito pabbatapādavanantaresu bahū petāvāsāpi santeva. Svāyamattho petavatthupāḷiyā lakkhaṇasaṃyuttena imāya ca vinītavatthupāḷiyā dīpetabbo.

Katahatthāti thirataraṃ lakkhesu avirajjhanasarakkhepā. Īdisā pana tattha vasībhūtā katahatthā nāma honti, tasmā yo sippameva uggaṇhāti, so katahattho nāma na hoti, ime pana katahatthā, ciṇṇavasībhāvāti vuttaṃ hoti. Sippadassanavasena kataṃ rājakulāni upecca asanaṃ sarakkhepo etehīti katupāsanā, rājakulādīsu dassitasippāti vuttaṃ hoti. Pabhaggoti parājito.

232. Dosadassana pubbaka rūpa virāga bhāvanā saṅkhāta paṭipakkha bhāvanāvasena paṭighasaññānaṃ suppahīnattā mahatāpi saddena arūpasamāpattito na vuṭṭhāti, tathā pana na suppahīnattā sabbarūpāvacarasamāpattito vuṭṭhānaṃ siyāti idha āneñjasamādhīti catutthajjhānasamāpatti adhippetāti āha ‘‘anejaṃ acalaṃ kāyavācāvipphandavirahitaṃ catutthajjhānasamādhi’’nti. Aññattha pana samādhipaccanīkānaṃ atidūratāya na iñjatīti āneñjoti arūpāvacarasamādhi vuccati. Samādhiparipanthake dhammeti vitakkavicārādike sandhāya vadati. Vitakkādīsu ādīnavasallakkhaṇassa na suṭṭhukatabhāvaṃ sandhāyāha ‘‘na suṭṭhu parisodhetvā’’ti.

Nanu cāyamāyasmā mahāmoggallāno bhagavato paṭhamavasseva abhinavappattaarahatto, idañca uttarimanussadhammapārājikaṃ vīsatimavassato upari paññattaṃ, kathaṃ imassa vatthuno imasmiṃ pārājike bhagavatā vinicchitabhāvo vuttoti? Nāyaṃ doso. Ayañhettha ācariyānaṃ kathāmaggo – apaññattepi sikkhāpade therassa vacanaṃ sutvā ‘‘attano appatirūpaṃ uttarimanussadhammaṃ esa vadatī’’ti maññamānā bhikkhū therassa dosaṃ āropentā ujjhāyiṃsu. Bhagavā ca therassa tathāvacane kāraṇaṃ dassetvā niddosabhāvaṃ karonto ‘‘anāpatti, bhikkhave, moggallānassā’’ti āha. Saṅgītikārakā pana uttarimanussadhammādhikārattā tampi vatthuṃ ānetvā idha āropesunti.

Sāvakānaṃ uppaṭipāṭiyā anussaraṇaṃ natthīti dassetuṃ ‘‘na uppaṭipāṭiyā’’ti āha. Asaññasamāpattinti saññāvirāgabhāvanāya vāyokasiṇanibbattitaṃ catutthajjhānasamāpattiṃ vadati. Pubbenivāsañāṇaṃ cutipaṭisandhiṃ gaṇhantampi anantarapaccayakkamavantānaṃ arūpadhammānaṃ vaseneva gaṇhātīti āha – ‘‘tatiye attabhāve cutimeva addasā’’ti. Nayato sallakkhesīti vaṭṭe saṃsaraṇakasattānaṃ khandhānaṃ abhāvakālo nāma natthi, asaññabhave pana acittakā hutvā pañca kappasatāni pavattanti, iminā nayena sallakkhesi. Dukkaraṃ katanti khandhavikalassa pubbenivāsassa anussaraṇaṃ ṭhapetvā sammāsambuddhaṃ na sakkā aññehi kātunti nayato sallakkhentenapi dukkaraṃ katanti adhippāyo. Paṭividdhāti paṭividdhasadisā. Yathā nāma koci dhanusippe katahattho ekaṃ kesasaṅkhātaṃ vālaṃ satakkhattuṃ vidāletvā tato ekaṃ aṃsuṃ gahetvā vātiṅgaṇaphalassa majjhaṭṭhāne bandhitvā aparaṃ aṃsuṃ kaṇḍassa aggakoṭiyaṃ yathā tassa aṃsussa ūkāmattaṃ vā likkhāmattaṃ vā kaṇḍassa aggakoṭito adhikaṃ hutvā tiṭṭhati, evaṃ bandhitvā usabhamatte ṭhāne ṭhito kaṇḍabaddhāya vālakoṭiyā vātiṅgaṇabaddhaṃ vālassa koṭiṃ paṭivijjheyya , evameva imināpi kataṃ dukkaranti vuttaṃ hoti. Etadagganti eso aggo. Yadidanti yo ayaṃ. Liṅgavipallāsavasenetaṃ vuttaṃ.

Vinītavatthuvaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

233.Idhāti imasmiṃ bhikkhuvibhaṅge. Uddiṭṭhāti idha pātimokkhavasena anosāritattā cattāro pārājikāva uddiṭṭhā kathitāti attho gahetabbo. Yadi evaṃ heṭṭhā thullaccayadukkaṭānampi vuttattā pārājikāva uddiṭṭhāti kasmā vuttāti? Pārājikādhikārattā santesupi thullaccayadukkaṭesu idha pārājikāva vuttā. Yesaṃ…pe… asaṃvāsoti imamatthaṃ vā dīpetukāmo taṃsambandhena ‘‘uddiṭṭhā cattāro pārājikā’’ti āha. Tatthāyasmantetiādikaṃ pana anuññātapātimokkhuddesakkamopi ayameva, nāññoti dassanatthaṃ vuttaṃ. Bhikkhunīnaṃ asādhāraṇāni cattārīti ubbhajāṇumaṇḍalikā vajjapaṭicchādikā ukkhittānuvattikā aṭṭhavatthukāti imāni cattāri bhikkhunīnaṃ bhikkhūhi asādhāraṇāni nāma. Etesu ubbhajāṇumaṇḍalikā nāma yā kāyasaṃsaggarāgena avassutā teneva rāgena avassutassa manussapurisassa akkhakānaṃ adho jāṇumaṇḍalānaṃ kapparānañca upari yena kenaci sarīrāvayavena āmasanādiṃ sādiyati, tassā adhivacanaṃ. Yā pana bhikkhunī aññissā bhikkhuniyā pārājikasaṅkhātaṃ vajjaṃ jānaṃ paṭicchādeti, sā vajjapaṭicchādikā nāma. Samaggena pana saṅghena ukkhittaṃ bhikkhuṃ yā bhikkhunī yaṃdiṭṭhiko so hoti, tassā diṭṭhiyā gahaṇavasena anuvattati, sā ukkhittānuvattikā nāma. Yā pana kāyasaṃsaggarāgena tintā tathāvidhasseva purisassa hatthaggahaṇaṃ vā saṅghāṭikaṇṇaggahaṇaṃ vā sādiyati, kāyasaṃsaggasaṅkhātassa asaddhammassa paṭisevanatthāya purisassa hatthapāse santiṭṭhati vā, tattha ṭhatvā sallapati vā, saṅketaṃ vā gacchati, purisassa āgamanaṃ vā sādiyati, kenaci vā paṭicchannokāsaṃ pavisati, hatthapāse vā ṭhatvā kāyaṃ upasaṃharati, ayaṃ aṭṭhavatthukā nāmāti veditabbaṃ.

Vatthuvipannāti pabbajjupasampadāya avatthubhāvato vatthuvipannā. Nesañhi ‘‘na, bhikkhave, paṇḍako pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’tiādinā pabbajjā upasampadā ca paṭikkhittā. Tasmā te bhikkhubhāvāya abhabbattā pārājikāpannasadisatāya ‘‘pārājikā’’ti vuttā. Tabbhāvabhāvitāya bhikkhubhāvo vasati etthāti vatthu, puggalānaṃ bhikkhubhāvārahatā. Sā pana pabbajjakkhandhakāgatasabbadosavirahitasampattiyuttatā. Taṃ vipannaṃ paṇḍakabhāvādiyogena yesaṃ te vatthuvipannā. Ahetukapaṭisandhikāti iminā tesaṃ vipākāvaraṇena samannāgatabhāvaṃ dassento maggāvaraṇe kāraṇamāha. Pārājikāpannasadisattā pārājikā. Theyyasaṃvāsakādikammaṃ mātughātādikaṃ viya ānantariyaṃ na hotīti āha ‘‘imesaṃ tiṇṇaṃ saggo avārito’’ti.

Dīghatāya lambamānaṃ aṅgajātametassāti lambī. So ettāvatā na pārājiko, atha kho yadā anabhiratiyā pīḷito attano aṅgajātaṃ mukhe vā vaccamagge vā paveseti, tadā pārājiko hoti. Mudu piṭṭhi etassāti mudupiṭṭhiko, kataparikammāya mudukāya piṭṭhiyā samannāgato. Sopi yadā anabhiratiyā pīḷito attano aṅgajātaṃ attano mukhavaccamaggesu aññataraṃ paveseti, tadā pārājiko hoti. Parassa aṅgajātaṃ attano mukhena gaṇhātīti yo anabhiratiyā pīḷito parassa suttassa vā pamattassa vā aṅgajātaṃ attano mukhena gaṇhāti. Parassa aṅgajāte abhinisīdatīti yo anabhiratiyā pīḷito parassa aṅgajātaṃ kammaniyaṃ disvā attano vaccamaggena tassūpari nisīdati, taṃ attano vaccamaggaṃ pavesetīti attho.

Etthāha – mātughātakapitughātakaarahantaghātakā tatiyapārājikaṃ āpannā, bhikkhunīdūsako lambīādayo cattāro paṭhamapārājikaṃ āpannā evāti kathaṃ catuvīsatīti? Vuccate – mātughātakādayo hi cattāro idha anupasampannā eva adhippetā, lambīādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā pana etena pariyāyena methunaṃ dhammaṃ appaṭisevino honti, tasmā visuṃ vuttāti. Etena pariyāyenāti ubhinnaṃ rāgapariyuṭṭhānasaṅkhātena pariyāyena. Dutiyavikappe kaccitthāti ettha kacci atthāti padacchedo veditabbo.

Nigamanavaṇṇanā niṭṭhitā.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya sāratthadīpaniyaṃ

Catutthapārājikavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.