1. Pārājikakaṇḍaṃ

1. Pārājikakaṇḍaṃ

1. Paṭhamapārājikaṃ

Sudinnabhāṇavāro

24. Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma atthi [kalandagāmo nāma hoti (sī.), kalandagāmo hoti (syā.)]. Tattha sudinno nāma kalandaputto seṭṭhiputto hoti. Atha kho sudinno kalandaputto sambahulehi [sampahūlehi (sī.)] sahāyakehi saddhiṃ vesāliṃ agamāsi kenacideva karaṇīyena . Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. Addasa kho sudinno kalandaputto bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi – ‘‘yaṃnūnāhampi dhammaṃ suṇeyya’’nti. Atha kho sudinno kalandaputto yena sā parisā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosi – ‘‘yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’’nti. Atha kho sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

25. Atha kho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca – ‘‘yathā yathāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi , nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Pabbājetu maṃ bhagavā’’ti. ‘‘Anuññātosi pana tvaṃ, suddinna, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ti? ‘‘Na kho ahaṃ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ti. ‘‘Na kho, sudinna, tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī’’ti. ‘‘Sohaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā’’ti.

26. Atha kho sudinno kalandaputto vesāliyaṃ taṃ karaṇīyaṃ tīretvā yena kalandagāmo yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – ‘‘ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. Evaṃ vutte sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti. Dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca – ‘‘ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. Dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti! Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca – ‘‘ammatātā , yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ . Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. Tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti!

27. Atha kho sudinno kalandaputto – ‘‘na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyā’’ti, tattheva anantarahitāya bhūmiyā nipajji – idheva me maraṇaṃ bhavissati pabbajjā vāti. Atha kho sudinno kalandaputto ekampi bhattaṃ na bhuñji, dvepi bhattāni na bhuñji, tīṇipi bhattāni na bhuñji, cattāripi bhattāni na bhuñji, pañcapi bhattāni na bhuñji, chapi bhattāni na bhuñji, sattapi bhattāni na bhuñji.

28. Atha kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya? Uṭṭhehi, tāta sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā’’ti. Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho…pe… tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya! Uṭṭhehi, tāta sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā’’ti. Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu; upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, samma sudinna, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, samma sudinna, kiñci dukkhassa jānāsi. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajāya! Uṭṭhehi, samma sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā’’ti. Evaṃ vutte, sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho…pe… tatiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, samma sudinna…pe… tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

29. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa mātāpitaro tenupasaṅkamiṃsu; upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro etadavocuṃ – ‘‘ammatātā, eso sudinno anantarahitāya bhūmiyā nipanno – ‘idheva me maraṇaṃ bhavissati pabbajjā vā’ti. Sace tumhe sudinnaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva maraṇaṃ āgamissati. Sace pana tumhe sudinnaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace sudinno nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa aññā gati bhavissati, idheva paccāgamissati. Anujānātha sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. ‘‘Anujānāma , tātā, sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu; upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ – ‘‘uṭṭhehi, samma sudinna, anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ti.

30. Atha kho sudinno kalandaputto – ‘‘anuññātomhi kira mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ti, haṭṭho udaggo pāṇinā gattāni paripuñchanto vuṭṭhāsi. Atha kho sudinno kalandaputto katipāhaṃ balaṃ gāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisanno kho sudinno kalandaputto bhagavantaṃ etadavoca – ‘‘anuññāto [anuññātomhi (sī. syā.)] ahaṃ, bhante, mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbājetu maṃ bhagavā’’ti . Alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno ca panāyasmā sudinno evarūpe dhutaguṇe samādāya vattati, āraññiko hoti piṇḍapātiko paṃsukūliko sapadānacāriko, aññataraṃ vajjigāmaṃ upanissāya viharati.

Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Atha kho āyasmato sudinnassa etadahosi – ‘‘etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Bahū kho pana me vesāliyaṃ ñātī aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā. Yaṃnūnāhaṃ ñātī upanissāya vihareyyaṃ! Ñātī maṃ [ñātakāpi maṃ (syā.)] nissāya dānāni dassanti puññāni karissanti, bhikkhū ca lābhaṃ lacchanti, ahañca piṇḍakena na kilamissāmī’’ti. Atha kho āyasmā sudinno senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tena pakkāmi. Anupubbena yena vesālī tadavasari. Tatra sudaṃ āyasmā sudinno vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Assosuṃ kho āyasmato sudinnassa ñātakā – ‘‘sudinno kira kalandaputto vesāliṃ anuppatto’’ti. Te āyasmato sudinnassa saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsu. Atha kho āyasmā sudinno te saṭṭhimatte thālipāke bhikkhūnaṃ vissajjetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kalandagāmaṃ piṇḍāya pāvisi. Kalandagāme sapadānaṃ piṇḍāya caramāno yena sakapitu nivesanaṃ tenupasaṅkami.

31. Tena kho pana samayena āyasmato sudinnassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā [chaṭṭetukāmā (ka.)] hoti. Atha kho āyasmā sudinno taṃ ñātidāsiṃ etadavoca – ‘‘sace taṃ, bhagini, chaḍḍanīyadhammaṃ , idha me patte ākirā’’ti. Atha kho āyasmato sudinnassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato sudinnassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi. Atha kho āyasmato sudinnassa ñātidāsī yenāyasmato sudinnassa mātā tenupasaṅkami; upasaṅkamitvā āyasmato sudinnassa mātaraṃ etadavoca – ‘‘yaggheyye, jāneyyāsi, ayyaputto sudinno anuppatto’’ti. ‘‘Sace, je, tvaṃ saccaṃ bhaṇasi, adāsiṃ taṃ karomī’’ti.

32. Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuṭṭamūlaṃ [kuḍḍamūlaṃ (sī. syā.)] nissāya paribhuñjati. Pitāpi kho āyasmato sudinnassa kammantā āgacchanto addasa āyasmantaṃ sudinnaṃ taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuṭṭamūlaṃ nissāya paribhuñjantaṃ . Disvāna yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca – ‘‘atthi nāma, tāta sudinna, ābhidosikaṃ kummāsaṃ paribhuñjissasi! Nanu nāma, tāta sudinna, sakaṃ gehaṃ gantabba’’nti? ‘‘Agamimha [agamamhā (ka.)] kho te gahapati, gehaṃ. Tatoyaṃ ābhidosiko kummāso’’ti. Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa bāhāyaṃ gahetvā āyasmantaṃ sudinnaṃ etadavoca – ‘‘ehi, tāta sudinna, gharaṃ gamissāmā’’ti. Atha kho āyasmā sudinno yena sakapitu nivesanaṃ tenupasaṅkami ; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca – ‘‘bhuñja, tāta sudinnā’’ti. ‘‘Alaṃ, gahapati, kataṃ me ajja bhattakicca’’nti. ‘‘Adhivāsehi, tāta sudinna, svātanāya bhatta’’nti. Adhivāsesi kho āyasmā sudinno tuṇhībhāvena. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

33. Atha kho āyasmato sudinnassa mātā tassā rattiyā accayena haritena gomayena pathaviṃ opuñjāpetvā [opucchāpetvā (sī. syā.)] dve puñje kārāpesi – ekaṃ hiraññassa, ekaṃ suvaṇṇassa. Tāva mahantā puñjā ahesuṃ, orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati; pārato ṭhito puriso orato ṭhitaṃ purisaṃ na passati. Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipitvā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi – ‘‘tena hi, vadhu, yena alaṅkārena alaṅkatā puttassa me sudinnassa piyā ahosi manāpā tena alaṅkārena alaṅkarā’’ti. ‘‘Evaṃ, ayye’’ti, kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi.

34. Atha kho āyasmā sudinno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitu nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā te puñje vivarāpetvā āyasmantaṃ sudinnaṃ etadavoca – ‘‘idaṃ te, tāta sudinna, mātu mattikaṃ itthikāya itthidhanaṃ, aññaṃ pettikaṃ aññaṃ pitāmahaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī’’ti . ‘‘Tāta, na ussahāmi na visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī’’ti. Dutiyampi kho…pe… tatiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca – ‘‘idaṃ te, tāta sudinna, mātu mattikaṃ, itthikāya itthidhanaṃ, aññaṃ pettikaṃ , aññaṃ pitāmahaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī’’ti. ‘‘Vadeyyāma kho taṃ, gahapati, sace tvaṃ nātikaḍḍheyyāsī’’ti. ‘‘Vadehi, tāta sudinnā’’ti. Tena hi tvaṃ, gahapati, mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya sote opātehi [osādehi (sī. syā.)]. Taṃ kissa hetu? Yañhi te, gahapati, bhavissati tatonidānaṃ bhayaṃ vā chambhitattaṃ vā lomahaṃso vā ārakkho vā so te na bhavissatī’’ti. Evaṃ vutte, āyasmato sudinnassa pitā anattamano ahosi – ‘‘kathañhi nāma putto sudinno evaṃ vakkhatī’’ti!

35. Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi – ‘‘tena hi, vadhu, tvaṃ piyā ca manāpā ca [tvampi yāca (sī.)]. Appeva nāma putto sudinno tuyhampi vacanaṃ kareyyā’’ti! Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa pādesu gahetvā āyasmantaṃ sudinnaṃ etadavoca – ‘‘kīdisā nāma tā, ayyaputta, accharāyo yāsaṃ tvaṃ hetu brahmacariyaṃ carasī’’ti? ‘‘Na kho ahaṃ, bhagini, accharānaṃ hetu brahmacariyaṃ carāmī’’ti. Atha kho āyasmato sudinnassa purāṇadutiyikā – ‘‘ajjatagge maṃ ayyaputto sudinno bhaginivādena samudācaratī’’ti, tattheva mucchitā papatā.

Atha kho āyasmā sudinno pitaraṃ etadavoca – ‘‘sace, gahapati, bhojanaṃ dātabbaṃ detha, mā no viheṭhayitthā’’ti. ‘‘Bhuñja, tāta sudinnā’’ti. Atha kho āyasmato sudinnassa mātā ca pitā ca āyasmantaṃ sudinnaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ. Atha kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ bhuttāviṃ onītapattapāṇiṃ etadavoca – ‘‘idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī’’ti. ‘‘Amma, na ussahāmi na visahāmi , abhirato ahaṃ brahmacariyaṃ carāmī’’ti. Dutiyampi kho…pe… tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca – ‘‘idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ [pahūtadhanadhaññaṃ (pa. carāmīti) itipāṭho sabbattha natthi, ūno maññe]. Tena hi, tāta sudinna, bījakampi dehi – mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesu’’nti. ‘‘Etaṃ kho me, amma, sakkā kātu’’nti. ‘‘Kahaṃ pana, tāta sudinna, etarahi viharasī’’ti? ‘‘Mahāvane, ammā’’ti. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

36. Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi – ‘‘tena hi, vadhu, yadā utunī hosi, pupphaṃ te uppannaṃ hoti, atha me āroceyyāsī’’ti. ‘‘Evaṃ ayye’’ti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. Atha kho āyasmato sudinnassa purāṇadutiyikā nacirasseva utunī ahosi, pupphaṃsā uppajji. Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātaraṃ etadavoca – ‘‘utunīmhi, ayye, pupphaṃ me uppanna’’nti. ‘‘Tena hi, vadhu, yena alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā tena alaṅkārena alaṅkarā’’ti. ‘‘Evaṃ ayye’’ti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ ādāya yena mahāvanaṃ yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca – ‘‘idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī’’ti. ‘‘Amma, na ussahāmi na visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī’’ti. Dutiyampi kho…pe… tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca – ‘‘idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Tena hi, tāta sudinna, bījakampi dehi – mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesu’’nti. ‘‘Etaṃ kho me, amma, sakkā kātu’’nti, purāṇadutiyikāya bāhāyaṃ gahetvā mahāvanaṃ ajjhogāhetvā apaññatte sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesi. Sā tena gabbhaṃ gaṇhi. Bhummā devā saddamanussāvesuṃ – ‘‘nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito’’ti. Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā [cātummahārājikā (sī. syā.)] devā saddamanussāvesuṃ…pe… tāvatiṃsā devā… yāmā devā … tusitā devā… nimmānaratī devā… paranimmitavasavattī devā… brahmakāyikā devā saddamanussāvesuṃ – ‘‘nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito’’ti. Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggacchi.

Atha kho āyasmato sudinnassa purāṇadutiyikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi. Atha kho āyasmato sudinnassa sahāyakā tassa dārakassa ‘bījako’ti nāmaṃ akaṃsu. Āyasmato sudinnassa purāṇadutiyikāya bījakamātāti nāmaṃ akaṃsu. Āyasmato sudinnassa bījakapitāti nāmaṃ akaṃsu. Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu.

37. Atha kho āyasmato sudinnassa ahudeva kukkuccaṃ, ahu vippaṭisāro – ‘‘alābhā vata me, na vata me lābhā! Dulladdhaṃ vata me, na vata me suladdhaṃ! Yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu’’nti. So teneva kukkuccena tena vippaṭisārena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyi.

38. Atha kho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ etadavocuṃ – ‘‘pubbe kho tvaṃ, āvuso sudinna, vaṇṇavā ahosi pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo; so dāni tvaṃ etarahi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyasi. Kacci no tvaṃ, āvuso sudinna, anabhirato brahmacariyaṃ carasī’’ti? ‘‘Na kho ahaṃ, āvuso, anabhirato brahmacariyaṃ carāmi. Atthi me pāpakammaṃ kataṃ; purāṇadutiyikāya methuno dhammo paṭisevito; tassa mayhaṃ, āvuso, ahudeva kukkuccaṃ ahu vippaṭisāro – ‘alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu’’nti. ‘‘Alañhi te, āvuso sudinna, kukkuccāya alaṃ vippaṭisārāya yaṃ tvaṃ evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Nanu, āvuso, bhagavatā anekapariyāyena virāgāya dhammo desito, no sarāgāya; visaṃyogāya dhammo desito, no saṃyogāya; anupādānāya dhammo desito, no saupādānāya. Tattha nāma tvaṃ, āvuso, bhagavatā virāgāya dhamme desite sarāgāya cetessasi, visaṃyogāya dhamme desite saṃyogāya cetessasi, anupādānāya dhamme desite saupādānāya cetessasi! Nanu, āvuso, bhagavatā anekapariyāyena rāgavirāgāya dhammo desito, madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammo desito! Nanu, āvuso, bhagavatā anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo akkhāto! Netaṃ, āvuso, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, āvuso, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā’’ti.

39. Atha kho te bhikkhū āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ sudinnaṃ paṭipucchi – ‘‘saccaṃ kira tvaṃ, sudinna, purāṇadutiyikāya methunaṃ dhammaṃ paṭisevī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ [ananucchaviyaṃ (sī.)], moghapurisa, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ! Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito, no sarāgāya; visaṃyogāya dhammo desito, no saṃyogāya; anupādānāya dhammo desito, no saupādānāya! Tattha nāma tvaṃ, moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi , visaṃyogāya dhamme desite saṃyogāya cetessasi, anupādānāya dhamme desite saupādānāya cetessasi! Nanu mayā, moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito! Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammo desito! Nanu mayā, moghapurisa, anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo akkhāto! Varaṃ te, moghapurisa, āsivisassa [āsīvisassa (sī. syā.)] ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tatonidānañhi, moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Itonidānañca kho, moghapurisa, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Tattha nāma tvaṃ, moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi, bahūnaṃ kho tvaṃ, moghapurisa, akusalānaṃ dhammānaṃ ādikattā pubbaṅgamo. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya; atha khvetaṃ, moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā’’ti.

Atha kho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya [asantuṭṭhatāya (syā.)] saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa [vīriyārabbhassa (ka.)] vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi [paññāpessāmi (sī. syā.)] dasa atthavase paṭicca – saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yopana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājiko hoti asaṃvāso’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Sudinnabhāṇavāro niṭṭhito.

Makkaṭīvatthu

40. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ paṭisevati. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliṃ piṇḍāya pāvisi. Tena kho pana samayena sambahulā bhikkhū senāsanacārikaṃ āhiṇḍantā yena tassa bhikkhuno vihāro tenupasaṅkamiṃsu. Addasa kho sā makkaṭī te bhikkhū dūratova āgacchante. Disvāna yena te bhikkhū tenupasaṅkami; upasaṅkamitvā tesaṃ bhikkhūnaṃ purato kaṭimpi cālesi cheppampi cālesi, kaṭimpi oḍḍi, nimittampi akāsi. Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘nissaṃsayaṃ kho so bhikkhu imissā makkaṭiyā methunaṃ dhammaṃ paṭisevatī’’ti. Ekamantaṃ nilīyiṃsu. Atha kho so bhikkhu vesāliyaṃ piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami.

41. Atha kho sā makkaṭī yena so bhikkhu tenupasaṅkami. Atha kho so bhikkhu taṃ piṇḍapātaṃ ekadesaṃ bhuñjitvā ekadesaṃ tassā makkaṭiyā adāsi. Atha kho sā makkaṭī taṃ piṇḍapātaṃ bhuñjitvā tassa bhikkhuno kaṭiṃ oḍḍi. Atha kho so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ paṭisevati. Atha kho te bhikkhū taṃ bhikkhuṃ etadavocuṃ – ‘‘nanu, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ; kissa tvaṃ, āvuso, makkaṭiyā methunaṃ dhammaṃ paṭisevasī’’ti? ‘‘Saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ; tañca kho manussitthiyā , no tiracchānagatāyā’’ti. ‘‘Nanu, āvuso, tatheva taṃ hoti. Ananucchavikaṃ, āvuso, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, āvuso, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ! Nanu, āvuso, bhagavatā anekapariyāyena virāgāya dhammo desito, no sarāgāya…pe… kāmapariḷāhānaṃ vūpasamo akkhāto! Netaṃ, āvuso, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, āvuso, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā’’ti. Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ arocesuṃ.

42. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi – ‘‘saccaṃ kira tvaṃ, bhikkhu, makkaṭiyā methunaṃ dhammaṃ paṭisevī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ! Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito, no sarāgāya …pe… kāmapariḷāhānaṃ vūpasamo akkhāto! Varaṃ te, moghapurisa, āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tatonidānañhi, moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ; na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Itonidānañca kho, moghapurisa, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Tattha nāma tvaṃ, moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yopana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Makkaṭīvatthu niṭṭhitaṃ.

Santhatabhāṇavāro

43. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū yāvadatthaṃ bhuñjiṃsu, yāvadatthaṃ supiṃsu, yāvadatthaṃ nhāyiṃsu. Yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nhāyitvā ayoniso manasi karitvā sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu. Te aparena samayena ñātibyasanenapi phuṭṭhā bhogabyasanenapi phuṭṭhā rogabyasanenapi phuṭṭhā āyasmantaṃ ānandaṃ upasaṅkamitvā evaṃ vadanti – ‘‘na mayaṃ, bhante ānanda, buddhagarahino na dhammagarahino na saṅghagarahino; attagarahino mayaṃ, bhante ānanda, anaññagarahino. Mayamevamhā alakkhikā mayaṃ appapuññā, ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimhā yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Idāni cepi [idānipi ce (syā.)] mayaṃ, bhante ānanda, labheyyāma bhagavato santike pabbajjaṃ labheyyāma upasampadaṃ, idānipi mayaṃ vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyuttā vihareyyāma. Sādhu, bhante ānanda, bhagavato etamatthaṃ ārocehī’’ti. ‘‘Evamāvuso’’ti kho āyasmā ānando vesālikānaṃ vajjiputtakānaṃ paṭissuṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato etamatthaṃ ārocesi.

‘‘Aṭṭhānametaṃ, ānanda, anavakāso yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā’’ti.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘yo, bhikkhave [yo pana bhikkhave bhikkhu (sī.) yo kho bhikkhave bhikkhu (syā.)], sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati so āgato na upasampādetabbo ; yo ca kho, bhikkhave [yo ca kho bhikkhave bhikkhu (sī. syā.)], sikkhaṃ paccakkhāya dubbalyaṃ āvikatvā methunaṃ dhammaṃ paṭisevati so āgato upasampādetabbo. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

44.‘‘Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso’’ti.

45.Yo panāti yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā. Eso vuccati ‘yo panā’ti.

[vibha. 510, jhānavibhaṅgepi]Bhikkhūti bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhu, bhinnapaṭadharoti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhūti bhikkhu, tīhi saraṇagamanehi upasampannoti bhikkhu, bhadro bhikkhu, sāro bhikkhu, sekho bhikkhu, asekho bhikkhu, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannoti bhikkhu. Tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

[dī. ni. 3.305]Sikkhāti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā . Tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhāti.

Sājīvaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, etaṃ sājīvaṃ nāma. Tasmiṃ sikkhati, tena vuccati sājīvasamāpannoti.

Sikkhaṃapaccakkhāya dubbalyaṃ anāvikatvāti atthi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā; atthi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.

‘‘Kathañca, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā. Idha, bhikkhave, bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno – ‘yaṃnūnāhaṃ buddhaṃ paccakkheyya’nti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.

‘‘Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – ‘yaṃnūnāhaṃ dhammaṃ paccakkheyya’nti vadati viññāpeti…pe… yaṃnūnāhaṃ saṅghaṃ… yaṃnūnāhaṃ sikkhaṃ… yaṃnūnāhaṃ vinayaṃ… yaṃnūnāhaṃ pātimokkhaṃ… yaṃnūnāhaṃ uddesaṃ… yaṃnūnāhaṃ upajjhāyaṃ… yaṃnūnāhaṃ ācariyaṃ… yaṃnūnāhaṃ saddhivihārikaṃ… yaṃnūnāhaṃ antevāsikaṃ… yaṃnūnāhaṃ samānupajjhāyakaṃ… yaṃnūnāhaṃ samānācariyakaṃ yaṃnūnāhaṃ sabrahmacāriṃ paccakkheyya’nti vadati viññāpeti. ‘Yaṃnūnāhaṃ gihī assa’nti vadati viññāpeti. ‘Yaṃnūnāhaṃ upāsako assa’nti… ‘yaṃnūnāhaṃ ārāmiko assa’nti… ‘yaṃnūnāhaṃ sāmaṇero assa’nti… ‘yaṃnūnāhaṃ titthiyo assa’nti… ‘yaṃnūnāhaṃ titthiyasāvako assa’nti… ‘yaṃnūnāhaṃ assamaṇo assa’nti… ‘yaṃnūnāhaṃ asakyaputtiyo assa’nti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.

46. ‘‘Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – ‘yadi panāhaṃ buddhaṃ paccakkheyya’nti vadati viññāpeti…pe… ‘yadi panāhaṃ asakyaputtiyo assa’nti vadati viññāpeti…pe… ‘apāhaṃ buddhaṃ paccakkheyya’nti vadati viññāpeti…pe… ‘apāhaṃ asakyaputtiyo assa’nti vadati viññāpeti…pe… ‘handāhaṃ buddhaṃ paccakkheyya’nti vadati viññāpeti…pe… ‘handāhaṃ asakyaputtiyo assa’nti vadati viññāpeti…pe… ‘hoti me buddhaṃ paccakkheyya’nti vadati viññāpeti…pe… ‘hoti me asakyaputtiyo assa’nti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.

47. ‘‘Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno ‘mātaraṃ sarāmī’ti vadati viññāpeti… ‘pitaraṃ sarāmī’ti vadati viññāpeti… ‘bhātaraṃ sarāmī’ti vadati viññāpeti… ‘bhaginiṃ sarāmī’ti vadati viññāpeti… ‘puttaṃ sarāmī’ti vadati viññāpeti… ‘dhītaraṃ sarāmī’ti vadati viññāpeti… ‘pajāpatiṃ sarāmī’ti vadati viññāpeti… ‘ñātake sarāmī’ti vadati viññāpeti… ‘mitte sarāmī’ti vadati viññāpeti… ‘gāmaṃ sarāmī’ti vadati viññāpeti… ‘nigamaṃ sarāmī’ti vadati viññāpeti… ‘khettaṃ sarāmī’ti vadati viññāpeti… ‘vatthuṃ sarāmi’ti vadati viññāpeti… ‘hiraññaṃ sarāmī’ti vadati viññāpeti… ‘suvaṇṇaṃ sarāmī’ti vadati viññāpeti… ‘sippaṃ sarāmī’ti vadati viññāpeti… ‘pubbe hasitaṃ lapitaṃ kīḷitaṃ samanussarāmī’ti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.

48. ‘‘Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – ‘mātā me atthi, sā mayā posetabbā’ti vadati viññāpeti… ‘pitā me atthi, so mayā posetabbo’ti vadati viññāpeti… ‘bhātā me atthi, so mayā posetabbo’ti vadati viññāpeti… ‘bhaginī me atthi, sā mayā posetabbā’ti vadati viññāpeti… ‘putto me atthi, so mayā posetabbo’ti vadati viññāpeti… ‘dhītā me atthi, sā mayā posetabbā’ti vadati viññāpeti… ‘pajāpati me atthi, sā mayā posetabbā’ti vadati viññāpeti … ‘ñātakā me atthi, te mayā posetabbā’ti vadati viññāpeti… ‘mittā me atthi, te mayā posetabbā’ti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.

49. ‘‘Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – ‘mātā me atthi, sā maṃ posessatī’ti vadati viññāpeti… ‘pitā me atthi, so maṃ posessatī’ti vadati viññāpeti… ‘bhātā me atthi, so maṃ posessatī’ti vadati viññāpeti… ‘bhaginī me atthi, sā maṃ posessatī’ti vadati viññāpeti… ‘putto me atthi, so maṃ posessatī’ti vadati viññāpeti… ‘dhītā me atthi, sā maṃ posessatī’ti vadati viññāpeti… ‘pajāpati me atthi, sā maṃ posessatī’ti vadati viññāpeti… ‘ñātakā me atthi, te maṃ posessantī’ti vadati viññāpeti… ‘mittā me atthi, te maṃ posessantī’ti vadati viññāpeti… ‘gāmo me atthi, tenāhaṃ jīvissāmī’ti vadati viññāpeti… ‘nigamo me atthi, tenāhaṃ jīvissāmī’ti vadati viññāpeti… ‘khettaṃ me atthi, tenāhaṃ jīvissāmī’ti vadati viññāpeti… ‘vatthu me atthi, tenāhaṃ jīvissāmī’ti vadati viññāpeti… ‘hiraññaṃ me atthi, tenāhaṃ jīvissāmī’ti vadati viññāpeti… ‘suvaṇṇaṃ me atthi, tenāhaṃ jīvissāmī’ti vadati viññāpeti… ‘sippaṃ me atthi, tenāhaṃ jīvissāmī’ti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.

50. ‘‘Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno ‘dukkara’nti vadati viññāpeti… ‘na sukara’nti vadati viññāpeti… ‘duccara’nti vadati viññāpeti… ‘na sucara’nti vadati viññāpeti… ‘na ussahāmī’ti vadati viññāpeti… ‘na visahāmī’ti vadati viññāpeti… ‘na ramāmī’ti vadati viññāpeti… ‘nābhiramāmī’ti vadati viññāpeti. Evampi kho, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.

51. ‘‘Kathañca , bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā? Idha , bhikkhave, bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – ‘buddhaṃ paccakkhāmī’ti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.

‘‘Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – ‘dhammaṃ paccakkhāmī’ti vadati viññāpeti… ‘saṅghaṃ paccakkhāmī’ti vadati viññāpeti… ‘sikkhaṃ paccakkhāmī’ti vadati viññāpeti… ‘vinayaṃ paccakkhāmī’ti vadati viññāpeti… ‘pātimokkhaṃ paccakkhāmī’ti vadati viññāpeti… ‘uddesaṃ paccakkhāmī’ti vadati viññāpeti… ‘upajjhāyaṃ paccakkhāmī’ti vadati viññāpeti… ‘ācariyaṃ paccakkhāmī’ti vadati viññāpeti… ‘saddhivihārikaṃ paccakkhāmī’ti vadati viññāpeti… ‘antevāsikaṃ paccakkhāmī’ti vadati viññāpeti… ‘samānupajjhāyakaṃ paccakkhāmī’ti vadati viññāpeti… ‘samānācariyakaṃ paccakkhāmī’ti vadati viññāpeti… ‘sabrahmacāriṃ paccakkhāmī’ti vadati viññāpeti… ‘gihīti maṃ dhārehī’ti vadati viññāpeti… ‘upāsakoti maṃ dhārehī’ti vadati viññāpeti… ‘ārāmikoti maṃ dhārehī’ti vadati viññāpeti… ‘sāmaṇeroti maṃ dhārehī’ti vadati viññāpeti… ‘titthiyoti maṃ dhārehī’ti vadati viññāpeti… ‘titthiyasāvakoti maṃ dhārehī’ti vadati viññāpeti… ‘assamaṇoti maṃ dhārehī’ti vadati viññāpeti… ‘asakyaputtiyoti maṃ dhārehī’ti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.

52. ‘‘Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – ‘alaṃ me buddhenā’ti vadati viññāpeti…pe… ‘alaṃ me sabrahmacārīhī’ti vadati viññāpeti. Evampi…pe… atha vā pana…pe… ‘kiṃ nu me buddhenā’ti vadati viññāpeti…pe… ‘kiṃ nu me sabrahmacārīhī’ti vadati viññāpeti… ‘na mamattho buddhenā’ti vadati viññāpeti…pe… ‘na mamattho sabrahmacārīhī’ti vadati viññāpeti… ‘sumuttāhaṃ buddhenā’ti vadati viññāpeti…pe… ‘sumuttāhaṃ sabrahmacārīhī’ti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.

53. ‘‘Yāni vā panaññānipi atthi buddhavevacanāni vā dhammavevacanāni vā saṅghavevacanāni vā sikkhāvevacanāni vā vinayavevacanāni vā pātimokkhavevacanāni vā uddesavevacanāni vā upajjhāyavevacanāni vā ācariyavevacanāni vā saddhivihārikavevacanāni vā antevāsikavevacanāni vā samānupajjhāyakavevacanāni vā samānācariyakavevacanāni vā sabrahmacārivevacanāni vā gihivevacanāni vā upāsakavevacanāni vā ārāmikavevacanāni vā sāmaṇeravevacanāni vā titthiyavevacanāni vā titthiyasāvakavevacanāni vā assamaṇavevacanāni vā asakyaputtiyavevacanāni vā, tehi ākārehi tehi liṅgehi tehi nimittehi vadati viññāpeti. Evaṃ kho, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.

54. ‘‘Kathañca, bhikkhave, apaccakkhātā hoti sikkhā? Idha, bhikkhave, yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti tehi ākārehi tehi liṅgehi tehi nimittehi ummattako sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ummattakassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Khittacitto sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Khittacittassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Vedanāṭṭo sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Vedanāṭṭassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Devatāya santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Tiracchānagatassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ariyakena milakkhassa [milakkhakassa (sī. syā.) milakkhussa (ka.)] santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena ariyakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Ariyakena ariyassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti , apaccakkhātā hoti sikkhā. Milakkhakena milakkhassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Davāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ravāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Asāvetukāmo sāveti, apaccakkhātā hoti sikkhā. Sāvetukāmo na sāveti, apaccakkhātā hoti sikkhā. Aviññussa sāveti, apaccakkhātā hoti sikkhā. Viññussa na sāveti, apaccakkhātā hoti sikkhā. Sabbaso vā pana na sāveti, apaccakkhātā hoti sikkhā. Evaṃ kho, bhikkhave, apaccakkhātā hoti sikkhā’’.

55.[mahāni. 49, 50, 51]Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃdvayasamāpatti, eso methunadhammo nāma.

Paṭisevati nāma yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattampi paveseti, eso paṭisevati nāma.

Antamasotiracchānagatāyapīti tiracchānagatitthiyāpi methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo, pageva manussitthiyā. Tena vuccati – ‘antamaso tiracchānagatāyapī’ti.

Pārājiko hotīti seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhu methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo. Tena vuccati – ‘pārājiko hotī’ti.

Asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā – eso saṃvāso nāma. So tena saddhiṃ natthi. Tena vuccati – ‘asaṃvāso’ti.

56. Tisso itthiyo – manussitthī, amanussitthī, tiracchānagatitthī. Tayo ubhatobyañjanakā – manussubhatobyañjanako, amanussubhatobyañjanako, tiracchānagatubhatobyañjanako. Tayo paṇḍakā – manussapaṇḍako, amanussapaṇḍako , tiracchānagatapaṇḍako. Tayo purisā – manussapuriso, amanussapuriso, tiracchānagatapuriso.

Manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa – vaccamagge, passāvamagge, mukhe. Amanussitthiyā…pe… tiracchānagatitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa – vaccamagge, passāvamagge, mukhe. Manussubhatobyañjanakassa… amanussubhatobyañjanakassa… tiracchānagatubhatobyañjanakassa tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa – vaccamagge, passāvamagge, mukhe. Manussapaṇḍakassa dve magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa – vaccamagge, mukhe. Amanussapaṇḍakassa… tiracchānagatapaṇḍakassa… manussapurisassa… amanussapurisassa… tiracchānagatapurisassa dve magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa – vaccamagge, mukhe.

57. Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā passāvamaggaṃ… mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā… tiracchānagatitthiyā… manussubhatobyañjanakassa… amanussubhatobyañjanakassa… tiracchānagatubhatobyañjanakassa… vaccamaggaṃ passāvamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa vaccamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa… tiracchānagatapaṇḍakassa… manussapurisassa… amanussapurisassa… tiracchānagatapurisassa vaccamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

58. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati [pavisanaṃ sādayati (ka.)], paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ sādiyati āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.

59. Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ… mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā amanussitthiṃ… tiracchānagatitthiṃ… manussubhatobyañjanakaṃ… amanussubhatobyañjanakaṃ… tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā tiracchānagatubhatobyañjanakaṃ jāgarantaṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ… mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati , paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā manussapaṇḍakaṃ… amanussapaṇḍakaṃ… tiracchānagatapaṇḍakaṃ bhikkhussa santike ānetvā vaccamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā tiracchānagatapaṇḍakaṃ jāgarantaṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ … mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.

60. Bhikkhupaccatthikā manussapurisaṃ… amanussapurisaṃ… tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā tiracchānagatapurisaṃ jāgarantaṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ… mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.

61. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti santhatāya asanthatassa, asanthatāya santhatassa, santhatāya santhatassa, asanthatāya asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti .

Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ… mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti, santhatāya asanthatassa, asanthatāya santhatassa, santhatāya santhatassa, asanthatāya asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā amanussitthiṃ… tiracchānagatitthiṃ… manussubhatobyañjanakaṃ… amanassubhatobyañjanakaṃ … tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā tiracchānagatubhatobyañjanakaṃ jāgarantaṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ… mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati , uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.

62. Bhikkhupaccatthikā manussapaṇḍakaṃ… amanussapaṇḍakaṃ… tiracchānagatapaṇḍakaṃ… manussapurisaṃ… amanussapurisaṃ… tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena… mukhena aṅgajātaṃ abhinisīdenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā tiracchānagatapurisaṃ jāgarantaṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ… mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ca pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati , āpatti thullaccayassa…pe… na sādiyati, anāpatti.

63. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ… passāvamaggaṃ… mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati , ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā… suttāya… mattāya… ummattāya… pamattāya … matāya akkhāyitāya… matāya yebhuyyena akkhāyitāya…pe… āpatti pārājikassa. Matāya yebhuyyena khāyitāya santike ānetvā aṅgajātena vaccamaggaṃ… passāvamaggaṃ… mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā… tiracchānagatitthiyā… manussubhatobyañjanakassa… amanussubhatobyañjanakassa… tiracchānagatubhatobyañjanakassa… manussapaṇḍakassa… amanussapaṇḍakassa… tiracchānagatapaṇḍakassa… manussapurisassa… amanussapurisassa… tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ… mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā bhikkhuṃ tiracchānagatapurisassa jāgarantassa… suttassa… mattassa… ummattassa… pamattassa… matassa akkhāyitassa… matassa yebhuyyena akkhāyitassa…pe… āpatti pārājikassa. Matassa yebhuyyena khāyitassa santike ānetvā aṅgajātena vaccamaggaṃ… mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.

64. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ… passāvamaggaṃ… mukhaṃ abhinisīdenti santhatassa asanthatāya, asanthatassa santhatāya, santhatassa santhatāya, asanthatassa asanthatāya. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā… suttāya… mattāya… ummattāya… pamattāya… matāya akkhāyitāya… matāya yebhuyyena akkhāyitāya…pe… āpatti pārājikassa. Matāya yebhuyyena khāyitāya santike ānetvā aṅgajātena vaccamaggaṃ… passāvamaggaṃ… mukhaṃ abhinisīdenti santhatassa asanthatāya, asanthatassa santhatāya, santhatassa santhatāya, asanthatassa asanthatāya. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.

Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā… tiracchānagatitthiyā… manussubhatobyañjanakassa… amanussubhatobyañjanakassa… tiracchānagatubhatobyañjanakassa… manussapaṇḍakassa… amanussapaṇḍakassa… tiracchānagatapaṇḍakassa… manussapurisassa… amanussapurisassa… tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ… mukhaṃ abhinisīdenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.

65. Bhikkhupaccatthikā bhikkhuṃ tiracchānagatapurisassa jāgarantassa… suttassa… mattassa… ummattassa… pamattassa… matassa akkhāyitassa… matassa yebhuyyena akkhāyitassa…pe… āpatti pārājikassa. Matassa yebhuyyena khāyitassa santike ānetvā aṅgajātena vaccamaggaṃ… mukhaṃ abhinisīdenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.

Yathā bhikkhupaccatthikā vitthāritā, evaṃ vitthāretabbā.

Rājapaccatthikā… corapaccatthikā… dhuttapaccatthikā… uppaḷagandhapaccatthikā. Saṃkhittaṃ.

66. Maggena maggaṃ paveseti, āpatti pārājikassa. Maggena amaggaṃ paveseti, āpatti pārājikassa. Amaggena maggaṃ paveseti, āpatti pārājikassa. Amaggena amaggaṃ paveseti, āpatti thullaccayassa.

Bhikkhu suttabhikkhumhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo. Bhikkhu suttasāmaṇeramhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo. Sāmaṇero suttabhikkhumhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo. Sāmaṇero suttasāmaṇeramhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā . Paṭibuddho na sādiyati, dūsako nāsetabbo.

Anāpatti ajānantassa, asādiyantassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Santhatabhāṇavāro niṭṭhito.

Vinītavatthuuddānagāthā

Makkaṭī vajjiputtā ca, gihī naggo ca titthiyā;

Dārikuppalavaṇṇā ca, byañjanehipare duve.

Mātā dhītā bhaginī ca, jāyā ca mudu lambinā;

Dve vaṇā lepacittañca, dārudhītalikāya ca.

Sundarena saha pañca, pañca sivathikaṭṭhikā;

Nāgī yakkhī ca petī ca, paṇḍakopahato chupe.

Bhaddiye arahaṃ sutto, sāvatthiyā caturo pare;

Vesāliyā tayo mālā, supine bhārukacchako.

Supabbā saddhā bhikkhunī, sikkhamānā sāmaṇerī ca;

Vesiyā paṇḍako gihī, aññamaññaṃ vuḍḍhapabbajito migoti.

Vinītavatthu

67. Tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno’’ti? Bhagavato etamatthaṃ ārocesi. ‘‘Āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu. Tesaṃ kukkuccaṃ ahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā’’ti? Bhagavato etamatthaṃ ārocesuṃ. ‘‘Āpattiṃ tumhe, bhikkhave, āpannā pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu – ‘evaṃ me anāpatti bhavissatī’ti, gihiliṅgena methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi ‘‘bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno’’ti? Bhagavato etamatthaṃ ārocesi. ‘‘Āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu – ‘evaṃ me anāpatti bhavissatī’ti, naggo hutvā methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu – ‘evaṃ me anāpatti bhavissatī’ti, kusacīraṃ nivāsetvā… vākacīraṃ nivāsetvā… phalakacīraṃ nivāsetvā… kesakambalaṃ nivāsetvā… vālakambalaṃ nivāsetvā… ulūkapakkhikaṃ nivāsetvā… ajinakkhipaṃ nivāsetvā methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nipannaṃ dārikaṃ passitvā sāratto aṅguṭṭhaṃ aṅgajātaṃ pavesesi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti , bhikkhu, pārājikassa. Āpatti saṅghādisesassā’’ti.

68. Tena kho pana samayena aññataro māṇavako uppalavaṇṇāya bhikkhuniyā paṭibaddhacitto hoti. Atha kho so māṇavako uppalavaṇṇāya bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ pavisitvā nilīno acchi. Uppalavaṇṇā bhikkhunī pacchābhattaṃ piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaṃ pavisitvā mañcake nisīdi. Atha kho so māṇavako uppalavaṇṇaṃ bhikkhuniṃ uggahetvā dūsesi. Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. ‘‘Anāpatti, bhikkhave, asādiyantiyā’’ti.

69. Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampadaṃ tāniyeva [tāni (sī. syā.)] vassāni bhikkhunīhi saṅgamituṃ [saṅkamituṃ (sī. syā.)]. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā tāhi āpattīhi anāpattī’’ti.

Tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampadaṃ tāniyeva [tāni (sī. syā.)] vassāni bhikkhūhi saṅgamituṃ [saṅkamituṃ (sī. syā.)]. Yā āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ. Yā āpattiyo bhikkhunīnaṃ bhikkhūhi asādhāraṇā tāhi āpattīhi anāpattī’’ti.

70. Tena kho pana samayena aññataro bhikkhu – ‘evaṃ me anāpatti bhavissatī’ti, mātuyā methunaṃ dhammaṃ paṭisevi… dhītuyā methunaṃ dhammaṃ paṭisevi… bhaginiyā methunaṃ dhammaṃ paṭisevi… tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

71. Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ mukhena aggahesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno parājika’’nti.

Tena kho pana samayena aññataro bhikkhu lambī hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ attano vaccamaggaṃ pavesesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu matasarīraṃ passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So – ‘evaṃ me anāpatti bhavissatī’ti, aṅgajāte aṅgajātaṃ pavesetvā vaṇena nīhari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu matasarīraṃ passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So – ‘evaṃ me anāpatti bhavissatī’ti, vaṇe aṅgajātaṃ pavesetvā aṅgajātena nīhari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu sāratto dārudhītalikāya nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā’’ti.

72. Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito rathikāya [rathiyāya (ka.)] gacchati. Aññatarā itthī – ‘muhuttaṃ [itthī taṃ passitvā etadavoca muhuttaṃ (syā.)], bhante, āgamehi, vandissāmī’ti sā vandantī antaravāsakaṃ ukkhipitvā mukhena aṅgajātaṃ aggahesi. Tassa kukkuccaṃ ahosi…pe… ‘‘sādiyi tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, sādiyi’’nti. ‘‘Anāpatti, bhikkhu, asādiyantassā’’ti.

Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca – ‘‘ehi, bhante, methunaṃ dhammaṃ paṭisevā’’ti. ‘‘Alaṃ, bhagini, netaṃ kappatī’’ti. ‘‘Ehi, bhante, ahaṃ vāyamissāmi, tvaṃ mā vāyami, evaṃ te anāpatti bhavissatī’’ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca – ‘‘ehi, bhante, methunaṃ dhammaṃ paṭisevā’’ti. ‘‘Alaṃ, bhagini, netaṃ kappatī’’ti. ‘‘Ehi bhante, tvaṃ vāyama, ahaṃ na vāyamissāmi, evaṃ te anāpatti bhavissatī’’ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca – ‘‘ehi, bhante, methunaṃ dhammaṃ paṭisevā’’ti. ‘‘Alaṃ, bhagini, netaṃ kappatī’’ti. ‘‘Ehi, bhante, abbhantaraṃ ghaṭṭetvā bahi mocehi…pe… bahi ghaṭṭetvā abbhantaraṃ mocehi, evaṃ te anāpatti bhavissatī’’ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

73. Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā yebhuyyena akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā yebhuyyena khāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe chupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu aññatarissā itthiyā paṭibaddhacitto hoti. Sā kālaṅkatā [kālakatā (sī. syā.)] susāne chaḍḍitā. Aṭṭhikāni vippakiṇṇāni honti. Atha kho so bhikkhu sivathikaṃ gantvā aṭṭhikāni saṅkaḍḍhitvā nimitte aṅgajātaṃ paṭipādesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ dhammaṃ paṭisevi… yakkhiniyā methunaṃ dhammaṃ paṭisevi… petiyā methunaṃ dhammaṃ paṭisevi … paṇḍakassa methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu upahatindriyo hoti. So – ‘nāhaṃ vediyāmi [vedayāmi (ka.)] sukhaṃ vā dukkhaṃ vā, anāpatti me bhavissatī’ti, methunaṃ dhammaṃ paṭisevi. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Vedayi vā so, bhikkhave, moghapuriso na vā vedayi, āpatti pārājikassā’’ti.

Tena kho pana samayena aññataro bhikkhu – ‘itthiyā methunaṃ dhammaṃ paṭisevissāmī’ti, chupitamatte vippaṭisārī ahosi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti saṅghādisesassā’’ti.

74. Tena kho pana samayena aññataro bhikkhu bhaddiye jātiyāvane divāvihāragato nipanno hoti. Tassa aṅgamaṅgāni vātūpatthaddhāni honti. Aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā pakkāmi. Bhikkhū kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ. ‘‘Pañcahi , bhikkhave, ākārehi aṅgajātaṃ kammaniyaṃ hoti – rāgena, vaccena, passāvena, vātena, uccāliṅgapāṇakadaṭṭhena. Imehi kho, bhikkhave, pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti . Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so, bhikkhave, bhikkhu. Anāpatti, bhikkhave, tassa bhikkhuno’’ti.

Tena kho pana samayena aññataro bhikkhu sāvatthiyā andhavane divāvihāragato nipanno hoti. Aññatarā gopālikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu sāvatthiyā andhavane divāvihāragato nipanno hoti. Aññatarā ajapālikā passitvā… aññatarā kaṭṭhahārikā passitvā… aññatarā gomayahārikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

75. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato nipanno hoti. Aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā sāmantā hasamānā ṭhitā hoti . So bhikkhu paṭibujjhitvā taṃ itthiṃ etadavoca – ‘‘tuyhidaṃ kamma’’nti? ‘‘Āma, mayhaṃ kamma’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘sādiyi tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, jānāmī’’ti. ‘‘Anāpatti, bhikkhu, ajānantassā’’ti.

76. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthī passitvā aṅgajāte abhinisīdi. So bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘sādiyi tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, sādiyi’’nti. ‘‘Anāpatti, bhikkhu, asādiyantassā’’ti.

Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthī passitvā aṅgajāte abhinisīdi. So bhikkhu akkamitvā pavattesi [pavaṭṭesi (sī. syā.)]. Tassa kukkuccaṃ ahosi…pe… ‘‘sādiyi tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, sādiyi’’nti. ‘‘Anāpatti, bhikkhu, asādiyantassā’’ti.

77. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane kūṭāgārasālāyaṃ divāvihāragato dvāraṃ vivaritvā nipanno hoti. Tassa aṅgamaṅgāni vātūpatthaddhāni honti. Tena kho pana samayena sambahulā itthiyo gandhañca mālañca ādāya ārāmaṃ āgamaṃsu vihārapekkhikāyo. Atha kho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā, purisūsabho vatāyanti vatvā gandhañca mālañca āropetvā pakkamiṃsu. Bhikkhū kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ. ‘‘Pañcahi, bhikkhave, ākārehi aṅgajātaṃ kammaniyaṃ hoti – rāgena, vaccena, passāvena, vātena, uccāliṅgapāṇakadaṭṭhena. Imehi kho, bhikkhave, pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so, bhikkhave, bhikkhu. Anāpatti, bhikkhave, tassa bhikkhuno. Anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti.

78. Tena kho pana samayena aññataro bhārukacchako bhikkhu supinante [supinantena (sī. syā.)] purāṇadutiyikāya methunaṃ dhammaṃ paṭisevitvā – ‘assamaṇo ahaṃ, vibbhamissāmī’ti, bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ ārocesi. Āyasmā upāli evamāha – ‘‘anāpatti, āvuso, supinantenā’’ti.

Tena kho pana samayena rājagahe supabbā nāma upāsikā mudhappasannā [muddhappasannā (sī.)] hoti. Sā evaṃdiṭṭhikā hoti – ‘‘yā methunaṃ dhammaṃ deti sā aggadānaṃ detī’’ti. Sā bhikkhuṃ passitvā etadavoca – ‘‘ehi, bhante, methunaṃ dhammaṃ paṭisevā’’ti. ‘‘Alaṃ, bhagini, netaṃ kappatī’’ti. ‘‘Ehi, bhante, ūruntarikāya [ūrantarikāya (sī.)] ghaṭṭehi, evaṃ te anāpatti bhavissatī’’ti…pe… ehi, bhante, nābhiyaṃ ghaṭṭehi… ehi, bhante, udaravaṭṭiyaṃ ghaṭṭehi… ehi, bhante, upakacchake ghaṭṭehi… ehi, bhante, gīvāyaṃ ghaṭṭehi… ehi, bhante, kaṇṇacchidde ghaṭṭehi… ehi, bhante, kesavaṭṭiyaṃ ghaṭṭehi… ehi, bhante, aṅgulantarikāya ghaṭṭehi… ‘‘ehi, bhante, hatthena upakkamitvā mocessāmi, evaṃ te anāpatti bhavissatī’’ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti saṅghādisesassā’’ti.

79. Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā mudhappasannā hoti. Sā evaṃdiṭṭhikā hoti – ‘‘yā methunaṃ dhammaṃ deti sā aggadānaṃ detī’’ti. Sā bhikkhuṃ passitvā etadavoca – ‘‘ehi, bhante, methunaṃ dhammaṃ paṭisevā’’ti. ‘‘Alaṃ, bhagini, netaṃ kappatī’’ti. ‘‘Ehi, bhante, ūruntarikāya ghaṭṭehi…pe… ehi, bhante, hatthena upakkamitvā mocessāmi, evaṃ te anāpatti bhavissatī’’ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti saṅghādisesassā’’ti.

80. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā bhikkhuniyā vippaṭipādesuṃ… sikkhamānāya vippaṭipādesuṃ… sāmaṇeriyā vippaṭipādesuṃ. Ubho sādiyiṃsu. Ubho nāsetabbā. Ubho na sādiyiṃsu. Ubhinnaṃ anāpatti.

81. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā vesiyā vippaṭipādesuṃ… paṇḍake vippaṭipādesuṃ… gihiniyā vippaṭipādesuṃ. Bhikkhu sādiyi. Bhikkhu nāsetabbo. Bhikkhu na sādiyi. Bhikkhussa anāpatti.

Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhū gahetvā aññamaññaṃ vippaṭipādesuṃ. Ubho sādiyiṃsu. Ubho nāsetabbā. Ubho na sādiyiṃsu. Ubhinnaṃ anāpatti.

82. Tena kho pana samayena aññataro vuḍḍhapabbajito bhikkhu purāṇadutiyikāya dassanaṃ agamāsi. Sā – ‘ehi, bhante, vibbhamā’ti aggahesi. So bhikkhu paṭikkamanto uttāno paripati. Sā ubbhajitvā [ubbhujitvā (sī. syā.)] aṅgajāte [aṅgajātena (sī.)] abhinisīdi. Tassa kukkuccaṃ ahosi …pe… ‘‘sādiyi tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, sādiyi’’nti. ‘‘Anāpatti, bhikkhu, asādiyantassā’’ti.

83. Tena kho pana samayena aññataro bhikkhu araññe viharati. Migapotako tassa passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena aṅgajātaṃ aggahesi. So bhikkhu sādiyi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Paṭhamapārājikaṃ samattaṃ.

2. Dutiyapārājikaṃ

84. Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū isigilipasse tiṇakuṭiyo karitvā vassaṃ upagacchiṃsu. Āyasmāpi dhaniyo kumbhakāraputto tiṇakuṭikaṃ karitvā vassaṃ upagacchi. Atha kho te bhikkhū vassaṃvuṭṭhā temāsaccayena tiṇakuṭiyo bhinditvā tiṇañca kaṭṭhañca paṭisāmetvā janapadacārikaṃ pakkamiṃsu. Āyasmā pana dhaniyo kumbhakāraputto tattheva vassaṃ vasi, tattha hemantaṃ, tattha gimhaṃ. Atha kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. Dutiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṃkaḍḍhitvā tiṇakuṭikaṃ akāsi. Dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. Tatiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṃkaḍḍhitvā tiṇakuṭikaṃ akāsi. Tatiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu.

Atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi – ‘‘yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. Ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme pariyodātasippo . Yaṃnūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyya’’nti! Atha kho āyasmā dhaniyo kumbhakāraputto sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ karitvā tiṇañca kaṭṭhañca gomayañca saṃkaḍḍhitvā taṃ kuṭikaṃ paci. Sā ahosi kuṭikā abhirūpā dassanīyā pāsādikā lohitikā [lohitakā (syā.)], seyyathāpi indagopako. Seyyathāpi nāma kiṅkaṇikasaddo [kiṅkiṇikasaddo (sī. syā.)] evamevaṃ tassā kuṭikāya saddo ahosi.

85. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa taṃ kuṭikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitikaṃ. Disvāna bhikkhū āmantesi – ‘‘kiṃ etaṃ, bhikkhave, abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitikaṃ, seyyathāpi indagopako’’ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, bhikkhave, tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma so, bhikkhave, moghapuriso sabbamattikāmayaṃ kuṭikaṃ karissati! Na hi nāma, bhikkhave, tassa moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissati! Gacchathetaṃ, bhikkhave, kuṭikaṃ bhindatha. Mā pacchimā janatā pāṇesu pātabyataṃ āpajji. Na ca, bhikkhave, sabbamattikāmayā kuṭikā kātabbā. Yo kareyya, āpatti dukkaṭassā’’ti. ‘‘Evaṃ, bhante’’ti, kho te bhikkhū bhagavato paṭissuṇitvā yena sā kuṭikā tenupasaṅkamiṃsu; upasaṅkamitvā taṃ kuṭikaṃ bhindiṃsu. Atha kho āyasmā dhaniyo kumbhakāraputto te bhikkhū etadavoca – ‘‘kissa me tumhe, āvuso, kuṭikaṃ bhindathā’’ti? ‘‘Bhagavā, āvuso, bhedāpetī’’ti. ‘‘Bhindathāvuso, sace dhammassāmī bhedāpetī’’ti.

86. Atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi – ‘‘yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. Yāpi mayā sabbamattikāmayā kuṭikā katā sāpi bhagavatā bhedāpitā. Atthi ca me dārugahe gaṇako sandiṭṭho. Yaṃnūnāhaṃ dārugahe gaṇakaṃ dārūni yācitvā dārukuṭikaṃ kareyya’’nti. Atha kho āyasmā dhaniyo kumbhakāraputto yena dārugahe gaṇako tenupasaṅkami; upasaṅkamitvā dārugahe gaṇakaṃ etadavoca – ‘‘yāvatatiyakaṃ kho me, āvuso, gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. Yāpi mayā sabbamattikāmayā kuṭikā katā sāpi bhagavatā bhedāpitā . Dehi me, āvuso, dārūni. Icchāmi dārukuṭikaṃ [dārukuḍḍikaṃ kuṭikaṃ (sī.)] kātu’’nti. ‘‘Natthi, bhante, tādisāni dārūni yānāhaṃ ayyassa dadeyyaṃ. Atthi , bhante, devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni. Sace tāni dārūni rājā dāpeti harāpetha, bhante’’ti. ‘‘Dinnāni, āvuso, raññā’’ti. Atha kho dārugahe gaṇakassa etadahosi – ‘‘ime kho samaṇā sakyaputtiyā dhammacārino samacārino [sammacārino (ka.)] brahmacārino saccavādino sīlavanto kalyāṇadhammā. Rājāpimesaṃ abhippasanno. Nārahati adinnaṃ dinnanti vattu’’nti. Atha kho dārugahe gaṇako āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca – ‘‘harāpetha, bhante’’ti. Atha kho āyasmā dhaniyo kumbhakāraputto tāni dārūni khaṇḍākhaṇḍikaṃ chedāpetvā sakaṭehi nibbāhāpetvā dārukuṭikaṃ akāsi.

87. Atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante anusaññāyamāno yena dārugahe gaṇako tenupasaṅkami; upasaṅkamitvā dārugahe gaṇakaṃ etadavoca – ‘‘yāni tāni, bhaṇe, devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni kahaṃ tāni dārūnī’’ti? ‘‘Tāni, sāmi, dārūni devena ayyassa dhaniyassa kumbhakāraputtassa dinnānī’’ti. Atha kho vassakāro brāhmaṇo magadhamahāmatto anattamano ahosi – ‘‘kathañhi nāma devo devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dassatī’’ti! Atha kho vassakāro brāhmaṇo magadhamahāmatto yena rājā māgadho seniyo bimbisāro tenupasaṅkami; upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca – ‘‘saccaṃ kira, devena [saccaṃ kira deva devena (sī.)] devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dinnānī’’ti? ‘‘Ko evamāhā’’ti? ‘‘Dārugahe gaṇako, devā’’ti. ‘‘Tena hi, brāhmaṇa, dārugahe gaṇakaṃ āṇāpehī’’ti. Atha kho vassakāro brāhmaṇo magadhamahāmatto dārugahe gaṇakaṃ bandhaṃ [baddhaṃ (sī.)] āṇāpesi. Addasa kho āyasmā dhaniyo kumbhakāraputto dārugahe gaṇakaṃ bandhaṃ niyyamānaṃ. Disvāna dārugahe gaṇakaṃ etadavoca – ‘‘kissa tvaṃ, āvuso, bandho niyyāsī’’ti? ‘‘Tesaṃ, bhante, dārūnaṃ kiccā’’ti. ‘‘Gacchāvuso, ahampi āgacchāmī’’ti. ‘‘Eyyāsi, bhante, purāhaṃ haññāmī’’ti.

88. Atha kho āyasmā dhaniyo kumbhakāraputto yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā dhaniyo kumbhakāraputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca – ‘‘saccaṃ kira mayā, bhante, devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni ayyassa dinnānī’’ti? ‘‘Evaṃ, mahārājā’’ti. ‘‘Mayaṃ kho, bhante, rājāno nāma bahukiccā bahukaraṇīyā, datvāpi na sareyyāma; iṅgha, bhante, sarāpehī’’ti. ‘‘Sarasi tvaṃ, mahārāja, paṭhamābhisitto evarūpiṃ vācaṃ bhāsitā – ‘‘dinnaññeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantū’’ti. ‘‘Sarāmahaṃ, bhante. Santi, bhante, samaṇabrāhmaṇā lajjino kukkuccakā sikkhākāmā. Tesaṃ appamattakepi kukkuccaṃ uppajjati. Tesaṃ mayā sandhāya bhāsitaṃ, tañca kho araññe apariggahitaṃ. So tvaṃ, bhante, tena lesena dārūni adinnaṃ harituṃ maññasi! Kathañhi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ haneyya vā bandheyya vā pabbājeyya vā! Gaccha, bhante, lomena tvaṃ muttosi. Māssu punapi evarūpaṃ akāsī’’ti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brāhmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti! Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ! Apagatā ime sāmaññā, apagatā ime brahmaññā. Rājānampi ime vañcenti, kiṃ panaññe manusse’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyissatī’’ti! Atha kho te bhikkhū āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ paṭipucchi – ‘‘saccaṃ kira tvaṃ, dhaniya, rañño dārūni adinnaṃ ādiyī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa , rañño dārūni adinnaṃ ādiyissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya; athakhvetaṃ, moghapurisa, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā’’ti.

Tena kho pana samayena aññataro purāṇavohāriko mahāmatto bhikkhūsu pabbajito bhagavato avidūre nisinno hoti. Atha kho bhagavā taṃ bhikkhuṃ etadavoca – ‘‘kittakena kho bhikkhu rājā māgadho seniyo bimbisāro coraṃ gahetvā hanati vā bandhati vā pabbājeti vā’’ti? ‘‘Pādena vā, bhagavā, pādārahena vā’’ti [pādārahenavā atirekapādenavāti (syā.)]. Tena kho pana samayena rājagahe pañcamāsako pādo hoti. Atha kho bhagavā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

89.‘‘Yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā – ‘corosi bālosi mūḷhosi thenosī’ti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāso’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

90. Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitvā ārāmaṃ haritvā bhājesuṃ. Bhikkhū evamāhaṃsu – ‘‘mahāpuññattha tumhe, āvuso. Bahuṃ tumhākaṃ cīvaraṃ uppanna’’nti. ‘‘Kuto āvuso, amhākaṃ puññaṃ, idāni mayaṃ rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharimhā’’ti. ‘‘Nanu, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ. Kissa tumhe, āvuso, rajakabhaṇḍikaṃ avaharitthā’’ti ? ‘‘Saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ. Tañca kho gāme, no araññe’’ti. ‘‘Nanu, āvuso, tathevetaṃ hoti. Ananucchavikaṃ, āvuso, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tumhe, āvuso, rajakabhaṇḍikaṃ avaharissatha! Netaṃ, āvuso, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya; athakhvetaṃ, āvuso, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā’’ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi – ‘‘saccaṃ kira tumhe, bhikkhave, rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitthā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, moghapurisā, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tumhe, moghapurisā, rajakabhaṇḍikaṃ avaharissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya; atha khvetaṃ, moghapurisā, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā’’ti. Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubbharatāya…pe… vīriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi…pe… ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

91.‘‘Yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā – ‘corosi bālosi mūḷhosi thenosī’ti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāso’’ti.

92.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Gāmo nāma ekakuṭikopi gāmo, dvikuṭikopi gāmo, tikuṭikopi gāmo, catukuṭikopi gāmo, samanussopi gāmo, amanussopi gāmo, parikkhittopi gāmo, aparikkhittopi gāmo, gonisādiniviṭṭhopi gāmo, yopi sattho atirekacatumāsaniviṭṭho sopi vuccati gāmo.

Gāmūpacāro nāma parikkhittassa gāmassa indakhīle [indakhile (ka.)] ṭhitassa majjhimassa purisassa leḍḍupāto, aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto.

Araññaṃ nāma ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ nāma.

Adinnaṃ nāmaṃ yaṃ adinnaṃ anissaṭṭhaṃ apariccattaṃ rakkhitaṃ gopitaṃ mamāyitaṃ parapariggahitaṃ. Etaṃ adinnaṃ nāma.

Theyyasaṅkhātanti theyyacitto avaharaṇacitto.

Ādiyeyyāti ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānā cāveyya saṅketaṃ vītināmeyya.

Yathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ vā.

Rājāno nāma pathabyārājā padesarājā maṇḍalikā antarabhogikā akkhadassā mahāmattā, ye vā pana chejjabhejjaṃ karontā anusāsanti. Ete rājāno nāma.

Coro nāma yo pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati. Eso coro nāma.

Haneyyuṃ vāti hatthena vā pādena vā kasāya vā vettena vā aḍḍhadaṇḍakena vā chejjāya vā haneyyuṃ.

Bandheyyuṃ vāti rajjubandhanena vā andubandhanena vā saṅkhalikabandhanena vā gharabandhanena vā nagarabandhanena vā gāmabandhanena vā nigamabandhanena vā bandheyyuṃ, purisaguttiṃ vā kareyyuṃ.

Pabbājeyyuṃ vāti gāmā vā nigamā vā nagarā vā janapadā vā janapadapadesā vā pabbājeyyuṃ.

Corosi bālosi mūḷhosi thenosīti paribhāso eso.

Tathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ vā.

Ādiyamānoti ādiyamāno haramāno avaharamāno iriyāpathaṃ vikopayamāno ṭhānā cāvayamāno saṅketaṃ vītināmayamāno.

Ayampīti purimaṃ upādāya vuccati.

Pārājikohotīti seyyathāpi nāma paṇḍupalāso bandhanā pavutto [haritattāya (sī. syā.)] abhabbo haritatthāya [haritattāya (sī. syā.)], evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo. Tena vuccati – ‘pārājiko hotī’ti.

Asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma. So tena saddhiṃ natthi. Tena vuccati – ‘asaṃvāso’ti.

93. Bhūmaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ udakaṭṭhaṃ nāvaṭṭhaṃ yānaṭṭhaṃ bhāraṭṭhaṃ ārāmaṭṭhaṃ vihāraṭṭhaṃ khettaṭṭhaṃ vatthuṭṭhaṃ gāmaṭṭhaṃ araññaṭṭhaṃ udakaṃ dantapoṇaṃ [dantaponaṃ (sī. ka.)] vanappati haraṇakaṃ upanidhi suṅkaghātaṃ pāṇo apadaṃ dvipadaṃ catuppadaṃ bahuppadaṃ ocarako oṇirakkho saṃvidāvahāro saṅketakammaṃ nimittakammanti.

94.Bhūmaṭṭhaṃ nāma bhaṇḍaṃ bhūmiyaṃ nikkhittaṃ hoti nikhātaṃ paṭicchannaṃ. Bhūmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati kudālaṃ vā piṭakaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā chindati, āpatti dukkaṭassa. Tattha paṃsuṃ khaṇati vā byūhati [viyūhati (syā.)] vā uddharati vā, āpatti dukkaṭassa. Kumbhiṃ āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Attano bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Attano bhājanagataṃ vā karoti muṭṭhiṃ vā chindati, āpatti pārājikassa. Suttāruḷhaṃ bhaṇḍaṃ pāmaṅgaṃ vā kaṇṭhasuttakaṃ vā kaṭisuttakaṃ vā sāṭakaṃ vā veṭhanaṃ vā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Koṭiyaṃ gahetvā uccāreti, āpatti thullaccayassa. Ghaṃsanto nīharati, āpatti thullaccayassa. Antamaso kesaggamattampi kumbhimukhā moceti, āpatti pārājikassa. Sappiṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto ekena payogena pivati, āpatti pārājikassa. Tattheva bhindati vā chaḍḍeti vā jhāpeti vā aparibhogaṃ vā karoti, āpatti dukkaṭassa.

95.Thalaṭṭhaṃ nāma bhaṇḍaṃ thale nikkhittaṃ hoti. Thalaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

96.Ākāsaṭṭhaṃ nāma bhaṇḍaṃ ākāsagataṃ hoti. Moro vā kapiñjaro vā tittiro vā vaṭṭako vā, sāṭakaṃ vā veṭhanaṃ vā hiraññaṃ vā suvaṇṇaṃ vā chijjamānaṃ patati. Ākāsaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa . Gamanaṃ upacchindati, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

97.Vehāsaṭṭhaṃ nāma bhaṇḍaṃ vehāsagataṃ hoti. Mañce vā pīṭhe vā cīvaravaṃse vā cīvararajjuyā vā bhittikhile vā nāgadante vā rukkhe vā laggitaṃ hoti, antamaso pattādhārakepi. Vehāsaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

98.Udakaṭṭhaṃ nāma bhaṇḍaṃ udake nikkhittaṃ hoti. Udakaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Nimujjati vā ummujjati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṃ uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā bhisaṃ vā macchaṃ vā kacchapaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

99.Nāvā nāma yāya tarati. Nāvaṭṭhaṃ nāma bhaṇḍaṃ nāvāya nikkhittaṃ hoti. ‘‘Nāvaṭṭhaṃ bhaṇḍaṃ avaharissāmī’’ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Nāvaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Bandhanaṃ moceti, āpatti dukkaṭassa. Bandhanaṃ mocetvā āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Uddhaṃ vā adho vā tiriyaṃ vā antamaso kesaggamattampi saṅkāmeti, āpatti pārājikassa.

100.Yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā. Yānaṭṭhaṃ nāma bhaṇḍaṃ yāne nikkhittaṃ hoti. Yānaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Yānaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

101.Bhāro nāma sīsabhāro khandhabhāro kaṭibhāro olambako. Sīse bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Khandhaṃ oropeti, āpatti pārājikassa. Khandhe bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Kaṭiṃ oropeti, āpatti pārājikassa. Kaṭiyā bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Hatthena gaṇhāti, āpatti pārājikassa. Hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipati, āpatti pārājikassa. Theyyacitto bhūmito gaṇhāti, āpatti pārājikassa.

102.Ārāmo nāma pupphārāmo phalārāmo. Ārāmaṭṭhaṃ nāma bhaṇḍaṃ ārāme catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. Ārāmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa.

103.Vihāraṭṭhaṃ nāma bhaṇḍaṃ vihāre catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. Vihāraṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Vihāraṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa.

104.Khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyati. Khettaṭṭhaṃ nāma bhaṇḍaṃ khette catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. Khettaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti, dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṃ pubbaṇṇaṃ vā aparaṇṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Khettaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa. Khilaṃ vā rajjuṃ vā vatiṃ vā mariyādaṃ vā saṅkāmeti, āpatti dukkaṭassa. Ekaṃ payogaṃ anāgate, āpatti thullaccayassa. Tasmiṃ payoge āgate, āpatti pārājikassa.

105.Vatthu nāma ārāmavatthu vihāravatthu. Vatthuṭṭhaṃ nāma bhaṇḍaṃ vatthusmiṃ catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. Vatthuṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Vatthuṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa. Khīlaṃ vā rajjuṃ vā vatiṃ vā pākāraṃ vā saṅkāmeti, āpatti dukkaṭassa. Ekaṃ payogaṃ anāgate āpatti thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa.

106.Gāmaṭṭhaṃ nāma bhaṇḍaṃ gāme catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. Gāmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

107.Araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hoti, taṃ araññaṃ. Araññaṭṭhaṃ nāma bhaṇḍaṃ araññe catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. Araññaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā tiṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

108.Udakaṃ nāma bhājanagataṃ vā hoti pokkharaṇiyā vā taḷāke vā. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa . Attano bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Attano bhājanagataṃ karoti, āpatti pārājikassa. Mariyādaṃ bhindati, āpatti dukkaṭassa. Mariyādaṃ bhinditvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti pārājikassa. Atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti thullaccayassa. Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti dukkaṭassa.

109.Dantapoṇaṃ nāma chinnaṃ vā acchinnaṃ vā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

110.Vanappati nāma yo manussānaṃ pariggahito hoti rukkho paribhogo. Theyyacitto chindati, pahāre pahāre āpatti dukkaṭassa. Ekaṃ pahāraṃ anāgate, āpatti thullaccayassa. Tasmiṃ pahāre āgate, āpatti pārājikassa.

111.Haraṇakaṃ nāma aññassa haraṇakaṃ bhaṇḍaṃ. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Sahabhaṇḍahārakaṃ padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa. Patitaṃ bhaṇḍaṃ gahessāmīti pātāpeti, āpatti dukkaṭassa. Patitaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

112.Upanidhi nāma upanikkhittaṃ bhaṇḍaṃ. Dehi me bhaṇḍanti vuccamāno nāhaṃ gaṇhāmīti bhaṇati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti , āpatti thullaccayassa . Sāmiko na mayhaṃ dassatīti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa.

113.Suṅkaghātaṃ nāma raññā ṭhapitaṃ hoti pabbatakhaṇḍe vā nadītitthe vā gāmadvāre vā – ‘atra paviṭṭhassa suṅkaṃ gaṇhantū’ti. Tatra pavisitvā rājaggaṃ [rājagghaṃ (sī. syā.)] bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Paṭhamaṃ pādaṃ suṅkaghātaṃ atikkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti pārājikassa. Antosuṅkaghāte ṭhito bahisuṅkaghātaṃ pāteti, āpatti pārājikassa. Suṅkaṃ pariharati, āpatti dukkaṭassa.

114.Pāṇo nāma manussapāṇo vuccati. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

Apadaṃ nāma ahi macchā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

115.Dvipadaṃ nāma manussā, pakkhajātā. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

116.Catuppadaṃ nāma – hatthī assā oṭṭhā goṇā gadrabhā pasukā. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Tatiyaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Catutthaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

117.Bahuppadaṃ nāma – vicchikā satapadī uccāliṅgapāṇakā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Padasā nessāmīti saṅkāmeti, pade pade āpatti thullaccayassa. Pacchimaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

118.Ocarako nāma bhaṇḍaṃ ocaritvā ācikkhati – ‘‘itthannāmaṃ bhaṇḍaṃ avaharā’’ti, āpatti dukkaṭassa. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.

Oṇirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

Saṃvidāvahāro nāma sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassa.

119.Saṅketakammaṃ nāma saṅketaṃ karoti – ‘‘purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ bhaṇḍaṃ avaharā’’ti, āpatti dukkaṭassa. Tena saṅketena taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. Taṃ saṅketaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.

120.Nimittakammaṃ nāma nimittaṃ karoti. Akkhiṃ vā nikhaṇissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ avaharāti, āpatti dukkaṭassa. Tena nimittena taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. Taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.

121. Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ bhaṇḍaṃ avaharā’’ti, āpatti dukkaṭassa. So taṃ maññamāno taṃ avaharati, āpatti ubhinnaṃ pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ bhaṇḍaṃ avaharā’’ti, āpatti dukkaṭassa. So taṃ maññamāno aññaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ bhaṇḍaṃ avaharā’’ti, āpatti dukkaṭassa. So aññaṃ maññamāno taṃ avaharati, āpatti ubhinnaṃ pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ bhaṇḍaṃ avaharā’’ti, āpatti dukkaṭassa. So aññaṃ maññamāno aññaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmassa pāvada – ‘itthannāmo itthannāmassa pāvadatu – itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatū’’’ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Avahārako paṭiggaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. So taṃ bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmassa pāvada – ‘itthannāmo itthannāmassa pāvadatu – itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatū’’’ti, āpatti dukkaṭassa. So aññaṃ āṇāpeti, āpatti dukkaṭassa. Avahārako paṭiggaṇhāti, āpatti dukkaṭassa. So taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. Āṇāpakassa ca avahārakassa ca āpatti pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ bhaṇḍaṃ avaharā’’ti, āpatti dukkaṭassa. So gantvā puna paccāgacchati – ‘‘nāhaṃ sakkomi taṃ bhaṇḍaṃ avaharitu’’nti. So puna āṇāpeti – ‘‘yadā sakkosi tadā taṃ bhaṇḍaṃ avaharā’’ti, āpatti dukkaṭassa. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ bhaṇḍaṃ avaharā’’ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī na sāveti – ‘‘mā avaharī’’ti. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ bhaṇḍaṃ avaharā’’ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti – ‘‘mā avaharī’’ti. So ‘‘āṇatto ahaṃ tayā’’ti, taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ bhaṇḍaṃ avaharā’’ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti – ‘‘mā avaharī’’ti. So ‘‘sādhū’’ti [suṭṭhūti (ka.)]? Oramati, ubhinnaṃ anāpatti.

122. Pañcahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa – parapariggahitañca hoti, parapariggahitasaññī ca, garuko ca hoti parikkhāro, pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

123. Pañcahi ākārehi adinnaṃ ādiyantassa āpatti thullaccayassa – parapariggahitañca hoti, parapariggahitasaññī ca, lahuko ca hoti parikkhāro, atirekamāsako vā ūnapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti thullaccayassa.

124. Pañcahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Parapariggahitañca hoti, parapariggahitasaññī ca, lahuko ca hoti parikkhāro, māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

125. Chahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa. Na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, garuko ca hoti parikkhāro, pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭasa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

126. Chahi ākārehi adinnaṃ ādiyantassa āpatti thullaccayassa. Na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti thullaccayassa.

127. Chahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, lahuko ca hoti parikkhāro, māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

128. Pañcahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Na ca parapariggahitaṃ hoti, parapariggahitasaññī ca, garuko ca hoti parikkhāro, pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

129. Pañcahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Na ca parapariggahitaṃ hoti, parapariggahitasaññī ca, lahuko ca hoti parikkhāro, atirekamāsako vā ūnapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

130. Pañcahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Na ca parapariggahitaṃ hoti, parapariggahitasaññī ca, lahuko ca hoti parikkhāro, māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.

131. Anāpatti sasaññissa, vissāsaggāhe, tāvakālike, petapariggahe, tiracchānagatapariggahe, paṃsukūlasaññissa, ummattakassa, (khittacittassa vedanāṭṭassa) [(khittacittassa vedanāṭṭassa) katthaci natthi] ādikammikassāti.

Adinnādānamhi paṭhamabhāṇavāro niṭṭhito.

Vinītavatthuuddānagāthā

Rajakehi pañca akkhātā, caturo attharaṇehi ca;

Andhakārena ve pañca, pañca hāraṇakena ca.

Niruttiyā pañca akkhātā, vātehi apare duve;

Asambhinne kusāpāto, jantaggena [jantāgharena (syā.)] sahā dasa.

Vighāsehi pañca akkhātā, pañca ceva amūlakā;

Dubbhikkhe kuramaṃsañca [kūramaṃsañca (syā.)], pūvasakkhalimodakā.

Chaparikkhārathavikā , bhisivaṃsā na nikkhame;

Khādanīyañca vissāsaṃ, sasaññāyapare duve.

Satta nāvaharāmāti, satta ceva avāharuṃ;

Saṅghassa avaharuṃ satta, pupphehi apare duve.

Tayo ca vuttavādino, maṇi tīṇi atikkame;

Sūkarā ca migā macchā, yānañcāpi pavattayi.

Duve pesī duve dārū, paṃsukūlaṃ duve dakā;

Anupubbavidhānena , tadañño na paripūrayi.

Sāvatthiyā caturo muṭṭhī, dve vighāsā duve tiṇā;

Saṅghassa bhājayuṃ satta, satta ceva assāmikā.

Dārudakā mattikā dve tiṇāni;

Saṅghassa satta avahāsi seyyaṃ;

Sassāmikaṃ na cāpi nīhareyya;

Hareyya sassāmikaṃ tāvakālikaṃ.

Campā rājagahe ceva, vesāliyā ca ajjuko;

Bārāṇasī ca kosambī, sāgalā daḷhikena cāti.

Vinītavatthu

132. Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avahariṃsu. Tesaṃ kukkuccaṃ ahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā’’ti . Bhagavato etamatthaṃ ārocesuṃ. ‘‘Āpattiṃ tumhe, bhikkhave, āpannā pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacittaṃ uppādesi. Tassa kukkuccaṃ ahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno’’ti? Bhagavato etamatthaṃ ārocesi. ‘‘Anāpatti, bhikkhu, cittuppāde’’ti.

Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto āmasi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto phandāpesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto ṭhānā cāvesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

133. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu mahagghaṃ uttarattharaṇaṃ passitvā theyyacittaṃ uppādesi…pe… theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto ṭhānā cāvesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

134. Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi – ‘rattiṃ avaharissāmī’ti. So taṃ maññamāno taṃ avahari…pe… taṃ maññamāno aññaṃ avahari…pe… aññaṃ maññamāno taṃ avahari…pe… aññaṃ maññamāno aññaṃ avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti .

Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi – ‘‘rattiṃ avaharissāmī’’ti. So taṃ maññamāno attano bhaṇḍaṃ avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto khandhaṃ oropesi…pe… khandhe bhāraṃ theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto kaṭiṃ oropesi…pe… kaṭiyā bhāraṃ theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto hatthena aggahesi…pe… hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipi…pe… theyyacitto bhūmito aggahesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

135. Tena kho pana samayena aññataro bhikkhu ajjhokāse cīvaraṃ pattharitvā vihāraṃ pāvisi. Aññataro bhikkhu – ‘māyidaṃ cīvaraṃ nassī’ti, paṭisāmesi. So nikkhamitvā taṃ bhikkhuṃ pucchi – ‘‘āvuso, mayhaṃ cīvaraṃ kena avahaṭa’’nti ? So evamāha – ‘‘mayā avahaṭa’’nti. ‘‘So taṃ ādiyi, assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe…. Bhagavato etamatthaṃ ārocesi. ‘‘Kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Niruttipatho ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, niruttipathe’’ti.

Tena kho pana samayena aññataro bhikkhu pīṭhe cīvaraṃ nikkhipitvā. Pīṭhe nisīdanaṃ nikkhipitvā… heṭṭhāpīṭhe pattaṃ nikkhipitvā vihāraṃ pāvisi. Aññataro bhikkhu – ‘‘māyaṃ patto nassī’’ti paṭisāmesi. So nikkhamitvā taṃ bhikkhuṃ pucchi – ‘‘āvuso, mayhaṃ patto kena avahaṭo’’ti? So evamāha – ‘‘mayā avahaṭo’’ti. ‘‘So taṃ ādiyi, assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, niruttipathe’’ti.

Tena kho pana samayena aññatarā bhikkhunī vatiyā cīvaraṃ pattharitvā vihāraṃ pāvisi. Aññatarā bhikkhunī – ‘māyidaṃ cīvaraṃ nassī’ti paṭisāmesi. Sā nikkhamitvā taṃ bhikkhuniṃ pucchi – ‘‘ayye, mayhaṃ cīvaraṃ kena avahaṭa’’nti? Sā evamāha – ‘‘mayā avahaṭa’’nti. ‘‘Sā taṃ ādiyi, assamaṇīsi tva’’nti. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘anāpatti, bhikkhave, niruttipathe’’ti.

136. Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ sāṭakaṃ passitvā sāmikānaṃ dassāmīti, aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ bhikkhū’’ti? ‘‘Atheyyacitto ahaṃ, bhagavā’’ti. Anāpatti, bhikkhu, atheyyacittassā’’ti.

Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ veṭhanaṃ passitvā ‘pure sāmikā passantī’ti theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

137. Tena kho pana samayena aññataro bhikkhu susānaṃ gantvā abhinne sarīre paṃsukūlaṃ aggahesi. Tasmiñca sarīre peto adhivattho hoti . Atha kho so peto taṃ bhikkhuṃ etadavoca – ‘‘mā, bhante, mayhaṃ sāṭakaṃ aggahesī’’ti. So bhikkhu anādiyanto agamāsi . Atha kho taṃ sarīraṃ uṭṭhahitvā tassa bhikkhuno piṭṭhito piṭṭhito anubandhi. Atha kho so bhikkhu vihāraṃ pavisitvā dvāraṃ thakesi. Atha kho taṃ sarīraṃ tattheva paripati. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, abhinne sarīre paṃsukūlaṃ gahetabbaṃ. So gaṇheyya, āpatti dukkaṭassā’’ti.

138. Tena kho pana samayena aññataro bhikkhu saṅghassa cīvare bhājīyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

139. Tena kho pana samayena āyasmā ānando jantāghare aññatarassa bhikkhuno antaravāsakaṃ attano maññamāno nivāsesi. Atha kho so bhikkhu āyasmantaṃ ānandaṃ etadavoca – ‘‘kissa me tvaṃ, āvuso ānanda, antaravāsakaṃ nivāsesī’’ti? ‘‘Sakasaññī ahaṃ, āvuso’’ti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Anāpatti, bhikkhave, sakasaññissā’’ti.

140. Tena kho pana samayena sambahulā bhikkhū gijjhakūṭā pabbatā orohantā sīhavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, sīhavighāse’’ti.

Tena kho pana samayena sambahulā bhikkhū gijjhakūṭā pabbatā orohantā byagghavighāsaṃ passitvā… dīpivighāsaṃ passitvā… taracchavighāsaṃ passitvā… kokavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, tiracchānagatapariggahe’’ti.

141. Tena kho pana samayena aññataro bhikkhu saṅghassa odane bhājīyamāne – ‘aparassa bhāgaṃ dehī’ti amūlakaṃ aggahesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti sampajānamusāvāde pācittiyassā’’ti.

Tena kho pana samayena aññataro bhikkhu saṅghassa khādanīye bhājiyamāne… saṅghassa pūve bhājiyamāne… saṅghassa ucchumhi bhājiyamāne… saṅghassa timbarūsake bhājiyamāne – ‘aparassa bhāgaṃ dehī’ti amūlakaṃ aggahesi. Tassa kukkuccaṃ ahosi…pe…. ‘‘Anāpatti, bhikkhu, pārājikassa. Āpatti sampajānamusāvāde pācittiyassā’’ti.

142. Tena kho pana samayena aññataro bhikkhu dubbhikkhe odanīyagharaṃ pavisitvā pattapūraṃ odanaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu dubbhikkhe sūnagharaṃ [sūnāgharaṃ (sī. syā)] pavisitvā pattapūraṃ maṃsaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu dubbhikkhe pūvagharaṃ pavisitvā pattapūraṃ pūvaṃ theyyacitto avahari…pe… pattapūrā sakkhaliyo theyyacitto avahari…pe… pattapūre modake theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

143. Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi – ‘‘rattiṃ avaharissāmī’’ti. So taṃ maññamāno taṃ avahari…pe… taṃ maññamāno aññaṃ avahari…pe… aññaṃ maññamāno taṃ avahari…pe… aññaṃ maññamāno aññaṃ avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi – ‘‘rattiṃ avaharissāmī’’ti. So taṃ maññamāno attano parikkhāraṃ avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā’’ti.

144. Tena kho pana samayena aññataro bhikkhu pīṭhe thavikaṃ passitvā – ‘‘ito gaṇhanto pārājiko bhavissāmī’’ti saha pīṭhakena saṅkāmetvā aggahesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu saṅghassa bhisiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

145. Tena kho pana samayena aññataro bhikkhu cīvaravaṃse cīvaraṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu vihāre cīvaraṃ avaharitvā – ‘‘ito nikkhamanto pārājiko bhavissāmī’’ti vihārā na nikkhami…pe… bhagavato etamatthaṃ ārocesuṃ. ‘‘Nikkhami [nikkhameyya (sī. syā.)] vā so, bhikkhave, moghapuriso na vā nikkhami [nikkhameyya (sī. syā.)], āpatti pārājikassā’’ti.

146. Tena kho pana samayena dve bhikkhū sahāyakā honti. Eko bhikkhu gāmaṃ piṇḍāya pāvisi. Dutiyo bhikkhu saṅghassa khādanīye bhājīyamāne sahāyakassa bhāgaṃ gahetvā tassa vissasanto paribhuñji. So jānitvā taṃ codesi – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃ citto tvaṃ, bhikkhū’’ti? ‘‘Vissāsaggāho ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, vissāsaggāhe’’ti.

147. Tena kho pana samayena sambahulā bhikkhū cīvarakammaṃ karonti. Saṅghassa khādanīye bhājīyamāne sabbesaṃ paṭivisā āharitvā upanikkhittā honti. Aññataro bhikkhu aññatarassa bhikkhuno paṭivisaṃ attano maññamāno paribhuñji. So jānitvā taṃ codesi – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Sakasaññī ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, sakasaññissā’’ti.

Tena kho pana samayena sambahulā bhikkhū cīvarakammaṃ karonti. Saṅghassa khādanīye bhājiyamāne aññatarassa bhikkhuno pattena aññatarassa bhikkhuno paṭiviso āharitvā upanikkhitto hoti. Pattasāmiko bhikkhu attano maññamāno paribhuñji. So jānitvā taṃ codesi – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, sakasaññissā’’ti.

148. Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ – ‘‘assamaṇāttha tumhe’’ti. Tesaṃ kukkuccaṃ ahosi…pe… bhagavato etamatthaṃ ārocesuṃ. ‘‘Kiṃcittā tumhe, bhikkhave’’ti? ‘‘Paṃsukūlasaññino mayaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhave, paṃsukūlasaññissā’’ti.

Tena kho pana samayena jambucorakā… labujacorakā… panasacorakā… tālapakkacorakā… ucchucorakā… timbarūsakacorakā timbarūsake uccinitvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ – ‘‘assamaṇāttha tumhe’’ti. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, paṃsukūlasaññissā’’ti.

Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū – ‘pure sāmikā passantī’ti, theyyacittā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ – ‘‘assamaṇāttha tumhe’’ti. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tumhe, bhikkhave, āpannā pārājika’’nti.

Tena kho pana samayena jambucorakā… labujacorakā… panasacorakā… tālapakkacorakā… ucchucorakā… timbarūsakacorakā timbarūsake uccinitvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū – ‘pure sāmikā passantī’ti, theyyacittā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ – ‘‘assamaṇāttha tumhe’’ti. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tumhe, bhikkhave, āpannā pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu saṅghassa ambaṃ theyyacitto avahari… saṅghassa jambuṃ… saṅghassa labujaṃ… saṅghassa panasaṃ… saṅghassa tālapakkaṃ… saṅghassa ucchuṃ… saṅghassa timbarūsakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

149. Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā ocitaṃ pupphaṃ pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā pupphaṃ ocinitvā pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu āpanno pārājika’’nti.

150. Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ etadavoca – ‘‘āvuso, tuyhaṃ upaṭṭhākakulaṃ vutto vajjemī’’ti. So gantvā ekaṃ sāṭakaṃ āharāpetvā attanā paribhuñji. So jānitvā taṃ codesi – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, vutto vajjemīti vattabbo. Yo vadeyya, āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchati. Aññataro bhikkhu taṃ bhikkhuṃ etadavoca – ‘‘āvuso, mayhaṃ upaṭṭhākakulaṃ vutto vajjehī’’ti. So gantvā yugasāṭakaṃ āharāpetvā ekaṃ attanā paribhuñji, ekaṃ tassa bhikkhuno adāsi. So jānitvā taṃ codesi – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, vutto vajjehīti vattabbo. Yo vadeyya, āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ etadavoca – ‘‘āvuso, tuyhaṃ upaṭṭhākakulaṃ vutto vajjemī’’ti. Sopi evamāha – ‘‘vutto vajjehī’’ti. So gantvā āḷhakaṃ sappiṃ tulaṃ guḷaṃ doṇaṃ taṇḍulaṃ āharāpetvā attanā paribhuñji. So jānitvā taṃ codesi – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, vutto vajjemīti vattabbo, na ca vutto vajjehīti vattabbo. Yo vadeyya, āpatti dukkaṭassā’’ti.

151. Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggappaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaṃ passitvā tassa bhikkhuno ajānantassa thavikāya maṇiṃ pakkhipitvā suṅkaṭṭhānaṃ atikkamitvā aggahesi. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, jānāmī’’ti. ‘‘Anāpatti, bhikkhu, ajānantassā’’ti.

Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggappaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaṃ passitvā gilānālayaṃ karitvā attano bhaṇḍikaṃ tassa bhikkhuno adāsi. Atha kho so puriso suṅkaṭṭhānaṃ atikkamitvā taṃ bhikkhuṃ etadavoca – ‘‘āhara me, bhante, bhaṇḍikaṃ; nāhaṃ akallako’’ti. ‘‘Kissa pana tvaṃ, āvuso, evarūpaṃ akāsī’’ti? Atha kho so puriso tassa bhikkhuno etamatthaṃ ārocesi. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, jānāmī’’ti. ‘‘Anāpatti, bhikkhu, ajānantassā’’ti.

152. Tena kho pana samayena aññataro bhikkhu satthena saddhiṃ addhānamaggappaṭipanno hoti. Aññataro puriso taṃ bhikkhuṃ āmisena upalāpetvā suṅkaṭṭhānaṃ passitvā mahagghaṃ maṇiṃ tassa bhikkhuno adāsi – ‘‘imaṃ, bhante, maṇiṃ suṅkaṭṭhānaṃ atikkāmehī’’ti. Atha kho so bhikkhu taṃ maṇiṃ suṅkaṭṭhānaṃ atikkāmesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

153. Tena kho pana samayena aññataro bhikkhu pāse bandhaṃ sūkaraṃ kāruññena muñci. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Kāruññādhippāyo ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, kāruññādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu pāse bandhaṃ sūkaraṃ – ‘‘pure sāmikā passantī’’ti, theyyacitto muñci. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu pāse bandhaṃ migaṃ kāruññena muñci… pāse bandhaṃ migaṃ – ‘‘pure sāmikā passantī’’ti, theyyacitto muñci … kumine bandhe macche kāruññena muñci… kumine bandhe macche – ‘‘pure sāmikā passantī’’ti theyyacitto muñci. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu yāne bhaṇḍaṃ passitvā – ‘‘ito gaṇhanto pārājiko bhavissāmī’’ti, atikkamitvā pavaṭṭetvā [pavattetvā (ka.)] aggahesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ , bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ – ‘‘sāmikānaṃ dassāmī’’ti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, atheyyacittassā’’ti.

Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ – ‘‘pure sāmikā passantī’’ti, theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

154. Tena kho pana samayena manussā uḷumpaṃ bandhitvā aciravatiyā nadiyā osārenti. Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū paṃsukūlasaññino uttāresuṃ. Sāmikā te bhikkhū codesuṃ – ‘‘assamaṇāttha tumhe’’ti. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, paṃsukūlasaññissā’’ti.

Tena kho pana samayena manussā uḷumpaṃ bandhitvā aciravatiyā nadiyā osārenti. Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū – ‘‘pure sāmikā passantī’’ti, theyyacittā uttāresuṃ. Sāmikā te bhikkhū codesuṃ – ‘‘assamaṇāttha tumhe’’ti. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tumhe, bhikkhave, āpannā pārājika’’nti.

Tena kho pana samayena aññataro gopālako rukkhe sāṭakaṃ ālaggetvā uccāraṃ agamāsi. Aññataro bhikkhu paṃsukūlasaññī aggahesi . Atha kho so gopālako taṃ bhikkhuṃ codesi – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, paṃsukūlasaññissā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti. So bhikkhu – ‘‘sāmikānaṃ dassāmī’’ti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, atheyyacittassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti . So bhikkhu – ‘‘pure sāmikā passantī’’ti, theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

155. Tena kho pana samayena aññataro bhikkhu sappikumbhiṃ passitvā thokaṃ thokaṃ paribhuñji. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā agamaṃsu – ‘‘bhaṇḍaṃ avaharissāmā’’ti. Eko bhaṇḍaṃ avahari. Te evamāhaṃsu – ‘‘na mayaṃ pārājikā. Yo avahaṭo so pārājiko’’ti. Bhagavato etamatthaṃ ārocesuṃ… ‘‘āpattiṃ tumhe, bhikkhave, āpannā pārājika’’nti.

Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā bhaṇḍaṃ avaharitvā bhājesuṃ . Tehi bhājīyamāne ekamekassa paṭiviso na pañcamāsako pūri. Te evamāhaṃsu – ‘‘na mayaṃ pārājikā’’ti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Āpattiṃ tumhe, bhikkhave, āpannā pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa taṇḍulamuṭṭhiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa muggamuṭṭhiṃ… māsamuṭṭhiṃ… tilamuṭṭhiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu āpanno pārājika’’nti.

Tena kho pana samayena sāvatthiyaṃ andhavane corakā gāviṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu. Bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. Corakā te bhikkhū codesuṃ – ‘‘assamaṇāttha tumhe’’ti. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, paṃsukūlasaññissā’’ti.

Tena kho pana samayena sāvatthiyaṃ andhavane corakā sūkaraṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu. Bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. Corakā te bhikkhū codesuṃ – ‘‘assamaṇāttha tumhe’’ti. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, paṃsukūlasaññissā’’ti.

Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā lūtaṃ tiṇaṃ pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi …pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā tiṇaṃ lāyitvā pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

156. Tena kho pana samayena āgantukā bhikkhū saṅghassa ambaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhū te bhikkhū codesuṃ – ‘‘assamaṇāttha tumhe’’ti. Tesaṃ kukkuccaṃ ahosi…pe… bhagavato etamatthaṃ ārocesuṃ. ‘‘Kiṃcittā tumhe, bhikkhave’’ti? ‘‘Paribhogatthāya [paribhogatthā (sī.)] mayaṃ bhagavā’’ti. ‘‘Anāpatti, bhikkhave, paribhogatthāyā’’ti.

Tena kho pana samayena āgantukā bhikkhū saṅghassa jambuṃ… saṅghassa labujaṃ… saṅghassa panasaṃ… saṅghassa tālapakkaṃ… saṅghassa ucchuṃ… saṅghassa timbarūsakaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhū te bhikkhū codesuṃ – ‘‘assamaṇāttha, tumhe’’ti. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, paribhogatthāyā’’ti.

Tena kho pana samayena ambapālakā bhikkhūnaṃ ambaphalaṃ denti. Bhikkhū – ‘‘gopetuṃ ime issarā, nayime dātu’’nti, kukkuccāyantā na paṭiggaṇhanti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Anāpatti, bhikkhave, gopakassa dāne’’ti.

Tena kho pana samayena jambupālakā… labujapālakā… panasapālakā… tālapakkapālakā… ucchupālakā… timbarūsakapālakā bhikkhūnaṃ timbarūsakaṃ denti. Bhikkhū – ‘‘gopetuṃ ime issarā, nayime dātu’’nti, kukkuccāyantā na paṭiggaṇhanti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Anāpatti, bhikkhave, gopakassa dāne’’ti.

Tena kho pana samayena aññataro bhikkhu saṅghassa dāruṃ tāvakālikaṃ haritvā attano vihārassa kuṭṭaṃ upatthambhesi. Bhikkhū taṃ bhikkhuṃ codesuṃ – ‘‘assamaṇosi tva’’nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. ‘‘Kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Tāvakāliko ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, tāvakālike’’ti.

Tena kho pana samayena aññataro bhikkhu saṅghassa udakaṃ theyyacitto avahari… saṅghassa mattikaṃ theyyacitto avahari… saṅghassa puñjakitaṃ tiṇaṃ theyyacitto avahari… tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu saṅghassa puñjakitaṃ tiṇaṃ theyyacitto jhāpesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu saṅghassa mañcaṃ theyyacitto avahari… tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu saṅghassa pīṭhaṃ… saṅghassa bhisiṃ… saṅghassa bibbohanaṃ [bimbohanaṃ (sī. syā.)] … saṅghassa kavāṭaṃ… saṅghassa ālokasandhiṃ… saṅghassa gopānasiṃ theyyacitto avahari… tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

157.[cūḷava. 324] Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhadantā aññatra paribhogaṃ aññatra paribhuñjissantī’’ti! Bhagavato etamatthaṃ ārocesuṃ. ‘‘Na, bhikkhave, aññatra paribhogo aññatra paribhuñjitabbo. Yo paribhuñjeyya, āpatti dukkaṭassā’’ti.

[cūḷava. 324] Tena kho pana samayena bhikkhū uposathaggampi sannisajjampi harituṃ kukkuccāyantā chamāyaṃ nisīdanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Anujānāmi, bhikkhave, tāvakālikaṃ haritu’’nti.

Tena kho pana samayena campāyaṃ thullanandāya bhikkhuniyā antevāsinī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ gantvā – ‘‘ayyā icchati tekaṭulayāguṃ pātu’’nti, pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṃ codesi – ‘‘assamaṇīsi tva’’nti. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. ‘‘Anāpatti, bhikkhave, pārājikassa; āpatti sampajānamusāvāde pācittiyassā’’ti.

Tena kho pana samayena rājagahe thullanandāya bhikkhuniyā antevāsinī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ gantvā – ‘‘ayyā icchati madhugoḷakaṃ khāditu’’nti, pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṃ codesi – ‘‘assamaṇīsi tva’’nti. Tassā kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, pārājikassa; āpatti sampajānamusāvāde pācittiyassā’’ti.

158. Tena kho pana samayena vesāliyaṃ āyasmato ajjukassa upaṭṭhākassa gahapatino dve dārakā honti – putto ca bhāgineyyo ca. Atha kho so gahapati āyasmantaṃ ajjukaṃ etadavoca – ‘‘imaṃ, bhante, okāsaṃ yo imesaṃ dvinnaṃ dārakānaṃ saddho hoti pasanno tassa ācikkheyyāsī’’ti [ācikkheyyāsīti so kālamakāsi (syā.)]. Tena kho pana samayena tassa gahapatino bhāgineyyo saddho hoti pasanno. Atha kho āyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi. So tena sāpateyyena kuṭumbañca saṇṭhapesi dānañca paṭṭhapesi. Atha kho tassa gahapatino putto āyasmantaṃ ānandaṃ etadavoca – ‘‘ko nu kho, bhante ānanda, pituno dāyajjo – putto vā bhāgineyyo vā’’ti? ‘‘Putto kho, āvuso, pituno dāyajjo’’ti. ‘‘Ayaṃ, bhante, ayyo ajjuko amhākaṃ sāpateyyaṃ amhākaṃ methunakassa ācikkhī’’ti. ‘‘Assamaṇo, āvuso, āyasmā ajjuko’’ti. Atha kho āyasmā ajjuko āyasmantaṃ ānandaṃ etadavoca – ‘‘dehi me, āvuso ānanda, vinicchaya’’nti. Tena kho pana samayena āyasmā upāli āyasmato ajjukassa pakkho hoti. Atha kho āyasmā upāli āyasmantaṃ ānandaṃ etadavoca – ‘‘yo nu kho, āvuso ānanda, sāmikena ‘imaṃ okāsaṃ itthannāmassa ācikkheyyāsī’ti vutto tassa ācikkhati, kiṃ so āpajjatī’’ti? ‘‘Na, bhante, kiñci āpajjati, antamaso dukkaṭamattampī’’ti. ‘‘Ayaṃ, āvuso, āyasmā ajjuko sāmikena – ‘imaṃ okāsaṃ itthannāmassa ācikkhā’ti vutto tassa ācikkhati; anāpatti, āvuso, āyasmato ajjukassā’’ti.

159. Tena kho pana samayena bārāṇasiyaṃ āyasmato pilindavacchassa upaṭṭhākakulaṃ corehi upaddutaṃ hoti. Dve ca dārakā nītā honti. Atha kho āyasmā pilindavaccho te dārake iddhiyā ānetvā pāsāde ṭhapesi. Manussā te dārake passitvā – ‘‘ayyassāyaṃ pilindavacchassa iddhānubhāvo’’ti, āyasmante pilindavacche abhippasīdiṃsu. Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā pilindavaccho corehi nīte dārake ānessatī’’ti! Bhagavato etamatthaṃ ārocesuṃ. ‘‘Anāpatti, bhikkhave [iddhimato (sī.), iddhimantassa (syā.)], iddhimassa iddhivisaye’’ti.

160. Tena kho pana samayena dve bhikkhū sahāyakā honti – paṇḍuko ca kapilo ca. Eko gāmake viharati, eko kosambiyaṃ. Atha kho tassa bhikkhuno gāmakā kosambiṃ gacchantassa antarāmagge nadiṃ tarantassa sūkarikānaṃ hatthato muttā medavaṭṭi pāde laggā hoti. So bhikkhu – ‘‘sāmikānaṃ dassāmī’’ti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – ‘‘assamaṇosi tva’’nti. Taṃ uttiṇṇaṃ gopālikā [aññatarā gopālikā (sī. syā.)] passitvā etadavoca – ‘‘ehi, bhante, methunaṃ dhammaṃ paṭisevā’’ti. So – ‘‘pakatiyāpāhaṃ assamaṇo’’ti tassā methunaṃ dhammaṃ paṭisevitvā kosambiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ orocesuṃ. ‘‘Anāpatti, bhikkhave, adinnādāne pārājikassa; āpatti methunadhammasamāyoge pārājikassā’’ti.

161. Tena kho pana samayena sāgalāyaṃ āyasmato daḷhikassa saddhivihāriko bhikkhu anabhiratiyā pīḷito āpaṇikassa veṭhanaṃ avaharitvā āyasmantaṃ daḷhikaṃ etadavoca – ‘‘assamaṇo ahaṃ, bhante, vibbhamissāmī’’ti. ‘‘Kiṃ tayā, āvuso, kata’’nti? So tamatthaṃ ārocesi. Āharāpetvā agghāpesi. Taṃ agghāpentaṃ na pañcamāsake agghati . ‘‘Anāpatti, āvuso, pārājikassā’’ti. Dhammakathaṃ akāsi. So bhikkhu abhiramatīti [abhiramīti (sī. syā.)].

Dutiyapārājikaṃ samattaṃ.

3. Tatiyapārājikaṃ

162.[idaṃ vatthu saṃ. ni. 5.985] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati. Atha kho bhagavā bhikkhū āmantesi – ‘‘icchāmahaṃ, bhikkhave, addhamāsaṃ paṭisallīyituṃ. Namhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā’’ti. ‘‘Evaṃ, bhante’’ti, kho te bhikkhū bhagavato paṭissuṇitvā nāssudha koci bhagavantaṃ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena. Bhikkhū – ‘‘bhagavā kho anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī’’ti (te) [( ) (?) evamuparipi īdisesu ṭhānesu] anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃnhāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya, evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti, migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadanti – ‘‘sādhu no, āvuso, jīvitā voropehi . Idaṃ te pattacīvaraṃ bhavissatī’’ti. Atha kho migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhū jīvitā voropetvā lohitakaṃ [lohitagataṃ (ka.)] asiṃ ādāya yena vaggamudā nadī tenupasaṅkami.

163. Atha kho migalaṇḍikassa samaṇakuttakassa lohitakaṃ taṃ asiṃ dhovantassa ahudeva kukkuccaṃ ahu vippaṭisāro – ‘‘alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ . Bahuṃ vata mayā apuññaṃ pasutaṃ, yohaṃ bhikkhū sīlavante kalyāṇadhamme jīvitā voropesi’’nti. Atha kho aññatarā mārakāyikā devatā abhijjamāne udake āgantvā migalaṇḍikaṃ samaṇakuttakaṃ etadavoca – ‘‘sādhu sādhu sappurisa, lābhā te sappurisa, suladdhaṃ te sappurisa. Bahuṃ tayā sappurisa puññaṃ pasutaṃ, yaṃ tvaṃ atiṇṇe tāresī’’ti. Atha kho migalaṇḍiko samaṇakuttako – ‘‘lābhā kira me, suladdhaṃ kira me, bahuṃ kira mayā puññaṃ pasutaṃ, atiṇṇo kirāhaṃ tāremī’’ti tiṇhaṃ asiṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā evaṃ vadeti – ‘‘ko atiṇṇo, kaṃ tāremī’’ti? Tattha ye te bhikkhū avītarāgā tesaṃ tasmiṃ samaye hotiyeva bhayaṃ hoti chambhitattaṃ hoti lomahaṃso. Ye pana te bhikkhū vītarāgā tesaṃ tasmiṃ samaye na hoti bhayaṃ na hoti chambhitattaṃ na hoti lomahaṃso. Atha kho migalaṇḍiko samaṇakuttako ekampi bhikkhuṃ ekāhena jīvitā voropesi, dvepi bhikkhū ekāhena jīvitā voropesi, tayopi bhikkhū ekāhena jīvitā voropesi, cattāropi bhikkhū ekāhena jīvitā voropesi, pañcapi bhikkhū ekāhena jīvitā voropesi, dasapi bhikkhū ekāhena jīvitā voropesi, vīsampi bhikkhū ekāhena jīvitā voropesi, tiṃsampi bhikkhū ekāhena jīvitā voropesi, cattālīsampi bhikkhū ekāhena jīvitā voropesi, paññāsampi bhikkhū ekāhena jīvitā voropesi, saṭṭhimpi bhikkhū ekāhena jīvitā voropesi.

164. Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi – ‘‘kiṃ nu kho, ānanda, tanubhūto viya bhikkhusaṅgho’’ti? ‘‘Tathā hi pana, bhante, bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati. Te ca, bhante, bhikkhū – ‘bhagavā kho anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī’ti, te anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃnhāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya, evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti, migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadanti – ‘sādhu no, āvuso, jīvitā voropehi. Idaṃ te pattacīvaraṃ bhavissatī’ti. Atha kho, bhante, migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo ekampi bhikkhuṃ ekāhena jīvitā voropesi…pe… saṭṭhimpi bhikkhū ekāhena jīvitā voropesi. Sādhu, bhante, bhagavā aññaṃ pariyāyaṃ ācikkhatu yathāyaṃ bhikkhusaṅgho aññāya saṇṭhaheyyā’’ti. ‘‘Tenahānanda, yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātehī’’ti . ‘‘Evaṃ, bhante’’ti, kho āyasmā ānando bhagavato paṭissuṇitvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘sannipatito, bhante bhikkhusaṅgho; yassa dāni, bhante, bhagavā kālaṃ maññatī’’ti.

165. Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘ayampi kho, bhikkhave, ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. Seyyathāpi, bhikkhave, gimhānaṃ pacchime māse uhataṃ [ūhataṃ (ka.)] rajojallaṃ tamenaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti, evameva kho, bhikkhave, ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. Kathaṃ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyappaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyappaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītippaṭisaṃvedī assasissāmīti sikkhati. Pītippaṭisaṃvedī passasissāmīti sikkhati. Sukhappaṭisaṃvedī assasissāmīti sikkhati. Sukhappaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārappaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārappaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittappaṭisaṃvedī assasissāmīti sikkhati. Cittappaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ…pe… samādahaṃ cittaṃ…pe… vimocayaṃ cittaṃ…pe… aniccānupassī…pe… virāgānupassī…pe… nirodhānupassī…pe… paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho, bhikkhave, ānāpānassatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī’’ti.

166. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, bhikkhū attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadanti – ‘sādhu no, āvuso , jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī’’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, bhikkhave, tesaṃ bhikkhūnaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma te, bhikkhave, bhikkhū attanāpi attānaṃ jīvitā voropessanti, aññamaññampi jīvitā voropessanti, migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vakkhanti – ‘sādhu no, āvuso, jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī’ti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

167.‘‘Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya satthahārakaṃ vāssa pariyeseyya, ayampi pārājiko hoti asaṃvāso’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

168. Tena kho pana samayena aññataro upāsako gilāno hoti. Tassa pajāpati abhirūpā hoti dassanīyā pāsādikā. Chabbaggiyā bhikkhū tassā itthiyā paṭibaddhacittā honti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – ‘‘sace kho so, āvuso , upāsako jīvissati na mayaṃ taṃ itthiṃ labhissāma. Handa mayaṃ, āvuso, tassa upāsakassa maraṇavaṇṇaṃ saṃvaṇṇemā’’ti. Atha kho chabbaggiyā bhikkhū yena so upāsako tenupasaṅkamiṃsu; upasaṅkamitvā taṃ upāsakaṃ etadavocuṃ – ‘‘tvaṃ khosi, upāsaka, katakalyāṇo katakusalo katabhīruttāṇo akatapāpo akataluddo akatakibbiso. Kataṃ tayā kalyāṇaṃ, akataṃ tayā pāpaṃ . Kiṃ tuyhiminā pāpakena dujjīvitena! Mataṃ te jīvitā seyyo. Ito tvaṃ kālaṅkato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāressasī’’ti.

169. Atha kho so upāsako – ‘‘saccaṃ kho ayyā āhaṃsu. Ahañhi katakalyāṇo katakusalo katabhīruttāṇo akatapāpo akataluddo akatakibbiso. Kataṃ mayā kalyāṇaṃ, akataṃ mayā pāpaṃ . Kiṃ mayhiminā pāpakena dujjīvitena! Mataṃ me jīvitā seyyo. Ito ahaṃ kālaṅkato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāressāmī’’ti, so asappāyāni ceva bhojanāni bhuñji asappāyāni ca khādanīyāni khādi asappāyāni ca sāyanīyāni sāyi asappāyāni ca pānāni pivi. Tassa asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni khādato asappāyāni ca sāyanīyāni sāyato asappāyāni ca pānāni pivato kharo ābādho uppajji. So teneva ābādhena kālamakāsi. Tassa pajāpati ujjhāyati khiyyati vipāceti – ‘‘alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti! Natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā apagatā ime brahmaññā. Ime me sāmikassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi me sāmiko mārito’’ti. Aññepi manussā ujjhāyanti khiyyanti vipācenti – ‘‘alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti! Natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā apagatā ime brahmaññā. Ime upāsakassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi upāsako mārito’’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissantī’’ti!

170. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… ‘‘saccaṃ kira tumhe, bhikkhave, upāsakassa maraṇavaṇṇaṃ saṃvaṇṇethā’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, moghapurisā, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tumhe, moghapurisā, upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

171.‘‘Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya satthahārakaṃ vāssa pariyeseyya maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya – ‘ambho purisa, kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo’ti, iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāso’’ti.

172.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sañciccāti jānanto sañjānanto cecca abhivitaritvā vītikkamo.

Manussaviggaho nāma yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ, yāva maraṇakālā etthantare eso manussaviggaho nāma.

Jīvitā voropeyyāti jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti.

Satthahārakaṃ vāssa pariyeseyyāti asiṃ vā sattiṃ vā bheṇḍiṃ vā [bhendiṃ vā (ka.)] laguḷaṃ vā [sūlaṃvā laguḷaṃvā (syā.)] pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā.

Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati.

Maraṇāya vā samādapeyyāti satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṅkarohīti.

Ambhopurisāti ālapanādhivacanametaṃ.

Kiṃtuyhiminā pāpakena dujjīvitenāti pāpakaṃ nāma jīvitaṃ aḍḍhānaṃ jīvitaṃ upādāya daliddānaṃ jīvitaṃ pāpakaṃ lāmakaṃ, sadhanānaṃ jīvitaṃ upādāya adhanānaṃ jīvitaṃ pāpakaṃ, devānaṃ jīvitaṃ upādāya manussānaṃ jīvitaṃ pāpakaṃ .

Dujjīvitaṃ nāma hatthacchinnassa pādacchinnassa hatthapādacchinnassa kaṇṇacchinnassa nāsacchinnassa kaṇṇanāsacchinnassa, iminā ca pāpakena iminā ca dujjīvitena mataṃ te jīvitā seyyoti.

Iti cittamanoti yaṃ cittaṃ taṃ mano, yaṃ mano taṃ cittaṃ.

Cittasaṅkappoti maraṇasaññī maraṇacetano maraṇādhippāyo.

Anekapariyāyenāti uccāvacehi ākārehi.

Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati – ‘‘ito tvaṃ kālaṅkato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi, tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāressasī’’ti.

Maraṇāya vā samādapeyyāti satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṅkarohi, sobbhe vā narake vā papāte vā papatāti.

Ayampīti purime upādāya vuccati.

Pārājiko hotīti seyyathāpi nāma puthusilā dvidhā bhinnā [dvedhā bhinnā (syā.)] appaṭisandhikā hoti, evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakyaputtiyo. Tena vuccati – ‘pārājiko hotī’ti.

Asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā – eso saṃvāso nāma. So tena saddhiṃ natthi, tena vuccati asaṃvāsoti.

173. Sāmaṃ, adhiṭṭhāya, dūtena, dūtaparaṃparāya, visakkiyena dūtena, gatapaccāgatena dūtena, araho rahosaññī, raho arahosaññī, araho arahosaññī, raho rahosaññī kāyena saṃvaṇṇeti, vācāya saṃvaṇṇeti, kāyena vācāya saṃvaṇṇeti, dūtena saṃvaṇṇeti, lekhāya saṃvaṇṇeti, opātaṃ apassenaṃ, upanikkhipanaṃ, bhesajjaṃ, rūpūpahāro, saddūpahāro, gandhūpahāro, rasūpahāro, phoṭṭhabbūpahāro, dhammūpahāro, ācikkhanā, anusāsanī, saṅketakammaṃ, nimittakammanti.

174.Sāmanti sayaṃ hanati kāyena vā kāyapaṭibaddhena vā nissaggiyena vā.

Adhiṭṭhāyāti adhiṭṭhahitvā āṇāpeti – ‘‘evaṃ vijjha, evaṃ pahara, evaṃ ghātehī’’ti.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ jīvitā voropehī’’ti, āpatti dukkaṭassa. So taṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ jīvitā voropehī’’ti, āpatti dukkaṭassa. So taṃ maññamāno aññaṃ jīvitā voropetti, mūlaṭṭhassa anāpatti. Vadhakassa āpatti pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ jīvitā voropehī’’ti, āpatti dukkaṭassa. So aññaṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ jīvitā voropehī’’ti, āpatti dukkaṭassa. So aññaṃ maññamāno aññaṃ jīvitā voropeti; mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmassa pāvada – ‘itthannāmo itthannāmassa pāvadatu – itthannāmo itthannāmaṃ jīvitā voropetū’’’ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Vadhako paṭiggaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. So taṃ jīvitā voropeti, āpatti sabbesaṃ pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmassa pāvada – ‘itthannāmo itthannāmassa pāvadatu – itthannāmo itthannāmaṃ jīvitā voropetū’’’ti, āpatti dukkaṭassa. So aññaṃ āṇāpeti, āpatti dukkaṭassa. Vadhako paṭiggaṇhāti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti; āṇāpakassa ca vadhakassa ca āpatti pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ jīvitā voropehī’’ti, āpatti dukkaṭassa. So gantvā puna paccāgacchati – ‘‘nāhaṃ sakkomi taṃ jīvitā voropetu’’nti. So puna āṇāpeti – ‘‘yadā sakkosi tadā taṃ jīvitā voropehī’’ti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ jīvitā voropehī’’ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī na sāveti – ‘‘mā ghātehī’’ti. So taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ jīvitā voropehī’’ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti – ‘‘mā ghātehī’’ti. So – ‘‘āṇatto ahaṃ tayā’’ti taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti. Vadhakassa āpatti pārājikassa.

Bhikkhu bhikkhuṃ āṇāpeti – ‘‘itthannāmaṃ jīvitā voropehī’’ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti – ‘‘mā ghātehī’’ti. So sādhūti oramati, ubhinnaṃ anāpatti.

175. Araho rahosaññī ullapati – ‘‘aho itthannāmo hato assā’’ti, āpatti dukkaṭassa. Raho arahosaññī ullapati – ‘‘aho itthannāmo hato assā’’ti, āpatti dukkaṭassa. Araho arahosaññī ullapati – ‘‘aho itthannāmo hato assā’’ti, āpatti dukkaṭassa . Raho rahosaññī ullapati – ‘‘aho itthannāmo hato assā’’ti, āpatti dukkaṭassa.

Kāyena saṃvaṇṇeti nāma kāyena vikāraṃ karoti – ‘‘yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’’ti, āpatti dukkaṭassa. Tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.

Vācāya saṃvaṇṇeti nāma vācāya bhaṇati – ‘‘yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’’ti, āpatti dukkaṭassa. Tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.

Kāyena vācāya saṃvaṇṇeti nāma kāyena ca vikāraṃ karoti, vācāya ca bhaṇati – ‘‘yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’’ti, āpatti dukkaṭassa. Tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.

Dūtena saṃvaṇṇeti nāma dūtassa sāsanaṃ āroceti – ‘‘yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’’ti, āpatti dukkaṭassa. Dūtassa sāsanaṃ sutvā marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.

176.Lekhāya saṃvaṇṇeti nāma lekhaṃ chindati – ‘‘yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’’ti, akkharakkharāya āpatti dukkaṭassa. Lekhaṃ passitvā marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.

Opātaṃ nāma manussaṃ uddissa opātaṃ khanati – ‘‘papatitvā marissatī’’ti, āpatti dukkaṭassa. Papatite dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Anodissa opātaṃ khanati – ‘‘yo koci papatitvā marissatī’’ti, āpatti dukkaṭassa. Manusso tasmiṃ papatati, āpatti dukkaṭassa. Papatite dukkhā vedanā uppajjati , āpatti thullaccayassa. Marati, āpatti pārājikassa. Yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatati, āpatti dukkaṭassa. Papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa. Marati, āpatti thullaccayassa. Tiracchānagato tasmiṃ papatati, āpatti dukkaṭassa. Papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa. Marati, āpatti pācittiyassa.

177.Apassenaṃ nāma apassene satthaṃ vā ṭhapeti visena vā makkheti dubbalaṃ vā karoti sobbhe vā narake vā papāte vā ṭhapeti – ‘‘papatitvā marissatī’’ti, āpatti dukkaṭassa. Satthena vā visena vā papatitena vā dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati , āpatti pārājikassa.

Upanikkhipanaṃ nāma asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā upanikkhipati – ‘‘iminā marissatī’’ti, āpatti dukkaṭassa. ‘‘Tena marissāmī’’ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.

Bhesajjaṃ nāma sappiṃ vā navanītaṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā deti – ‘‘imaṃ sāyitvā marissatī’’ti, āpatti dukkaṭassa. Taṃ sāyite dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa.

178.Rūpūpahāro nāma amanāpikaṃ rūpaṃ upasaṃharati bhayānakaṃ bheravaṃ – ‘‘imaṃ passitvā uttasitvā marissatī’’ti, āpatti dukkaṭassa. Taṃ passitvā uttasati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Manāpikaṃ rūpaṃ upasaṃharati [upasaṃharati pemanīyaṃ hadayaṅgamaṃ (syā.)] – ‘‘imaṃ passitvā alābhakena sussitvā marissatī’’ti, āpatti dukkaṭassa. Taṃ passitvā alābhakena sussati, āpatti thullaccayassa. Marati, āpatti pārājikassa.

Saddūpahāro nāma amanāpikaṃ saddaṃ upasaṃharati bhayānakaṃ bheravaṃ – ‘‘imaṃ sutvā uttasitvā marissatī’’ti, āpatti dukkaṭassa. Taṃ sutvā uttasati , āpatti thullaccayassa. Marati, āpatti pārājikassa. Manāpikaṃ saddaṃ upasaṃharati pemanīyaṃ hadayaṅgamaṃ – ‘‘imaṃ sutvā alābhakena sussitvā marissatī’’ti, āpatti dukkaṭassa. Taṃ sutvā alābhakena sussati, āpatti thullaccayassa. Marati , āpatti pārājikassa.

Gandhūpahāro nāma amanāpikaṃ gandhaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ [paṭikūlaṃ (?)] – ‘‘imaṃ ghāyitvā jegucchatā pāṭikulyatā marissatī’’ti, āpatti dukkaṭassa. Taṃ ghāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Manāpikaṃ gandhaṃ upasaṃharati – ‘‘imaṃ ghāyitvā alābhakena sussitvā marissatī’’ti, āpatti dukkaṭassa. Taṃ ghāyitvā alābhakena sussati, āpatti thullaccayassa. Marati, āpatti pārājikassa.

Rasūpahāro nāma amanāpikaṃ rasaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ [paṭikūlaṃ (?)] – ‘‘imaṃ sāyitvā jegucchatā pāṭikulyatā marissatī’’ti, āpatti dukkaṭassa. Taṃ sāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Manāpikaṃ rasaṃ upasaṃharati – ‘‘imaṃ sāyitvā alābhakena sussitvā marissatī’’ti, āpatti dukkaṭassa. Taṃ sāyitvā alābhakena sussati, āpatti thullaccayassa. Marati, āpatti pārājikassa.

Phoṭṭhabbūpahāro nāma amanāpikaṃ phoṭṭhabbaṃ upasaṃharati dukkhasamphassaṃ kharasamphassaṃ – ‘‘iminā phuṭṭho marissatī’’ti, āpatti dukkaṭassa. Tena phuṭṭhassa dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Manāpikaṃ phoṭṭhabbaṃ upasaṃharati sukhasamphassaṃ mudusamphassaṃ – ‘‘iminā phuṭṭho alābhakena sussitvā marissatī’’ti, āpatti dukkaṭassa. Tena phuṭṭho alābhakena sussati, āpatti thullaccayassa. Marati, āpatti pārājikassa.

Dhammūpahāro nāma nerayikassa nirayakathaṃ katheti – ‘‘imaṃ sutvā uttasitvā marissatī’’ti, āpatti dukkaṭassa. Taṃ sutvā uttasati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Kalyāṇakammassa saggakathaṃ katheti – ‘‘imaṃ sutvā adhimutto marissatī’’ti, āpatti dukkaṭassa. Taṃ sutvā adhimutto marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.

179.Ācikkhanā nāma puṭṭho bhaṇati – ‘‘evaṃ marassu. Yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’’ti, āpatti dukkaṭassa. Tāya ācikkhanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.

Anusāsanī nāma apuṭṭho bhaṇati – ‘‘evaṃ marassu. Yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī’’ti, āpatti dukkaṭassa. Tāya anusāsaniyā marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.

Saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā – ‘‘tena saṅketena taṃ jīvitā voropehī’’ti, āpatti dukkaṭassa. Tena saṅketena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa. Taṃ saṅketaṃ pure vā pacchā vā taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

Nimittakammaṃ nāma nimittaṃ karoti – ‘‘akkhiṃ vā nikhaṇissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi, tena nimittena taṃ jīvitā voropehī’’ti, āpatti dukkaṭassa. Tena nimittena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa. Taṃ nimittaṃ pure vā pacchā vā taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

Anāpatti asañcicca ajānantassa namaraṇādhippāyassa ummattakassa [ummattakassa khittacittassa vedanāṭṭassa (syā.)] ādikammikassāti.

Manussaviggahapārājikamhi paṭhamabhāṇavāro niṭṭhito.

Vinītavatthuuddānagāthā

Saṃvaṇṇanā nisīdanto, musalodukkhalena ca;

Vuḍḍhapabbajitābhisanno, aggavīmaṃsanāvisaṃ.

Tayo ca vatthukammehi, iṭṭhakāhipare tayo;

Vāsī gopānasī ceva, aṭṭakotaraṇaṃ pati.

Sedaṃ natthuñca sambāho, nhāpanabbhañjanena ca;

Uṭṭhāpento nipātento, annapānena māraṇaṃ.

Jāragabbho sapattī ca, mātā puttaṃ ubho vadhi;

Ubho na miyyare maddā, tāpaṃ vañjhā vijāyinī.

Patodaṃ niggahe yakkho, vāḷayakkhañca pāhiṇi;

Taṃ maññamāno pahari, saggañca nirayaṃ bhaṇe.

Āḷaviyā tayo rukkhā, dāyehi apare tayo;

Mā kilamesi na tuyhaṃ, takkaṃ sovīrakena cāti.

Vinītavatthu

180. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū kāruññena maraṇavaṇṇaṃ saṃvaṇṇesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi ‘‘bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā’’ti? Bhagavato etamatthaṃ ārocesuṃ. ‘‘Āpattiṃ tumhe, bhikkhave, āpannā pārājika’’nti.

Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake pilotikāya paṭicchannaṃ dārakaṃ nisīdanto ottharitvā māresi. Tassa kukkuccaṃ ahosi ‘‘bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno’’ti? Bhagavato etamatthaṃ ārocesi. ‘‘Anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, appaṭivekkhitvā āsane nisīditabbaṃ; yo nisīdeyya, āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññapento musale ussite ekaṃ musalaṃ aggahesi. Dutiyo musalo paripatitvā aññatarassa dārakassa matthake avatthāsi. So kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Asañcicca ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, asañciccā’’ti.

Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññapento udukkhalabhaṇḍikaṃ akkamitvā pavaṭṭesi. Aññataraṃ dārakaṃ ottharitvā māresi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, asañciccā’’ti.

Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca – ‘‘gaccha, bhante, saṅgho taṃ patimānetī’’ti piṭṭhiyaṃ gahetvā paṇāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, maraṇādhippāyo’’ti. ‘‘Anāpatti, bhikkhu, namaraṇādhippāyassā’’ti.

Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca – ‘‘gaccha, bhante, saṅgho taṃ patimānetī’’ti maraṇādhippāyo piṭṭhiyaṃ gahetvā paṇāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca – ‘‘gaccha, bhante, saṅgho taṃ patimānetī’’ti maraṇādhippāyo piṭṭhiyaṃ gahetvā paṇāmesi. So papatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa ; āpatti thullaccayassā’’ti.

181. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi . Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro piṇḍacāriko bhikkhu visagataṃ piṇḍapātaṃ labhitvā paṭikkamanaṃ haritvā bhikkhūnaṃ aggakārikaṃ adāsi. Te bhikkhū kālamakaṃsu. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, jānāmī’’ti. ‘‘Anāpatti, bhikkhu, ajānantassā’’ti.

Tena kho pana samayena aññataro bhikkhu vīmaṃsādhippāyo aññatarassa bhikkhuno visaṃ adāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Vīmaṃsādhippāyo ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

182. Tena kho pana samayena āḷavakā [āḷavikā (syā.)] bhikkhū vihāravatthuṃ karonti . Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi. Uparimena bhikkhunā duggahitā silā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, asañciccā’’ti.

Tena kho pana samayena āḷavakā bhikkhū vihāravatthuṃ karonti. Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṃ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena āḷavakā bhikkhū vihārassa kuṭṭaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi. Uparimena bhikkhunā duggahitā iṭṭhakā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpati, bhikkhu, asañciccā’’ti.

Tena kho pana samayena āḷavakā bhikkhū vihārassa kuṭṭaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake iṭṭhakaṃ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

183. Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi. Uparimena bhikkhunā duggahitā vāsī heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, asañciccā’’ti.

Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake vāsiṃ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi. Uparimena bhikkhunā duggahitā gopānasī heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, asañciccā’’ti.

Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake gopānasiṃ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā aṭṭakaṃ bandhanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca – ‘‘āvuso, atraṭṭhito bandhāhī’’ti. So tatraṭṭhito bandhanto paripatitvā kālamakāsi . Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Nāhaṃ, bhagavā, maraṇādhippāyo’’ti. ‘‘Anāpatti, bhikkhu, namaraṇādhippāyassā’’ti.

Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā aṭṭakaṃ bandhanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca – ‘‘āvuso, atraṭṭhito bandhāhī’’ti. So tatraṭṭhito bandhanto paripatitvā kālamakāsi…pe… paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu taṃ bhikkhuṃ etadavoca – ‘‘āvuso, ito otarāhī’’ti. So tena otaranto paripatitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati . Aññataro bhikkhu maraṇādhippāyo taṃ bhikkhuṃ etadavoca – ‘‘āvuso, ito otarāhī’’ti. So tena otaranto paripatitvā kālamakāsi…pe… paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito gijjhakūṭaṃ pabbataṃ abhiruhitvā papāte papatanto aññataraṃ vilīvakāraṃ ottharitvā māresi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, attānaṃ pātetabbaṃ. Yo pāteyya, āpatti dukkaṭassā’’ti.

Tena kho pana samayena chabbaggiyā bhikkhū gijjhakūṭaṃ pabbataṃ abhiruhitvā davāya silaṃ pavijjhiṃsu. Sā aññataraṃ gopālakaṃ ottharitvā māresi. Tesaṃ kukkuccaṃ ahosi …pe… ‘‘anāpatti, bhikkhave, pārājikassa. Na ca, bhikkhave, davāya silā pavijjhitabbā. Yo pavijjheyya, āpatti dukkaṭassā’’ti.

184. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sedesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti . Taṃ bhikkhū maraṇādhippāyā sedesuṃ. So bhikkhu kālamakāsi.…Pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhū natthuṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhū maraṇādhippāyā natthuṃ adaṃsu. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sambāhesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā sambāhesuṃ. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu nhāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā nhāpesuṃ. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū telena abbhañjiṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā telena abbhañjiṃsu. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā’’ti.

185. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū uṭṭhāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā uṭṭhāpesuṃ. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā’’ti .

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū nipātesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā nipātesuṃ. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū annaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū maraṇādhippāyā annaṃ adaṃsu. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu pānaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū maraṇādhippāyā pānaṃ adaṃsu. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave , pārājikassa; āpatti thullaccayassā’’ti.

186. Tena kho pana samayena aññatarā itthī pavutthapatikā jārena gabbhinī hoti. Sā kulūpakaṃ bhikkhuṃ etadavoca – ‘‘iṅghāyya gabbhapātanaṃ jānāhī’’ti. ‘‘Suṭṭhu, bhaginī’’ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti – ekā vañjhā, ekā vijāyinī. Vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘sace sā, bhante, vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghāyya, tassā gabbhapātanaṃ jānāhī’’ti .‘‘Suṭṭhu, bhaginī’’ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi, mātā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti – ekā vañjhā, ekā vijāyinī. Vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘sace sā, bhante, vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghāyya, tassā gabbhapātanaṃ jānāhī’’ti. ‘‘Suṭṭhu, bhaginī’’ti tassā gabbhapātanaṃ adāsi. Mātā kālamakāsi, dārako na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa ; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti – ekā vañjhā , ekā vijāyinī. Vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘sace sā, bhante, vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghāyya, tassā gabbhapātanaṃ jānāhī’’ti. ‘‘Suṭṭhu, bhaginī’’ti tassā gabbhapātanaṃ adāsi. Ubho kālamakaṃsu…pe… ubho na kālamakaṃsu. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

187. Tena kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘iṅghāyya, gabbhapātanaṃ jānāhī’’ti. ‘‘Tena hi, bhagini, maddassū’’ti. Sā maddāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘iṅghāyya, gabbhapātanaṃ jānāhī’’ti. ‘‘Tena hi, bhagini, tāpehī’’ti. Sā tāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññatarā vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘iṅghāyya, bhesajjaṃ jānāhi yenāhaṃ vijāyeyya’’nti. ‘‘Suṭṭhu, bhaginī’’ti tassā bhesajjaṃ adāsi . Sā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ etadavoca – ‘‘iṅghāyya, bhesajjaṃ jānāhi yenāhaṃ na vijāyeyya’’nti. ‘‘Suṭṭhu, bhaginī’’ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti , bhikkhu, pārājikassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ aṅgulipatodakena hāsesuṃ. So bhikkhu uttanto anassāsako kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, pārājikassā’’ti [pārājikassa, āpatti pācittiyassāti (syā.)].

Tena kho pana samayena sattarasavaggiyā bhikkhū chabbaggiyaṃ bhikkhuṃ kammaṃ karissāmāti ottharitvā māresuṃ. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, pārājikassā’’ti.

Tena kho pana samayena aññataro bhūtavejjako bhikkhu yakkhaṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ…pe… taṃ yakkhā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti .

Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi . Taṃ vāḷā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ…pe… taṃ vāḷā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ…pe… taṃ corā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

188. Tena kho pana samayena aññataro bhikkhu taṃ maññamāno taṃ jīvitā voropesi…pe… taṃ maññamāno aññaṃ jīvitā voropesi…pe… aññaṃ maññamāno taṃ jīvitā voropesi…pe… aññaṃ maññamāno aññaṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu tassa bhikkhuno pahāraṃ adāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu , namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno pahāraṃ adāsi. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu kalyāṇakammassa saggakathaṃ kathesi. So adhimutto kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo kalyāṇakammassa saggakathaṃ kathesi. So adhimutto kālamakāsi…pe… so adhimutto na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namaraṇādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi…pe… so uttasitvā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

189. Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā rukkhaṃ chindanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca – ‘‘āvuso, atraṭṭhito chindāhī’’ti. Taṃ tatraṭṭhitaṃ chindantaṃ rukkho ottharitvā māresi . Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, namaraṇādhippāyassā’’ti.

Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā rukkhaṃ chindanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca – ‘‘āvuso, atraṭṭhito chindāhī’’ti. Taṃ tatraṭṭhitaṃ chindantaṃ rukkho ottharitvā māresi…pe… rukkho ottharitvā na māresi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

190. Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ [āḷimpesuṃ (syā. ka.)]; manussā daḍḍhā kālamakaṃsu. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, namaraṇādhippāyassā’’ti.

Tena kho pana samayena chabbaggiyā bhikkhū maraṇādhippāyā dāyaṃ ālimpesuṃ. Manussā daḍḍhā kālamakaṃsu…pe… manussā daḍḍhā na kālamakaṃsu. Tesaṃ kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā’’ti.

191. Tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca – ‘‘āvuso, māyimaṃ kilamesi. Ekena pahārena jīvitā voropehī’’ti. ‘‘Suṭṭhu, bhante’’ti ekena pahārena jīvitā voropesi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca – ‘‘āvuso, māyimaṃ kilamesi . Ekena pahārena jīvitā voropehī’’ti. So – ‘‘nāhaṃ tuyhaṃ vacanaṃ karissāmī’’ti taṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā’’ti.

192. Tena kho pana samayena aññataro puriso ñātighare hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññataro bhikkhu te manusse etadavoca – ‘‘āvuso, icchatha imassa maraṇa’’nti? ‘‘Āma, bhante, icchāmā’’ti. ‘‘Tena hi takkaṃ pāyethā’’ti. Te taṃ takkaṃ pāyesuṃ. So kālamakāsi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro puriso kulaghare hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññatarā bhikkhunī te manusse etadavoca – ‘‘āvuso, icchatha imassa maraṇa’’nti? ‘‘Āmayye, icchāmā’’ti. ‘‘Tena hi loṇasovīrakaṃ pāyethā’’ti. Te taṃ loṇasovīrakaṃ pāyesuṃ. So kālamakāsi. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. ‘‘Āpattiṃ sā, bhikkhave, bhikkhunī āpannā pārājika’’nti.

Tatiyapārājikaṃ samattaṃ.

4. Catutthapārājikaṃ

193.[idaṃ vatthu pāci. 67] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu. Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Atha kho tesaṃ bhikkhūnaṃ etadahosi – ‘‘etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā’’ti? Ekacce evamāhaṃsu – ‘‘handa mayaṃ, āvuso, gihīnaṃ kammantaṃ adhiṭṭhema, evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā’’ti. Ekacce evamāhaṃsu – ‘‘alaṃ, āvuso, kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena! Handa mayaṃ , āvuso, gihīnaṃ dūteyyaṃ harāma, evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā’’ti. Ekacce evamāhaṃsu – ‘‘alaṃ, āvuso, kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena! Kiṃ gihīnaṃ dūteyyaṃ haṭena! Handa mayaṃ, āvuso, gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissāma – ‘asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī, asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño’ti. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā’’ti. ‘‘Esoyeva kho, āvuso, seyyo yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito’’ti.

194. Atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu – ‘‘asuko bhikkhu paṭhamassa jhānassa lābhī…pe… asuko bhikkhu chaḷabhiñño’’ti. Atha kho te manussā – ‘‘lābhā vata no, suladdhaṃ vata no, yesaṃ vata no evarūpā bhikkhū vassaṃ upagatā; na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā yathayime bhikkhū sīlavanto kalyāṇadhammā’’ti, te na tādisāni bhojanāni attanā paribhuñjanti mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Te na tādisāni khādanīyāni sāyanīyāni pānāni attanā khādanti sāyanti pivanti mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Atha kho te bhikkhū vaṇṇavā ahesuṃ pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā.

Āciṇṇaṃ kho panetaṃ vassaṃvuṭṭhānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhū vassaṃvuṭṭhā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena vesālī tena pakkamiṃsu. Anupubbena yena vesālī mahāvanaṃ kūṭāgārasālā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

Tena kho pana samayena disāsu vassaṃvuṭṭhā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā; vaggumudātīriyā pana bhikkhū vaṇṇavā honti pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca – ‘‘kacci, bhikkhave, khamanīyaṃ kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthā’’ti? ‘‘Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā. Samaggā ca mayaṃ, bhante, sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena kilamimhā’’ti. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti…pe… dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti – dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca – ‘‘yathā kathaṃ pana tumhe, bhikkhave, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthā’’ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ – ‘‘kacci pana vo, bhikkhave, bhūta’’nti? ‘‘Abhūtaṃ, bhagavā’’ti. Vigarahi buddho bhagavā – ‘‘ananucchavikaṃ, moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tumhe, moghapurisā, udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha! Varaṃ tumhehi, moghapurisā, tiṇhena govikantanena [govikattanena (sī. ka.)] kucchiṃ parikanto, na tveva udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito! Taṃ kissa hetu? Tato nidānañhi, moghapurisā, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeya. Ito nidānañca kho, moghapurisā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya’’…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi –

195. ‘‘Pañcime, bhikkhave, mahācorā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha, bhikkhave, ekaccassa mahācorassa evaṃ hoti – ‘kudāssu nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍissāmi hananto ghātento chindanto chedāpento pacanto pācento’ti! So aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍati hananto ghātento chindanto chedāpento pacanto pācento. Evameva kho, bhikkhave, idhekaccassa pāpabhikkhuno evaṃ hoti – ‘kudāssu nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carissāmi sakkato garukato mānito pūjito apacito gahaṭṭhānañceva pabbajitānañca, lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’nti ! So aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carati sakkato garukato mānito pūjito apacito gahaṭṭhānañceva pabbajitānañca, lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Ayaṃ, bhikkhave, paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahati. Ayaṃ, bhikkhave, dutiyo mahācoro santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ayaṃ, bhikkhave, tatiyo mahācoro santo saṃvijjamāno lokasmiṃ.

‘‘Puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni garuparikkhārāni, seyyathidaṃ – ārāmo ārāmavatthu vihāro vihāravatthu mañco pīṭhaṃ bhisi bimbohanaṃ [bimbohanaṃ (sī. syā.)] lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsī parasu [pharasu (sī. syā.)] kuṭhārī kudālo nikhādanaṃ valli veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ, tehi gihīṃ saṅgaṇhāti upalāpeti. Ayaṃ, bhikkhave, catuttho mahācoro santo saṃvijjamāno lokasmiṃ.

‘‘Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati. Taṃ kissa hetu? Theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto’’ti.

[saṃ. ni. 1.35] Aññathā santamattānaṃ, aññathā yo pavedaye;

Nikacca kitavasseva, bhuttaṃ theyyena tassa taṃ.

[dha. pa. 307 dhammapadepi] Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;

Pāpā pāpehi kammehi, nirayaṃ te upapajjare.

[dha. pa. 307 dhammapadepi] Seyyo ayoguḷo bhutto, tatto aggisikhūpamo;

Yañce bhuñjeyya dussīlo, raṭṭhapiṇḍaṃ asaññatoti.

Atha kho bhagavā te vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya – ‘iti jānāmi iti passāmī’ti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā āpanno visuddhāpekkho evaṃ vadeyya – ‘ajānamevaṃ, āvuso, avacaṃ jānāmi, apassaṃ passāmi. Tucchaṃ musā vilapi’nti, ayampi pārājiko hoti asaṃvāso’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

196. Tena kho pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākariṃsu. Tesaṃ aparena samayena rāgāyapi cittaṃ namati dosāyapi cittaṃ namati mohāyapi cittaṃ namati. Tesaṃ kukkuccaṃ ahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ. Mayañcamha adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino, adhimānena aññaṃ byākarimhā. Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā’’ti? Te āyasmato ānandassa etamatthaṃ ārocesuṃ. Āyasmā ānando bhagavato etamatthaṃ ārocesi. ‘‘Honti ye te, ānanda [honti yevānanda (syā.), honti te ānanda (sī.)], bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākaronti. Tañca kho etaṃ abbohārika’’nti.

‘‘Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

197.‘‘Yopana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya – ‘iti jānāmi iti passāmī’ti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā āpanno visuddhāpekkho evaṃ vadeyya – ‘ajānamevaṃ, āvuso, avacaṃ jānāmi, apassaṃ passāmi. Tucchaṃ musā vilapi’nti, aññatra adhimānā, ayampi pārājiko hoti asaṃvāso’’ti.

198.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Anabhijānanti asantaṃ abhūtaṃ asaṃvijjamānaṃ ajānanto apassanto attani kusalaṃ dhammaṃ – atthi me kusalo dhammoti.

[pāci. 70]Uttarimanussadhammo nāma jhānaṃ vimokkho [vimokkhaṃ (sī. syā.)] samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.

Attupanāyikanti te vā kusale dhamme attani upaneti attānaṃ vā tesu kusalesu dhammesu upaneti.

Ñāṇanti tisso vijjā. Dassananti yaṃ ñāṇaṃ taṃ dassanaṃ. Yaṃ dassanaṃ taṃ ñāṇaṃ.

Samudācareyyāti āroceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā.

Iti jānāmi iti passāmīti jānāmahaṃ ete dhamme, passāmahaṃ ete dhamme atthi ca ete dhammā mayi, ahañca etesu dhammesu sandissāmīti.

Tato aparena samayenāti yasmiṃ khaṇe samudāciṇṇaṃ hoti taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.

Samanuggāhīyamānoti yaṃ vatthu paṭiññātaṃ hoti tasmiṃ vatthusmiṃ samanuggāhīyamāno – ‘‘kinte adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī’’ti.

Asamanuggāhīyamānoti na kenaci vuccamāno.

Āpannoti pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā pārājikaṃ āpattiṃ āpanno hoti.

Visuddhāpekkhoti gihī vā hotukāmo upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero vā hotukāmo.

Ajānamevaṃ , āvuso, avacaṃ – jānāmi, apassaṃ passāmīti nāhaṃ ete dhamme jānāmi, nāhaṃ ete dhamme passāmi, natthi ca ete dhammā mayi, na cāhaṃ etesu dhammesu sandissāmīti.

Tucchaṃ musā vilapinti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.

Aññatra adhimānāti ṭhapetvā adhimānaṃ.

Ayampīti purime upādāya vuccati.

Pārājiko hotīti seyyathāpi nāma tālo matthakacchinno abhabbo puna virūḷhiyā, evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. Tena vuccati – ‘‘pārājiko hotī’’ti.

Asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā – eso saṃvāso nāma. So tena saddhiṃ natthi. Tena vuccati – ‘‘asaṃvāso’’ti.

199.Uttarimanussadhammo nāma jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.

[pāci. 70]Jhānanti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.

[pāci. 70]Vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho.

[pāci. 70]Samādhīti suññato samādhi animitto samādhi appaṇihito samādhi.

[pāci. 70]Samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā samāpatti.

[pāci. 70]Ñāṇadassananti tisso vijjā.

[pāci. 70]Maggabhāvanāti cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.

[pāci. 70]Phalasacchikiriyāti sotāpattiphalassa sacchikiriyā, sakadāgāmiphalassa sacchikiriyā, anāgāmiphalassa sacchikiriyā, arahattassa [arahattaphalassa (syā.)] sacchikiriyā.

[pāci. 70]Kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ.

[pāci. 70]Vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā, dosā cittaṃ vinīvaraṇatā, mohā cittaṃ vinīvaraṇatā.

[pāci. 70]Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati, catutthena jhānena suññāgāre abhirati.

200. Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa, pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

Catūhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.

Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ.

Chahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

Sattahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

201. Tīhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

Catūhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.

Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

Chahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

Sattahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

202. Tīhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

Catūhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.

Pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

Chahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

Sattahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

203. Tīhākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

Catūhākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.

Pañcahākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti , bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

Chahākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

Sattahākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

204. Tīhākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

Catūhākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.

Pañcahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

Chahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

Sattahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

205. Tīhākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.

Catūhākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.

Pañcahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

Chahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

Sattahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Yathā idaṃ paṭhamaṃ jhānaṃ vitthāritaṃ taṃ sabbampi vitthāretabbaṃ.

206. Tīhākārehi…pe… sattahākārehi dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… catutthassa jhānassa lābhīmhi… vasīmhi… catutthaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

207. Tīhākārehi suññataṃ vimokkhaṃ… animittaṃ vimokkhaṃ… appaṇihitaṃ vimokkhaṃ… samāpajjiṃ… samāpajjāmi… samāpanno… appaṇihitassa vimokkhassa lābhīmhi… vasīmhi… appaṇihito vimokkho sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa…pe….

Tīhākārehi suññataṃ samādhiṃ… animittaṃ samādhiṃ… appaṇihitaṃ samādhiṃ samāpajjiṃ… samāpajjāmi… samāpanno… appaṇihitassa samādhissa lābhīmhi… vasīmhi… appaṇihito samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi suññataṃ samāpattiṃ… animittaṃ samāpattiṃ… appaṇihitaṃ samāpattiṃ samāpajjiṃ… samāpajjāmi… samāpanno… appaṇihitāya samāpattiyā lābhīmhi… vasīmhi… appaṇihitā samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi tisso vijjā samāpajjiṃ… samāpajjāmi samāpanno… tissannaṃ vijjānaṃ lābhīmhi… vasīmhi… tisso vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi cattāro satipaṭṭhāne… cattāro sammappadhāne… cattāro iddhipāde samāpajjiṃ… samāpajjāmi… samāpanno… catunnaṃ iddhipādānaṃ lābhīmhi… vasīmhi… cattāro iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi pañcindriyāni… pañca balāni samāpajjiṃ… samāpajjāmi… samāpanno … pañcannaṃ balānaṃ lābhīmhi… vasīmhi… pañcabalāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi satta bojjhaṅge samāpajjiṃ… samāpajjāmi… samāpanno… sattannaṃ bojjhaṅgānaṃ lābhīmhi… vasīmhi… satta bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ… samāpajjāmi… samāpanno… ariyassa aṭṭhaṅgikassa maggassa lābhīmhi… vasīmhi… ariyo aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ samāpajjiṃ… samāpajjāmi… samāpanno… arahattassa lābhīmhi vasīmhi arahattaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .

Tīhākārehi rāgo me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi doso me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi moho me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi rāgā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi …pe… sattahākārehi mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Suddhikaṃ niṭṭhitaṃ.

208. Tīhākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa dutiyassa ca jhānassa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa…pe….

Tīhākārehi paṭhamañca jhānaṃ tatiyañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa tatiyassa ca jhānassa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ tatiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi paṭhamañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa catutthassa ca jhānassa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi paṭhamañca jhānaṃ suññatañca vimokkhaṃ… paṭhamañca jhānaṃ animittañca vimokkhaṃ… paṭhamañca jhānaṃ appaṇihitañca vimokkhaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa appaṇihitassa ca vimokkhassa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ appaṇihito ca vimokkho sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi paṭhamañca jhānaṃ suññatañca samādhiṃ… paṭhamañca jhānaṃ animittañca samādhiṃ… paṭhamañca jhānaṃ appaṇihitañca samādhiṃ samāpajjiṃ… samāpajjāmi… samāpanno paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ appaṇihito ca samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi paṭhamañca jhānaṃ suññatañca samāpattiṃ… paṭhamañca jhānaṃ animittañca samāpattiṃ… paṭhamañca jhānaṃ appaṇihitañca samāpattiṃ samāpajjiṃ… samāpajjāmi… samāpanno paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhīmhi… vasīmhi… paṭhamañca jhānaṃ appaṇihitā ca samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi paṭhamañca jhānaṃ tisso ca vijjā samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa tissannañca vijjānaṃ lābhīmhi… vasīmhi… paṭhamañca jhānaṃ tisso ca vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi paṭhamañca jhānaṃ cattāro ca satipaṭṭhāne… paṭhamañca jhānaṃ cattāro ca sammappadhāne… paṭhamañca jhānaṃ cattāro ca iddhipāde samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa catunnañca iddhipādānaṃ lābhīmhi… vasīmhi… paṭhamañca jhānaṃ cattāro ca iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi paṭhamañca jhānaṃ pañca ca indriyāni… paṭhamañca jhānaṃ pañca ca balāni samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa pañcannañca balānaṃ lābhīmhi… vasīmhi… paṭhamañca jhānaṃ pañca ca balāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

209. Tīhākārehi paṭhamañca jhānaṃ satta ca bojjhaṅge samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa sattannañca bojjhaṅgānaṃ lābhīmhi… vasīmhi… paṭhamañca jhānaṃ satta ca bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi paṭhamañca jhānaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhīmhi vasīmhi… paṭhamañca jhānaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi paṭhamañca jhānaṃ sotāpattiphalañca… paṭhamañca jhānaṃ sakadāgāmiphalañca… paṭhamañca jhānaṃ anāgāmiphalañca… paṭhamañca jhānaṃ arahattañca samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa arahattassa ca lābhīmhi… vasīmhi… paṭhamañca jhānaṃ arahattañca sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi paṭhamañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ sacchikataṃ mayā, rāgo ca me catto… doso ca me catto… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi…pe… sattahākārehi paṭhamañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ sacchikataṃ mayā, rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇaṃ… mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Khaṇḍacakkaṃ niṭṭhitaṃ.

210. Tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… dutiyassa ca jhānassa tatiyassa ca jhānassa lābhīmhi… vasīmhi… dutiyañca jhānaṃ tatiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi dutiyañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… dutiyassa ca jhānassa catutthassa ca jhānassa lābhīmhi… vasīmhi… dutiyañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi dutiyañca jhānaṃ suññatañca vimokkhaṃ… animittañca vimokkhaṃ… appaṇihitañca vimokkhaṃ… suññatañca samādhiṃ… animittañca samādhiṃ… appaṇihitañca samādhiṃ… suññatañca samāpattiṃ… animittañca samāpattiṃ… appaṇihitañca samāpattiṃ… tisso ca vijjā… cattāro ca satipaṭṭhāne… cattāro ca sammappadhāne… cattāro ca iddhipāde… pañca ca indriyāni… pañca ca balāni… satta ca bojjhaṅge… ariyañca aṭṭhaṅgikaṃ maggaṃ… sotāpattiphalañca… sakadāgāmiphalañca… anāgāmiphalañca… arahattañca samāpajjiṃ… samāpajjāmi… samāpanno… dutiyassa ca jhānassa arahattassa ca lābhīmhi… vasīmhi… dutiyañca jhānaṃ arahattañca sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi dutiyañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… dutiyassa ca jhānassa lābhīmhi… vasīmhi… dutiyañca jhānaṃ sacchikataṃ mayā, rāgo ca me catto… doso ca me catto… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇaṃ… mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi …pe… sattahākārehi dutiyañca jhānaṃ paṭhamañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhīmhi… vasīmhi… dutiyañca jhānaṃ paṭhamañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa…pe… vinidhāya bhāvaṃ.

Baddhacakkaṃ.

Evaṃ ekekaṃ mūlaṃ kātuna baddhacakkaṃ parivattakaṃ kattabbaṃ.

Idaṃ saṃkhittaṃ.

211. Tīhākārehi tatiyañca jhānaṃ catutthañca jhānaṃ…pe… tatiyañca jhānaṃ arahattañca samāpajjiṃ… samāpajjāmi… samāpanno… tatiyassa ca jhānassa arahattassa ca lābhīmhi… vasīmhi… tatiyañca jhānaṃ arahattañca sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi tatiyañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… tatiyassa ca jhānassa lābhīmhi… vasīmhi… tatiyañca jhānaṃ sacchikataṃ mayā, rāgo ca me catto… doso ca me catto… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇaṃ… mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi tatiyañca jhānaṃ paṭhamañca jhānaṃ… tatiyañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… tatiyassa ca jhānassa dutiyassa ca jhānassa lābhīmhi… vasīmhi… tatiyañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīkārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ…pe… dutiyañca jhānaṃ… tatiyañca jhānaṃ… catutthañca jhānaṃ samāpajjiṃ samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ catutthassa ca jhānassa lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ catutthañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

212. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca vimokkhaṃ… animittañca vimokkhaṃ… appaṇihitañca vimokkhaṃ samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ appaṇihitassa ca vimokkhassa lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ appaṇihito ca vimokkho sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca samādhiṃ… animittañca samādhiṃ… appaṇihitañca samādhiṃ samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ appaṇihitassa ca samādhissa lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ appaṇihito ca samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca samāpattiṃ… animittañca samāpattiṃ… appaṇihitañca samāpattiṃ samāpajjiṃ samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ appaṇihitāya ca samāpattiyā lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ appaṇihitā ca samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ tisso ca vijjā samāpajjiṃ… samāpajjāmi… samāpanno… ‘mohā ca me cittaṃ vinīvaraṇaṃ tissannañca vijjānaṃ lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ tisso ca vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ cattāro ca satipaṭṭhāne… cattāro ca sammappadhāne… cattāro ca iddhipāde samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ catunnañca iddhipādānaṃ lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ cattāro ca iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

213. Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ pañca ca indriyāni… pañca ca balāni samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ pañcannañca balānaṃ lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ pañca ca balāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ satta ca bojjhaṅge samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ sattannañca bojjhaṅgānaṃ lābhīmhi … vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ satta ca bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ ariyassa ca aṭṭhaṅgikassa maggassa lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ sotāpattiphalañca… sakadāgāmiphalañca… anāgāmiphalañca… arahattañca samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ arahattassa ca lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ arahattañca sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ, rāgo ca me catto… doso ca me catto… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.

Tīhākārehi…pe… sattahākārehi mohā ca me cittaṃ vinīvaraṇaṃ rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Ekamūlakaṃ niṭṭhitaṃ. [ekamūlakaṃ saṅkhittaṃ niṭṭhitaṃ (syā.)]

Yathā ekamūlakaṃ vitthāritaṃ evameva dumūlakādipi vitthāretabbaṃ.

Idaṃ sabbamūlakaṃ

214. Tīhākārehi …pe… sattahākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ… samāpajjāmi… samāpanno…pe… rāgo ca me catto, doso ca me catto, moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Sabbamūlakaṃ niṭṭhitaṃ.

Suddhikavārakathā niṭṭhitā.

215. Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo dutiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo tatiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo catutthaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

Tīhākārehi …pe… sattahākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo suññataṃ vimokkhaṃ… animittaṃ vimokkhaṃ… appaṇihitaṃ vimokkhaṃ… suññataṃ samādhiṃ… animittaṃ samādhiṃ… appaṇihitaṃ samādhiṃ… suññataṃ samāpattiṃ… animittaṃ samāpattiṃ… appaṇihitaṃ samāpattiṃ… tisso vijjā… cattāro satipaṭṭhāne… cattāro sammappadhāne… cattāro iddhipāde… pañcindriyāni… pañca balāni… satta bojjhaṅge… ariyaṃ aṭṭhaṅgikaṃ maggaṃ… sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ samāpajjiṃ…pe… rāgo me catto… doso me catto… moho me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā me cittaṃ vinīvaraṇaṃ… dosā me cittaṃ vinīvaraṇaṃ… mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Vatthuvisārakassa ekamūlakassa khaṇḍacakkaṃ niṭṭhitaṃ.

216. Tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo tatiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

Tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo catutthaṃ jhānaṃ samāpajjinti…pe… mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

Tīhākārehi…pe… sattahākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa ; na paṭivijānantassa āpatti thullaccayassa…pe… vinidhāya bhāvaṃ.

Vatthuvisārakassa ekamūlakassa baddhacakkaṃ.

Mūlaṃ saṃkhittaṃ.

217. Tīhākārehi mohā me cittaṃ vinīvaraṇanti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

Tīhākārehi…pe… sattahākārehi mohā me cittaṃ vinīvaraṇanti vattukāmo dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa…pe… vinidhāya bhāvaṃ.

Vatthuvisārakassa ekamūlakaṃ niṭṭhitaṃ.

Yathā ekamūlakaṃ vitthāritaṃ evameva dumūlakādipi vitthāretabbaṃ.

Idaṃ sabbamūlakaṃ

218. Tīhākārehi…pe… sattahākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ…pe… rāgo ca me catto… doso ca me catto… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇanti vattukāmo mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa. [[ ] etthantare pāṭhā syāmapotthake natthi]

219. Tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ…pe… rāgo ca me catto… doso ca me catto… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇaṃ… mohā ca me cittaṃ vinīvaraṇanti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

Tīhākārehi tatiyañca jhānaṃ catutthañca jhānaṃ…pe… mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ samāpajjinti vattukāmo dutiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.

Tīhākārehi…pe… sattahākārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ…pe… rāgā ca me cittaṃ vinīvaraṇanti vattukāmo dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa ; na paṭivijānantassa āpatti thullaccayassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Vatthuvisārakassa sabbamūlakaṃ niṭṭhitaṃ.

Vatthuvisārakassa cakkapeyyālaṃ niṭṭhitaṃ.

Vatthukāmavārakathā niṭṭhitā.

220. Tīhākārehi yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji… samāpajjati… samāpanno… so bhikkhu paṭhamassa jhānassa lābhī… vasī… tena bhikkhunā paṭhamaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa.

Catūhākārehi … pañcahākārehi… chahākārehi… sattahākārehi yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji… samāpajjati… samāpanno… so bhikkhu paṭhamassa jhānassa lābhī… vasī… tena bhikkhunā paṭhamaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… suññataṃ vimokkhaṃ… animittaṃ vimokkhaṃ… appaṇihitaṃ vimokkhaṃ… suññataṃ samādhiṃ… animittaṃ samādhiṃ… appaṇihitaṃ samādhiṃ… suññataṃ samāpattiṃ… animittaṃ samāpattiṃ… appaṇihitaṃ samāpattiṃ… tisso vijjā… cattāro satipaṭṭhāne… cattāro sammappadhāne… cattāro iddhipāde… pañca indriyāni… pañca balāni… satta bojjhaṅge… ariyaṃ aṭṭhaṅgikaṃ maggaṃ… sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ samāpajji… samāpajjati… samāpanno… so bhikkhu arahattassa lābhī… vasī… tena bhikkhunā arahattaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa.

Tīhākārehi yo te vihāre vasi, tassa bhikkhuno rāgo catto… doso catto… moho catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa.

Tīhākārehi…pe… sattahākārehi yo te vihāre vasi, tassa bhikkhuno rāgā cittaṃ vinīvaraṇaṃ… dosā cittaṃ vinīvaraṇaṃ… mohā cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa…pe… pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi…pe… sattahākārehi yo te vihāre vasi so bhikkhu suññāgāre paṭhamaṃ jhānaṃ… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpajji … samāpajjati… samāpanno… so bhikkhu suññāgāre catutthassa jhānassa lābhī… vasī… tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti, musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Yathā idaṃ vitthāritaṃ evameva sesānipi vitthāretabbāni.

221. Tīhākārehi…pe… sattahākārehi yo te cīvaraṃ paribhuñji… yo te piṇḍapātaṃ paribhuñji… yo te senāsanaṃ paribhuñji… yo te gilānappaccayabhesajjaparikkhāraṃ paribhuñji so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji… samāpajjati… samāpanno… so bhikkhu suññāgāre catutthassa jhānassa lābhī… vasī… tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa…pe… vinidhāya bhāvaṃ.

Tīhākārehi…pe… sattahākārehi yena te vihāro paribhutto… yena te cīvaraṃ paribhuttaṃ… yena te piṇḍapāto paribhutto… yena te senāsanaṃ paribhuttaṃ… yena te gilānappaccayabhesajjaparikkhāro paribhutto… so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji… samāpajjati… samāpanno… so bhikkhu suññāgāre catutthassa jhānassa lābhī… vasī… tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa…pe… vinidhāya bhāvaṃ.

Tīhākārehi …pe… sattahākārehi yaṃ tvaṃ āgamma vihāraṃ adāsi… cīvaraṃ adāsi… piṇḍapātaṃ adāsi… senāsanaṃ adāsi… gilānappaccayabhesajjaparikkhāraṃ adāsi so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji… samāpajjati… samāpanno… so bhikkhu suññāgāre catutthassa jhānassa lābhī… vasī… tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa. Pubbevassa hoti musā bhaṇissanti , bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Peyyālapannarasakaṃ niṭṭhitaṃ.

Paccayappaṭisaṃyuttavārakathā niṭṭhitā.

Uttarimanussadhammacakkapeyyālaṃ niṭṭhitaṃ.

222. Anāpatti adhimānena, anullapanādhippāyassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.

Vinītavatthuuddānagāthā

Adhimāne [adhimānena (pī.)] araññamhi, piṇḍopajjhāriyāpatho;

Saṃyojanā rahodhammā, vihāro paccupaṭṭhito.

Na dukkaraṃ vīriyamathopi maccuno;

Bhāyāvuso vippaṭisāri sammā;

Viriyena yogena ārādhanāya;

Atha vedanāya adhivāsanā duve.

Brāhmaṇe pañca vatthūni, aññaṃ byākaraṇā tayo;

Agārāvaraṇā kāmā, rati cāpi apakkami.

Aṭṭhi pesi ubho gāvaghātakā;

Piṇḍo sākuṇiko nicchavi orabbhi;

Asi ca sūkariko satti māgavi;

Usu ca kāraṇiko sūci sārathi.

Yo ca sibbīyati sūcako hi so;

Aṇḍabhāri ahu gāmakūṭako;

Kūpe nimuggo hi so pāradāriko;

Gūthakhādī ahu duṭṭhabrāhmaṇo.

Nicchavitthī aticārinī ahu;

Maṅgulitthī ahu ikkhaṇitthikā;

Okilinī hi sapattaṅgārokiri;

Sīsacchinno ahu coraghātako.

Bhikkhu bhikkhunī sikkhamānā;

Sāmaṇero atha sāmaṇerikā;

Kassapassa vinayasmiṃ pabbajaṃ;

Pāpakammamakariṃsu tāvade.

Tapodā rājagahe yuddhaṃ, nāgānogāhanena ca;

Sobhito arahaṃ bhikkhu, pañcakappasataṃ sareti.

Vinītavatthu

223. Tena kho pana samayena aññataro bhikkhu adhimānena aññaṃ byākāsi. Tassa kukkuccaṃ ahosi – ‘‘bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno’’ti? Bhagavato etamatthaṃ ārocesi. ‘‘Anāpatti, bhikkhu, adhimānenā’’ti.

Tena kho pana samayena aññataro bhikkhu paṇidhāya araññe viharati – ‘‘evaṃ maṃ jano sambhāvessatī’’ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, paṇidhāya araññe vatthabbaṃ. Yo vaseyya, āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu paṇidhāya piṇḍāya carati – ‘‘evaṃ maṃ jano sambhāvessatī’’ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, paṇidhāya piṇḍāya caritabbaṃ. Yo careyya, āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca – ‘‘ye, āvuso, amhākaṃ upajjhāyassa saddhivihārikā sabbeva arahanto’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Ullapanādhippāyo ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca – ‘‘ye, āvuso, amhākaṃ upajjhāyassa antevāsikā sabbeva mahiddhikā mahānubhāvā’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Ullapanādhippāyo ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu paṇidhāya caṅkamati… paṇidhāya tiṭṭhati… paṇidhāya nisīdati… paṇidhāya seyyaṃ kappeti – ‘‘evaṃ maṃ jano sambhāvessatī’’ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, paṇidhāya seyyā kappetabbā. Yo kappeyya, āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha – ‘‘mayhampi, āvuso, saṃyojanā pahīnā’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

224. Tena kho pana samayena aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati. Paracittavidū bhikkhu taṃ bhikkhuṃ apasādesi – ‘‘mā, āvuso, evarūpaṃ abhaṇi. Nattheso tuyha’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati. Devatā taṃ bhikkhuṃ apasādesi – ‘‘mā, bhante, evarūpaṃ abhaṇi. Nattheso tuyha’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā’’ti.

Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca – ‘‘yo, āvuso , tuyhaṃ vihāre vasati so bhikkhu arahā’’ti . So ca tassa vihāre vasati. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Ullapanādhippāyo ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca – ‘‘yaṃ tvaṃ, āvuso, upaṭṭhesi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena so bhikkhu arahā’’ti. So ca taṃ upaṭṭheti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Ullapanādhippāyo ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

225. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – ‘‘atthāyasmato uttarimanussadhammo’’ti? ‘‘Nāvuso, dukkaraṃ aññaṃ byākātu’’nti. Tassa kukkuccaṃ ahosi – ‘‘ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ. Ahañcamhi na bhagavato sāvako. Kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno’’ti? Bhagavato etamatthaṃ ārocesi. ‘‘Kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Anullapanādhippāyo ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, anullapanādhippāyassā’’ti .

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – ‘‘atthāyasmato uttarimanussadhammo’’ti? ‘‘Ārādhanīyo kho, āvuso, dhammo āraddhavīriyenā’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, anullapanādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – ‘‘mā kho, āvuso, bhāyī’’ti. Nāhaṃ, āvuso, maccuno bhāyāmī’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, anullapanādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – ‘‘mā kho, āvuso, bhāyī’’ti. ‘‘Yo nūnāvuso, vippaṭisārī assa so bhāyeyyā’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, anullapanādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – ‘‘atthāyasmato uttarimanussadhammo’’ti? ‘‘Ārādhanīyo kho, āvuso, dhammo sammāpayuttenā’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, anullapanādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – ‘‘atthāyasmato uttarimanussadhammo’’ti? ‘‘Ārādhanīyo kho, āvuso, dhammo āraddhavīriyenā’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, anullapanādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – ‘‘atthāyasmato uttarimanussadhammo’’ti? ‘‘Ārādhanīyo kho, āvuso, dhammo yuttayogenā’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, anullapanādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – ‘‘kaccāvuso, khamanīyaṃ, kacci yāpanīya’’nti? ‘‘Nāvuso, sakkā yena vā tena vā adhivāsetu’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, anullapanādhippāyassā’’ti.

Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – ‘‘kaccāvuso khamanīyaṃ, kacci yāpanīya’’nti? ‘‘Nāvuso, sakkā puthujjanena adhivāsetu’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Ullapanādhippāyo ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā’’ti.

226. Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca – ‘‘āyantu, bhonto arahanto’’ti. Tesaṃ kukkuccaṃ ahosi – ‘‘mayañcamha na arahanto [anarahanto (sī.)]. Ayañca brāhmaṇo amhe arahantavādena samudācarati. Kathaṃ nu kho amhehi paṭipajjitabba’’nti? Bhagavato etamatthaṃ ārocesuṃ. ‘‘Anāpatti, bhikkhave, pasādabhaññe’’ti.

Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca – ‘‘nisīdantu, bhonto arahanto’’ti… ‘‘bhuñjantu, bhonto arahanto’’ti… ‘‘tappentu, bhonto arahanto’’ti… ‘‘gacchantu, bhonto arahanto’’ti. Tesaṃ kukkuccaṃ ahosi – ‘‘mayañcamha na arahanto . Ayañca brāhmaṇo amhe arahantavādena samudācarati. Kathaṃ nu kho amhehi paṭipajjitabba’’nti? Bhagavato etamatthaṃ ārocesuṃ. ‘‘Anāpatti, bhikkhave, pasādabhaññe’’ti.

Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha – ‘‘mayhampi, āvuso, āsavā pahīnā’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha – ‘‘mayhampi, āvuso, ete dhammā saṃvijjantī’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha – ‘‘ahampāvuso, tesu dhammesu sandissāmī’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ , bhikkhu, āpanno pārājika’’nti.

Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ – ‘‘ehi, bhante, agāraṃ ajjhāvasā’’ti. ‘‘Abhabbo kho, āvuso, mādiso agāraṃ ajjhāvasitu’’nti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, anullapanādhippāyassā’’ti.

227. Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ – ‘‘ehi, bhante, kāme paribhuñjā’’ti. ‘‘Āvaṭā me, āvuso, kāmā’’ti. Tassa kukkuccaṃ ahosi…pe… ‘‘anāpatti, bhikkhu, anullapanādhippāyassā’’ti.

Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ – ‘‘abhiramasi, bhante’’ti? ‘‘Abhirato ahaṃ, āvuso, paramāya abhiratiyā’’ti. Tassa kukkuccaṃ ahosi. ‘‘Ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ! Ahañcamhi na bhagavato sāvako. Kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno’’ti? Bhagavato etamatthaṃ ārocesi. ‘‘Kiṃcitto tvaṃ, bhikkhū’’ti? ‘‘Anullapanādhippāyo ahaṃ, bhagavā’’ti. ‘‘Anāpatti, bhikkhu, anullapanādhippāyassā’’ti.

Tena kho pana samayena sambahulā bhikkhū katikaṃ katvā aññatarasmiṃ āvāse vassaṃ upagacchiṃsu – ‘‘yo imamhā āvāsā paṭhamaṃ pakkamissati taṃ mayaṃ arahāti jānissāmā’’ti. Aññataro bhikkhu – ‘‘maṃ arahāti jānantū’’ti, tamhā āvāsā paṭhamaṃ pakkāmi. Tassa kukkuccaṃ ahosi…pe… ‘‘āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti.

228.[imāni vatthuni saṃ. ni. 2.202 āgatāni] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yenāyasmā lakkhaṇo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca – ‘‘āyāmāvuso lakkhaṇa, rājagahaṃ piṇḍāya pavisissāmā’’ti. ‘‘Evamāvuso’’ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi. Atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘‘ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā’’ti? ‘‘Akālo kho, āvuso lakkhaṇa, etassa pañhassa [pañhassa byākaraṇāya (syā.)]. Bhagavato maṃ santike etaṃ pañhaṃ pucchāti. Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘‘idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā’’ti? ‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā phāsuḷantarikāhi vituḍenti [vitudenti vitacchenti virājenti (syā.)]. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ, āvuso, etadahosi – ‘acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpopi nāma satto bhavissati! Evarūpopi nāma yakkho bhavissati! Evarūpopi nāma attabhāvappaṭilābho bhavissatī’’’ti! Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī’’ti. Atha kho bhagavā bhikkhū āmantesi – ‘‘cakkhubhūtā vata, bhikkhave, sāvakā viharanti. Ñāṇabhūtā vata, bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so, bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na byākāsiṃ. Ahañcetaṃ byākareyyaṃ pare ca me na saddaheyyuṃ. Ye me na saddaheyyuṃ tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso, bhikkhave, satto imasmiṃyeva rājagahe goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvappaṭilābhaṃ paṭisaṃvedeti. Saccaṃ, bhikkhave, moggallāno āha. Anāpatti, bhikkhave, moggallānassā’’ti.

229. ‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti [vitudenti vitacchenti virājenti (syā.)]. Sā sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe goghātako ahosi…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sākuṇiko ahosi…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe orabbhiko ahosi…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ . Tassa te asī uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sūkariko ahosi…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe māgaviko ahosi…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te usū uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe kāraṇiko ahosi…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sārathiko ahosi…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti; mukhe pavisitvā urato nikkhamanti; ure pavisitvā udarato nikkhamanti; udare pavisitvā ūrūhi nikkhamanti; ūrūsu pavisitvā jaṅghāhi nikkhamanti; jaṅghāsu pavisitvā pādehi nikkhamanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sūcako ahosi…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ. So gacchantopi teva aṇḍe khandhe āropetvā gacchati, nisīdantopi tesveva aṇḍesu nisīdati. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe gāmakūṭo ahosi…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe pāradāriko ahosi…pe….

‘‘Idhāhaṃ , āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ ubhohi hatthehi gūthaṃ khādantaṃ…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyo [doṇiyo (itipi)] gūthassa pūrāpetvā kālaṃ ārocāpetvā etadavoca – ‘ato [ito (syā.) aho (itipi)], bhonto, yāvadatthaṃ bhuñjantu ceva harantu cā’’’ti…pe….

230. ‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. Sā sudaṃ aṭṭassaraṃ karoti…pe… esā, bhikkhave, itthī imasmiṃyeva rājagahe aticārinī ahosi…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguliṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. Sā sudaṃ aṭṭassaraṃ karoti…pe… esā, bhikkhave, itthī imasmiṃyeva rājagahe ikkhaṇikā ahosi…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiriniṃ vehāsaṃ gacchantiṃ. Sā sudaṃ aṭṭassaraṃ karoti…pe… esā, bhikkhave , itthī kāliṅgassa rañño aggamahesī ahosi. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asīsakaṃ kabandhaṃ vehāsaṃ gacchantaṃ. Tassa ure akkhīni ceva honti mukhañca. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe hāriko nāma coraghātako ahosi…pe….

‘‘Idhāhaṃ , āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhūto. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi…pe….

‘‘Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuniṃ… addasaṃ sikkhamānaṃ… addasaṃ sāmaṇeraṃ… addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhūto. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ, āvuso, etadahosi – ‘acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpopi nāma satto bhavissati! Evarūpopi nāma yakkho bhavissati! Evarūpopi nāma attabhāvappaṭilābho bhavissatī’’’ti! Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī’’ti.

Atha kho bhagavā bhikkhū āmantesi – ‘‘cakkhubhūtā vata, bhikkhave, sāvakā viharanti. Ñāṇabhūtā vata , bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati! Pubbeva me sā, bhikkhave, sāmaṇerī diṭṭhā ahosi. Api cāhaṃ na byākāsiṃ. Ahañcetaṃ byākareyyaṃ pare ca me na saddaheyyuṃ. Ye me na saddaheyyuṃ tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā, bhikkhave, sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvappaṭilābhaṃ paṭisaṃvedeti. Saccaṃ, bhikkhave, moggallāno āha. Anāpatti, bhikkhave, moggallānassā’’ti.

231. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi – ‘‘yatāyaṃ, āvuso, tapodā sandati so daho acchodako sītodako sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphantī’’ti. Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā mahāmoggallāno evaṃ vakkhati – ‘yatāyaṃ, āvuso , tapodā sandati so daho acchodako sītodako sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphantī’ti. Atha ca panāyaṃ tapodā kuthitā sandati. Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī’’ti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Yatāyaṃ, bhikkhave, tapodā sandati so daho acchodako sītodako sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphanti. Api cāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati. Tenāyaṃ tapodā kuthitā sandati. Saccaṃ, bhikkhave, moggallāno āha. Anāpatti, bhikkhave, moggallānassā’’ti.

Tena kho pana samayena rājā māgadho seniyo bimbisāro licchavīhi saddhiṃ saṅgāmento pabhaggo ahosi. Atha rājā pacchā senaṃ saṅkaḍḍhitvā licchavayo parājesi. Saṅgāme ca nandi carati – ‘‘raññā licchavī pabhaggā’’ti. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi – ‘‘rājā, āvuso, licchavīhi pabhaggo’’ti. Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā mahāmoggallāno evaṃ vakkhati – ‘rājā , āvuso, licchavīhi pabhaggo’ti! Saṅgāme ca nandiṃ carati – ‘raññā licchavī pabhaggā’ti! Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī’’ti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Paṭhamaṃ, bhikkhave, rājā licchavīhi pabhaggo. Atha rājā pacchā senaṃ saṅkaḍḍhitvā licchavayo parājesi. Saccaṃ, bhikkhave, moggallāno āha. Anāpatti, bhikkhave, moggallānassā’’ti.

232. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi – ‘‘idhāhaṃ, āvuso, sappinikāya nadiyā tīre āneñjaṃ samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosi’’nti. Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā mahāmoggallāno āneñjaṃ samādhiṃ samāpanno saddaṃ sossati! Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī’’ti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Attheso, bhikkhave, samādhi so ca kho aparisuddho. Saccaṃ, bhikkhave, moggallāno āha. Anāpatti, bhikkhave, moggallānassā’’ti.

Atha kho āyasmā sobhito bhikkhū āmantesi – ‘‘ahaṃ, āvuso, pañca kappasatāni anussarāmī’’ti. Bhikkhū ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma āyasmā sobhito evaṃ vakkhati – ‘ahaṃ, āvuso , pañca kappasatāni anussarāmī’ti! Uttarimanussadhammaṃ āyasmā sobhito ullapatī’’ti. Bhagavato etamatthaṃ ārocesuṃ. ‘‘Atthesā, bhikkhave, sobhitassa. Sā ca kho ekāyeva jāti. Saccaṃ, bhikkhave, sobhito āha. Anāpatti, bhikkhave, sobhitassāti.

Catutthapārājikaṃ samattaṃ.

233. Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā, yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhūhi saddhiṃ saṃvāsaṃ, yathā pure tathā pacchā, pārājiko hoti asaṃvāso. Tatthāyasmante pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Pārājikaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Methunādinnādānañca, manussaviggahuttari;

Pārājikāni cattāri, chejjavatthū asaṃsayāti.

Pārājikakaṇḍaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Pārājikapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.