10. Mātikākathā

10. Mātikākathā

Mātikākathāvaṇṇanā

40. Idāni mahāthero vipassanākathānantaraṃ sakale paṭisambhidāmagge niddiṭṭhe samathavipassanāmagganibbānadhamme ākāranānattavasena nānāpariyāyehi thometukāmo nicchātotiādīni ekūnavīsati mātikāpadāni uddisitvā tesaṃ niddesavasena mātikākathaṃ nāma kathesi. Tassā ayaṃ apubbatthānuvaṇṇanā. Mātikāya tāva nicchātoti amilāto. Sabbepi hi kilesā pīḷāyogato milātā, rāgopi tāva nirantarappavatto sarīraṃ dahati, kiṃ panaññe kilesā . ‘‘Tayome, bhikkhave, aggī rāgaggi dosaggi mohaggī’’ti (itivu. 93; dī. ni. 3.305) pana kilesanāyakā tayo eva kilesā vuttā, taṃsampayuttāpi pana dahantiyeva. Evaṃ chātakilesābhāvato nicchāto. Ko so? Vimokkhasambandhena vimokkhoti daṭṭhabbo. Muccatīti mokkho. Vimuccatīti vimokkhoti attho. Idamekaṃ mātikāpadaṃ. Vijjāvimuttīti vijjāyeva vimutti. Idamekaṃ mātikāpadaṃ. Jhānavimokkhoti jhānameva vimokkho. Idamekaṃ mātikāpadaṃ. Sesāni ekekānevāti evaṃ ekūnavīsati mātikāpadāni.

41.Nekkhammena kāmacchandato nicchātoti nekkhammena kāmacchandato apetattā kāmacchandato nikkileso yogī. Tena paṭiladdhaṃ nekkhammampi nicchāto nikkileso vimokkho. Evaṃ sesesupi. Nekkhammena kāmacchandato muccatīti vimokkhoti nekkhammena kāmacchandato yogī muccatīti taṃ nekkhammaṃ vimokkhoti attho. Evaṃ sesesupi. Vijjatīti vijjāti sabhāvato vijjati atthi upalabbhatīti vijjā nāmāti attho. Atha vā sabhāvajānanatthaṃ paṭipannehi yogīhi sabhāvaṃ vedīyati jānīyatīti vijjā nāmāti attho. Atha vā visesalābhatthaṃ paṭipannehi yogīhi vedīyati paṭilābhīyatīti vijjā nāmāti attho. Atha vā attanā vinditabbaṃ bhūmiṃ vindati labhatīti vijjā nāmāti attho. Atha vā sabhāvadassanahetuttā sabhāvaṃ viditaṃ karotīti vijjā nāmāti attho. Vijjanto muccati, muccantovijjatīti yathāvutto dhammo yathāvuttenatthena vijjamāno yathāvuttato muccati, yathāvuttato muccamāno yathāvuttenatthena vijjatīti vijjāvimutti nāmāti attho.

Kāmacchandaṃ saṃvaraṭṭhenāti kāmacchandanivāraṇaṭṭhena taṃ nekkhammaṃ sīlavisuddhi nāmāti attho. Taṃyeva avikkhepahetuttā avikkhepaṭṭhena cittavisuddhi. Dassanahetuttā dassanaṭṭhena diṭṭhivisuddhi. Sesesupi eseva nayo. Paṭippassambhetīti nekkhammādinā kāmacchandādikaṃ yogāvacaro paṭippassambhetīti nekkhammādiko dhammo passaddhi nāmāti attho. Pahīnattāti tena tena pahānena pahīnattā. Ñātaṭṭhena ñāṇanti jhānapaccavekkhaṇāvasena vipassanāvasena maggapaccavekkhaṇāvasena ñātaṭṭhena nekkhammādikaṃ ñāṇaṃ nāmāti attho. Diṭṭhattā dassananti etthāpi eseva nayo. Visujjhatīti yogī, nekkhammādikā visuddhi.

Nekkhammaniddese nekkhammaṃ alobhattā kāmarāgato nissaṭanti nissaraṇaṃ. Tato nikkhantanti nekkhammaṃ. ‘‘Rūpānametaṃ nissaraṇaṃ yadidaṃ nekkhamma’’nti vuccamāne āruppavisesassa adissanato visesassa dassanatthaṃ aññattha vuttapāṭhakkameneva yadidaṃ āruppanti vuttaṃ. Tañca āruppaṃ rūpato nikkhantattā nekkhammaṃ nāmāti adhikāravaseneva vuttaṃ hoti. Bhūtanti uppādasamāyogadīpanaṃ. Saṅkhatanti paccayabalavisesadassanaṃ. Paṭiccasamuppannanti paccayasamāyogepi paccayānaṃ abyāpārabhāvadassanaṃ. Nirodho tassa nekkhammanti nibbānaṃ tato saṅkhatato nikkhantattā tassa saṅkhatassa nekkhammaṃ nāma. Āruppassa ca nirodhassa ca gahaṇaṃ aññattha pāṭhe vuttakkameneva kataṃ. ‘‘Kāmacchandassa nekkhammaṃ nekkhamma’’nti vuccamāne punaruttaṃ hoti. Nekkhammavacaneneva ca tassa nekkhammasiddhīti taṃ avatvā sesanekkhammameva vuttaṃ. Taṃ ujukameva. Nissaraṇaniddesepi imināva nayena attho veditabbo. Nissaraṇīyā dhātuyo panettha ujukameva nekkhammanti vuttaṃ. Pavivekoti pavivittabhāvo nekkhammādikoyeva. Vosajjatīti yogī, nekkhammādayo vosaggo. Nekkhammaṃ pavattento yogī nekkhammena caratīti vuccati. Taṃ pana nekkhammaṃ cariyā. Esa nayo sesesupi. Jhānavimokkhaniddese vattabbaṃ vimokkhakathāyaṃ vuttaṃ. Kevalaṃ tattha ‘‘jānātīti jhānavimokkho’’ti (paṭi. ma. 1.217) vuttaṃ, idha pana ‘‘jānātīti, jhāyatī’’ti puggalādhiṭṭhānāva desanā katāti ayaṃ viseso.

42. Bhāvanādhiṭṭhānajīvitaniddese ca puggalādhiṭṭhānā desanā katā. Dhammato pana bhāvanā nāma nekkhammādayova. Adhiṭṭhānaṃ nāma nekkhammādivasena patiṭṭhāpitacittameva. Jīvitaṃ nāma nekkhammādivasena patiṭṭhāpitacittassa sammāājīvo nāma. Ko so sammāājīvo nāma ? Micchājīvā virati, dhammena samena paccayapariyesanavāyāmo ca. Tattha samaṃ jīvatīti samaṃ jīvitaṃ jīvati, bhāvanapuṃsakavacanaṃ vā, samena jīvatīti vuttaṃ hoti. No visamanti ‘‘samaṃ jīvatī’’ti vuttasseva atthassa paṭisedhavasena avadhāraṇaṃ kataṃ. Sammā jīvatīti ākāranidassanaṃ. No micchāti tasseva niyamanaṃ. Visuddhaṃ jīvatīti sabhāvavisuddhiyā visuddhaṃ jīvitaṃ jīvati. No kiliṭṭhanti tasseva niyamanaṃ. Yaññadevātiādīhi yathāvuttānaṃ tissannaṃ sampadānaṃ ānisaṃsaṃ dasseti. Tattha yaññadevāti yaṃ yaṃ eva. Khattiyaparisanti khattiyānaṃ sannipātaṃ. So hi samantato sīdanti ettha akatabuddhinoti parisāti vuccati. Eseva nayo itarattaye. Khattiyādīnaṃyeva āgamanasampattiyā ñāṇasampattiyā ca samannāgatattā tāsaṃyeva catassannaṃ gahaṇaṃ , na suddaparisāya. Visāradoti tīhi sampadāhi sampanno vigatasārajjo, nibbhayoti attho. Amaṅkubhūtoti asaṅkucito na nittejabhūto. Taṃ kissa hetūti taṃ visāradattaṃ kena hetunā kena kāraṇena hotīti ceti attho. Idāni tathā hīti tassa kāraṇavacanaṃ. Yasmā evaṃ tisampadāsampanno, tasmā ‘‘visārado hotī’’ti visāradabhāvassa kāraṇaṃ dassetvā niṭṭhapesīti.

Saddhammappakāsiniyā paṭisambhidāmagga-aṭṭhakathāya

Mātikākathāvaṇṇanā niṭṭhitā.

Paññāvaggavaṇṇanā niṭṭhitā.

Niṭṭhitā cūḷavaggassa apubbatthānuvaṇṇanā.

Ettāvatā ca tivaggasaṅgahitassa

Samatiṃsakathāpaṭimaṇḍitasspaṭisambhidāmaggassa atthavaṇṇanā niṭṭhitā hotīti.

Nigamanakathā

Mahāvaggo majjhimo ca, cūḷavaggo ca nāmato;

Tayo vaggā idha vuttā, pamāṇapaṭipāṭiyā.

Vagge vagge dasa dasa, kathā yā tā udīritā;

Uddānagāthā sabbāsaṃ, imā tāsaṃ yathākkamaṃ.

Ñāṇaṃ diṭṭhi ānāpānaṃ, indriyaṃ vimokkhapañcamaṃ;

Gati kammaṃ vipallāso, maggo maṇḍoti tā dasa.

Yuganaddhasaccabojjhaṅgā, mettā virāgapañcamā;

Paṭisambhidā dhammacakkaṃ, lokuttarabalasuññatā.

Paññā iddhi abhisamayo, viveko cariyapañcamo;

Pāṭihīraṃ samasīsa-sati vipassanamātikā.

Yo so sugatasutānaṃ, adhipatibhūtena bhūtahitaratinā;

Therena thiraguṇavatā, vutto paṭisambhidāmaggo.

Tassatthavaṇṇanā yā, pubbaṭṭhakathānayaṃ tathā yuttiṃ;

Nissāya mayāraddhā, niṭṭhānamupāgatā esā.

Yaṃ taṃ uttaramantī, mantiguṇayuto yuto ca saddhāya;

Kārayi mahāvihāre, pariveṇamanekasādhuguṇaṃ.

Therenettha nivasatā, samāpitāyaṃ mahābhidhānena;

Tatiye vasse cutito, moggallānassa bhūpatino.

Samayaṃ anulomentī, therānaṃ theravādadīpānaṃ;

Niṭṭhaṃ gatā yathāyaṃ, aṭṭhakathā lokahitajananī.

Dhammaṃ anulomentā, attahitaṃ parahitañca sādhentā;

Niṭṭhaṃ gacchantu tathā, manorathā sabbasattānaṃ.

Saddhammapakāsiniyā, aṭṭhakathāyettha gaṇitakusalehi;

Gaṇitā tu bhāṇavārā, viññeyyā aṭṭhapaññāsa.

Ānuṭṭhubhena assā, chandobandhena gaṇiyamānā tu;

Cuddasasahassasaṅkhā, gāthāyo pañca ca satāni.

Sāsanaciraṭṭhitatthaṃ, lokahitatthañca sādarena mayā;

Puññaṃ imaṃ racayatā, yaṃ pattamanappakaṃ vipulaṃ.

Puññena tena loko, saddhammarasāyanaṃ dasabalassa;

Upabhuñjitvā vimalaṃ, pappotu sukhaṃ sukhenevāti.

Saddhammappakāsinī nāma

Paṭisambhidāmaggappakaraṇassa aṭṭhakathā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.