14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo

1. Abhidhammabhājanīyavaṇṇanā

703. Sikkhāsaṅkhātānaṃ kusaladhammānaṃ pañca sīlaṅgāni nissayabhāvena vā patiṭṭhā siyuṃ, upanissayabhāvena vāti tadubhayaṃ dassento āha ‘‘sampayogavasena, upanissayavasena ca okāsabhāvenā’’ti.

704. ‘‘Kammapathā evā’’ti niyamassa katattā vuttaṃ ‘‘asabbasādhāraṇesū’’ti. Na hi sakkā indriyādisādhāraṇakoṭṭhāsavasena niyamaṃ kātuṃ. Kammapathakoṭṭhāsikā eva, na jhānādikoṭṭhāsikā. Kammapathabhāvena āgatanti vadanti, duggatiyā, tattha uppajjanadukkhassa ca pavattiupāyabhāvatoti adhippāyo. Assa surāpānassa. Upakārakattaṃ sabbesaṃ. Sabhāgattaṃ micchācārassa.

Tathāgahitasaṅkhārārammaṇatāyāti ‘‘sattaṃ avaharāmi, satte vippaṭipajjāmī’’tiādinā sattākārena gahitasaṅkhārārammaṇatāya, na pana sattapaññattiārammaṇatāyāti adhippāyo. ‘‘Pañca sikkhāpadā’’tiādinā tamevatthaṃ vivarati.

Tassa tassāti yassa yassa byasanatthāya. Sayaṃ vā usuādiṃ khipati, opātakhaṇanādiṃ karoti, tādisaṃ mantaṃ parijappati, kammajaiddhiṃ vaḷañjeti, aññena vā taṃ sabbaṃ kāretīti āha ‘‘nissaggiya…pe… dve eva gahitā’’ti.

Yadipi koṭṭhāsavāre virati sarūpena nāgatā ‘‘yevāpanā’’tveva vuttā, bhajāpiyamānā pana maggabhāvaṃyeva bhajatīti āha ‘‘viratisīlaṃ pana maggakoṭṭhāsika’’nti. Sesasīlānanti sesaavītikkantasīlānaṃ.

712.Abhabbaṭṭhānāti pāṇātipātādayo. Yathā pāṇātipātādayo verahetutāya veraṃ, evaṃ tadaññepi akusalāti vuttaṃ ‘‘taṃsabhāgatāya verabhūtāna’’nti. Viratīnaṃ uppatti na na bhavissati sekkhānanti yojanā. ‘‘Akusalasamuṭṭhitāni cā’’tiādināpi sekkhānaṃ ubhayena viratisabbhāvaṃyeva vibhāveti. Tassattho – yāni akusalasamuṭṭhitāni kāyakammādīni, tāni tesaṃ sekkhānaṃ kāyaduccaritādīnīti verāniyeva , tehi verehi tesaṃ sekkhānaṃ viratiyo sambhavantiyeva. Yatoti yasmā pāṇātipātādiviramitabbanippariyāyaverābhāvepi kāyaduccaritādiveramattato sekkhānaṃ viratisambhavato. Naphalabhūtassāpīti yathā phalassa maggapaṭibimbabhūtattā maggasadisaṃ sattaaṭṭhaṅgikatā siyā, evaṃ aphalabhūtassāpi sakadāgāmimaggādikassa yato viratisambhavato aṭṭhaṅgikatā hoti, aññathā pañcaṅgiko eva siyāti adhippāyo.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

2. Pañhapucchakavaṇṇanā

714.Yathāviramitabbatoti yo yo pāṇātipātādi viramitabbo, tato virativasena.

Pañhapucchakavaṇṇanā niṭṭhitā.

Sikkhāpadavibhaṅgavaṇṇanā niṭṭhitā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.