15. Micchattaniyatattikaṃ

15. Micchattaniyatattikaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Micchattaniyataṃ dhammaṃ paṭicca micchattaniyato dhammo uppajjati hetupaccayā – micchattaniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)

Micchattaniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati hetupaccayā – micchattaniyate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Micchattaniyataṃ dhammaṃ paṭicca micchattaniyato ca aniyato ca dhammā uppajjanti hetupaccayā – micchattaniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

2. Sammattaniyataṃ dhammaṃ paṭicca sammattaniyato dhammo uppajjati hetupaccayā… tīṇi.

3. Aniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati hetupaccayā – aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ, dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūtā,. Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

4. Micchattaniyatañca aniyatañca dhammaṃ paṭicca aniyato dhammo uppajjati hetupaccayā – micchattaniyate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Sammattaniyatañca aniyatañca dhammaṃ paṭicca aniyato dhammo uppajjati hetupaccayā – sammattaniyate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Ārammaṇapaccayo

5. Micchattaniyataṃ dhammaṃ paṭicca micchattaniyato dhammo uppajjati ārammaṇapaccayā – micchattaniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Sammattaniyataṃ dhammaṃ paṭicca sammattaniyato dhammo uppajjati ārammaṇapaccayā – sammattaniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Aniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati ārammaṇapaccayā – aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… vatthuṃ paṭicca khandhā (sabbe paccayā iminā kāraṇena vitthāretabbā. Saṃkhittaṃ).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

6. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi , sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

7. Aniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati nahetupaccayā – ahetukaṃ aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ paṭicca…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayo

8. Micchattaniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati naārammaṇapaccayā – micchattaniyate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ).

Naadhipatipaccayo

9. Micchattaniyataṃ dhammaṃ paṭicca micchattaniyato dhammo uppajjati naadhipatipaccayā – micchattaniyate khandhe paṭicca micchattaniyatādhipati. (1)

Sammattaniyataṃ dhammaṃ paṭicca sammattaniyato dhammo uppajjati naadhipatipaccayā – sammattaniyate khandhe paṭicca sammattaniyatādhipati. (1)

Aniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati naadhipatipaccayā – aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ…pe…. (1)

Naanantarapaccayo

10. Micchattaniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati naanantarapaccayā (saṃkhittaṃ, sabbāni paccayāni vitthāretabbāni).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

11. Nahetuyā ekaṃ, naārammaṇe pañca, naadhipatiyā tīṇi, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte cha, napacchājāte nava, naāsevane pañca, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte dve, nonatthiyā pañca, novigate pañca (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

12. Hetupaccayā naārammaṇe pañca, naadhipatiyā tīṇi, naanantare nasamanantare naaññamaññe naupanissaye pañca, napurejāte cha, napacchājāte nava, naāsevane pañca, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte dve, nonatthiyā pañca, novigate pañca (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

13. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ…pe… vigate ekaṃ (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Paṭiccavāro.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

14. Micchattaniyataṃ dhammaṃ paccayā micchattaniyato dhammo uppajjati hetupaccayā… tīṇi.

Sammattaniyataṃ dhammaṃ paccayā sammattaniyato dhammo uppajjati hetupaccayā… tīṇi.

15. Aniyataṃ dhammaṃ paccayā aniyato dhammo uppajjati hetupaccayā – aniyataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā; ekaṃ mahābhūtaṃ paccayā…pe… vatthuṃ paccayā aniyatā khandhā. (1)

Aniyataṃ dhammaṃ paccayā micchattaniyato dhammo uppajjati hetupaccayā – vatthuṃ paccayā micchattaniyatā khandhā. (2)

Aniyataṃ dhammaṃ paccayā sammattaniyato dhammo uppajjati hetupaccayā – vatthuṃ paccayā sammattaniyatā khandhā. (3)

Aniyataṃ dhammaṃ paccayā micchattaniyato ca aniyato ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā micchattaniyatā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (4)

Aniyataṃ dhammaṃ paccayā sammattaniyato ca aniyato ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā sammattaniyatā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (5)

16. Micchattaniyatañca aniyatañca dhammaṃ paccayā micchattaniyato dhammo uppajjati hetupaccayā – micchattaniyataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Micchattaniyatañca aniyatañca dhammaṃ paccayā aniyato dhammo uppajjati hetupaccayā – micchattaniyate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Micchattaniyatañca aniyatañca dhammaṃ paccayā micchattaniyato ca aniyato ca dhammā uppajjanti hetupaccayā – micchattaniyataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… micchattaniyate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

Sammattaniyatañca aniyatañca dhammaṃ paccayā sammattaniyato dhammo uppajjati hetupaccayā (tīṇi pañhā, micchattasadisaṃ).

Ārammaṇapaccayādi

17. Micchattaniyataṃ dhammaṃ paccayā micchattaniyato dhammo uppajjati ārammaṇapaccayā… (saṃkhittaṃ, kusalattike paccayavārasadisaṃ vibhajitabbaṃ)… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

18. Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

19. Aniyataṃ dhammaṃ paccayā aniyato dhammo uppajjati nahetupaccayā – ahetukaṃ aniyataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā. Ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā ahetukā aniyatā khandhā. Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayo

20. Micchattaniyataṃ dhammaṃ paccayā aniyato dhammo uppajjati naārammaṇapaccayā – micchattaniyate khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ (kusalattikasadisaṃ, pañca kātabbā).

Naadhipatipaccayo

21. Micchattaniyataṃ dhammaṃ paccayā micchattaniyato dhammo uppajjati naadhipatipaccayā – micchattaniyate khandhe paccayā micchattaniyatādhipati. (1)

Sammattaniyataṃ dhammaṃ paccayā sammattaniyato dhammo uppajjati naadhipatipaccayā – sammattaniyate khandhe paccayā sammattaniyatādhipati. (1)

Aniyataṃ dhammaṃ paccayā aniyato dhammo uppajjati naadhipatipaccayā – aniyataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe …pe… asaññasattānaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā aniyatā khandhā. (1)

Aniyataṃ dhammaṃ paccayā micchattaniyato dhammo uppajjati naadhipatipaccayā – vatthuṃ paccayā micchattaniyatādhipati. (2)

Aniyataṃ dhammaṃ paccayā sammattaniyato dhammo uppajjati naadhipatipaccayā – vatthuṃ paccayā sammattaniyatādhipati. (3)

Micchattaniyatañca aniyatañca dhammaṃ paccayā micchattaniyato dhammo uppajjati naadhipatipaccayā – micchattaniyate khandhe ca vatthuñca paccayā micchattaniyatādhipati. (1)

Sammattaniyatañca aniyatañca dhammaṃ paccayā sammattaniyato dhammo uppajjati naadhipatipaccayā – sammattaniyate khandhe ca vatthuñca paccayā sammattaniyatādhipati. (1)

Naanantarapaccayādi

22. Micchattaniyataṃ dhammaṃ paccayā aniyato dhammo uppajjati naanantarapaccayā…pe… nonatthipaccayā… novigatapaccayā.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

23. Nahetuyā ekaṃ, naārammaṇe pañca, naadhipatiyā satta, naanantare pañca, nasamanantare pañca, naaññamaññe pañca , naupanissaye pañca, napurejāte cha, napacchājāte sattarasa, naāsevane pañca, nakamme satta, navipāke sattarasa, naāhāre ekaṃ, naindriye najhāne namagge ekaṃ, nasampayutte pañca, navippayutte dve, nonatthiyā pañca, novigate pañca (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

24. Hetupaccayā naārammaṇe pañca, naadhipatiyā satta, naanantare pañca, nasamanantare naaññamaññe naupanissaye pañca, napurejāte cha, napacchājāte sattarasa, naāsevane pañca, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte dve, nonatthiyā pañca, novigate pañca (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

25. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ (saṃkhittaṃ), avigate ekaṃ (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Paccayavāro.

4. Nissayavāro

(Nissayavāro paccayavārasadiso).

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

26. Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo uppajjati hetupaccayā – micchattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Sammattaniyataṃ dhammaṃ saṃsaṭṭho sammattaniyato dhammo uppajjati hetupaccayā – sammattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo uppajjati hetupaccayā – aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayādi

27. Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo uppajjati ārammaṇapaccayā…pe… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

28. Hetuyā tīṇi, ārammaṇe tīṇi…pe… kamme tīṇi, vipāke ekaṃ, āhāre tīṇi…pe… avigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

29. Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo uppajjati nahetupaccayā – ahetukaṃ aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (1)

Naadhipatipaccayo

30. Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo uppajjati naadhipatipaccayā – micchattaniyate khandhe saṃsaṭṭho micchattaniyatādhipati. (1)

Sammattaniyataṃ dhammaṃ saṃsaṭṭho sammattaniyato dhammo uppajjati naadhipatipaccayā – sammattaniyate khandhe saṃsaṭṭho sammattaniyatādhipati. (1)

Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo uppajjati naadhipatipaccayā – aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe….(1)

Napurejātapaccayādi

31. Sammattaniyataṃ dhammaṃ saṃsaṭṭho sammattaniyato dhammo uppajjati napurejātapaccayā – arūpe sammattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo uppajjati napurejātapaccayā – arūpe aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo uppajjati napacchājātapaccayā (paripuṇṇaṃ).

Naāsevanapaccayādi

32. Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo uppajjati naāsevanapaccayā – aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Micchattaniyataṃ dhammaṃ saṃsaṭṭho micchattaniyato dhammo uppajjati nakammapaccayā, navipākapaccayā (saṃkhittaṃ).

Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo uppajjati najhānapaccayā – pañcaviññāṇaṃ…pe… namaggapaccayā – ahetukaṃ aniyataṃ…pe….

Sammattaniyataṃ dhammaṃ saṃsaṭṭho sammattaniyato dhammo uppajjati navippayuttapaccayā – arūpe sammattaniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

Aniyataṃ dhammaṃ saṃsaṭṭho aniyato dhammo uppajjati navippayuttapaccayā – arūpe aniyataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

33. Nahetuyā ekaṃ, naadhipatiyā tīṇi, napurejāte dve, napacchājāte tīṇi, naāsevane ekaṃ, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte dve (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

34. Hetupaccayā naadhipatiyā tīṇi, napurejāte dve, napacchājāte tīṇi, naāsevane ekaṃ, nakamme tīṇi, navipāke tīṇi, navippayutte dve (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

35. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ (saṃkhittaṃ), avigate ekaṃ (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Saṃsaṭṭhavāro.

6. Sampayuttavāro

(Sampayuttavāro saṃsaṭṭhavārasadiso).

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

36. Micchattaniyato dhammo micchattaniyatassa dhammassa hetupaccayena paccayo – micchattaniyatā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Micchattaniyato dhammo aniyatassa dhammassa hetupaccayena paccayo – micchattaniyatā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa hetupaccayena paccayo – micchattaniyatā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Sammattaniyato dhammo sammattaniyatassa dhammassa hetupaccayena paccayo… tīṇi.

Aniyato dhammo aniyatassa dhammassa hetupaccayena paccayo – aniyatā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

37. Micchattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo – ariyā micchattaniyate pahīne kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Micchattaniyate khandhe aniccato…pe… vipassanti. Cetopariyañāṇena micchattaniyatacittasamaṅgissa cittaṃ jānanti. Micchattaniyatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. (1)

Sammattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti. Cetopariyañāṇena sammattaniyatacittasamaṅgissa cittaṃ jānanti. Sammattaniyatā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa , āvajjanāya ārammaṇapaccayena paccayo. (1)

38. Aniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, ariyā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā aniyate pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti. Pubbe samudāciṇṇe kilese jānanti. Cakkhuṃ…pe… vatthuṃ… aniyate khandhe aniccato dukkhato anattato vipassanti, assādenti abhinandanti, taṃ ārabbha aniyato rāgo uppajjati…pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena aniyatacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo. Aniyatā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Aniyato dhammo micchattaniyatassa dhammassa ārammaṇapaccayena paccayo – rūpajīvitindriyaṃ mātughātikammassa… pitughātikammassa… arahantaghātikammassa… ruhiruppādakammassa ārammaṇapaccayena paccayo. Yaṃ vatthuṃ parāmasantassa micchattaniyatā khandhā uppajjanti, taṃ vatthu micchattaniyatānaṃ khandhānaṃ ārammaṇapaccayena paccayo. (2)

Aniyato dhammo sammattaniyatassa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ maggassa ārammaṇapaccayena paccayo. (3)

Adhipatipaccayo

39. Micchattaniyato dhammo micchattaniyatassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – micchattaniyatādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Micchattaniyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – micchattaniyatādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – micchattaniyatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

40. Sammattaniyato dhammo sammattaniyatassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – sammattaniyatādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Sammattaniyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – sammattaniyatādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Sammattaniyato dhammo sammattaniyatassa ca aniyatassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – sammattaniyatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

41. Aniyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā…pe… ariyā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, phalassa adhipatipaccayena paccayo. Cakkhuṃ…pe… vatthuṃ…pe… aniyate khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā aniyato rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – aniyatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Aniyato dhammo sammattaniyatassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – nibbānaṃ maggassa adhipatipaccayena paccayo. (2)

Anantarapaccayo

42. Micchattaniyato dhammo aniyatassa dhammassa anantarapaccayena paccayo – micchattaniyatā khandhā vuṭṭhānassa anantarapaccayena paccayo. (1)

Sammattaniyato dhammo aniyatassa dhammassa anantarapaccayena paccayo – maggo phalassa anantarapaccayena paccayo. (1)

Aniyato dhammo aniyatassa dhammassa anantarapaccayena paccayo – purimā purimā aniyatā khandhā pacchimānaṃ pacchimānaṃ aniyatānaṃ khandhānaṃ anantarapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa… phalaṃ phalassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

43. Aniyato dhammo micchattaniyatassa dhammassa anantarapaccayena paccayo – aniyataṃ domanassaṃ micchattaniyatassa domanassassa anantarapaccayena paccayo. Aniyatamicchādiṭṭhi niyatamicchādiṭṭhiyā anantarapaccayena paccayo. (2)

Aniyato dhammo sammattaniyatassa dhammassa anantarapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa anantarapaccayena paccayo. (3)

Samanantarapaccayādi

44. Micchattaniyato dhammo aniyatassa dhammassa samanantarapaccayena paccayo (anantarasadisaṃ)… sahajātapaccayena paccayo (paṭiccavārasadisaṃ, nava pañhā)… aññamaññapaccayena paccayo (paṭiccavārasadisaṃ, tisso pañhā)… nissayapaccayena paccayo (kusalattikasadisā, terasa pañhā).

Upanissayapaccayo

45. Micchattaniyato dhammo micchattaniyatassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – mātughātikammaṃ mātughātikammassa upanissayapaccayena paccayo. Mātughātikammaṃ…pe… pitughātikammaṃ…pe… arahantaghātikammaṃ…pe… ruhiruppādakammaṃ…pe… saṅghabhedakammaṃ…pe… niyatamicchādiṭṭhiyā upanissayapaccayena paccayo (cakkaṃ kātabbaṃ). Niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā upanissayapaccayena paccayo. Niyatamicchādiṭṭhi mātughātikammassa…pe… saṅghabhedakammassa upanissayapaccayena paccayo. (1)

Micchattaniyato dhammo aniyatassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – mātaraṃ jīvitā voropetvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Pitaraṃ jīvitā voropetvā…pe… arahantaṃ jīvitā voropetvā…pe… duṭṭhena cittena tathāgatassa lohitaṃ uppādetvā…pe… saṅghaṃ bhinditvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. (2)

46. Sammattaniyato dhammo sammattaniyatassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. (1)

Sammattaniyato dhammo aniyatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti, uppannaṃ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti. Maggo ariyānaṃ atthappaṭisambhidāya…pe… ṭhānāṭhānakosallassa upanissayapaccayena paccayo. Maggo phalasamāpattiyā upanissayapaccayena paccayo. (2)

47. Aniyato dhammo aniyatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – aniyataṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ…pe… jhānaṃ uppādeti, vipassanaṃ… abhiññaṃ… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Aniyataṃ sīlaṃ… sutaṃ… cāgaṃ… paññaṃ… rāgaṃ…pe… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… nigamaghātaṃ karoti. Aniyatā saddhā…pe… paññā, rāgo…pe… senāsanaṃ aniyatāya saddhāya…pe… kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Paṭhamassa jhānassa parikammaṃ tasseva…pe… nevasaññānāsaññāyatanassa parikammaṃ tasseva…pe… paṭhamaṃ jhānaṃ dutiyassa jhānassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo (cakkaṃ kātabbaṃ). (1)

Aniyato dhammo micchattaniyatassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – aniyataṃ rāgaṃ upanissāya mātaraṃ jīvitā voropeti…pe… saṅghaṃ bhindati. Aniyataṃ dosaṃ…pe… patthanaṃ… kāyikaṃ sukhaṃ…pe… senāsanaṃ upanissāya mātaraṃ jīvitā voropeti…pe… saṅghaṃ bhindati. Aniyato rāgo…pe… senāsanaṃ mātughātikammassa… pitughātikammassa… arahantaghātikammassa… ruhiruppādakammassa… saṅghabhedakammassa… niyatamicchādiṭṭhiyā upanissayapaccayena paccayo. (2)

Aniyato dhammo sammattaniyatassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamassa maggassa parikammaṃ paṭhamassa maggassa…pe… catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. (3)

Purejātapaccayo

48. Aniyato dhammo aniyatassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha aniyato rāgo uppajjati…pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa… vatthu aniyatānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Aniyato dhammo micchattaniyatassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – rūpajīvitindriyaṃ mātughātikammassa… pitughātikammassa… arahantaghātikammassa… ruhiruppādakammassa purejātapaccayena paccayo. Vatthupurejātaṃ – vatthu micchattaniyatānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Aniyato dhammo sammattaniyatassa dhammassa purejātapaccayena paccayo. Vatthupurejātaṃ – vatthu sammattaniyatānaṃ khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātapaccayo

49. Micchattaniyato dhammo aniyatassa dhammassa pacchājātapaccayena paccayo – pacchājātā micchattaniyatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Sammattaniyato dhammo aniyatassa dhammassa pacchājātapaccayena paccayo. Pacchājātā sammattaniyatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Aniyato dhammo aniyatassa dhammassa pacchājātapaccayena paccayo – pacchājātā aniyatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

50. Aniyato dhammo aniyatassa dhammassa āsevanapaccayena paccayo – purimā purimā aniyatā khandhā pacchimānaṃ pacchimānaṃ aniyatānaṃ khandhānaṃ āsevanapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa āsevanapaccayena paccayo. (1)

Aniyato dhammo micchattaniyatassa dhammassa āsevanapaccayena paccayo – aniyataṃ domanassaṃ micchattaniyatassa domanassassa āsevanapaccayena paccayo. Aniyatamicchādiṭṭhi niyatamicchādiṭṭhiyā āsevanapaccayena paccayo. (2)

Aniyato dhammo sammattaniyatassa dhammassa āsevanapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (3)

Kammapaccayo

51. Micchattaniyato dhammo micchattaniyatassa dhammassa kammapaccayena paccayo – micchattaniyatā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Micchattaniyato dhammo aniyatassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – micchattaniyatā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – micchattaniyatā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa kammapaccayena paccayo – micchattaniyatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

52. Sammattaniyato dhammo sammattaniyatassa dhammassa kammapaccayena paccayo – sammattaniyatā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Sammattaniyato dhammo aniyatassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sammattaniyatā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – sammattaniyatā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (2)

Sammattaniyato dhammo sammattaniyatassa ca aniyatassa ca dhammassa kammapaccayena paccayo – sammattaniyatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Aniyato dhammo aniyatassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – aniyatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – aniyatā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayo

53. Aniyato dhammo aniyatassa dhammassa vipākapaccayena paccayo – vipāko aniyato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa…pe….

Āhārapaccayādi

54. Micchattaniyato dhammo micchattaniyatassa dhammassa āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo.

Vippayuttapaccayo

55. Micchattaniyato dhammo aniyatassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – micchattaniyatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – micchattaniyatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Sammattaniyato dhammo aniyatassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – sammattaniyatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – sammattaniyatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Aniyato dhammo aniyatassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – aniyatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe…pe… khandhā vatthussa vippayuttapaccayena paccayo. Vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa… vatthu aniyatānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – aniyatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Aniyato dhammo micchattaniyatassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu micchattaniyatānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Aniyato dhammo sammattaniyatassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu sammattaniyatānaṃ khandhānaṃ vippayuttapaccayena paccayo. (3)

Atthipaccayo

56. Micchattaniyato dhammo micchattaniyatassa dhammassa atthipaccayena paccayo – micchattaniyato eko khandho tiṇṇannaṃ khandhānaṃ…pe… dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo. (1)

Micchattaniyato dhammo aniyatassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – micchattaniyatā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – micchattaniyatā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca atthipaccayena paccayo – micchattaniyato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (3)

Sammattaniyato dhammo sammattaniyatassa dhammassa atthipaccayena paccayo…pe… (tisso pañhā).

Aniyato dhammo aniyatassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – aniyato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa atthipaccayena paccayo. Vatthu khandhānaṃ atthipaccayena paccayo. Ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa… vatthu aniyatānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – aniyatā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Aniyato dhammo micchattaniyatassa dhammassa atthipaccayena paccayo. Purejātaṃ – rūpajīvitindriyaṃ mātughātikammassa…pe… ruhiruppādakammassa atthipaccayena paccayo. Vatthu micchattaniyatānaṃ khandhānaṃ atthipaccayena paccayo. (2)

Aniyato dhammo sammattaniyatassa dhammassa atthipaccayena paccayo. Purejātaṃ – vatthu sammattaniyatānaṃ khandhānaṃ atthipaccayena paccayo. (3)

57. Micchattaniyato ca aniyato ca dhammā micchattaniyatassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – micchattaniyato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ…pe… dve khandhā ca…pe…. (1)

Micchattaniyato ca aniyato ca dhammā aniyatassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – micchattaniyatā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – micchattaniyatā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – micchattaniyatā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Sammattaniyato ca aniyato ca dhammā sammattaniyatassa dhammassa atthipaccayena paccayo…pe… (dve pañhā micchattaniyatasadisā).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

58. Hetuyā satta, ārammaṇe pañca, adhipatiyā aṭṭha, anantare pañca, samanantare pañca, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye satta, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā pañca, vigate pañca, avigate terasa (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccanīyuddhāro

59. Micchattaniyato dhammo micchattaniyatassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Micchattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Micchattaniyato dhammo micchattaniyatassa ca aniyatassa ca dhammassa sahajātapaccayena paccayo. (3)

Sammattaniyato dhammo sammattaniyatassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Sammattaniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Sammattaniyato dhammo sammattaniyatassa ca aniyatassa ca dhammassa sahajātapaccayena paccayo. (3)

60. Aniyato dhammo aniyatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Aniyato dhammo micchattaniyatassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Aniyato dhammo sammattaniyatassa dhammassa upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

Micchattaniyato ca aniyato ca dhammā micchattaniyatassa dhammassa sahajātaṃ, purejātaṃ. (1)

Micchattaniyato ca aniyato ca dhammā aniyatassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

Sammattaniyato ca aniyato ca dhammā sammattaniyatassa dhammassa sahajātaṃ, purejātaṃ. (1)

Sammattaniyato ca aniyato ca dhammā aniyatassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

61. Nahetuyā terasa, naārammaṇe naadhipatiyā naanantare nasamanantare terasa, nasahajāte nava, naaññamaññe nava, nanissaye nava, naupanissaye terasa, napurejāte ekādasa, napacchājāte terasa, naāsevane terasa, nakamme navipāke naāhāre terasa…pe… namagge terasa, nasampayutte nava, navippayutte satta, noatthiyā satta, nonatthiyā terasa, novigate terasa, noavigate satta (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

62. Hetupaccayā naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta…pe… namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

63. Nahetupaccayā ārammaṇe pañca, adhipatiyā aṭṭha, anantare pañca, samanantare pañca , sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye satta, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye jhāne magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā pañca, vigate pañca, avigate terasa (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Micchattaniyatattikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-2 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.