18. Atītattikaṃ

18. Atītattikaṃ

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Paccuppanno dhammo paccuppannassa dhammassa hetupaccayena paccayo – paccuppannā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

2. Atīto dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ…pe… paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Atītaṃ cakkhuṃ aniccato dukkhato anattato vipassati…pe… domanassaṃ uppajjati. Atītaṃ sotaṃ…pe… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… atīte khandhe aniccato dukkhato anattato vipassati , assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā… uddhaccaṃ… domanassaṃ uppajjati, ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Atītā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

3. Anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo – anāgataṃ cakkhuṃ…pe… vatthuṃ… anāgate khandhe aniccato…pe… domanassaṃ uppajjati. Anāgatā khandhā iddhividhañāṇassa, cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Paccuppanno dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo – paccuppannaṃ cakkhuṃ…pe… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… paccuppanne khandhe aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… paccuppannā khandhā iddhividhañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

4. Atīto dhammo paccuppannassa dhammassa adhipatipaccayena paccayo . Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā…pe… pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti. Atītaṃ cakkhuṃ…pe… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ… atīte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1) Anāgato dhammo paccuppannassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – anāgataṃ cakkhuṃ…pe… vatthuṃ… anāgate khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Paccuppanno dhammo paccuppannassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – paccuppannaṃ cakkhuṃ…pe… vatthuṃ… paccuppanne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – paccuppannādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Anantarapaccayo

5. Atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayo – purimā purimā atītā khandhā pacchimānaṃ pacchimānaṃ paccuppannānaṃ khandhānaṃ anantarapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa… maggo phalassa… phalaṃ phalassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

Samanantarapaccayo

6. Atīto dhammo paccuppannassa dhammassa samanantarapaccayena paccayo (anantarasadisaṃ). (1)

Sahajātapaccayādi

7. Paccuppanno dhammo paccuppannassa dhammassa sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo (saṃkhittaṃ). (1)

Upanissayapaccayo

8. Atīto dhammo paccuppannassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – atītaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ… maggaṃ… abhiññaṃ… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Atītaṃ sīlaṃ…pe… paññaṃ… rāgaṃ…pe… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ upanissāya dānaṃ deti sīlaṃ samādiyati, uposathakammaṃ…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati. Atītā saddhā…pe… paññā, rāgo…pe… patthanā, kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… paccuppannāya saddhāya…pe… paññāya, rāgassa…pe… patthanāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Anāgato dhammo paccuppannassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – anāgataṃ cakkhusampadaṃ patthayamāno…pe… sotasampadaṃ… ghānasampadaṃ jivhāsampadaṃ… kāyasampadaṃ… vaṇṇasampadaṃ… saddasampadaṃ… gandhasampadaṃ… rasasampadaṃ… phoṭṭhabbasampadaṃ…patthayamāno…pe… anāgate khandhe patthayamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ… anāgatā cakkhusampadā…pe… vaṇṇasampadā…pe… phoṭṭhabbasampadā… anāgatā khandhā paccuppannāya saddhāya…pe… paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Paccuppanno dhammo paccuppannassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccuppannaṃ utuṃ upanissāya jhānaṃ uppādeti, vipassanaṃ…pe… paccuppannaṃ bhojanaṃ senāsanaṃ upanissāya jhānaṃ uppādeti…pe… samāpattiṃ uppādeti. Paccuppannaṃ utu… bhojanaṃ… senāsanaṃ paccuppannāya saddhāya…pe… paññāya kāyikassa…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

9. Paccuppanno dhammo paccuppannassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa… vatthu paccuppannānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Pacchājātapaccayo

10. Paccuppanno dhammo paccuppannassa dhammassa pacchājātapaccayena paccayo – pacchājātā paccuppannā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

11. Atīto dhammo paccuppannassa dhammassa āsevanapaccayena paccayo – purimā purimā atītā khandhā pacchimānaṃ pacchimānaṃ paccuppannānaṃ khandhānaṃ āsevanapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

Kammapaccayo

12. Atīto dhammo paccuppannassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – atītā cetanā paccuppannānaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Paccuppanno dhammo paccuppannassa dhammassa kammapaccayena paccayo – paccuppannā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe paccuppannā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayo

13. Paccuppanno dhammo paccuppannassa dhammassa vipākapaccayena paccayo – vipāko paccuppano eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa vipākapaccayena paccayo. (1)

Āhārapaccayādi

14. Paccuppanno dhammo paccuppannassa dhammassa āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo… vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – paccuppannā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe paccuppannā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo, khandhā vatthussa vippayuttapaccayena paccayo, vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa… vatthu paccuppannānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – paccuppannā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

15. Paccuppanno dhammo paccuppannassa dhammassa atthipaccayena paccayo (uppannattike atthisadisaṃ). (1)

Natthivigatāvigatapaccayā

16. Atīto dhammo paccuppannassa dhammassa natthipaccayena paccayo… vigatapaccayena paccayo.

Paccuppanno dhammo paccuppannassa dhammassa avigatapaccayena paccayo…pe….

1. Paccayānulomaṃ

2. Saṅkhyāvāro

17. Hetuyā ekaṃ, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare ekaṃ, samanantare ekaṃ, sahajāte aññamaññe nissaye ekaṃ, upanissaye tīṇi, purejāte pacchājāte āsevane ekaṃ, kamme dve, vipāke āhāre ekaṃ…pe… avigate ekaṃ (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

18. Atīto dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

Paccuppanno dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

19. Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi …pe… nasampayutte tīṇi, navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

20. Hetupaccayā naārammaṇe ekaṃ, naadhipatiyā naanantare nasamanantare naaññamaññe naupanissaye…pe… nasampayutte navippayutte nonatthiyā novigate ekaṃ (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

21. Nahetupaccayā ārammaṇe tīṇi, adhipatiyā tīṇi, anantare samanantare sahajāte aññamaññe nissaye ekaṃ, upanissaye tīṇi, purejāte ekaṃ, pacchājāte āsevane ekaṃ…pe… kamme dve, vipāke ekaṃ (imesu padesu ekaṃyeva), avigate ekaṃ (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Pañhāvāro.

Atītattikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-2 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.