18. Maggapaccayo

18. Maggapaccayo

Dvādasa maggaṅgāni maggapaccayo sammādiṭṭhi sammāsaṅkappo sammā vācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi. Sesā micchāvācā micchākammanto micchāājīvoti tayo dhammā visuṃ cetasikadhammā na honti. Musāvādādivasena pavattānaṃ catunnaṃ akusalakhandhānaṃ nāmaṃ. Tasmā te maggapaccaye visuṃ na gahitāti. Sabbe sahetukā citta cetasikadhammā ca sahetukacittasaha jātā rūpadhammā ca tassa paccayuppannā.

Kenaṭṭhena maggoti. Sugatiduggatinibbāna disādesasampā panaṭṭhena maggo. Sammādiṭṭhiādikāni hi aṭṭha sammāmaggaṅgāni sugati disādesañca nibbānadisādesañca sampāpanatthāya saṃvattanti. Cattāri micchāmaggaṅgāni duggatidisādesaṃ sampāpanatthāya saṃvattantīti.

Tattha jhānapaccayo ārammaṇe cittaṃ ujuṃ karoti, thiraṃ karoti, appanāpattaṃ karoti. Appanāpattaṃ nāma gambhīre udake pakkhitto macchoviya kasiṇanimittādike nimittārammaṇe anupaviṭṭhaṃ cittaṃ pavuccati. Maggapaccayo vaṭṭapathe cetanākammaṃ vivaṭṭapathe bhāvanākammaṃ ujuṃ karoti, thiraṃ karoti, kammapathapattaṃ karoti, vuddhiṃ viruḷhiṃ vepullaṃ karoti, bhūmantarapattaṃ karoti. Aya metesaṃ dvinnaṃ paccayānaṃ viseso.

Tattha kammapathapattaṃ nāma pāṇātipātādīnaṃ kusalākusala kammānaṃ aṅgapāripūriyā paṭisandhijanane samatthabhāvasaṅkhātaṃ kammagatiṃ pattaṃ cetanākammaṃ. Bhūmantarapattaṃ nāma bhāvanānukkamena kāma bhūmito paṭṭhāya yāva lokuttarabhūmiyā ekasmiṃiriyāpathepi uparūparibhūmiṃ pattaṃ bhāvanākammaṃ. Ayañca attho jhānapaccaye vuttanayena sammādiṭṭhiādikānaṃ maggaṅgadhammānaṃ visuṃ visuṃ sabhāva lakkhaṇehi dīpetabboti. Maggapaccayadīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.