2. Ārammaṇapaccayo

2. Ārammaṇapaccayo

Katamo ārammaṇapaccayo. Sabbepi cittacetasikā dhammā sabbepi rūpadhammā sabbaṃpi nibbānaṃ sabbāpi paññattiyo ārammaṇa paccayo. Na hi so nāma ekopi dhammo atthi, yo citta cetasikānaṃ ārammaṇaṃ na hoti. Saṅkhepato pana ārammaṇaṃ chabbidhaṃ hoti rūpārammaṇaṃ saddārammaṇaṃ gandhārammaṇaṃ rasārammaṇaṃ phoṭṭhabbārammaṇaṃ dhammārammaṇanti.

Katame dhammā ārammaṇapaccayassa paccayuppannā. Sabbepi citta cetasikādhammā ārammaṇapaccayassa paccayuppannā. Na hi kiñci cittaṃ nāma atthi, yaṃ cittaṃ bhūtena vā abhūtena vā ārammaṇena vinā pavattati.

Tattha paccuppannaṃ rūpārammaṇaṃ duvidhassa cakkhuviññāṇacittassa ārammaṇapaccayo. Paccuppannaṃ saddārammaṇaṃ duvidhassa sotaviññāṇa cittassa. Paccuppannaṃ gandhārammaṇaṃ duvidhassa ghānaviññāṇacittassa. Paccuppannaṃ rasārammaṇaṃ duvidhassa jithaviññāṇacittassa. Paccuppannaṃ tividhaṃ phoṭṭhabbārammaṇaṃ duvidhassa kāyaviññāṇacittassa. Paccuppannāni tāni pañcārammaṇāni tividhassa manodhātucittassa ārammaṇapaccayo. Sabbāni tāni atītānāgatapaccuppannāni pañcārammaṇāni vā sabbāni tekālikāni kālavimuttāni dhammārammaṇāni vā cha sattatividhānaṃ manoviññāṇacittānaṃ yathārahaṃ ārammaṇapaccayo.

Kenaṭṭhena ārammaṇaṃ, kenaṭṭhena paccayoti. Citta cetasikehi ālambitabbaṭṭhena ārammaṇaṃ, upakārakaṭṭhena paccayoti.

Ālambitabbaṭṭhenāti cettha ālambaṇakiriyā nāma citta cetasikānaṃ ārammaṇaggahaṇakiriyā, ārammaṇupādāna kiriyā.

Yathā hi loke ayodhātuṃ kāmeti icchatīti atthena ayokantako nāma lohadhātuviseso atthi. So ayokhandhasamīpaṃ sampatto taṃ ayokhandhaṃ kāmento viya icchanto viya ayokhandhābhimukho cañcalati. Sayaṃ vā taṃ ayokhandhaṃ upagacchati. Ayokhandhaṃ vā attābhimukhaṃ ākaḍḍhati, ayokhandho tadabhimukho cañcalati, taṃ vā upagacchati. Ayaṃ ayokantakassa ālambaṇakiriyā nāma. Evameva cittacetasikānaṃ ārammaṇesu ālambaṇakiriyā daṭṭhabbā. Na kevalaṃ ārammaṇesu ālambaṇa mattaṃ hoti. Atha kho cittacetasikā dhammā sattasantāne uppajjamānā chasu dvāresu ārammaṇānaṃ āpātāgamane eva khaṇe khaṇe uppajjanti. Uppajjitvā ca khaṇe khaṇe nirujjhanti.

Yathā taṃ bheritale bherisaddā uppajjamānā tattha tattha hatthena paharaṇakāle eva khaṇe khaṇe uppajjanti, uppajjitvā ca khaṇe khaṇe nirujjhanti. Vīṇāsaddā uppajjamānā vīṇātantīsu tattha tattha vīṇādantakena paharaṇakāle eva khaṇe khaṇe uppajjanti, uppajjitvā ca khaṇe khaṇe nirujjhantīti. Niddāyantassa bhavaṅgacittappavatti kālepi pubbabhave maraṇāsannakāle chasu dvāresu āpāta māgatāni kamma kammanimitta gatinimittāni eva bhavaṅgacittānaṃ ārammaṇapaccayoti. Ārammaṇapaccayadīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.