2. Caravaggo

2. Caravaggo

1. Carasuttavaṇṇanā

11. Dutiyassa paṭhame adhivāsetīti cittaṃ adhiropetvā vāseti. Nappajahatīti na pariccajati. Na vinodetīti na nīharati. Na byantīkarotīti na vigatantaṃ paricchinnaparivaṭumaṃ karoti. Na anabhāvaṃ gametīti na anuabhāvaṃ avaḍḍhiṃ vināsaṃ gameti. Carampīti carantopi. Anātāpīti nibbīriyo. Anottāpīti upavādabhayarahito. Satatanti niccaṃ. Samitanti nirantaraṃ. Evaṃ sabbattha atthaṃ ñatvā sukkapakkhe vuttavipariyāyena attho veditabbo.

Gāthāsu gehanissitanti kilesanissitaṃ. Mohaneyyesūti mohajanakesu ārammaṇesu. Abhabboti abhājanabhūto. Phuṭṭhuṃ sambodhimuttamanti arahattamaggasaṅkhātaṃ uttamañāṇaṃ phusituṃ.

2. Sīlasuttavaṇṇanā

12. Dutiye sampannasīlāti paripuṇṇasīlā. Sampannapātimokkhāti paripuṇṇapātimokkhā. Pātimokkhasaṃvarasaṃvutāti pātimokkhasaṃvarasīlena saṃvutā pihitā upetā hutvā viharatha. Ācāragocarasampannāti ācārena ca gocarena ca sampannā samupāgatā bhavatha. Aṇumattesu vajjesūti aṇuppamāṇesu dosesu. Bhayadassāvinoti tāni aṇumattāni vajjāni bhayato dassanasīlā. Samādāya sikkhatha sikkhāpadesūti sabbasikkhākoṭṭhāsesu samādātabbaṃ samādāya gahetvā sikkhatha. ‘‘Sampannasīlānaṃ…pe… sikkhāpadesū’’ti ettakena dhammakkhānena sikkhattaye samādāpetvā ceva paṭiladdhaguṇesu ca vaṇṇaṃ kathetvā idāni uttari kātabbaṃ dassento kimassātiādimāha. Tattha kimassāti kiṃ bhaveyya.

Yataṃ careti yathā caranto yato hoti saṃyato, evaṃ careyya. Esa nayo sabbattha. Accheti nisīdeyya. Yatamenaṃ pasārayeti yaṃ aṅgapaccaṅgaṃ pasāreyya, taṃ yataṃ saṃyatameva katvā pasāreyya. Uddhanti upari. Tiriyanti majjhaṃ. Apācīnanti adho. Ettāvatā atītā paccuppannā anāgatā ca pañcakkhandhā kathitā. Yāvatāti paricchedavacanaṃ. Jagatogatīti lokassa nipphatti. Samavekkhitā ca dhammānaṃ, khandhānaṃ udayabbayanti etesaṃ sabbaloke atītādibhedānaṃ pañcakkhandhadhammānaṃ udayañca vayañca samavekkhitā. ‘‘Pañcakkhandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, vayaṃ passanto pañcavīsati lakkhaṇāni passatī’’ti vuttehi samapaññāsāya lakkhaṇehi sammā avekkhitā hoti. Cetosamathasāmīcinti cittasamathassa anucchavikaṃ paṭipadaṃ. Sikkhamānanti paṭipajjamānaṃ, pūrayamānanti attho. Pahitattoti pesitatto. Āhūti kathayanti. Sesamettha uttānameva. Imasmiṃ pana sutte sīlaṃ missakaṃ kathetvā gāthāsu khīṇāsavo kathito.

3. Padhānasuttavaṇṇanā

13. Tatiye sammappadhānānīti sundarapadhānāni uttamavīriyāni. Sammappadhānāti paripuṇṇavīriyā. Māradheyyābhibhūtāti tebhūmakavaṭṭasaṅkhātaṃ māradheyyaṃ abhibhavitvā samatikkamitvā ṭhitā. Te asitāti te khīṇāsavā anissitā nāma. Jātimaraṇabhayassāti jātiñca maraṇañca paṭicca uppajjanakabhayassa, jātimaraṇasaṅkhātasseva vā bhayassa. Pāragūti pāraṅgatā. Te tusitāti te khīṇāsavā tuṭṭhā nāma. Jetvā māraṃ savāhininti sasenakaṃ māraṃ jinitvā ṭhitā. Teanejāti te khīṇāsavā taṇhāsaṅkhātāya ejāya anejā niccalā nāma. Namucibalanti mārabalaṃ. Upātivattāti atikkantā. Te sukhitāti te khīṇāsavā lokuttarasukhena sukhitā nāma. Tenevāha –

‘‘Sukhitā vata arahanto, taṇhā nesaṃ na vijjati;

Asmimāno samucchinno, mohajālaṃ padālita’’nti. (saṃ. ni. 3.76);

4. Saṃvarasuttavaṇṇanā

14. Catutthe padhānānīti vīriyāni. Saṃvarappadhānanti cakkhādīni saṃvarantassa uppannavīriyaṃ . Pahānappadhānanti kāmavitakkādayo pajahantassa uppannavīriyaṃ. Bhāvanāppadhānanti sambojjhaṅge bhāventassa uppannavīriyaṃ. Anurakkhaṇāppadhānanti samādhinimittaṃ anurakkhantassa uppannavīriyaṃ.

Vivekanissitantiādīsu viveko, virāgo, nirodhoti tīṇipi nibbānassa nāmāni. Nibbānaṃ hi upadhivivekattā viveko, taṃ āgamma rāgādayo virajjantīti virāgo, nirujjhantīti nirodho. Tasmā vivekanissitantiādīsu ārammaṇavasena vā adhigantabbavasena vā nibbānanissitanti attho.

Vossaggapariṇāminti ettha dve vossaggā – pariccāgavossaggo ca pakkhandanavossaggo ca. Tattha vipassanā tadaṅgavasena kilese ca khandhe ca rāgaṃ pariccajatīti pariccāgavossaggo. Maggo ārammaṇavasena nibbānaṃ pakkhandatīti pakkhandanavossaggo. Tasmā vossaggapariṇāminti yathā bhāviyamāno satisambojjhaṅgo vossaggatthāya pariṇamati, vipassanābhāvañca maggabhāvañca pāpuṇāti, evaṃ taṃ bhāvetīti ayamettha attho. Sesapadesupi eseva nayo. Bhaddakanti laddhakaṃ. Samādhinimittaṃ vuccati aṭṭhikasaññādivasena adhigato samādhiyeva. Anurakkhatīti samādhipāripanthikadhamme rāgadosamohe sodhento rakkhati. Ettha ca aṭṭhikasaññādikā pañceva saññā vuttā, imasmiṃ pana ṭhāne dasapi asubhāni vitthāretvā kathetabbāni. Tesaṃ vitthāro visuddhimagge (visuddhi. 1.102 ādayo) vuttoyeva. Gāthāya saṃvarādinipphādakaṃ vīriyameva vuttaṃ. Khayaṃ dukkhassa pāpuṇeti dukkhakkhayasaṅkhātaṃ arahattaṃ pāpuṇeyyāti.

5. Paññattisuttavaṇṇanā

15. Pañcame aggapaññattiyoti uttamapaññattiyo. Attabhāvīnanti attabhāvavantānaṃ. Yadidaṃ rāhu asurindoti yo esa rāhu asurindo ayaṃ aggoti. Ettha rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco, bāhantaramassa dvādasayojanasatāni, hatthatalapādatalānaṃ puthulatā tīṇi yojanasatāni. Aṅgulipabbāni paṇṇāsa yojanāni, bhamukantaraṃ paṇṇāsayojanaṃ, nalāṭaṃ tiyojanasataṃ, sīsaṃ navayojanasataṃ. Kāmabhogīnaṃ yadidaṃ rājā mandhātāti yo esa rājā mandhātā nāma, ayaṃ dibbepi mānusakepi kāme paribhuñjanakānaṃ sattānaṃ aggo nāma. Esa hi asaṅkheyyāyukesu manussesu nibbattitvā icchiticchitakkhaṇe hiraññavassaṃ vassāpento mānusake kāme dīgharattaṃ paribhuñji. Devaloke pana yāva chattiṃsāya indānaṃ āyuppamāṇaṃ, tāva paṇīte kāme paribhuñjīti kāmabhogīnaṃ aggo nāma jāto. Ādhipateyyānanti adhipatiṭṭhānaṃ jeṭṭhakaṭṭhānaṃ karontānaṃ. Tathāgato aggamakkhāyatīti lokiyalokuttarehi guṇehi tathāgato aggo seṭṭho uttamo akkhāyati.

Iddhiyā yasasā jalanti dibbasampattisamiddhiyā ca parivārasaṅkhātena yasasā ca jalantānaṃ. Uddhaṃ tiriyaṃ apācīnanti upari ca majjhe ca heṭṭhā ca. Yāvatā jagato gatīti yattakā lokanipphatti.

6. Sokhummasuttavaṇṇanā

16. Chaṭṭhe sokhummānīti sukhumalakkhaṇapaṭivijjhanakāni ñāṇāni. Rūpasokhummena samannāgato hotīti rūpe saṇhasukhumalakkhaṇapariggāhakena ñāṇena samannāgato hoti. Paramenāti uttamena. Tena ca rūpasokhummenāti tena yāva anulomabhāvaṃ pattena sukhumalakkhaṇapariggāhakañāṇena. Na samanupassatīti natthibhāveneva na passati. Na patthetīti natthibhāveneva na pattheti. Vedanāsokhummādīsupi eseva nayo.

Rūpasokhummataṃ ñatvāti rūpakkhandhassa saṇhasukhumalakkhaṇapariggāhakena ñāṇena sukhumataṃ jānitvā. Vedanānañca sambhavanti vedanākkhandhassa ca pabhavaṃ jānitvā. Saññā yato samudetīti yasmā kāraṇā saññākkhandho samudeti nibbattati, tañca jānitvā. Atthaṃgacchati yattha cāti yasmiṃ ṭhāne nirujjhati, tañca jānitvā. Saṅkhāre parato ñatvāti saṅkhārakkhandhaṃ aniccatāya lujjanabhāvena parato jānitvā. Iminā hi padena aniccānupassanā kathitā. Dukkhato no ca attatoti iminā dukkhānattānupassanā. Santoti kilesasantatāya santo. Santipade ratoti nibbāne rato. Iti suttante catūsu ṭhānesu vipassanāva kathitā, gāthāsu lokuttaradhammopīti.

7. Paṭhamaagatisuttavaṇṇanā

17-19. Sattame agatigamanānīti nagatigamanāni. Chandāgatiṃ gacchatīti chandena agatiṃ gacchati, akattabbaṃ karoti. Sesesupi eseva nayo. Chandā dosā bhayā mohāti chandena, dosena, bhayena, mohena. Ativattatīti atikkamati. Aṭṭhamaṃ uttānameva. Navame tathābujjhanakānaṃ vasena dvīhipi nayehi kathitaṃ.

10. Bhattuddesakasuttavaṇṇanā

20. Dasame bhattuddesakoti salākabhattādīnaṃ uddesako. Kāmesu asaṃyatāti vatthukāmesu kilesakāmehi asaṃyatā. Parisākasaṭoca panesa vuccatīti ayañca pana so evarūpā parisākacavaro nāma vuccatīti attho. Samaṇenāti buddhasamaṇena. Parisāya maṇḍo ca panesa vuccatīti ayaṃ evarūpā parisā vippasannena parisāmaṇḍoti vuccatīti.

Caravaggo dutiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.