2. Cūḷavaggo

2. Cūḷavaggo

1. Ratanasuttavaṇṇanā

Yānīdhabhūtānīti ratanasuttaṃ. Kā uppatti? Atīte kira vesāliyaṃ dubbhikkhādayo upaddavā uppajjiṃsu. Tesaṃ vūpasamanatthāya licchavayo rājagahaṃ gantvā, yācitvā, bhagavantaṃ vesālimānayiṃsu. Evaṃ ānīto bhagavā tesaṃ upaddavānaṃ vūpasamanatthāya idaṃ suttamabhāsi. Ayamettha saṅkhepo. Porāṇā panassa vesālivatthuto pabhuti uppattiṃ vaṇṇayanti. Sā evaṃ veditabbā – bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi. Sā taṃ ñatvā rañño nivedesi. Rājā gabbhaparihāraṃ adāsi. Sā sammā parihariyamānagabbhā gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavatīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi. Tato ‘‘aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā’’ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā aññena paṭikujjitvā rājamuddikāya lañchetvā gaṅgāya sote pakkhipāpesi. Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu. Suvaṇṇapaṭṭikañcettha jātihiṅgulakena ‘‘bārāṇasirañño aggamahesiyā pajā’’ti likhitvā bandhiṃsu. Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāya sotena pāyāsi.

Tena ca samayena aññataro tāpaso gopālakulaṃ nissāya gaṅgāya tīre vasati. So pātovagaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. Tato tattha taṃ akkharapaṭṭikaṃ rājamuddikālañchanañca disvā muñcitvā taṃ maṃsapesiṃ addasa. Disvānassa etadahosi – ‘‘siyā gabbho, tathā hissa duggandhapūtibhāvo natthī’’ti taṃ assamaṃ netvā suddhe okāse ṭhapesi. Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ. Tāpaso disvā sādhukataraṃ ṭhapesi. Tato puna addhamāsaccayena ekamekissā pesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu. Atha tato addhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako; ekā dārikā ahosi. Tesu tāpasassa puttasineho uppajji, aṅguṭṭhato cassa khīraṃ nibbatti, tato pabhuti ca khīrabhattaṃ labhati. So bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati. Tesaṃ yaṃ yaṃ udaraṃ pavisati, taṃ sabbaṃ maṇibhājanagataṃ viya dissati. Evaṃ nicchavī ahesuṃ. Apare pana āhu – ‘‘sibbitvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī’’ti. Evaṃ te nicchavitāya vā līnacchavitāya vā licchavīti paññāyiṃsu.

Tāpaso dārake posento ussūre gāmaṃ piṇḍāya pavisati, atidivā paṭikkamati. Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu – ‘‘bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā’’ti. Tāpaso ‘‘sādhū’’ti paṭissuṇi. Gopālakā dutiyadivase maggaṃ samaṃ katvā, pupphehi okiritvā; dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. Tāpaso ‘‘mahāpuññā dārakā, appamādena vaḍḍhetha, vaḍḍhetvā ca aññamaññaṃ āvāhavivāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tatra kumāraṃ abhisiñcathā’’ti vatvā dārake adāsi. Te ‘‘sādhū’’ti paṭissuṇitvā dārake netvā posesuṃ.

Dārakā vaḍḍhimanvāya kīḷantā vivādaṭṭhānesu aññe gopāladārake hatthenapi pādenapi paharanti, te rodanti. ‘‘Kissa rodathā’’ti ca mātāpitūhi vuttā ‘‘ime nimmātāpitikā tāpasapositā amhe atīva paharantī’’ti vadanti. Tato tesaṃ mātāpitaro ‘‘ime dārakā aññe dārake viheṭhenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime’’ti āhaṃsu. Tato pabhuti kira so padeso ‘‘vajjī’’ti vuccati yojanasataṃ parimāṇena. Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ. Tattheva nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu. Tāya cassa dārikāya saddhiṃ vāreyyaṃ katvā katikaṃ akaṃsu – ‘‘na bāhirato dārikā ānetabbā, ito dārikā na kassaci dātabbā’’ti. Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca, evaṃ soḷasakkhattuṃ dve dve jātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsanaṭṭhānaparivārasampattiṃ gahetuṃ appahontaṃ taṃ nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena pākārena parikkhipiṃsu. Tassa punappunaṃ visālīkatattā vesālītveva nāmaṃ jātaṃ. Idaṃ vesālīvatthu.

Ayaṃ pana vesālī bhagavato uppannakāle iddhā vepullappattā ahosi. Tattha hi rājūnaṃyeva satta sahassāni satta ca satāni satta ca rājāno ahesuṃ, tathā yuvarājasenāpatibhaṇḍāgārikappabhutīnaṃ. Yathāha –

‘‘Tena kho pana samayena vesālī iddhā ceva hoti phītā ca bahujanā ākiṇṇamanussā subhikkhā ca, satta ca pāsādasahassāni, satta ca pāsādasatāni, satta ca pāsādā, satta ca kūṭāgārasahassāni, satta ca kūṭāgārasatāni, satta ca kūṭāgārāni, satta ca ārāmasahassāni, satta ca ārāmasatāni, satta ca ārāmā, satta ca pokkharaṇisahassāni, satta ca pokkharaṇisatāni, satta ca pokkharaṇiyo’’ti (mahāva. 326).

Sā aparena samayena dubbhikkhā ahosi dubbuṭṭhikā dussassā. Paṭhamaṃ duggatamanussā maranti, te bahiddhā chaḍḍenti. Matamanussānaṃ kuṇapagandhena amanussā nagaraṃ pavisiṃsu. Tato bahutarā mīyanti, tāya paṭikūlatāya ca sattānaṃ ahivātakarogo uppajji. Iti tīhi dubbhikkhaamanussarogabhayehi upaddutāya vesāliyā nagaravāsino upasaṅkamitvā rājānamāhaṃsu – ‘‘mahārāja, imasmiṃ nagare tividhaṃ bhayamuppannaṃ, ito pubbe yāva sattamā rājakulaparivaṭṭā evarūpaṃ anuppannapubbaṃ, tumhākaṃ maññe adhammikattena etarahi uppanna’’nti. Rājā sabbe santhāgāre sannipātāpetvā, ‘‘mayhaṃ adhammikabhāvaṃ vicinathā’’ti āha. Te sabbaṃ paveṇiṃ vicinantā na kiñci addasaṃsu.

Tato rañño dosaṃ adisvā ‘‘idaṃ bhayaṃ amhākaṃ kathaṃ vūpasameyyā’’ti cintesuṃ. Tattha ekacce cha satthāro apadisiṃsu – ‘‘etehi okkantamatte vūpasamissatī’’ti. Ekacce āhaṃsu – ‘‘buddho kira loke uppanno, so bhagavā sabbasattahitāya dhammaṃ deseti mahiddhiko mahānubhāvo, tena okkantamatte sabbabhayāni vūpasameyyu’’nti. Tena te attamanā hutvā ‘‘kahaṃ pana so bhagavā etarahi viharati, amhehi vā pesite āgaccheyyā’’ti āhaṃsu. Athāpare āhaṃsu – ‘‘buddhā nāma anukampakā, kissa nāgaccheyyuṃ, so pana bhagavā etarahi rājagahe viharati, rājā ca bimbisāro taṃ upaṭṭhahati, kadāci so āgantuṃ na dadeyyā’’ti. ‘‘Tena hi rājānaṃ saññāpetvā ānessāmā’’ti dve licchavirājāno mahatā balakāyena pahūtaṃ paṇṇākāraṃ datvā rañño santikaṃ pesesuṃ – ‘‘bimbisāraṃ saññāpetvā bhagavantaṃ ānethā’’ti. Te gantvā rañño paṇṇākāraṃ datvā taṃ pavattiṃ nivedetvā ‘‘mahārāja, bhagavantaṃ amhākaṃ nagaraṃ pesehī’’ti āhaṃsu. Rājā na sampaṭicchi – ‘‘tumhe eva jānāthā’’ti āha. Te bhagavantaṃ upasaṅkamitvā vanditvā evamāhaṃsu – ‘‘bhante, amhākaṃ nagare tīṇi bhayāni uppannāni. Sace bhagavā āgaccheyya, sotthi no bhaveyyā’’ti. Bhagavā āvajjetvā ‘‘vesāliyaṃ ratanasutte vutte sā rakkhā koṭisatasahassacakkavāḷāni pharissati, suttapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissatī’’ti adhivāsesi. Atha rājā bimbisāro bhagavato adhivāsanaṃ sutvā ‘‘bhagavatā vesāligamanaṃ adhivāsita’’nti nagare ghosanaṃ kārāpetvā bhagavantaṃ upasaṅkamitvā āha – ‘‘kiṃ, bhante, sampaṭicchittha vesāligamana’’nti? ‘‘Āma, mahārājā’’ti. ‘‘Tena hi, bhante, āgametha, yāva maggaṃ paṭiyādemī’’ti.

Atha kho rājā bimbisāro rājagahassa ca gaṅgāya ca antarā pañcayojanaṃ bhūmiṃ samaṃ katvā, yojane yojane vihāraṃ māpetvā, bhagavato gamanakālaṃ paṭivedesi. Bhagavā pañcahi bhikkhusatehi parivuto pāyāsi. Rājā pañcayojanaṃ maggaṃ pañcavaṇṇehi pupphehi jāṇumattaṃ okirāpetvā dhajapaṭākāpuṇṇaghaṭakadaliādīni ussāpetvā bhagavato dve setacchattāni, ekekassa ca bhikkhussa ekamekaṃ ukkhipāpetvā saddhiṃ attano parivārena pupphagandhādīhi pūjaṃ karonto ekekasmiṃ vihāre bhagavantaṃ vasāpetvā mahādānāni datvā pañcahi divasehi gaṅgātīraṃ nesi. Tattha sabbālaṅkārehi nāvaṃ alaṅkaronto vesālikānaṃ sāsanaṃ pesesi – ‘‘āgato bhagavā, maggaṃ paṭiyādetvā sabbe bhagavato paccuggamanaṃ karothā’’ti. Te ‘‘diguṇaṃ pūjaṃ karissāmā’’ti vesāliyā ca gaṅgāya ca antarā tiyojanaṃ bhūmiṃ samaṃ katvā bhagavato cattāri, ekekassa ca bhikkhuno dve dve setacchattāni sajjetvā pūjaṃ kurumānā gaṅgātīre āgantvā aṭṭhaṃsu.

Bimbisāro dve nāvāyo saṅghāṭetvā, maṇḍapaṃ katvā, pupphadāmādīhi alaṅkaritvā tattha sabbaratanamayaṃ buddhāsanaṃ paññāpesi. Bhagavā tasmiṃ nisīdi. Pañcasatā bhikkhūpi nāvaṃ abhiruhitvā yathānurūpaṃ nisīdiṃsu. Rājā bhagavantaṃ anugacchanto galappamāṇaṃ udakaṃ orohitvā ‘‘yāva, bhante, bhagavā āgacchati, tāvāhaṃ idheva gaṅgātīre vasissāmī’’ti vatvā nivatto. Upari devatā yāva akaniṭṭhabhavanā pūjamakaṃsu, heṭṭhā gaṅgānivāsino kambalassatarādayo nāgā pūjamakaṃsu. Evaṃ mahatiyā pūjāya bhagavā yojanamattaṃ addhānaṃ gaṅgāya gantvā vesālikānaṃ sīmantaraṃ paviṭṭho.

Tato licchavirājāno tena bimbisārena katapūjāya diguṇaṃ karontā galappamāṇe udake bhagavantaṃ paccuggacchiṃsu. Teneva khaṇena tena muhuttena vijjuppabhāvinaddhandhakāravisaṭakūṭo gaḷagaḷāyanto catūsu disāsu mahāmegho vuṭṭhāsi. Atha bhagavatā paṭhamapāde gaṅgātīre nikkhittamatte pokkharavassaṃ vassi. Ye temetukāmā, te eva tementi, atemetukāmā na tementi. Sabbattha jāṇumattaṃ ūrumattaṃ kaṭimattaṃ galappamāṇaṃ udakaṃ vahati, sabbakuṇapāni udakena gaṅgaṃ pavesitāni parisuddho bhūmibhāgo ahosi.

Licchavirājāno bhagavantaṃ antarā yojane yojane vāsāpetvā mahādānāni datvā tīhi divasehi diguṇaṃ pūjaṃ karontā vesāliṃ nayiṃsu. Vesāliṃ sampatte bhagavati sakko devānamindo devasaṅghapurakkhato āgacchi, mahesakkhānaṃ devānaṃ sannipātena amanussā yebhuyyena palāyiṃsu. Bhagavā nagaradvāre ṭhatvā ānandattheraṃ āmantesi – ‘‘imaṃ ānanda, ratanasuttaṃ uggahetvā balikammūpakaraṇāni gahetvā licchavikumārehi saddhiṃ vesāliyā tīsu pākārantaresu vicaranto parittaṃ karohī’’ti ratanasuttaṃ abhāsi. Evaṃ ‘‘kena panetaṃ suttaṃ, kadā, kattha, kasmā ca vutta’’nti etesaṃ pañhānaṃ vissajjanā vitthārena vesālivatthuto pabhuti porāṇehi vaṇṇiyati.

Evaṃ bhagavato vesāliṃ anuppattadivaseyeva vesālinagaradvāre tesaṃ upaddavānaṃ paṭighātatthāya vuttamidaṃ ratanasuttaṃ uggahetvā āyasmā ānando parittatthāya bhāsamāno bhagavato pattena udakaṃ ādāya sabbanagaraṃ abbhukkiranto anuvicari. ‘‘Yaṃ kiñcī’’ti vuttamatteyeva ca therena ye pubbe apalātā saṅkārakūṭabhittippadesādinissitā amanussā, te catūhi dvārehi palāyiṃsu, dvārāni anokāsāni ahesuṃ. Tato ekacce dvāresu okāsaṃ alabhamānā pākāraṃ bhinditvā palātā. Amanussesu gatamattesu manussānaṃ gattesu rogo vūpasanto, te nikkhamitvā sabbagandhapupphādīhi theraṃ pūjesuṃ. Mahājano nagaramajjhe santhāgāraṃ sabbagandhehi limpitvā vitānaṃ katvā sabbālaṅkārehi alaṅkaritvā tattha buddhāsanaṃ paññāpetvā bhagavantaṃ ānesi.

Bhagavā santhāgāraṃ pavisitvā paññatte āsane nisīdi. Bhikkhusaṅghopi kho rājāno manussā ca patirūpe okāse nisīdiṃsu. Sakkopi devānamindo dvīsu devalokesu devaparisāya saddhiṃ upanisīdi aññe ca devā. Ānandattheropi sabbaṃ vesāliṃ anuvicaranto ārakkhaṃ katvā vesālinagaravāsīhi saddhiṃ āgantvā ekamantaṃ nisīdi. Tattha bhagavā sabbesaṃ tadeva ratanasuttaṃ abhāsīti.

224. Tattha yānīdha bhūtānīti paṭhamagāthāyaṃ yānīti yādisāni appesakkhāni vā mahesakkhāni vā. Idhāti imasmiṃ padese, tasmiṃ khaṇe sannipatitaṭṭhānaṃ sandhāyāha. Bhūtānīti kiñcāpi bhūtasaddo ‘‘bhūtasmiṃ pācittiya’’nti evamādīsu (pāci. 69) vijjamāne, ‘‘bhūtamidanti, bhikkhave, samanupassathā’’ti evamādīsu (ma. ni. 1.401) khandhapañcake, ‘‘cattāro kho, bhikkhu, mahābhūtā hetū’’ti evamādīsu (ma. ni. 3.86) catubbidhe pathavīdhātvādirūpe, ‘‘yo ca kālaghaso bhūto’’ti evamādīsu (jā. 1.2.190) khīṇāsave, ‘‘sabbeva nikkhipissanti, bhūtā loke samussaya’’nti evamādīsu (dī. ni. 2.220) sabbasatte, ‘‘bhūtagāmapātabyatāyā’’ti evamādīsu (pāci. 90) rukkhādike, ‘‘bhūtaṃ bhūtato sañjānātī’’ti evamādīsu (ma. ni. 1.3) cātumahārājikānaṃ heṭṭhā sattanikāyaṃ upādāya vattati. Idha pana avisesato amanussesu daṭṭhabbo.

Samāgatānīti sannipatitāni. Bhummānīti bhūmiyaṃ nibbattāni. ti vikappane. Tena yānīdha bhummāni vā bhūtāni samāgatānīti imamekaṃ vikappaṃ katvā puna dutiyaṃ vikappaṃ kātuṃ ‘‘yāni vā antalikkhe’’ti āha. Antalikkhe vā yāni bhūtāni nibbattāni, tāni sabbāni idha samāgatānīti attho. Ettha ca yāmato yāva akaniṭṭhaṃ, tāva nibbattāni bhūtāni ākāse pātubhūtavimānesu nibbattattā ‘‘antalikkhe bhūtānī’’ti veditabbāni. Tato heṭṭhā sineruto pabhuti yāva bhūmiyaṃ rukkhalatādīsu adhivatthāni pathaviyañca nibbattāni bhūtāni, tāni sabbāni bhūmiyaṃ bhūmipaṭibaddhesu ca rukkhalatāpabbatādīsu nibbattattā ‘‘bhummāni bhūtānī’’ti veditabbāni.

Evaṃ bhagavā sabbāneva amanussabhūtāni ‘‘bhummāni vā yāni va antalikkhe’’ti dvīhi padehi vikappetvā puna ekena padena pariggahetvā ‘‘sabbeva bhūtā sumanā bhavantū’’ti āha. Sabbeti anavasesā. Evāti avadhāraṇe, ekampi anapanetvāti adhippāyo. Bhūtāti amanussā. Sumanā bhavantūti sukhitamanā, pītisomanassajātā bhavantūti attho. Athopīti kiccantarasanniyojanatthaṃ vākyopādāne nipātadvayaṃ. Sakkacca suṇantu bhāsitanti aṭṭhiṃ katvā, manasi katvā, sabbacetaso samannāharitvā dibbasampattilokuttarasukhāvahaṃ mama desanaṃ suṇantu.

Evamettha bhagavā ‘‘yānīdha bhūtāni samāgatānī’’ti aniyamitavacanena bhūtāni pariggahetvā puna ‘‘bhummāni vā yāni va antalikkhe’’ti dvidhā vikappetvā tato ‘‘sabbeva bhūtā’’ti puna ekajjhaṃ katvā ‘‘sumanā bhavantū’’ti iminā vacanena āsayasampattiyaṃ niyojento ‘‘sakkacca suṇantu bhāsita’’nti payogasampattiyaṃ, tathā yonisomanasikārasampattiyaṃ paratoghosasampattiyañca, tathā attasammāpaṇidhisappurisūpanissayasampattīsu samādhipaññāhetusampattīsu ca niyojento gāthaṃ samāpesi.

225.Tasmā hi bhūtāti dutiyagāthā. Tattha tasmāti kāraṇavacanaṃ. Bhūtāti āmantanavacanaṃ. Nisāmethāti suṇātha. Sabbeti anavasesā . Kiṃ vuttaṃ hoti? Yasmā tumhe dibbaṭṭhānāni tattha upabhogasampadañca pahāya dhammassavanatthaṃ idha samāgatā, na naṭanaccanādidassanatthaṃ, tasmā hi bhūtā nisāmetha sabbeti. Atha vā ‘‘sumanā bhavantu sakkacca suṇantū’’ti vacanena tesaṃ sumanabhāvaṃ sakkaccaṃ sotukamyatañca disvā āha – yasmā tumhe sumanabhāvena attasammāpaṇidhiyonisomanasikārāsayasuddhīhi sakkaccaṃ sotukamyatāya sappurisūpanissayaparatoghosapadaṭṭhānato payogasuddhīhi ca yuttā, tasmā hi bhūtā nisāmetha sabbeti. Atha vā yaṃ purimagāthāya ante ‘‘bhāsita’’nti vuttaṃ, taṃ kāraṇabhāvena apadisanto āha – ‘‘yasmā mama bhāsitaṃ nāma atidullabhaṃ aṭṭhakkhaṇaparivajjitassa khaṇassa dullabhattā, anekānisaṃsañca paññākaruṇāguṇena pavattattā, tañcāhaṃ vattukāmo ‘suṇantu bhāsita’nti avocaṃ. Tasmā hi bhūtā nisāmetha sabbe’’ti idaṃ iminā gāthāpadena vuttaṃ hoti.

Evametaṃ kāraṇaṃ niropento attano bhāsitanisāmane niyojetvā nisāmetabbaṃ vattumāraddho ‘‘mettaṃ karotha mānusiyā pajāyā’’ti. Tassattho – yāyaṃ tīhi upaddavehi upaddutā mānusī pajā, tassā mānusiyā pajāya mittabhāvaṃ hitajjhāsayataṃ paccupaṭṭhāpethāti. Keci pana ‘‘mānusiyaṃ paja’’nti paṭhanti, taṃ bhummatthāsambhavā na yujjati. Yampi caññe atthaṃ vaṇṇayanti, sopi na yujjati. Adhippāyo panettha – nāhaṃ buddhoti issariyabalena vadāmi, apica pana tumhākañca imissā ca mānusiyā pajāya hitatthaṃ vadāmi – ‘‘mettaṃ karotha mānusiyā pajāyā’’ti. Ettha ca –

‘‘Ye sattasaṇḍaṃ pathaviṃ vijetvā, rājisayo yajamānā anupariyagā;

Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ.

‘‘Mettassa cittassa subhāvitassa, kalampi te nānubhavanti soḷasiṃ.

‘‘Ekampi ce pāṇamaduṭṭhacitto, mettāyati kusalī tena hoti;

Sabbe ca pāṇe manasānukampī, pahūtamariyo pakaroti puñña’’nti. (a. ni. 8.1) –

Evamādīnaṃ suttānaṃ ekādasānisaṃsānañca vasena ye mettaṃ karonti, tesaṃ mettā hitāti veditabbā.

‘‘Devatānukampito poso, sadā bhadrāni passatī’’ti. (dī. ni. 2.153; udā. 76; mahāva. 286) –

Evamādīnaṃ vasena yesu karīyati, tesampi hitāti veditabbā.

Evaṃ ubhayesampi hitabhāvaṃ dassento ‘‘mettaṃ karotha mānusiyā pajāyā’’ti vatvā idāni upakārampi dassento āha ‘‘divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā’’ti. Tassattho – ye manussā cittakammakaṭṭhakammādīhipi devatā katvā cetiyarukkhādīni ca upasaṅkamitvā devatā uddissa divā baliṃ karonti, kāḷapakkhādīsu ca rattiṃ baliṃ karonti. Salākabhattādīni vā datvā ārakkhadevatā upādāya yāva brahmadevatānaṃ pattidānaniyyātanena divā baliṃ karonti, chattāropanadīpamālā sabbarattikadhammassavanādīni kārāpetvā pattidānaniyyātanena ca rattiṃ baliṃ karonti, te kathaṃ na rakkhitabbā. Yato evaṃ divā ca ratto ca tumhe uddissa karonti ye baliṃ, tasmā hi ne rakkhatha. Tasmā balikammakāraṇāpi te manusse rakkhatha gopayatha, ahitaṃ tesaṃ apanetha, hitaṃ upanetha appamattā hutvā taṃ kataññubhāvaṃ hadaye katvā niccamanussarantāti.

226. Evaṃ devatāsu manussānaṃ upakārakabhāvaṃ dassetvā tesaṃ upaddavavūpasamanatthaṃ buddhādiguṇappakāsanena ca devamanussānaṃ dhammassavanatthaṃ ‘‘yaṃkiñci vitta’’ntiādinā nayena saccavacanaṃ payujjitumāraddho. Tattha yaṃkiñcīti aniyamitavasena anavasesaṃ pariyādiyati yaṃkiñci tattha tattha vohārūpagaṃ . Vittanti dhanaṃ. Tañhi vittiṃ janetīti vittaṃ. Idha vāti manussalokaṃ niddisati, huraṃ vāti tato paraṃ avasesalokaṃ. Tena ca ṭhapetvā manusse sabbalokaggahaṇe patte ‘‘saggesu vā’’ti parato vuttattā ṭhapetvā manusse ca sagge ca avasesānaṃ nāgasupaṇṇādīnaṃ gahaṇaṃ veditabbaṃ. Evaṃ imehi dvīhi padehi yaṃ manussānaṃ vohārūpagaṃ alaṅkāraparibhogūpagañca jātarūparajatamuttāmaṇiveḷuriyapavāḷalohitaṅkamasāragallādikaṃ, yañca muttāmaṇivālukatthatāya bhūmiyā ratanamayavimānesu anekayojanasatavitthatesu bhavanesu uppannānaṃ nāgasupaṇṇādīnaṃ vittaṃ, taṃ niddiṭṭhaṃ hoti.

Saggesu vāti kāmāvacararūpāvacaradevalokesu. Te hi sobhanena kammena ajīyanti gammantīti saggā, suṭṭhu vā aggātipi saggā. Yanti yaṃ sassāmikaṃ vā assāmikaṃ vā. Ratananti ratiṃ nayati, vahati, janayati, vaḍḍhetīti ratanaṃ, yaṃkiñci cittīkataṃ mahagghaṃ atulaṃ dullabhadassanaṃ anomasattaparibhogañca, tassetaṃ adhivacanaṃ. Yathāha –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti.

Paṇītanti uttamaṃ, seṭṭhaṃ, atappakaṃ. Evaṃ iminā gāthāpadena yaṃ saggesu anekayojanasatappamāṇasabbaratanamayavimānesu sudhammavejayantappabhutīsu sassāmikaṃ, yañca buddhuppādavirahena apāyameva paripūrentesu sattesu suññavimānapaṭibaddhaṃ assāmikaṃ, yaṃ vā panaññampi pathavīmahāsamuddahimavantādinissitaṃ assāmikaṃ ratanaṃ, taṃ niddiṭṭhaṃ hoti.

Nano samaṃ atthi tathāgatenāti na-iti paṭisedhe, no-iti avadhāraṇe. Samanti tulyaṃ. Atthīti vijjati. Tathāgatenāti buddhena. Kiṃ vuttaṃ hoti? Yaṃ etaṃ vittañca ratanañca pakāsitaṃ, ettha ekampi buddharatanena sadisaṃ ratanaṃ nevatthi. Yampi hi taṃ cittīkataṭṭhena ratanaṃ, seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ maṇiratanañca, yamhi uppanne mahājano na aññattha cittīkāraṃ karoti, na koci pupphagandhādīni gahetvā yakkhaṭṭhānaṃ vā bhūtaṭṭhānaṃ vā gacchati, sabbopi jano cakkaratanamaṇiratanameva cittiṃ karoti pūjeti, taṃ taṃ varaṃ pattheti, patthitapatthitañcassa ekaccaṃ samijjhati, tampi ratanaṃ buddharatanena samaṃ natthi. Yadi hi cittīkataṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgate hi uppanne ye keci mahesakkhā devamanussā, na te aññatra cittīkāraṃ karonti, na kañci aññaṃ pūjenti. Tathā hi brahmā sahampati sinerumattena ratanadāmena tathāgataṃ pūjesi, yathābalañca aññe devā manussā ca bimbisārakosalarājaanāthapiṇḍikādayo. Parinibbutampi ca bhagavantaṃ uddissa channavutikoṭidhanaṃ vissajjetvā asokamahārājā sakalajambudīpe caturāsīti vihārasahassāni patiṭṭhāpesi, ko pana vādo aññesaṃ cittīkārānaṃ. Apica kassaññassa parinibbutassāpi jātibodhidhammacakkappavattanaparinibbānaṭṭhānāni paṭimācetiyādīni vā uddissa evaṃ cittīkāragarukāro vattati yathā bhagavato. Evaṃ cittīkataṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.

Tathā yampi taṃ mahagghaṭṭhena ratanaṃ, seyyathidaṃ – kāsikaṃ vatthaṃ. Yathāha – ‘‘jiṇṇampi, bhikkhave, kāsikaṃ vatthaṃ vaṇṇavantañceva hoti sukhasamphassañca mahagghañcā’’ti, tampi buddharatanena samaṃ natthi. Yadi hi mahagghaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi yesaṃ paṃsukampi paṭiggaṇhāti, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ, seyyathāpi asokassa rañño. Idamassa mahagghatāya. Evaṃ mahagghatāvacane cettha dosābhāvasādhakaṃ idaṃ tāva suttapadaṃ veditabbaṃ –

‘‘Yesaṃ kho pana so paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, tesaṃ taṃ mahapphalaṃ hoti mahānisaṃsaṃ. Idamassa mahagghatāya vadāmi. Seyyathāpi taṃ, bhikkhave, kāsikaṃ vatthaṃ mahagghaṃ, tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmī’’ti (a. ni. 3.100).

Evaṃ mahagghaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.

Tathā yampi taṃ atulaṭṭhena ratanaṃ. Seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ uppajjati indanīlamaṇimayanābhi sattaratanamayasahassāraṃ pavāḷamayanemi, rattasuvaṇṇamayasandhi, yassa dasannaṃ dasannaṃ arānaṃ upari ekaṃ muṇḍāraṃ hoti vātaṃ gahetvā saddakaraṇatthaṃ, yena kato saddo sukusalappatāḷitapañcaṅgikatūriyasaddo viya hoti. Yassa nābhiyā ubhosu passesu dve sīhamukhāni honti, abbhantaraṃ sakaṭacakkasseva susiraṃ, tassa kattā vā kāretā vā natthi, kammapaccayena ututo samuṭṭhāti. Yaṃ rājā dasavidhaṃ cakkavattivattaṃ pūretvā tadahuposathe pannarase puṇṇamadivase sīsaṃnhāto uposathiko uparipāsādavaragato sīlāni sodhento nisinno puṇṇacandaṃ viya sūriyaṃ viya ca uṭṭhentaṃ passati, yassa dvādasayojanato saddo suyyati, yojanato vaṇṇo dissati, yaṃ mahājanena ‘‘dutiyo maññe cando sūriyo vā uṭṭhito’’ti ativiya kotūhalajātena dissamānaṃ nagarassa upari āgantvā rañño antepurassa pācīnapasse nātiuccaṃ nātinīcaṃ hutvā mahājanassa gandhapupphādīhi pūjetuṃ yuttaṭṭhāne akkhāhataṃ viya tiṭṭhati.

Tadeva anubandhamānaṃ hatthiratanaṃ uppajjati, sabbaseto rattapādo sattappatiṭṭho iddhimā vehāsaṅgamo uposathakulā vā chaddantakulā vā āgacchati. Uposathakulā āgacchanto hi sabbajeṭṭho āgacchati, chaddantakulā sabbakaniṭṭho sikkhitasikkho damathūpeto. So dvādasayojanaṃ parisaṃ gahetvā sakalajambudīpaṃ anusaṃyāyitvā purepātarāsameva sakaṃ rājadhāniṃ āgacchati.

Tampi anubandhamānaṃ assaratanaṃ uppajjati, sabbaseto rattapādo kākasīso muñjakeso valāhakassa rājakulā āgacchati. Sesamettha hatthiratanasadisameva.

Tampi anubandhamānaṃ maṇiratanaṃ uppajjati. So hoti maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato āyāmato cakkanābhisadiso, vepullapabbatā āgacchati, so caturaṅgasamannāgatepi andhakāre rañño dhajaggato yojanaṃ obhāseti, yassobhāsena manussā ‘‘divā’’ti maññamānā kammante payojenti, antamaso kunthakipillikaṃ upādāya passanti.

Tampi anubandhamānaṃ itthiratanaṃ uppajjati. Pakatiaggamahesī vā hoti, uttarakuruto vā āgacchati maddarājakulato vā, atidīghādichadosavivajjitā atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ, yassā rañño sītakāle uṇhāni gattāni honti, uṇhakāle sītāni, satadhā phoṭitatūlapicuno viya samphasso hoti, kāyato candanagandho vāyati, mukhato uppalagandho, pubbuṭṭhāyitādianekaguṇasamannāgatā ca hoti.

Tampi anubandhamānaṃ gahapatiratanaṃ uppajjati rañño pakatikammakaro seṭṭhi, yassa cakkaratane uppannamatte dibbaṃ cakkhu pātubhavati, yena samantato yojanamatte nidhiṃ passati sassāmikampi assāmikampi. So rājānaṃ upasaṅkamitvā pavāreti ‘‘appossukko tvaṃ, deva, hohi, ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī’’ti.

Tampi anubandhamānaṃ pariṇāyakaratanaṃ uppajjati rañño pakatijeṭṭhaputto, cakkaratane uppannamatte atirekapaññāveyyattiyena samannāgato hoti, dvādasayojanāya parisāya cetasā cittaṃ parijānitvā niggahapaggahasamattho hoti. So rājānaṃ upasaṅkamitvā pavāreti – ‘‘appossukko tvaṃ, deva, hohi, ahaṃ te rajjaṃ anusāsissāmī’’ti. Yaṃ vā panaññampi evarūpaṃ atulaṭṭhena ratanaṃ, yassa na sakkā tulayitvā tīrayitvā aggho kātuṃ ‘‘sataṃ vā sahassaṃ vā agghati koṭiṃ vā’’ti. Tattha ekaratanampi buddharatanena samaṃ natthi. Yadi hi atulaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi na sakkā sīlato vā samādhito vā paññādīnaṃ vā aññatarato kenaci tulayitvā tīrayitvā ‘‘ettakaguṇo vā iminā samo vā sappaṭibhāgo vā’’ti paricchindituṃ. Evaṃ atulaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.

Tathā yampi taṃ dullabhadassanaṭṭhena ratanaṃ. Seyyathidaṃ – dullabhapātubhāvo rājā cakkavatti cakkādīni ca tassa ratanāni, tampi buddharatanena samaṃ natthi. Yadi hi dullabhadassanaṭṭhena ratanaṃ, tathāgatova ratanaṃ, kuto cakkavattiādīnaṃ ratanattaṃ, yāni ekasmiṃyeva kappe anekāni uppajjanti. Yasmā pana asaṅkhyeyyepi kappe tathāgatasuñño loko hoti, tasmā tathāgato eva kadāci karahaci uppajjanato dullabhadassano. Vuttaṃ cetaṃ bhagavatā parinibbānasamaye –

‘‘Devatā, ānanda, ujjhāyanti – ‘dūrā ca vatamha āgatā tathāgataṃ dassanāya, kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā, ajjeva rattiyā pacchime yāme tathāgatassa parinibbānaṃ bhavissati, ayañca mahesakkho bhikkhu bhagavato purato ṭhito ovārento, na mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyā’’’ti (dī. ni. 2.200).

Evaṃ dullabhadassanaṭṭhenapi tathāgatasamaṃ ratanaṃ natthi.

Tathā yampi taṃ anomasattaparibhogaṭṭhena ratanaṃ. Seyyathidaṃ – rañño cakkavattissa cakkaratanādi. Tañhi koṭisatasahassadhanānampi sattabhūmikapāsādavaratale vasantānampi caṇḍālavenanesādarathakārapukkusādīnaṃ nīcakulikānaṃ omakapurisānaṃ supinantepi paribhogatthāya na nibbattati. Ubhato sujātassa pana rañño khattiyasseva paripūritadasavidhacakkavattivattassa paribhogatthāya nibbattanato anomasattaparibhogaṃyeva hoti, tampi buddharatanena samaṃ natthi. Yadi hi anomasattaparibhogaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Tathāgato hi loke anomasattasammatānampi anupanissayasampannānaṃ viparītadassanānaṃ pūraṇakassapādīnaṃ channaṃ satthārānaṃ aññesañca evarūpānaṃ supinantepi aparibhogo, upanissayasampannānaṃ pana catuppadāyapi gāthāya pariyosāne arahattamadhigantuṃ samatthānaṃ nibbedhikañāṇadassanānaṃ bāhiyadārucīriyappabhutīnaṃ aññesañca mahākulappasutānaṃ mahāsāvakānaṃ paribhogo. Te hi taṃ dassanānuttariyasavanānuttariyapāricariyānuttariyādīni sādhentā tathā tathā paribhuñjanti. Evaṃ anomasattaparibhogaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthi.

Yampi taṃ avisesato ratijananaṭṭhena ratanaṃ. Seyyathidaṃ – rañño cakkavattissa cakkaratanaṃ. Tañhi disvā rājā cakkavatti attamano hoti, evampi taṃ rañño ratiṃ janeti. Puna caparaṃ rājā cakkavatti vāmena hatthena suvaṇṇabhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati ‘‘pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana’’nti. Tato cakkaratanaṃ pañcaṅgikaṃ viya tūriyaṃ madhurassaraṃ niccharantaṃ ākāsena puratthimaṃ disaṃ gacchati, anvadeva rājā cakkavatti cakkānubhāvena dvādasayojanavitthiṇṇāya caturaṅginiyā senāya nātiuccaṃ nātinīcaṃ uccarukkhānaṃ heṭṭhābhāgena, nīcarukkhānaṃ uparibhāgena, rukkhesu pupphaphalapallavādipaṇṇākāraṃ gahetvā āgatānaṃ hatthato paṇṇākārañca gaṇhanto ‘‘ehi kho mahārājā’’tievamādinā paramanipaccakārena āgate paṭirājāno ‘‘pāṇo na hantabbo’’tiādinā nayena anusāsanto gacchati. Yattha pana rājā bhuñjitukāmo vā divāseyyaṃ vā kappetukāmo hoti, tattha cakkaratanaṃ ākāsā otaritvā udakādisabbakiccakkhame same bhūmibhāge akkhāhataṃ viya tiṭṭhati. Puna rañño gamanacitte uppanne purimanayeneva saddaṃ karontaṃ gacchati, yaṃ sutvā dvādasayojanikāpi parisā ākāsena gacchati. Cakkaratanaṃ anupubbena puratthimaṃ samuddaṃ ajjhogāhati, tasmiṃ ajjhogāhante udakaṃ yojanappamāṇaṃ apagantvā bhittīkataṃ viya tiṭṭhati. Mahājano yathākāmaṃ satta ratanāni gaṇhāti. Puna rājā suvaṇṇabhiṅkāraṃ gahetvā ‘‘ito paṭṭhāya mama rajja’’nti udakena abbhukkiritvā nivattati. Senā purato hoti, cakkaratanaṃ pacchato, rājā majjhe. Cakkaratanassa osakkitosakkitaṭṭhānaṃ udakaṃ paripūrati. Eteneva upāyena dakkhiṇapacchimauttarepi samudde gacchati.

Evaṃ catuddisaṃ anusaṃyāyitvā cakkaratanaṃ tiyojanappamāṇaṃ ākāsaṃ ārohati. Tattha ṭhito rājā cakkaratanānubhāvena vijitaṃ pañcasataparittadīpapaṭimaṇḍitaṃ sattayojanasahassaparimaṇḍalaṃ pubbavidehaṃ, tathā aṭṭhayojanasahassaparimaṇḍalaṃ uttarakuruṃ, sattayojanasahassaparimaṇḍalaṃyeva aparagoyānaṃ, dasayojanasahassaparimaṇḍalaṃ jambudīpañcāti evaṃ catumahādīpadvisahassaparittadīpapaṭimaṇḍitaṃ ekaṃ cakkavāḷaṃ suphullapuṇḍarīkavanaṃ viya oloketi. Evaṃ olokayato cassa anappikā rati uppajjati. Evampi taṃ cakkaratanaṃ rañño ratiṃ janeti, tampi buddharatanasamaṃ natthi. Yadi hi ratijananaṭṭhena ratanaṃ, tathāgatova ratanaṃ. Kiṃ karissati etaṃ cakkaratanaṃ? Tathāgato hi yassā dibbāya ratiyā cakkaratanādīhi sabbehipi janitā cakkavattirati saṅkhampi kalampi kalabhāgampi na upeti, tatopi ratito uttaritarañca paṇītatarañca attano ovādappatikarānaṃ asaṅkhyeyyānampi devamanussānaṃ paṭhamajjhānaratiṃ, dutiyatatiyacatutthapañcamajjhānaratiṃ, ākāsānañcāyatanaratiṃ, viññāṇañcāyatanaākiñcaññāyatananevasaññānāsaññāyatanaratiṃ, sotāpattimaggaratiṃ, sotāpattiphalaratiṃ, sakadāgāmianāgāmiarahattamaggaphalaratiñca janeti. Evaṃ ratijananaṭṭhenāpi tathāgatasamaṃ ratanaṃ natthīti.

Apica ratanaṃ nāmetaṃ duvidhaṃ hoti saviññāṇakaṃ aviññāṇakañca. Tattha aviññāṇakaṃ cakkaratanaṃ maṇiratanaṃ, yaṃ vā panaññampi anindriyabaddhaṃ suvaṇṇarajatādi, saviññāṇakaṃ hatthiratanādi pariṇāyakaratanapariyosānaṃ, yaṃ vā panaññampi evarūpaṃ indriyabaddhaṃ. Evaṃ duvidhe cettha saviññāṇakaratanaṃ aggamakkhāyati. Kasmā? Yasmā aviññāṇakaṃ suvaṇṇarajatamaṇimuttādiratanaṃ, saviññāṇakānaṃ hatthiratanādīnaṃ alaṅkāratthāya upanīyati.

Saviññāṇakaratanampi duvidhaṃ tiracchānagataratanaṃ, manussaratanañca. Tattha manussaratanaṃ aggamakkhāyati. Kasmā? Yasmā tiracchānagataratanaṃ manussaratanassa opavayhaṃ hoti. Manussaratanampi duvidhaṃ itthiratanaṃ, purisaratanañca. Tattha purisaratanaṃ aggamakkhāyati. Kasmā? Yasmā itthiratanaṃ purisaratanassa paricārikattaṃ āpajjati. Purisaratanampi duvidhaṃ agārikaratanaṃ, anagārikaratanañca. Tattha anagārikaratanaṃ aggamakkhāyati. Kasmā? Yasmā agārikaratanesu aggo cakkavattīpi sīlādiguṇayuttaṃ anagārikaratanaṃ pañcapatiṭṭhitena vanditvā upaṭṭhahitvā payirupāsitvā ca dibbamānusikā sampattiyo pāpuṇitvā ante nibbānasampattiṃ pāpuṇāti.

Evaṃ anagārikaratanampi duvidhaṃ – ariyaputhujjanavasena. Ariyaratanampi duvidhaṃ sekkhāsekkhavasena. Asekkharatanampi duvidhaṃ sukkhavipassakasamathayānikavasena, samathayānikaratanampi duvidhaṃ sāvakapāramippattaṃ, appattañca. Tattha sāvakapāramippattaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sāvakapāramippattaratanatopi paccekabuddharatanaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sāriputtamoggallānasadisāpi hi anekasatā sāvakā ekassa paccekabuddhassa guṇānaṃ satabhāgampi na upenti. Paccekabuddharatanatopi sammāsambuddharatanaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sakalampi hi jambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ ghaṭṭentā nisinnā paccekabuddhā ekassa sammāsambuddhassa guṇānaṃ neva saṅkhaṃ na kalaṃ na kalabhāgaṃ upenti. Vuttampi cetaṃ bhagavatā – ‘‘yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’tiādi (saṃ. ni. 5.139; a. ni. 4.34; 5.32; itivu. 90). Evaṃ kenacipi pariyāyena tathāgatasamaṃ ratanaṃ natthi. Tenāha bhagavā ‘‘na no samaṃ atthi tathāgatenā’’ti.

Evaṃ bhagavā buddharatanassa aññehi ratanehi asamataṃ vatvā idāni tesaṃ sattānaṃ uppannaupaddavavūpasamanatthaṃ neva jātiṃ na gottaṃ na kolaputtiyaṃ na vaṇṇapokkharatādiṃ nissāya, apica kho avīcimupādāya bhavaggapariyante loke sīlasamādhikkhandhādīhi guṇehi buddharatanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati ‘‘idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotū’’ti.

Tassattho – idampi idha vā huraṃ vā saggesu vā yaṃkiñci atthi vittaṃ vā ratanaṃ vā, tena saddhiṃ tehi tehi guṇehi asamattā buddharatanaṃ paṇītaṃ. Yadi etaṃ saccaṃ, etena saccena imesaṃ pāṇīnaṃ sotthi hotu, sobhanānaṃ atthitā hotu, arogatā nirupaddavatāti. Ettha ca yathā ‘‘cakkhuṃ kho, ānanda, suññaṃ attena vā attaniyena vā’’tievamādīsu (saṃ. ni. 4.85) attabhāvena vā attaniyabhāvena vāti attho. Itarathā hi cakkhu attā vā attaniyaṃ vāti appaṭisiddhameva siyā. Evaṃ ratanaṃ paṇītanti ratanattaṃ paṇītaṃ, ratanabhāvo paṇītoti ayamattho veditabbo. Itarathā hi buddho neva ratananti sijjheyya. Na hi yattha ratanaṃ atthi, taṃ ratananti sijjhati. Yattha pana cittīkatādiatthasaṅkhātaṃ yena vā tena vā vidhinā sambandhagataṃ ratanattaṃ atthi, yasmā taṃ ratanattamupādāya ratananti paññāpīyati, tasmā tassa ratanattassa atthitāya ratananti sijjhati. Atha vā idampi buddhe ratananti imināpi kāraṇena buddhova ratananti evampettha attho veditabbo. Vuttamattāya ca bhagavatā imāya gāthāya rājakulassa sotthi jātā, bhayaṃ vūpasantaṃ. Imissā gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

227. Evaṃ buddhaguṇena saccaṃ vatvā idāni nibbānadhammaguṇena vattumāraddho ‘‘khayaṃ virāga’’nti. Tattha yasmā nibbānasacchikiriyāya rāgādayo khīṇā honti parikkhīṇā, yasmā vā taṃ tesaṃ anuppādanirodhakkhayamattaṃ, yasmā ca taṃ rāgādiviyuttaṃ sampayogato ca ārammaṇato ca, yasmā vā tamhi sacchikate rāgādayo accantaṃ virattā honti vigatā viddhastā , tasmā ‘‘khaya’’nti ca ‘‘virāga’’nti ca vuccati. Yasmā panassa na uppādo paññāyati, na vayo na ṭhitassa aññathattaṃ, tasmā taṃ na jāyati na jīyati na mīyatīti katvā ‘‘amata’’nti vuccati, uttamaṭṭhena pana atappakaṭṭhena ca paṇītanti. Yadajjhagāti yaṃ ajjhagā vindi, paṭilabhi, attano ñāṇabalena sacchākāsi. Sakyamunīti sakyakulappasutattā sakyo, moneyyadhammasamannāgatattā muni, sakyo eva muni sakyamuni. Samāhitoti ariyamaggasamādhinā samāhitacitto. Na tena dhammena samatthi kiñcīti tena khayādināmakena sakyamuninā adhigatena dhammena samaṃ kiñci dhammajātaṃ natthi. Tasmā suttantarepi vuttaṃ ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī’’tiādi (a. ni. 4.34; itivu. 90).

Evaṃ bhagavā nibbānadhammassa aññehi dhammehi asamataṃ vatvā idāni tesaṃ sattānaṃ uppannaupaddavavūpasamanatthaṃ khayavirāgāmatapaṇītatāguṇehi nibbānadhammaratanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati ‘‘idampi dhamme ratanaṃ paṇītaṃ etena saccena suvatthi hotū’’ti. Tassattho purimagāthāya vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

228. Evaṃ nibbānadhammaguṇena saccaṃ vatvā idāni maggadhammaguṇena vattumāraddho ‘‘yaṃ buddhaseṭṭho’’ti. Tattha ‘‘bujjhitā saccānī’’tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97; paṭi. ma. 1.162) nayena buddho, uttamo pasaṃsanīyo cāti seṭṭho, buddho ca so seṭṭho cāti buddhaseṭṭho. Anubuddhapaccekabuddhasaṅkhātesu vā buddhesu seṭṭhoti buddhaseṭṭho. So buddhaseṭṭho yaṃ parivaṇṇayī, ‘‘aṭṭhaṅgiko ca maggānaṃ, khemaṃ nibbānappattiyā’’ti (ma. ni. 2.215) ca ‘‘ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra’’nti (ma. ni. 3.136) ca evamādinā nayena tattha tattha pasaṃsi pakāsayi. Sucinti kilesamalasamucchedakaraṇato accantavodānaṃ. Samādhimānantarikaññamāhūti yañca attano pavattisamanantaraṃ niyameneva phaladānato ‘‘ānantarikasamādhī’’ti āhu. Na hi maggasamādhiñhi uppanne tassa phaluppattinisedhako koci antarāyo atthi. Yathāha –

‘‘Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti, ayaṃ vuccati puggalo ṭhitakappī. Sabbepi maggasamaṅgino puggalā ṭhitakappino’’ti (pu. pa. 17).

Samādhinātena samo na vijjatīti tena buddhaseṭṭhaparivaṇṇitena sucinā ānantarikasamādhinā samo rūpāvacarasamādhi vā arūpāvacarasamādhi vā koci na vijjati. Kasmā? Tesaṃ bhāvitattā tattha tattha brahmaloke uppannassāpi puna nirayādīsu uppattisambhavato, imassa ca arahattasamādhissa bhāvitattā ariyapuggalassa sabbuppattisamugghātasambhavato. Tasmā suttantarepi vuttaṃ ‘‘yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī’’tiādi (a. ni. 4.34; itivu. 90).

Evaṃ bhagavā ānantarikasamādhissa aññehi samādhīhi asamataṃ vatvā idāni purimanayeneva maggadhammaratanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati ‘‘idampi dhamme…pe… hotū’’ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

229. Evaṃ maggadhammaguṇenāpi saccaṃ vatvā idāni saṅghaguṇenāpi vattumāraddho ‘‘ye puggalā’’ti. Tattha yeti aniyametvā uddeso. Puggalāti sattā. Aṭṭhāti tesaṃ gaṇanaparicchedo. Te hi cattāro ca paṭipannā cattāro ca phale ṭhitāti aṭṭha honti. Sataṃ pasatthāti sappurisehi buddhapaccekabuddhasāvakehi aññehi ca devamanussehi pasatthā. Kasmā? Sahajātasīlādiguṇayogā. Tesañhi campakavakulakusumādīnaṃ sahajātavaṇṇagandhādayo viya sahajātasīlasamādhiādayo guṇā. Tena te vaṇṇagandhādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pasaṃsanīyā ca honti. Tena vuttaṃ ‘‘ye puggalā aṭṭhasataṃ pasatthā’’ti.

Atha vā yeti aniyametvā uddeso. Puggalāti sattā. Aṭṭhasatanti tesaṃ gaṇanaparicchedo. Te hi ekabījī kolaṃkolo sattakkhattuparamoti tayo sotāpannā, kāmarūpārūpabhavesu adhigatapphalā tayo sakadāgāmino, te sabbepi catunnaṃ paṭipadānaṃ vasena catuvīsati, antarāparinibbāyī, upahaccaparinibbāyī, sasaṅkhāraparinibbāyī, asaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmīti, avihesu pañca, tathā atappasudassasudassīsu. Akaniṭṭhesu pana uddhaṃsotavajjā cattāroti catuvīsati anāgāmino, sukkhavipassako samathayānikoti dve arahanto, cattāro maggaṭṭhāti catupaññāsa. Te sabbepi saddhādhurapaññādhurānaṃ vasena diguṇā hutvā aṭṭhasataṃ honti. Sesaṃ vuttanayameva.

Cattāri etāni yugāni hontīti te sabbepi aṭṭha vā aṭṭhasataṃ vāti vitthāravasena uddiṭṭhapuggalā, saṅkhepavasena sotāpattimaggaṭṭho phalaṭṭhoti ekaṃ yugaṃ, evaṃ yāva arahattamaggaṭṭho phalaṭṭhoti ekaṃ yuganti cattāri yugāni honti. Te dakkhiṇeyyāti ettha teti pubbe aniyametvā uddiṭṭhānaṃ niyametvā niddeso. Ye puggalā vitthāravasena aṭṭha vā aṭṭhasataṃ vā, saṅkhepavasena cattāri yugāni hontīti vuttā, sabbepi te dakkhiṇaṃ arahantīti dakkhiṇeyyā. Dakkhiṇā nāma kammañca kammavipākañca saddahitvā ‘‘esa me idaṃ vejjakammaṃ vā jaṅghapesanikaṃ vā karissatī’’ti evamādīni anapekkhitvā dīyamāno deyyadhammo, taṃ arahanti nāma sīlādiguṇayuttā puggalā. Ime ca tādisā, tena vuccanti te ‘‘dakkhiṇeyyā’’ti.

Sugatassa sāvakāti bhagavā sobhanena gamanena yuttattā, sobhanañca ṭhānaṃ gatattā, suṭṭhu ca gatattā suṭṭhu eva ca gadattā sugato, tassa sugatassa. Sabbepi te vacanaṃ suṇantīti sāvakā. Kāmañca aññepi suṇanti, na pana sutvā kattabbakiccaṃ karonti. Ime pana sutvā kattabbaṃ dhammānudhammapaṭipattiṃ katvā maggaphalāni pattā, tasmā ‘‘sāvakā’’ti vuccanti. Etesu dinnāni mahapphalānīti etesu sugatasāvakesu appakānipi dānāni dinnāni paṭiggāhakato dakkhiṇāvisuddhibhāvaṃ upagatattā mahapphalāni honti. Tasmā suttantarepi vuttaṃ –

‘‘Yāvatā, bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho…pe… aggo vipāko hotī’’ti (a. ni. 4.34; 5.32; itivu. 90).

Evaṃ bhagavā sabbesampi maggaṭṭhaphalaṭṭhānaṃ vasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati ‘‘idampi saṅghe’’ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

230. Evaṃ maggaṭṭhaphalaṭṭhānaṃ vasena saṅghaguṇena saccaṃ vatvā idāni tato ekacciyānaṃ phalasamāpattisukhamanubhavantānaṃ khīṇāsavapuggalānaṃyeva guṇena vattumāraddho ‘‘ye suppayuttā’’ti. Tattha yeti aniyamituddesavacanaṃ. Suppayuttāti suṭṭhu payuttā, anekavihitaṃ anesanaṃ pahāya suddhājīvitaṃ nissāya vipassanāya attānaṃ payuñjitumāraddhāti attho. Atha vā suppayuttāti parisuddhakāyavacīpayogasamannāgatā. Tena tesaṃ sīlakkhandhaṃ dasseti. Manasā daḷhenāti daḷhena manasā, thirasamādhiyuttena cetasāti attho. Tena tesaṃ samādhikkhandhaṃ dasseti. Nikkāminoti kāye ca jīvite ca anapekkhā hutvā paññādhurena vīriyena sabbakilesehi katanikkamanā. Tena tesaṃ vīriyasampannaṃ paññākkhandhaṃ dasseti.

Gotamasāsanamhīti gottato gotamassa tathāgatasseva sāsanamhi. Tena ito bahiddhā nānappakārampi amaratapaṃ karontānaṃ suppayogādiguṇābhāvato kilesehi nikkamanābhāvaṃ dīpeti. Teti pubbe uddiṭṭhānaṃ niddesavacanaṃ. Pattipattāti ettha pattabbāti patti, pattabbā nāma pattuṃ arahā, yaṃ patvā accantayogakkhemino honti, arahattaphalassetaṃ adhivacanaṃ, taṃ pattiṃ pattāti pattipattā. Amatanti nibbānaṃ. Vigayhāti ārammaṇavasena vigāhitvā. Laddhāti labhitvā. Mudhāti abyayena kākaṇikamattampi byayaṃ akatvā. Nibbutinti paṭippassaddhakilesadarathaṃ phalasamāpattiṃ. Bhuñjamānāti anubhavamānā. Kiṃ vuttaṃ hoti? Ye imasmiṃ gotamasāsanamhi sīlasampannattā suppayuttā, samādhisampannattā manasā daḷhena, paññāsampannattā nikkāmino, te imāya sammāpaṭipadāya amataṃ vigayha mudhā laddhā phalasamāpattisaññitaṃ nibbutiṃ bhuñjamānā pattipattā nāma hontīti.

Evaṃ bhagavā phalasamāpattisukhamanubhavantānaṃ khīṇāsavapuggalānaṃyeva vasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati ‘‘idampi saṅghe’’ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

231. Evaṃ khīṇāsavapuggalānaṃ guṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni bahujanapaccakkhena sotāpannasseva guṇena vattumāraddho ‘‘yathindakhīlo’’ti. Tattha yathāti upamāvacanaṃ. Indakhīloti nagaradvāranivāraṇatthaṃ ummārabbhantare aṭṭha vā dasa vā hatthe pathaviṃ khaṇitvā ākoṭitassa sāradārumayathambhassetaṃ adhivacanaṃ. Pathavinti bhūmiṃ. Sitoti anto pavisitvā nissito. Siyāti bhaveyya. Catubbhi vātehīti catūhi disāhi āgatavātehi. Asampakampiyoti kampetuṃ vā cāletuṃ vā asakkuṇeyyo. Tathūpamanti tathāvidhaṃ. Sappurisanti uttamapurisaṃ. Vadāmīti bhaṇāmi. Yo ariyasaccāni avecca passatīti yo cattāri ariyasaccāni paññāya ajjhogāhetvā passati. Tattha ariyasaccāni visuddhimagge vuttanayeneva veditabbāni.

Ayaṃ panettha saṅkhepattho – yathā hi indakhīlo gambhīranematāya pathavissito catubbhi vātehi asampakampiyo siyā, imampi sappurisaṃ tathūpamameva vadāmi, yo ariyasaccāni avecca passati. Kasmā? Yasmā sopi indakhīlo viya catūhi vātehi sabbatitthiyavādavātehi asampakampiyo hoti, tamhā dassanā kenaci kampetuṃ vā cāletuṃ vā asakkuṇeyyo. Tasmā suttantarepi vuttaṃ –

‘‘Seyyathāpi , bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampī, puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya…pe… dakkhiṇāya… uttarāya cepi…pe… na sampacāleyya. Taṃ kissa hetu? Gambhīrattā, bhikkhave, nemassa sunikhātattā indakhīlassa. Evameva kho, bhikkhave, ye ca kho keci samaṇā vā brāhmaṇā vā ‘idaṃ dukkhanti…pe… paṭipadā’ti yathābhūtaṃ pajānanti, te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti ‘ayaṃ nūna bhavaṃ jānaṃ jānāti passaṃ passatī’ti. Taṃ kissa hetu? Sudiṭṭhattā, bhikkhave, catunnaṃ ariyasaccāna’’nti (saṃ. ni. 5.1109).

Evaṃ bhagavā bahujanapaccakkhassa sotāpannasseva vasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati ‘‘idampi saṅghe’’ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

232. Evaṃ avisesato sotāpannassa guṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni ye te tayo sotāpannā ekabījī kolaṃkolo sattakkhattuparamoti. Yathāha –

‘‘Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti…pe… so ekaṃyeva bhavaṃ nibbattitvā dukkhassantaṃ karoti, ayaṃ ekabījī. Tathā dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṃkolo. Tathā sattakkhattuṃ devesu ca manussesu ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ sattakkhattuparamo’’ti (pu. pa. 31-33).

Tesaṃ sabbakaniṭṭhassa sattakkhattuparamassa guṇena vattumāraddho ‘‘ye ariyasaccānī’’ti. Tattha ye ariyasaccānīti etaṃ vuttanayameva. Vibhāvayantīti paññāobhāsena saccapaṭicchādakaṃ kilesandhakāraṃ vidhamitvā attano pakāsāni pākaṭāni karonti. Gambhīrapaññenāti appameyyapaññatāya sadevakassapi lokassa ñāṇena alabbhaneyyapatiṭṭhapaññena, sabbaññunāti vuttaṃ hoti. Sudesitānīti samāsabyāsasākalyavekalyādīhi tehi tehi nayehi suṭṭhu desitāni. Kiñcāpi te honti bhusaṃ pamattāti te vibhāvitaariyasaccā puggalā kiñcāpi devarajjacakkavattirajjādippamādaṭṭhānaṃ āgamma bhusaṃ pamattā honti, tathāpi sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhā ṭhapetvā satta bhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca , tesaṃ niruddhattā atthaṅgatattā na aṭṭhamaṃ bhavaṃ ādiyanti, sattamabhave eva pana vipassanaṃ ārabhitvā arahattaṃ pāpuṇantīti.

Evaṃ bhagavā sattakkhattuparamavasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati ‘‘idampi saṅghe’’ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

233. Evaṃ sattakkhattuparamassa aṭṭhamaṃ bhavaṃ anādiyanaguṇena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni tasseva satta bhave ādiyatopi aññehi appahīnabhavādānehi puggalehi visiṭṭhena guṇena vattumāraddho ‘‘sahāvassā’’ti. Tattha sahāvāti saddhiṃyeva. Assāti ‘‘na te bhavaṃ aṭṭhamamādiyantī’’ti vuttesu aññatarassa. Dassanasampadāyāti sotāpattimaggasampattiyā. Sotāpattimaggo hi nibbānaṃ disvā kattabbakiccasampadāya sabbapaṭhamaṃ nibbānadassanato ‘‘dassana’’nti vuccati. Tassa attani pātubhāvo dassanasampadā, tāya dassanasampadāya saha eva. Tayassu dhammā jahitā bhavantīti ettha suiti padapūraṇamatte nipāto. ‘‘Idaṃsu me, sāriputta, mahāvikaṭabhojanasmiṃ hotī’’tievamādīsu (ma. ni. 1.156) viya. Yato sahāvassa dassanasampadāya tayo dhammā jahitā bhavanti pahīnā bhavantīti ayamevettha attho.

Idāni jahitadhammadassanatthaṃ āha ‘‘sakkāyadiṭṭhī vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñcī’’ti. Tattha sati kāye vijjamāne upādānakkhandhapañcakasaṅkhāte kāye vīsativatthukā diṭṭhi sakkāyadiṭṭhi, satī vā tattha kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamānā diṭṭhīti attho. Satiyeva vā kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamāne rūpādisaṅkhāto attāti evaṃ pavattā diṭṭhīti attho. Tassā ca pahīnattā sabbadiṭṭhigatāni pahīnāniyeva honti. Sā hi nesaṃ mūlaṃ. Sabbakilesabyādhivūpasamanato paññā ‘‘cikicchita’’nti vuccati, taṃ paññācikicchitaṃ ito vigataṃ, tato vā paññācikicchitā idaṃ vigatanti vicikicchitaṃ, ‘‘satthari kaṅkhatī’’tiādinā (dha. sa. 1008; vibha. 915) nayena vuttāya aṭṭhavatthukāya vimatiyā etaṃ adhivacanaṃ. Tassā pahīnattā sabbavicikicchitāni pahīnāni honti. Tañhi nesaṃ mūlaṃ. ‘‘Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhī’’tievamādīsu (dha. sa. 1222; vibha. 938) āgataṃ gosīlakukkurasīlādikaṃ sīlaṃ govatakukkuravatādikañca vataṃ ‘‘sīlabbata’’nti vuccati. Tassa pahīnattā sabbampi naggiyamuṇḍikādi amaratapaṃ pahīnaṃ hoti. Tañhi tassa mūlaṃ. Tena sabbāvasāne vuttaṃ ‘‘yadatthi kiñcī’’ti. Dukkhadassanasampadāya cettha sakkāyadiṭṭhi, samudayadassanasampadāya vicikicchitaṃ, maggadassananibbānadassanasampadāya sīlabbataṃ pahīyatīti viññātabbaṃ.

234. Evamassa kilesavaṭṭappahānaṃ dassetvā idāni tasmiṃ kilesavaṭṭe sati yena vipākavaṭṭena bhavitabbaṃ, tappahānā tassāpi pahānaṃ dīpento āha ‘‘catūhapāyehi ca vippamutto’’ti. Tattha cattāro apāyā nāma nirayatiracchānapettivisayaasurakāyā, tehi esa satta bhave upādiyantopi vippamuttoti attho.

Evamassa vipākavaṭṭappahānaṃ dassetvā idāni yaṃ imassa vipākavaṭṭassa mūlabhūtaṃ kammavaṭṭaṃ, tassāpi pahānaṃ dassento āha ‘‘chaccābhiṭhānāni abhabba kātu’’nti. Tattha abhiṭhānānīti oḷārikaṭṭhānāni, tāni esa cha abhabbo kātuṃ. Tāni ca ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyyā’’tiādinā (a. ni. 1.271; ma. ni. 3.128; vibha. 809) nayena ekakanipāte vuttāni mātughātapitughātaarahantaghātalohituppādasaṅghabhedaaññasatthāruddesakammāni veditabbāni. Tāni hi kiñcāpi diṭṭhisampanno ariyasāvako kunthakipillikampi jīvitā na voropeti, apica kho pana puthujjanabhāvassa vigarahaṇatthaṃ vuttāni. Puthujjano hi adiṭṭhisampannattā evaṃmahāsāvajjāni abhiṭhānānipi karoti, dassanasampanno pana abhabbo tāni kātunti. Abhabbaggahaṇañcettha bhavantarepi akaraṇadassanatthaṃ. Bhavantarepi hi esa attano ariyasāvakabhāvaṃ ajānantopi dhammatāya eva etāni vā cha, pakatipāṇātipātādīni vā pañca verāni aññasatthāruddesena saha cha ṭhānāni na karoti, yāni sandhāya ekacce ‘‘chachābhiṭhānānī’’ti paṭhanti. Matamacchaggāhādayo cettha ariyasāvakagāmadārakānaṃ nidassanaṃ.

Evaṃ bhagavā satta bhave ādiyatopi ariyasāvakassa aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇavasena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati ‘‘idampi saṅghe’’ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

235. Evaṃ satta bhave ādiyatopi aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇavasena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni ‘‘na kevalaṃ dassanasampanno cha abhiṭhānāni abhabbo kātuṃ, kiṃ pana appamattakampi pāpaṃ kammaṃ katvā tassa paṭicchādanāyapi abhabbo’’ti pamādavihārinopi dassanasampannassa katapaṭicchādanābhāvaguṇena vattumāraddho ‘‘kiñcāpi so kammaṃ karoti pāpaka’’nti.

Tassattho – so dassanasampanno kiñcāpi satisammosena pamādavihāraṃ āgamma yaṃ taṃ bhagavatā lokavajjasañciccānatikkamanaṃ sandhāya vuttaṃ ‘‘yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti (cūḷava. 385; a. ni. 8.19; udā. 45), taṃ ṭhapetvā aññaṃ kuṭikārasahaseyyādiṃ vā paṇṇattivajjavītikkamasaṅkhātaṃ buddhapaṭikuṭṭhaṃ kāyena pāpakammaṃ karoti, padasodhammauttarichappañcavācādhammadesanāsamphappalāpapharusavacanādiṃ vā vācāya, uda cetasā vā katthaci lobhadosuppādanajātarūpādisādiyanaṃ cīvarādiparibhogesu apaccavekkhaṇādiṃ vā pāpakammaṃ karoti. Abhabbo so tassa paṭicchadāya, na so taṃ ‘‘idaṃ akappiyamakaraṇīya’’nti jānitvā muhuttampi paṭicchādeti, taṅkhaṇaññeva pana satthari vā viññūsu vā sabrahmacārīsu āvi katvā yathādhammaṃ paṭikaroti, ‘‘na puna karissāmī’’ti evaṃ saṃvaritabbaṃ vā saṃvarati. Kasmā? Yasmā abhabbatā diṭṭhapadassa vuttā, evarūpaṃ pāpakammaṃ katvā tassa paṭicchādāya diṭṭhanibbānapadassa dassanasampannassa puggalassa abhabbatā vuttāti attho.

Kathaṃ –

‘‘Seyyathāpi, bhikkhave, daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippameva paṭisaṃharati , evameva kho, bhikkhave, ghammatā esā diṭṭhisampannassa puggalassa, kiñcāpi tathārūpiṃ āpattiṃ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati, atha kho naṃ khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānīkaroti, desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjatī’’ti (ma. ni. 1.496).

Evaṃ bhagavā pamādavihārinopi dassanasampannassa katapaṭicchādanābhāvaguṇena saṅgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati ‘‘idampi saṅghe’’ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

236. Evaṃ saṅghapariyāpannānaṃ puggalānaṃ tena tena guṇappakārena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni yvāyaṃ bhagavatā ratanattayaguṇaṃ dīpentena idha saṅkhepena aññatra ca vitthārena pariyattidhammo desito, tampi nissāya puna buddhādhiṭṭhānaṃ saccaṃ vattumāraddho ‘‘vanappagumbe yatha phussitagge’’ti. Tattha āsannasannivesavavatthitānaṃ rukkhānaṃ samūho vanaṃ, mūlasārapheggutacasākhāpalāsehi pavuḍḍho gumbo pagumbo, vane pagumbo vanappagumbo, svāyaṃ ‘‘vanappagumbe’’ti vutto . Evampi hi vattuṃ labbhati ‘‘atthi savitakkasavicāre, atthi avitakkavicāramatte, sukhe dukkhe jīve’’tiādīsu viya. Yathāti opammavacanaṃ. Phussitāni aggāni assāti phussitaggo, sabbasākhāpasākhāsu sañjātapupphoti attho. So pubbe vuttanayeneva ‘‘phussitagge’’ti vutto. Gimhāna māse paṭhamasmiṃ gimheti ye cattāro gimhamāsā, tesaṃ catunnaṃ gimhānaṃ ekasmiṃ māse. Katamasmiṃ māse iti ce? Paṭhamasmiṃ gimhe, citramāseti attho. So hi ‘‘paṭhamagimho’’ti ca ‘‘bālavasanto’’ti ca vuccati. Tato paraṃ padatthato pākaṭameva.

Ayaṃ panettha piṇḍattho – yathā paṭhamagimhanāmake bālavasante nānāvidharukkhagahane vane supupphitaggasākho taruṇarukkhagacchapariyāyanāmo pagumbo ativiya sassiriko hoti, evamevaṃ khandhāyatanādīhi satipaṭṭhānasammappadhānādīhi sīlasamādhikkhandhādīhi vā nānappakārehi atthappabhedapupphehi ativiya sassirikattā tathūpamaṃ nibbānagāmimaggadīpanato nibbānagāmiṃ pariyattidhammavaraṃ neva lābhahetu na sakkārādihetu, kevalañhi mahākaruṇāya abbhussāhitahadayo sattānaṃ paramaṃhitāya adesayīti. Paramaṃhitāyāti ettha ca gāthābandhasukhatthaṃ anunāsiko, ayaṃ panattho ‘‘paramahitāya nibbānāya adesayī’’ti.

Evaṃ bhagavā imaṃ supupphitaggavanappagumbasadisaṃ pariyattidhammaṃ vatvā idāni tameva nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati ‘‘idampi buddhe’’ti. Tassattho pubbe vuttanayeneva veditabbo, kevalaṃ pana idampi yathāvuttappakārapariyattidhammasaṅkhātaṃ buddhe ratanaṃ paṇītanti yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

237. Evaṃ bhagavā pariyattidhammena buddhādhiṭṭhānaṃ saccaṃ vatvā idāni lokuttaradhammena vattumāraddho ‘‘varo varaññū’’ti. Tattha varoti paṇītādhimuttikehi icchito ‘‘aho vata mayampi evarūpā assāmā’’ti, varaguṇayogato vā varo, uttamo seṭṭhoti attho. Varaññūti nibbānaññū. Nibbānañhi sabbadhammānaṃ uttamaṭṭhena varaṃ, tañcesa bodhimūle sayaṃ paṭivijjhitvā aññāsi. Varadoti pañcavaggiyabhaddavaggiyajaṭilādīnaṃ aññesañca devamanussānaṃ nibbedhabhāgiyavāsanābhāgiyavaradhammadāyīti attho. Varāharoti varassa maggassa āhaṭattā varāharoti vuccati. So hi bhagavā dīpaṅkarato pabhuti samatiṃsa pāramiyo pūrento pubbakehi sammāsambuddhehi anuyātaṃ purāṇaṃ maggavaraṃ āhari, tena varāharoti vuccati. Apica sabbaññutaññāṇapaṭilābhena varo, nibbānasacchikiriyāya varaññū, sattānaṃ vimuttisukhadānena varado, uttamapaṭipadāharaṇena varāharo, etehi lokuttaraguṇehi adhikassa kassaci abhāvato anuttaro.

Aparo nayo – varo upasamādhiṭṭhānaparipūraṇena, varaññū paññādhiṭṭhānaparipūraṇena, varado cāgādhiṭṭhānaparipūraṇena, varāharo saccādhiṭṭhānaparipūraṇena, varaṃ maggasaccamāharīti. Tathā varo puññussayena, varaññū paññussayena, varado buddhabhāvatthikānaṃ tadupāyasampadānena, varāharo paccekabuddhabhāvatthikānaṃ tadupāyāharaṇena, anuttaro tattha tattha asadisatāya, attanā vā anācariyako hutvā paresaṃ ācariyabhāvena, dhammavaraṃ adesayi sāvakabhāvatthikānaṃ tadatthāya svākhātatādiguṇayuttassa varadhammassa desanato. Sesaṃ vuttanayamevāti.

Evaṃ bhagavā navavidhena lokuttaradhammena attano guṇaṃ vatvā idāni tameva guṇaṃ nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati ‘‘idampi buddhe’’ti. Tassattho pubbe vuttanayeneva veditabbo. Kevalaṃ pana yaṃ varaṃ navalokuttaradhammaṃ esa aññāsi, yañca adāsi, yañca āhari, yañca adesayi, idampi buddhe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

238. Evaṃ bhagavā pariyattidhammaṃ lokuttaradhammañca nissāya dvīhi gāthāhi buddhādhiṭṭhānaṃ saccaṃ vatvā idāni ye taṃ pariyattidhammaṃ assosuṃ sutānusārena ca paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ nissāya puna saṅghādhiṭṭhānaṃ saccaṃ vattumāraddho ‘‘khīṇaṃ purāṇa’’nti. Tattha khīṇanti samucchinnaṃ. Purāṇanti purātanaṃ. Navanti sampati vattamānaṃ. Natthisambhavanti avijjamānapātubhāvaṃ. Virattacittāti vigatarāgacittā. Āyatike bhavasminti anāgatamaddhānaṃ punabbhave. Teti yesaṃ khīṇaṃ purāṇaṃ navaṃ natthisambhavaṃ, ye ca āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū. Khīṇabījāti ucchinnabījā. Avirūḷhichandāti virūḷhichandavirahitā. Nibbantīti vijjhāyanti. Dhīrāti dhitisampannā. Yathāyaṃ padīpoti ayaṃ padīpo viya.

Kiṃ vuttaṃ hoti? Yaṃ taṃ sattānaṃ uppajjitvā niruddhampi purāṇaṃ atītakālikaṃ kammaṃ taṇhāsinehassa appahīnattā paṭisandhiāharaṇasamatthatāya akhīṇaṃyeva hoti, taṃ purāṇaṃ kammaṃ yesaṃ arahattamaggena taṇhāsinehassa sositattā agginā daḍḍhabījamiva āyatiṃ vipākadānāsamatthatāya khīṇaṃ. Yañca nesaṃ buddhapūjādivasena idāni pavattamānaṃ kammaṃ navanti vuccati, tañca taṇhāpahāneneva chinnamūlapādapapupphamiva āyatiṃ phaladānāsamatthatāya yesaṃ natthisambhavaṃ, ye ca taṇhāpahāneneva āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū ‘‘kammaṃ khettaṃ viññāṇaṃ bīja’’nti (a. ni. 3.77) ettha vuttassa paṭisandhiviññāṇassa kammakkhayeneva khīṇattā khīṇabījā. Yopi pubbe punabbhavasaṅkhātāya virūḷhiyā chando ahosi, tassāpi samudayappahāneneva pahīnattā pubbe viya cutikāle asambhavena avirūḷhichandā dhitisampannattā dhīrā carimaviññāṇanirodhena yathāyaṃ padīpo nibbuto, evaṃ nibbanti, puna ‘‘rūpino vā arūpino vā’’ti evamādiṃ paññattipathaṃ accentīti. Tasmiṃ kira samaye nagaradevatānaṃ pūjanatthāya jālitesu padīpesu eko padīpo vijjhāyi, taṃ dassento āha – ‘‘yathāyaṃ padīpo’’ti.

Evaṃ bhagavā ye taṃ purimāhi dvīhi gāthāhi vuttaṃ pariyattidhammaṃ assosuṃ, sutānusāreneva paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ vatvā idāni tameva guṇaṃ nissāya saṅghādhiṭṭhānaṃ saccavacanaṃ payuñjanto desanaṃ samāpesi ‘‘idampi saṅghe’’ti. Tassattho pubbe vuttanayeneva veditabbo, kevalaṃ pana idampi yathāvuttena pakārena khīṇāsavabhikkhūnaṃ nibbānasaṅkhātaṃ saṅghe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti.

Desanāpariyosāne rājakulassa sotthi ahosi, sabbūpaddavā vūpasamiṃsu caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.

239-241. Atha sakko devānamindo ‘‘bhagavatā ratanattayaguṇaṃ nissāya saccavacanaṃ payuñjamānena nāgarassa sotthi katā, mayāpi nāgarassa sotthitthaṃ ratanattayaguṇaṃ nissāya kiñci vattabba’’nti cintetvā avasāne gāthāttayaṃ abhāsi ‘‘yānīdha bhūtānī’’ti. Tattha yasmā buddho yathā lokahitatthāya ussukkaṃ āpannehi āgantabbaṃ, tathā āgatato, yathā ca etehi gantabbaṃ, tathā gatato, yathā vā etehi ājānitabbaṃ, tathā ājānanato, yathā ca jānitabbaṃ, tathā jānanato, yañca tatheva hoti, tassa gadanato ca ‘‘tathāgato’’ti vuccati. Yasmā ca so devamanussehi pupphagandhādinā bahinibbattena upakaraṇena, dhammānudhammappaṭipattādinā ca attani nibbattena ativiya pūjito, tasmā sakko devānamindo sabbadevaparisaṃ attanā saddhiṃ sampiṇḍetvā āha ‘‘tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotū’’ti.

Yasmā pana dhamme maggadhammo yathā yuganandha samathavipassanābalena gantabbaṃ kilesapakkhaṃ samucchindantena, tathā gatoti tathāgato. Nibbānadhammopi yathā gato paññāya paṭividdho sabbadukkhavighātāya sampajjati, buddhādīhi tathā avagato, tasmā ‘‘tathāgato’’ti vuccati. Yasmā ca saṅghopi yathā attahitāya paṭipannehi gantabbaṃ tena tena maggena, tathā gato, tasmā ‘‘tathāgato’’ tveva vuccati. Tasmā avasesagāthādvayepi tathāgataṃ dhammaṃ namassāma suvatthi hotu, tathāgataṃ saṅghaṃ namassāma suvatthi hotūti vuttaṃ. Sesaṃ vuttanayamevāti.

Evaṃ sakko devānamindo imaṃ gāthāttayaṃ bhāsitvā bhagavantaṃ padakkhiṇaṃ katvā devapurameva gato saddhiṃ devaparisāya. Bhagavā pana tadeva ratanasuttaṃ dutiyadivasepi desesi, puna caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Evaṃ bhagavā yāva sattamaṃ divasaṃ desesi, divase divase tatheva dhammābhisamayo ahosi. Bhagavā aḍḍhamāsameva vesāliyaṃ viharitvā rājūnaṃ ‘‘gacchāmā’’ti paṭivedesi. Tato rājāno diguṇena sakkārena puna tīhi divasehi bhagavantaṃ gaṅgātīraṃ nayiṃsu. Gaṅgāyaṃ nibbattā nāgarājāno cintesuṃ – ‘‘manussā tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā’’ti suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye eva pallaṅke paññāpetvā pañcavaṇṇapadumasañchannaṃ udakaṃ karitvā ‘‘amhākaṃ anuggahaṃ karothā’’ti bhagavantaṃ upagatā. Bhagavā adhivāsetvā ratananāvamārūḷho pañca ca bhikkhusatāni sakaṃ sakaṃ nāvaṃ. Nāgarājāno bhagavantaṃ saddhiṃ bhikkhusaṅghena nāgabhavanaṃ pavesesuṃ. Tatra sudaṃ bhagavā sabbarattiṃ nāgaparisāya dhammaṃ desesi. Dutiyadivase dibbehi khādanīyabhojanīyehi mahādānaṃ adaṃsu. Bhagavā anumoditvā nāgabhavanā nikkhami.

Bhūmaṭṭhā devā ‘‘manussā ca nāgā ca tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā’’ti cintetvā vanagumbarukkhapabbatādīsu chattātichattāni ukkhipiṃsu. Eteneva upāyena yāva akaniṭṭhabrahmabhavanaṃ, tāva mahāsakkāraviseso nibbatti. Bimbisāropi licchavīhi āgatakāle katasakkārato diguṇamakāsi, pubbe vuttanayeneva pañcahi divasehi bhagavantaṃ rājagahaṃ ānesi.

Rājagahamanuppatte bhagavati pacchābhattaṃ maṇḍalamāḷe sannipatitānaṃ bhikkhūnaṃ ayamantarakathā udapādi – ‘‘aho buddhassa bhagavato ānubhāvo, yaṃ uddissa gaṅgāya orato ca pārato ca aṭṭhayojano bhūmibhāgo ninnañca thalañca samaṃ katvā vālukāya okiritvā pupphehi sañchanno, yojanappamāṇaṃ gaṅgāya udakaṃ nānāvaṇṇehi padumehi sañchannaṃ, yāva akaniṭṭhabhavanā chattātichattāni ussitānī’’ti. Bhagavā taṃ pavattiṃ ñatvā gandhakuṭito nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena gantvā maṇḍalamāḷe paññattavarabuddhāsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti? Bhikkhū sabbaṃ ārocesuṃ. Bhagavā etadavoca – ‘‘na, bhikkhave, ayaṃ pūjāviseso mayhaṃ buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, apica kho pubbe appamattakapariccāgānubhāvena nibbatto’’ti. Bhikkhū āhaṃsu – ‘‘na mayaṃ, bhante, taṃ appamattakaṃ pariccāgaṃ jānāma, sādhu no bhagavā tathā kathetu, yathā mayaṃ taṃ jāneyyāmā’’ti.

Bhagavā āha – bhūtapubbaṃ, bhikkhave, takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi. Tassa putto susīmo nāma māṇavo soḷasavassuddesiko vayena, so ekadivasaṃ pitaraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Taṃ pitā āha – ‘‘kiṃ, tāta susīmā’’ti? So āha – ‘‘icchāmahaṃ, tāta, bārāṇasiṃ gantvā sippaṃ uggahetu’’nti. ‘‘Tena hi, tāta susīma, asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā uggaṇhāhī’’ti kahāpaṇasahassaṃ adāsi. So taṃ gahetvā mātāpitaro abhivādetvā anupubbena bārāṇasiṃ gantvā upacārayuttena vidhinā ācariyaṃ upasaṅkamitvā abhivādetvā attānaṃ nivedesi. Ācariyo ‘‘mama sahāyakassa putto’’ti māṇavaṃ sampaṭicchitvā sabbaṃ pāhuneyyamakāsi. So addhānakilamathaṃ paṭivinodetvā taṃ kahāpaṇasahassaṃ ācariyassa pādamūle ṭhapetvā sippaṃ uggahetuṃ okāsaṃ yāci. Ācariyo okāsaṃ katvā uggaṇhāpesi.

So lahuñca gaṇhanto bahuñca gaṇhanto gahitagahitañca suvaṇṇabhājane pakkhittamiva sīhatelaṃ avinassamānaṃ dhārento dvādasavassikaṃ sippaṃ katipayamāseneva pariyosāpesi. So sajjhāyaṃ karonto ādimajjhaṃyeva passati, no pariyosānaṃ. Atha ācariyaṃ upasaṅkamitvā āha – ‘‘imassa sippassa ādimajjhameva passāmi, pariyosānaṃ na passāmī’’ti. Ācariyo āha – ‘‘ahampi, tāta, evamevā’’ti. ‘‘Atha ko, ācariya, imassa sippassa pariyosānaṃ jānātī’’ti? ‘‘Isipatane, tāta, isayo atthi, te jāneyyu’’nti. Te upasaṅkamitvā ‘‘pucchāmi, ācariyā’’ti. ‘‘Puccha, tāta, yathāsukha’’nti. So isipatanaṃ gantvā paccekabuddhe upasaṅkamitvā pucchi – ‘‘ādimajjhapariyosānaṃ jānāthā’’ti? ‘‘Āmāvuso, jānāmā’’ti. ‘‘Taṃ mampi sikkhāpethā’’ti. ‘‘Tena, hāvuso, pabbajāhi, na sakkā apabbajitena sikkhitu’’nti. ‘‘Sādhu, bhante, pabbājetha vā maṃ, yaṃ vā icchatha, taṃ katvā pariyosānaṃ jānāpethā’’ti. Te taṃ pabbājetvā kammaṭṭhāne niyojetuṃ asamatthā ‘‘evaṃ te nivāsetabbaṃ, evaṃ pārupitabba’’ntiādinā nayena ābhisamācārikaṃ sikkhāpesuṃ. So tattha sikkhanto upanissayasampannattā na cireneva paccekabodhiṃ abhisambujjhi. Sakalabārāṇasiyaṃ ‘‘susīmapaccekabuddho’’ti pākaṭo ahosi lābhaggayasaggappatto sampannaparivāro. So appāyukasaṃvattanikassa kammassa katattā na cireneva parinibbāyi. Tassa paccekabuddhā ca mahājanakāyo ca sarīrakiccaṃ katvā dhātuto gahetvā nagaradvāre thūpaṃ patiṭṭhāpesuṃ.

Atha kho saṅkho brāhmaṇo ‘‘putto me ciragato, na cassa pavattiṃ jānāmī’’ti puttaṃ daṭṭhukāmo takkasilāya nikkhamitvā anupubbena bārāṇasiṃ patvā mahājanakāyaṃ sannipatitaṃ disvā ‘‘addhā bahūsu ekopi me puttassa pavattiṃ jānissatī’’ti cintento upasaṅkamitvā pucchi – ‘‘susīmo nāma māṇavo idha āgato atthi, api nu tassa pavattiṃ jānāthā’’ti? Te ‘‘āma, brāhmaṇa, jānāma, asmiṃ nagare brāhmaṇassa santike tiṇṇaṃ vedānaṃ pāragū hutvā paccekabuddhānaṃ santike pabbajitvā paccekabuddho hutvā anupādisesāya nibbānadhātuyā parinibbāyi, ayamassa thūpo patiṭṭhāpito’’ti āhaṃsu. So bhūmiṃ hatthena paharitvā, roditvā ca paridevitvā ca taṃ cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālukaṃ ānetvā, paccekabuddhacetiyaṅgaṇe ākiritvā, kamaṇḍaluto udakena samantato bhūmiṃ paripphositvā vanapupphehi pūjaṃ katvā uttarasāṭakena paṭākaṃ āropetvā thūpassa upari attano chattaṃ bandhitvā pakkāmīti.

Evaṃ atītaṃ dassetvā taṃ jātakaṃ paccuppannena anusandhento bhikkhūnaṃ dhammakathaṃ kathesi – ‘‘siyā kho pana vo, bhikkhave, evamassa añño nūna tena samayena saṅkho brāhmaṇo ahosī’’ti, na kho panetaṃ evaṃ daṭṭhabbaṃ, ahaṃ tena samayena saṅkho brāhmaṇo ahosiṃ, mayā susīmassa paccekabuddhassa cetiyaṅgaṇe tiṇāni uddhaṭāni, tassa me kammassa nissandena aṭṭhayojanamaggaṃ vigatakhāṇukaṇṭakaṃ katvā samaṃ suddhamakaṃsu, mayā tattha vālukā okiṇṇā, tassa me nissandena aṭṭhayojanamagge vālukaṃ okiriṃsu. Mayā tattha vanakusumehi pūjā katā, tassa me nissandena navayojanamagge thale ca udake ca nānāpupphehi pupphasantharaṃ akaṃsu. Mayā tattha kamaṇḍaludakena bhūmi paripphositā, tassa me nissandena vesāliyaṃ pokkharavassaṃ vassi. Mayā tasmiṃ cetiye paṭākā āropitā, chattañca baddhaṃ, tassa me nissandena yāva akaniṭṭhabhavanā paṭākā ca āropitā, chattātichattāni ca ussitāni. Iti kho, bhikkhave, ayaṃ mayhaṃ pūjāviseso neva buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, apica kho appamattakapariccāgānubhāvena nibbatto’’ti. Dhammakathāpariyosāne imaṃ gāthamabhāsi –

‘‘Mattāsukhapariccāgā, passe ce vipulaṃ sukhaṃ;

Caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukha’’nti. (dha. pa. 290);

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya ratanasuttavaṇṇanā niṭṭhitā.

2. Āmagandhasuttavaṇṇanā

Sāmākaciṅgūlakacīnakānicāti āmagandhasuttaṃ. Kā uppatti? Anuppanne bhagavati āmagandho nāma brāhmaṇo pañcahi māṇavakasatehi saddhiṃ tāpasapabbajjaṃ pabbajitvā himavantaṃ pavisitvā pabbatantare assamaṃ kārāpetvā vanamūlaphalāhāro hutvā tattha paṭivasati, na kadāci macchamaṃsaṃ khādati. Atha tesaṃ tāpasānaṃ loṇambilādīni aparibhuñjantānaṃ paṇḍurogo uppajji. Tato te ‘‘loṇambilādisevanatthāya manussapathaṃ gacchāmā’’ti paccantagāmaṃ sampattā. Tattha manussā tesu pasīditvā nimantetvā bhojesuṃ, katabhattakiccānaṃ nesaṃ mañcapīṭhaparibhogabhājanapādamakkhanādīni upanetvā ‘‘ettha, bhante, vasatha, mā ukkaṇṭhitthā’’ti vasanaṭṭhānaṃ dassetvā pakkamiṃsu. Dutiyadivasepi nesaṃ dānaṃ datvā puna gharapaṭipāṭiyā ekekadivasaṃ dānamadaṃsu. Tāpasā catumāsaṃ tattha vasitvā loṇambilādisevanāya thirabhāvappattasarīrā hutvā ‘‘mayaṃ, āvuso, gacchāmā’’ti manussānaṃ ārocesuṃ. Manussā tesaṃ telataṇḍulādīni adaṃsu. Te tāni ādāya attano assamameva agamaṃsu. Tañca gāmaṃ tatheva saṃvacchare saṃvacchare āgamiṃsu. Manussāpi tesaṃ āgamanakālaṃ viditvā dānatthāya taṇḍulādīni sajjetvāva acchanti, āgate ca ne tatheva sammānenti.

Atha bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena sāvatthiṃ gantvā tattha viharanto tesaṃ tāpasānaṃ upanissayasampattiṃ disvā tato nikkhamma bhikkhusaṅghaparivuto cārikaṃ caramāno anupubbena taṃ gāmaṃ anuppatto. Manussā bhagavantaṃ disvā mahādānāni adaṃsu. Bhagavā tesaṃ dhammaṃ desesi. Te tāya dhammadesanāya appekacce sotāpannā, ekacce sakadāgāmino, ekacce anāgāmino ahesuṃ, ekacce pabbajitvā arahattaṃ pāpuṇiṃsu. Bhagavā punadeva sāvatthiṃ paccāgamāsi. Atha te tāpasā taṃ gāmaṃ āgamiṃsu. Manussā tāpase disvā na pubbasadisaṃ kotūhalamakaṃsu. Tāpasā taṃ pucchiṃsu – ‘‘kiṃ, āvuso, ime manussā na pubbasadisā, kiṃ nu kho ayaṃ gāmo rājadaṇḍena upadduto, udāhu dubbhikkhena, udāhu amhehi sīlādiguṇehi sampannataro koci pabbajito imaṃ gāmamanuppatto’’ti? Te āhaṃsu – ‘‘na, bhante, rājadaṇḍena, na dubbhikkhenāyaṃ gāmo upadduto, apica buddho loke uppanno, so bhagavā bahujanahitāya dhammaṃ desento idhāgato’’ti.

Taṃ sutvā āmagandhatāpaso ‘‘buddhoti, gahapatayo, vadethā’’ti? ‘‘Buddhoti, bhante, vadāmā’’ti tikkhattuṃ vatvā ‘‘ghosopi kho eso dullabho lokasmiṃ, yadidaṃ buddho’’ti attamano attamanavācaṃ nicchāretvā pucchi – ‘‘kiṃ nu kho so buddho āmagandhaṃ bhuñjati, na bhuñjatī’’ti? ‘‘Ko, bhante, āmagandho’’ti? ‘‘Āmagandho nāma macchamaṃsaṃ, gahapatayo’’ti. ‘‘Bhagavā, bhante, macchamaṃsaṃ paribhuñjatī’’ti. Taṃ sutvā tāpaso vippaṭisārī ahosi – ‘‘māheva kho pana buddho siyā’’ti . Puna cintesi – ‘‘buddhānaṃ pātubhāvo nāma dullabho, gantvā buddhaṃ disvā pucchitvā jānissāmī’’ti. Tato yena bhagavā gato, taṃ maggaṃ manusse pucchitvā vacchagiddhinī gāvī viya turitaturito sabbattha ekarattivāsena sāvatthiṃ anuppatvā jetavanameva pāvisi saddhiṃ sakāya parisāya. Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinno eva hoti. Tāpasā bhagavantaṃ upasaṅkamma tuṇhībhūtā anabhivādetvāva ekamantaṃ nisīdiṃsu. Bhagavā ‘‘kacci vo isayo khamanīya’’ntiādinā nayena tehi saddhiṃ paṭisammodi. Tepi ‘‘khamanīyaṃ, bho gotamā’’tiādimāhaṃsu. Tato āmagandho bhagavantaṃ pucchi – ‘‘āmagandhaṃ, bho gotama, bhuñjasi, na bhuñjasī’’ti? ‘‘Ko so, brāhmaṇa, āmagandho nāmā’’ti? ‘‘Macchamaṃsaṃ, bho gotamā’’ti. Bhagavā ‘‘na, brāhmaṇa, macchamaṃsaṃ āmagandho. Apica kho āmagandho nāma sabbe kilesā pāpakā akusalā dhammā’’ti vatvā ‘‘na, brāhmaṇa, idāni tvameva āmagandhaṃ pucchi, atītepi tisso nāma brāhmaṇo kassapaṃ bhagavantaṃ pucchi. Evañca so pucchi, evañcassa bhagavā byākāsī’’ti tissena ca brāhmaṇena kassapena ca bhagavatā vuttagāthāyo eva ānetvā tāhi gāthāhi brāhmaṇaṃ saññāpento āha – ‘‘sāmākaciṅgūlakacīnakāni cā’’ti. Ayaṃ tāva imassa suttassa idha uppatti.

Atīte pana kassapo kira bodhisatto aṭṭhāsaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā bārāṇasiyaṃ brahmadattassa brāhmaṇassa dhanavatī nāma brāhmaṇī, tassā kucchimhi paṭisandhiṃ aggahesi. Aggasāvakopi taṃ divasaṃyeva devalokā cavitvā anupurohitabrāhmaṇassa pajāpatiyā kucchimhi nibbatti. Evaṃ tesaṃ ekadivasameva paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi, ekadivasameva etesaṃ ekassa kassapo, ekassa tissoti nāmamakaṃsu. Te sahapaṃsukīḷanakā dve sahāyā anupubbena vuḍḍhiṃ agamiṃsu. Tissassa pitā puttaṃ āṇāpesi – ‘‘ayaṃ, tāta, kassapo nikkhamma pabbajitvā buddho bhavissati, tvampissa santike pabbajitvā bhavanissaraṇaṃ kareyyāsī’’ti. So ‘‘sādhū’’ti paṭissuṇitvā bodhisattassa santikaṃ gantvā ‘‘ubhopi, samma, pabbajissāmā’’ti āha. Bodhisatto ‘‘sādhū’’ti paṭissuṇi. Tato vuḍḍhiṃ anuppattakālepi tisso bodhisattaṃ āha – ‘‘ehi, samma, pabbajissāmā’’ti bodhisatto na nikkhami. Tisso ‘‘na tāvassa ñāṇaṃ paripākaṃ gata’’nti sayaṃ nikkhamma isipabbajjaṃ pabbajitvā araññe pabbatapāde assamaṃ kārāpetvā vasati. Bodhisattopi aparena samayena ghare ṭhitoyeva ānāpānassatiṃ pariggahetvā cattāri jhānāni abhiññāyo ca uppādetvā pāsādena bodhimaṇḍasamīpaṃ gantvā ‘‘puna pāsādo yathāṭhāneyeva patiṭṭhātū’’ti adhiṭṭhāsi, so sakaṭṭhāneyeva patiṭṭhāsi. Apabbajitena kira bodhimaṇḍaṃ upagantuṃ na sakkāti. So pabbajitvā bodhimaṇḍaṃ patvā nisīditvā satta divase padhānayogaṃ katvā sattahi divasehi sammāsambodhiṃ sacchākāsi.

Tadā isipatane vīsatisahassā pabbajitā paṭivasanti. Atha kassapo bhagavā te āmantetvā dhammacakkaṃ pavattesi. Suttapariyosāne sabbeva arahanto ahesuṃ. So sudaṃ bhagavā vīsatibhikkhusahassaparivuto tattheva isipatane vasati. Kikī ca naṃ kāsirājā catūhi paccayehi upaṭṭhāti. Athekadivasaṃ bārāṇasivāsī eko puriso pabbate candanasārādīni gavesanto tissassa tāpasassa assamaṃ patvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi. Tāpaso taṃ disvā ‘‘kuto āgatosī’’ti pucchi. ‘‘Bārāṇasito, bhante’’ti. ‘‘Kā tattha pavattī’’ti? ‘‘Tattha, bhante, kassapo nāma sammāsambuddho uppanno’’ti. Tāpaso dullabhavacanaṃ sutvā pītisomanassajāto pucchi – ‘‘kiṃ so āmagandhaṃ bhuñjati, na bhuñjatī’’ti? ‘‘Ko bhante, āmagandho’’ti? ‘‘Macchamaṃsaṃ āvuso’’ti. ‘‘Bhagavā, bhante, macchamaṃsaṃ bhuñjatī’’ti. Taṃ sutvā tāpaso vippaṭisārī hutvā puna cintesi – ‘‘gantvā taṃ pucchissāmi, sace ‘āmagandhaṃ paribhuñjāmī’ti vakkhati, tato naṃ ‘tumhākaṃ, bhante, jātiyā ca kulassa ca gottassa ca ananucchavikameta’nti nivāretvā tassa santike pabbajitvā bhavanissaraṇaṃ karissāmī’’ti sallahukaṃ upakaraṇaṃ gahetvā sabbattha ekarattivāsena sāyanhasamaye bārāṇasiṃ patvā isipatanameva pāvisi. Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinnoyeva hoti. Tāpaso bhagavantaṃ upasaṅkamma anabhivādetvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Bhagavā taṃ disvā pubbe vuttanayeneva paṭisammodi. Sopi ‘‘khamanīyaṃ, bho kassapā’’tiādīni vatvā ekamantaṃ nisīditvā bhagavantaṃ pucchi – ‘‘āmagandhaṃ, bho kassapa, bhuñjasi, na bhuñjasī’’ti? ‘‘Nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī’’ti. ‘‘Sādhu, sādhu, bho kassapa, parakuṇapaṃ akhādanto sundaramakāsi, yuttametaṃ bhoto kassapassa jātiyā ca kulassa ca gottassa cā’’ti. Tato bhagavā ‘‘ahaṃ kilese sandhāya ‘āmagandhaṃ na bhuñjāmī’ti vadāmi, brāhmaṇo macchamaṃsaṃ pacceti, yaṃnūnāhaṃ sve gāmaṃ piṇḍāya apavisitvā kikīrañño gehā ābhataṃ piṇḍapātaṃ paribhuñjeyyaṃ, evaṃ āmagandhaṃ ārabbha kathā pavattissati. Tato brāhmaṇaṃ dhammadesanāya saññāpessāmī’’ti dutiyadivase kālasseva sarīraparikammaṃ katvā gandhakuṭiṃ pāvisi. Bhikkhū gandhakuṭidvāraṃ pihitaṃ disvā ‘‘na bhagavā ajja bhikkhūhi saddhiṃ pavisitukāmo’’ti ñatvā gandhakuṭiṃ padakkhiṇaṃ katvā piṇḍāya pavisiṃsu.

Bhagavāpi gandhakuṭito nikkhamma paññattāsane nisīdi. Tāpasopi kho pattasākaṃ pacitvā khāditvā bhagavato santike nisīdi. Kikī kāsirājā bhikkhū piṇḍāya carante disvā ‘‘kuhiṃ bhagavā, bhante’’ti pucchitvā ‘‘vihāre, mahārājā’’ti ca sutvā nānābyañjanarasamanekamaṃsavikatisampannaṃ bhojanaṃ bhagavato pāhesi. Amaccā vihāraṃ netvā bhagavato ārocetvā dakkhiṇodakaṃ datvā parivisantā paṭhamaṃ nānāmaṃsavikatisampannaṃ yāguṃ adaṃsu, tāpaso disvā ‘‘khādati nu kho no’’ti cintento aṭṭhāsi. Bhagavā tassa passatoyeva yāguṃ pivanto maṃsakhaṇḍaṃ mukhe pakkhipi. Tāpaso disvā kuddho. Puna yāgupītassa nānārasabyañjanaṃ bhojanamadaṃsu, tampi gahetvā bhuñjantaṃ disvā ativiya kuddho ‘‘macchamaṃsaṃ khādantoyeva ‘na khādāmī’ti bhaṇatī’’ti. Atha bhagavantaṃ katabhattakiccaṃ hatthapāde dhovitvā nisinnaṃ upasaṅkamma ‘‘bho kassapa, musā tvaṃ bhaṇasi, netaṃ paṇḍitakiccaṃ. Musāvādo hi garahito buddhānaṃ, yepi te pabbatapāde vanamūlaphalādīhi yāpentā isayo vasanti, tepi musā na bhaṇantī’’ti vatvā puna isīnaṃ guṇe gāthāya vaṇṇento āha ‘‘sāmākaciṅgūlakacīnakāni cā’’ti.

242. Tattha sāmākāti dhunitvā vā sīsāni uccinitvā vā gayhūpagā tiṇadhaññajāti. Tathā ciṅgūlakā kaṇavīrapupphasaṇṭhānasīsā honti. Cīnakānīti aṭavipabbatapādesu aropitajātā cīnamuggā. Pattapphalanti yaṃkiñci haritapaṇṇaṃ. Mūlaphalanti yaṃkiñci kandamūlaṃ. Gavipphalanti yaṃkiñci rukkhavalliphalaṃ. Mūlaggahaṇena vā kandamūlaṃ, phalaggahaṇena rukkhavalliphalaṃ, gavipphalaggahaṇena udake jātasiṅghātakakaserukādiphalaṃ veditabbaṃ. Dhammena laddhanti dūteyyapahiṇagamanādimicchājīvaṃ pahāya vane uñchācariyāya laddhaṃ. Satanti santo ariyā. Asnamānāti bhuñjamānā. Na kāmakāmā alikaṃ bhaṇantīti te evaṃ amamā apariggahā etāni sāmākādīni bhuñjamānā isayo yathā tvaṃ sādurasādike kāme patthayanto āmagandhaṃ bhuñjantoyeva ‘‘nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī’’ti bhaṇanto alikaṃ bhaṇasi, tathā na kāmakāmā alikaṃ bhaṇanti, kāme kāmayantā musā na bhaṇantīti isīnaṃ pasaṃsāya bhagavato nindaṃ dīpeti.

243. Evaṃ isīnaṃ pasaṃsāpadesena bhagavantaṃ ninditvā idāni attanā adhippetaṃ nindāvatthuṃ dassetvā nippariyāyeneva bhagavantaṃ nindanto āha ‘‘yadasnamāno’’ti tattha da-kāro padasandhikaro. Ayaṃ panattho – yaṃ kiñcideva sasamaṃsaṃ vā tittiramaṃsaṃ vā dhovanacchedanādinā pubbaparikammena sukataṃ, pacanavāsanādinā pacchāparikammena suniṭṭhitaṃ, na mātarā na pitarā, apica kho pana ‘‘dakkhiṇeyyo aya’’nti maññamānehi dhammakāmehi parehi dinnaṃ, sakkārakaraṇena payataṃ paṇītamalaṅkataṃ, uttamarasatāya ojavantatāya thāmabalabharaṇasamatthatāya ca paṇītaṃ asnamāno āhārayamāno, na kevalañca yaṃkiñci maṃsameva, apica kho pana idampi sālīnamannaṃ vicitakāḷakaṃ sālitaṇḍulodanaṃ paribhuñjamāno so bhuñjasi, kassapa, āmagandhaṃ, so tvaṃ yaṃkiñci maṃsaṃ bhuñjamāno idañca sālīnamannaṃ paribhuñjamāno bhuñjasi, kassapa, āmagandhanti bhagavantaṃ gottena ālapati.

244. Evaṃ āhārato bhagavantaṃ ninditvā idāni musāvādaṃ āropetvā nindanto āha ‘‘na āmagandho…pe… susaṅkhatehī’’ti. Tassattho – pubbe mayā pucchito samāno ‘‘na āmagandho mama kappatī’’ti icceva tvaṃ bhāsasi, evaṃ ekaṃseneva tvaṃ bhāsasi brahmabandhu brāhmaṇaguṇavirahitajātimattabrāhmaṇāti paribhāsanto bhaṇati. Sālīnamannanti sālitaṇḍulodanaṃ. Paribhuñjamānoti bhuñjamāno. Sakuntamaṃsehi susaṅkhatehīti tadā bhagavato abhihaṭaṃ sakuṇamaṃsaṃ niddisanto bhaṇati.

Evaṃ bhaṇanto eva ca bhagavato heṭṭhā pādatalā pabhuti yāva upari kesaggā sarīramullokento dvattiṃsavaralakkhaṇāsītianubyañjanasampadaṃ byāmappabhāparikkhepañca disvā ‘‘evarūpo mahāpurisalakkhaṇādipaṭimaṇḍitakāyo na musā bhaṇituṃ arahati. Ayaṃ hissa bhavantarepi saccavācānissandeneva uṇṇā bhamukantare jātā odātā mudu tūlasannibhā, ekekāni ca lomakūpesu lomāni. Svāyaṃ kathamidāni musā bhaṇissati. Addhā añño imassa āmagandho bhavissati, yaṃ sandhāya etadavoca – ‘nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī’ti, yaṃnūnāhaṃ etaṃ puccheyya’’nti cintetvā sañjātabahumāno gotteneva ālapanto imaṃ gāthāsesaṃ āha –

‘‘Pucchāmi taṃ kassapa etamatthaṃ, kathaṃpakāro tava āmagandho’’ti.

245. Athassa bhagavā āmagandhaṃ vissajjetuṃ ‘‘pāṇātipāto’’ti evamādimāha. Tattha pāṇātipātoti pāṇavadho. Vadhachedabandhananti ettha sattānaṃ daṇḍādīhi ākoṭanaṃ vadho, hatthapādādīnaṃ chedanaṃ chedo, rajjuādīhi bandho bandhanaṃ. Theyyaṃ musāvādoti theyyañca musāvādo ca. Nikatīti ‘‘dassāmi, karissāmī’’tiādinā nayena āsaṃ uppādetvā nirāsākaraṇaṃ. Vañcanānīti asuvaṇṇaṃ suvaṇṇanti gāhāpanādīni. Ajjhenakuttanti niratthakamanekaganthapariyāpuṇanaṃ. Paradārasevanāti parapariggahitāsu cārittāpajjanaṃ. Esāmagandho na hi maṃsabhojananti esa pāṇātipātādiakusaladhammasamudācāro āmagandho vissagandho kuṇapagandho. Kiṃ kāraṇā? Amanuññattā kilesaasucimissakattā sabbhi jigucchitattā paramaduggandhabhāvāvahattā ca. Ye hi ussannakilesā sattā, te tehi atiduggandhā honti, nikkilesānaṃ matasarīrampi duggandhaṃ na hoti, tasmā esāmagandho. Maṃsabhojanaṃ pana adiṭṭhamasutamaparisaṅkitañca anavajjaṃ, tasmā na hi maṃsabhojanaṃ āmagandhoti.

246. Evaṃ dhammādhiṭṭhānāya desanāya ekena nayena āmagandhaṃ vissajjetvā idāni yasmā te te sattā tehi tehi āmagandhehi samannāgatā, na eko eva sabbehi, na ca sabbe ekeneva, tasmā nesaṃ te te āmagandhe pakāsetuṃ ‘‘ye idha kāmesu asaññatā janā’’tiādinā nayena puggalādhiṭṭhānāya tāva desanāya āmagandhe vissajjento dve gāthāyo abhāsi.

Tattha ye idha kāmesu asaññatā janāti ye keci idha loke kāmapaṭisevanasaṅkhātesu kāmesu mātimātucchādīsupi mariyādāvirahena bhinnasaṃvaratāya asaṃyatā puthujjanā. Rasesu giddhāti jivhāviññeyyesu rasesu giddhā gadhitā mucchitā ajjhosannā anādīnavadassāvino anissaraṇapaññā rase paribhuñjanti. Asucibhāvamassitāti tāya rasagiddhiyā rasapaṭilābhatthāya nānappakāramicchājīvasaṅkhātaasucibhāvamissitā. Natthikadiṭṭhīti ‘‘natthi dinna’’ntiādidasavatthukamicchādiṭṭhisamannāgatā. Visamāti visamena kāyakammādinā samannāgatā. Durannayāti duviññāpayā sandiṭṭhiparāmāsīādhānaggāhīduppaṭinissaggitāsamannāgatā. Esāmagandhoti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho ‘‘kāmesu asaṃyatatā rasagiddhatā ājīvavipattinatthikadiṭṭhikāyaduccaritādivisamatā durannayabhāvatā’’ti aparopi pubbe vuttenevatthena chabbidho āmagandho veditabbo. Na hi maṃsabhojananti maṃsabhojanaṃ pana yathāvuttenevatthena na āmagandhoti.

247. Dutiyagāthāyapi ye lūkhasāti ye lūkhā nirasā, attakilamathānuyuttāti attho. Dāruṇāti kakkhaḷā dovacassatāyuttā. Piṭṭhimaṃsikāti purato madhuraṃ bhaṇitvā parammukhe avaṇṇabhāsino . Ete hi abhimukhaṃ oloketumasakkontā parammukhānaṃ piṭṭhimaṃsakhādakā viya honti, tena ‘‘piṭṭhimaṃsikā’’ti vuccanti. Mittaddunoti mittadūhakā, dāradhanajīvitesu vissāsamāpannānaṃ mittānaṃ tattha micchāpaṭipajjanakāti vuttaṃ hoti. Nikkaruṇāti karuṇāvirahitā sattānaṃ anatthakāmā. Atimāninoti ‘‘idhekacco jātiyā vā…pe… aññataraññatarena vatthunā pare atimaññati, yo evarūpo māno ketukamyatā cittassā’’ti (vibha. 880) evaṃ vuttena atimānena samannāgatā. Adānasīlāti adānapakatikā, adānādhimuttā asaṃvibhāgaratāti attho. Na ca denti kassacīti tāya ca pana adānasīlatāya yācitāpi santā kassaci kiñci na denti, adinnapubbakakule manussasadisā nijjhāmataṇhikapetaparāyaṇā honti. Keci pana ‘‘ādānasīlā’’tipi paṭhanti, kevalaṃ gahaṇasīlā, kassaci pana kiñci na dentīti. Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho ‘‘lūkhatā, dāruṇatā , piṭṭhimaṃsikatā, mittadūbhitā, nikkaruṇatā, atimānitā, adānasīlatā, adāna’’nti aparopi pubbe vuttenevatthena aṭṭhavidho āmagandho veditabbo, na hi maṃsabhojananti.

248. Evaṃ puggalādhiṭṭhānāya desanāya dve gāthāyo vatvā puna tassa tāpasassa āsayānuparivattanaṃ viditvā dhammādhiṭṭhānāyeva desanāya ekaṃ gāthaṃ abhāsi. Tattha kodho uragasutte vuttanayeneva veditabbo. Madoti ‘‘jātimado, gottamado, ārogyamado’’tiādinā (vibha. 832) nayena vibhaṅge vuttappabhedo cittassa majjanabhāvo. Thambhoti thaddhabhāvo. Paccupaṭṭhāpanāti paccanīkaṭṭhāpanā, dhammena nayena vuttassa paṭivirujjhitvā ṭhānaṃ. Māyāti ‘‘idhekacco kāyena duccaritaṃ caritvā’’tiādinā (vibha. 894) nayena vibhaṅge vibhattā katapāpapaṭicchādanatā. Usūyāti paralābhasakkārādīsu issā. Bhassasamussayoti samussitaṃ bhassaṃ, attukkaṃsanatāti vuttaṃ hoti. Mānātimānoti ‘‘idhekacco jātiyā vā…pe… aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati, aparakālaṃ attānaṃ seyyaṃ dahati, pare hīne dahati, yo evarūpo māno…pe… ketukamyatā cittassā’’ti (vibha. 880) vibhaṅge vibhatto. Asabbhi santhavoti asappurisehi santhavo. Esāmagandho na hi maṃsabhojananti esa kodhādi navavidho akusalarāsi pubbe vuttenevatthena āmagandhoti veditabbo, na hi maṃsabhojananti.

249. Evaṃ dhammādhiṭṭhānāya desanāya navavidhaṃ āmagandhaṃ dassetvā punapi pubbe vuttanayeneva puggalādhiṭṭhānāya desanāya āmagandhe vissajjento tisso gāthāyo abhāsi. Tattha yepāpasīlāti ye pāpasamācāratāya ‘‘pāpasīlā’’ti loke pākaṭā. Iṇaghātasūcakāti vasalasutte vuttanayena iṇaṃ gahetvā tassa appadānena iṇaghātā, pesuññena sūcakā ca. Vohārakūṭā idha pāṭirūpikāti dhammaṭṭaṭṭhāne ṭhitā lañjaṃ gahetvā sāmike parājentā kūṭena vohārena samannāgatattā vohārakūṭā, dhammaṭṭhapaṭirūpakattā pāṭirūpikā. Atha vā idhāti sāsane. Pāṭirūpikāti dussīlā. Te hi yasmā nesaṃ iriyāpathasampadādīhi sīlavantapaṭirūpaṃ atthi, tasmā paṭirūpā, paṭirūpā eva pāṭirūpikā. Narādhamā yedha karonti kibbisanti ye idha loke narādhamā mātāpitūsu buddhapaccekabuddhādīsu ca micchāpaṭipattisaññitaṃ kibbisaṃ karonti. Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho ‘‘pāpasīlatā, iṇaghātatā, sūcakatā, vohārakūṭatā, pāṭirūpikatā, kibbisakāritā’’ti aparopi pubbe vuttenevatthena chabbidho āmagandho veditabbo, na hi maṃsabhojananti.

250.Ye idha pāṇesu asaññatā janāti ye janā idhaloke pāṇesu yathākāmacāritāya satampi sahassampi māretvā anuddayāmattassāpi akaraṇena asaṃyatā. Paresamādāya vihesamuyyutāti paresaṃ santakaṃ ādāya dhanaṃ vā jīvitaṃ vā tato ‘‘mā evaṃ karothā’’ti yācantānaṃ vā nivārentānaṃ vā pāṇileḍḍudaṇḍādīhi vihesaṃ uyyutā. Pare vā satte samādāya ‘‘ajja dasa, ajja vīsa’’nti evaṃ samādiyitvā tesaṃ vadhabandhanādīhi vihesamuyyutā. Dussīlaluddāti nissīlā ca durācārattā , luddā ca kurūrakammantā lohitapāṇitāya, macchaghātakamigabandhakasākuṇikādayo idhādhippetā. Pharusāti pharusavācā. Anādarāti ‘‘idāni na karissāma, viramissāma evarūpā’’ti evaṃ ādaravirahitā . Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho ‘‘pāṇātipāto vadhachedabandhana’’ntiādinā nayena pubbe vutto ca avutto ca ‘‘pāṇesu asaṃyatatā paresaṃ vihesatā dussīlatā luddatā pharusatā anādaro’’ti chabbidho āmagandho veditabbo, na hi maṃsabhojananti. Pubbe vuttampi hi sotūnaṃ sotukāmatāya avadhāraṇatāya daḷhīkaraṇatāyāti evamādīhi kāraṇehi puna vuccati. Teneva ca parato vakkhati ‘‘iccetamatthaṃ bhagavā punappunaṃ, akkhāsi naṃ vedayi mantapāragū’’ti.

251.Etesu giddhā viruddhātipātinoti etesu pāṇesu gedhena giddhā, dosena viruddhā, mohena ādīnavaṃ apassantā punappunaṃ ajjhācārappattiyā atipātino, etesu vā ‘‘pāṇātipāto vadhachedabandhana’’ntiādinā nayena vuttesu pāpakammesu yathāsambhavaṃ ye gedhavirodhātipātasaṅkhātā rāgadosamohā, tehi giddhā viruddhā atipātino ca. Niccuyyutāti akusalakaraṇe niccaṃ uyyutā, kadāci paṭisaṅkhāya appaṭiviratā. Peccāti asmā lokā paraṃ gantvā. Tamaṃ vajanti ye, patanti sattā nirayaṃ avaṃsirāti ye lokantarikandhakārasaṅkhātaṃ nīcakulatādibhedaṃ vā tamaṃ vajanti, ye ca patanti sattā avīciādibhedaṃ nirayaṃ avaṃsirā adhogatasīsā. Esāmagandhoti tesaṃ sattānaṃ tamavajananirayapatanahetu esa gedhavirodhātipātabhedo sabbāmagandhamūlabhūto yathāvuttenatthena tividho āmagandho. Na hi maṃsabhojananti maṃsabhojanaṃ pana na āmagandhoti.

252. Evaṃ bhagavā paramatthato āmagandhaṃ vissajjetvā duggatimaggabhāvañcassa pakāsetvā idāni yasmiṃ macchamaṃsabhojane tāpaso āmagandhasaññī duggatimaggasaññī ca hutvā tassa abhojanena suddhikāmo hutvā taṃ na bhuñjati, tassa ca aññassa ca tathāvidhassa sodhetuṃ asamatthabhāvaṃ dassento ‘‘na macchamaṃsa’’nti imaṃ chappadaṃ gāthamāha. Tattha sabbapadāni antimapādena yojetabbāni – na macchamaṃsaṃ sodheti maccaṃ avitiṇṇakaṅkhaṃ, na āhutiyaññamutūpasevanā sodheti maccaṃ avitiṇṇakaṅkhanti evaṃ. Ettha ca na macchamaṃsanti akhādiyamānaṃ macchamaṃsaṃ na sodheti, tathā anāsakattanti evaṃ porāṇā vaṇṇenti. Evaṃ pana sundarataraṃ siyā ‘‘na macchamaṃsānaṃ anāsakattaṃ na macchamaṃsānānāsakattaṃ, macchamaṃsānaṃ anāsakattaṃ na sodheti, macca’’nti athāpi siyā, evaṃ sante anāsakattaṃ ohīyatīti? Tañca na, amaratapena saṅgahitattā. ‘‘Ye vāpi loke amarā bahū tapā’’ti ettha hi sabbopi vuttāvaseso attakilamatho saṅgahaṃ gacchatīti. Naggiyanti acelakattaṃ. Muṇḍiyanti muṇḍabhāvo. Jaṭājallanti jaṭā ca rajojallañca. Kharājinānīti kharāni ajinacammāni. Aggihuttassupasevanāti aggipāricāriyā. Amarāti amarabhāvapatthanatāya pavattakāyakilesā. Bahūti ukkuṭikappadhānādibhedato aneke. Tapāti sarīrasantāpā. Mantāti vedā. Āhutīti aggihomakammaṃ. Yaññamutūpasevanāti assamedhādiyaññā ca utūpasevanā ca. Utūpasevanā nāma gimhe ātapaṭṭhānasevanā, vasse rukkhamūlasevanā, hemante jalappavesasevanā. Na sodhenti maccaṃ avitiṇṇakaṅkhanti kilesasuddhiyā vā bhavasuddhiyā vā avitiṇṇavicikicchaṃ maccaṃ na sodhenti. Kaṅkhāmale hi sati na visuddho hoti, tvañca sakaṅkhoyevāti. Ettha ca ‘‘avitiṇṇakaṅkha’’nti etaṃ ‘‘na macchamaṃsa’’ntiādīni sutvā ‘‘kiṃ nu kho macchamaṃsānaṃ abhojanādinā siyā visuddhimaggo’’ti tāpasassa kaṅkhāya uppannāya bhagavatā vuttaṃ siyāti no adhippāyo. Yā cassa ‘‘so macchamaṃsaṃ bhuñjatī’’ti sutvāva buddhe kaṅkhā uppannā, taṃ sandhāyetaṃ vuttanti veditabbaṃ.

253. Evaṃ macchamaṃsānāsakattādīnaṃ sodhetuṃ asamatthabhāvaṃ dassetvā idāni sodhetuṃ samatthe dhamme dassento ‘‘sotesu gutto’’ti imaṃ gāthamāha. Tattha sotesūti chasu indriyesu. Guttoti indriyasaṃvaraguttiyā samannāgato. Ettāvatā indriyasaṃvaraparivārasīlaṃ dasseti. Viditindriyo careti ñātapariññāya chaḷindriyāni viditvā pākaṭāni katvā careyya, vihareyyāti vuttaṃ hoti. Ettāvatā visuddhasīlassa nāmarūpaparicchedaṃ dasseti. Dhamme ṭhitoti ariyamaggena abhisametabbacatusaccadhamme ṭhito. Etena sotāpattibhūmiṃ dasseti. Ajjavamaddaveratoti ujubhāve ca mudubhāve ca rato. Etena sakadāgāmibhūmiṃ dasseti. Sakadāgāmī hi kāyavaṅkādikarānaṃ cittathaddhabhāvakarānañca rāgadosānaṃ tanubhāvā ajjavamaddave rato hoti. Saṅgātigoti rāgadosasaṅgātigo. Etena anāgāmibhūmiṃ dasseti. Sabbadukkhappahīnoti sabbassa vaṭṭadukkhassa hetuppahānena pahīnasabbadukkho. Etena arahattabhūmiṃ dasseti. Na lippati diṭṭhasutesu dhīroti so evaṃ anupubbena arahattaṃ patto dhitisampadāya dhīro diṭṭhasutesu dhammesu kenaci kilesena na lippati. Na kevalañca diṭṭhasutesu, mutaviññātesu ca na lippati, aññadatthu paramavisuddhippatto hotīti arahattanikūṭena desanaṃ niṭṭhāpesi.

254-5. Ito paraṃ ‘‘iccetamattha’’nti dve gāthā saṅgītikārehi vuttā. Tāsamattho – iti bhagavā kassapo etamatthaṃ punappunaṃ anekāhi gāthāhi dhammādhiṭṭhānāya puggalādhiṭṭhānāya ca desanāya yāva tāpaso aññāsi, tāva so akkhāsi kathesi vitthāresi. Naṃ vedayi mantapāragūti sopi tañca atthaṃ mantapāragū, vedapāragū, tisso brāhmaṇo vedayi aññāsi. Kiṃ kāraṇā? Yasmā atthato ca padato ca desanānayato ca citrāhi gāthāhi munī pakāsayi. Kīdiso? Nirāmagandho asito durannayo, āmagandhakilesābhāvā nirāmagandho, taṇhādiṭṭhinissayābhāvā asito, bāhiradiṭṭhivasena ‘‘idaṃ seyyo idaṃ vara’’nti kenaci netuṃ asakkuṇeyyattā durannayo. Evaṃ pakāsitavato cassa sutvāna buddhassa subhāsitaṃ padaṃ sukathitaṃ dhammadesanaṃ sutvā nirāmagandhaṃ nikkilesayogaṃ, sabbadukkhappanūdanaṃ sabbavaṭṭadukkhappanūdanaṃ, nīcamano nīcacitto hutvā vandi tathāgatassa, tisso brāhmaṇo tathāgatassa pāde pañcapatiṭṭhitaṃ katvā vandi. Tattheva pabbajjamarocayitthāti tattheva ca naṃ āsane nisinnaṃ kassapaṃ bhagavantaṃ tisso tāpaso pabbajjamarocayittha, ayācīti vuttaṃ hoti. Taṃ bhagavā ‘‘ehi bhikkhū’’ti āha. So taṅkhaṇaṃyeva aṭṭhaparikkhārayutto hutvā ākāsenāgantvā vassasatikatthero viya bhagavantaṃ vanditvā katipāheneva sāvakapāramiñāṇaṃ paṭivijjhitvā tisso nāma aggasāvako ahosi, puna dutiyo bhāradvājo nāma. Evaṃ tassa bhagavato tissabhāradvājaṃ nāma sāvakayugaṃ ahosi.

Amhākaṃ pana bhagavā yā ca tissena brāhmaṇena ādito tisso gāthā vuttā, yā ca kassapena bhagavatā majjhe nava, yā ca tadā saṅgītikārehi ante dve, tā sabbāpi cuddasa gāthā ānetvā paripuṇṇaṃ katvā imaṃ āmagandhasuttaṃ ācariyappamukhānaṃ pañcannaṃ tāpasasatānaṃ āmagandhaṃ byākāsi. Taṃ sutvā so brāhmaṇo tatheva nīcamano hutvā bhagavato pāde vanditvā pabbajjaṃ yāci saddhiṃ parisāya. ‘‘Etha bhikkhavo’’ti bhagavā avoca. Te tatheva ehibhikkhubhāvaṃ patvā ākāsenāgantvā bhagavantaṃ vanditvā katipāheneva sabbeva aggaphale arahatte patiṭṭhahiṃsūti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya āmagandhasuttavaṇṇanā niṭṭhitā.

3. Hirisuttavaṇṇanā

Hiriṃtarantanti hirisuttaṃ. Kā uppatti? Anuppanne bhagavati sāvatthiyaṃ aññataro brāhmaṇamahāsālo aḍḍho ahosi asītikoṭidhanavibhavo. Tassa ekaputtako ahosi piyo manāpo. So taṃ devakumāraṃ viya nānappakārehi sukhūpakaraṇehi saṃvaḍḍhento taṃ sāpateyyaṃ tassa aniyyātetvāva kālamakāsi saddhiṃ brāhmaṇiyā. Tato tassa māṇavassa mātāpitūnaṃ accayena bhaṇḍāgāriko sāragabbhaṃ vivaritvā sāpateyyaṃ niyyātento āha – ‘‘idaṃ te, sāmi, mātāpitūnaṃ santakaṃ, idaṃ ayyakapayyakānaṃ santakaṃ, idaṃ sattakulaparivaṭṭena āgata’’nti. Māṇavo dhanaṃ disvā cintesi – ‘‘idaṃ dhanaṃyeva dissati, yehi pana idaṃ sañcitaṃ, te na dissanti, sabbeva maccuvasaṃ gatā. Gacchantā ca na ito kiñci ādāya agamaṃsu, evaṃ nāma bhoge pahāya gantabbo paraloko, na sakkā kiñci ādāya gantuṃ aññatra sucaritena. Yaṃnūnāhaṃ imaṃ dhanaṃ pariccajitvā sucaritadhanaṃ gaṇheyyaṃ, yaṃ sakkā ādāya gantu’’nti. So divase divase satasahassaṃ vissajjento puna cintesi – ‘‘pahūtamidaṃ dhanaṃ, kiṃ iminā evamappakena pariccāgena, yaṃnūnāhaṃ mahādānaṃ dadeyya’’nti. So rañño ārocesi – ‘‘mahārāja, mama ghare ettakaṃ dhanaṃ atthi, icchāmi tena mahādānaṃ dātuṃ. Sādhu, mahārāja, nagare ghosanaṃ kārāpethā’’ti. Rājā tathā kārāpesi. So āgatāgatānaṃ bhājanāni pūretvā sattahi divasehi sabbadhanamadāsi , datvā ca cintesi – ‘‘evaṃ mahāpariccāgaṃ katvā ayuttaṃ ghare vasituṃ, yaṃnūnāhaṃ pabbajeyya’’nti. Tato parijanassa etamatthaṃ ārocesi. Te ‘‘mā, tvaṃ sāmi, ‘dhanaṃ parikkhīṇa’nti cintayi, mayaṃ appakeneva kālena nānāvidhehi upāyehi dhanasañcayaṃ karissāmā’’ti vatvā nānappakārehi taṃ yāciṃsu. So tesaṃ yācanaṃ anādiyitvāva tāpasapabbajjaṃ pabbaji.

Tattha aṭṭhavidhā tāpasā – saputtabhariyā, uñchācārikā, sampattakālikā, anaggipakkikā, asmamuṭṭhikā, dantaluyyakā, pavattaphalikā, vaṇṭamuttikā cāti (dī. ni. aṭṭha. 1.280). Tattha saputtabhariyāti puttadārena saddhiṃ pabbajitvā kasivaṇijjādīhi jīvikaṃ kappayamānā keṇiyajaṭilādayo. Uñchācārikāti nagaradvāre assamaṃ kārāpetvā tattha khattiyabrāhmaṇakumārādayo sippādīni sikkhāpetvā hiraññasuvaṇṇaṃ paṭikkhipitvā tilataṇḍulādikappiyabhaṇḍapaṭiggāhakā, te saputtabhariyehi seṭṭhatarā. Sampattakālikāti āhāravelāya sampattaṃ āhāraṃ gahetvā yāpentā, te uñchācārikehi seṭṭhatarā. Anaggipakkikāti agginā apakkapattaphalāni khāditvā yāpentā, te sampattakālikehi seṭṭhatarā. Asmamuṭṭhikāti muṭṭhipāsāṇaṃ gahetvā aññaṃ vā kiñci vāsisatthakādiṃ gahetvā vicarantā yadā chātā honti, tadā sampattarukkhato tacaṃ gahetvā khāditvā uposathaṅgāni adhiṭṭhāya cattāro brahmavihāre bhāventi, te anaggipakkikehi seṭṭhatarā. Dantaluyyakāti muṭṭhipāsāṇādīnipi agahetvā carantā khudākāle sampattarukkhato dantehi uppāṭetvā tacaṃ khāditvā uposathaṅgāni adhiṭṭhāya brahmavihāre bhāventi, te asmamuṭṭhikehi seṭṭhatarā. Pavattaphalikāti jātassaraṃ vā vanasaṇḍaṃ vā nissāya vasantā yaṃ tattha sare bhisamuḷālādi, yaṃ vā vanasaṇḍe pupphakāle pupphaṃ, phalakāle phalaṃ, tameva khādanti. Pupphaphale asati antamaso tattha rukkhapapaṭikampi khāditvā vasanti, na tveva āhāratthāya aññatra gacchanti. Uposathaṅgādhiṭṭhānaṃ brahmavihārabhāvanaṃ ca karonti, te dantaluyyakehi seṭṭhatarā. Vaṇṭamuttikā nāma vaṇṭamuttāni bhūmiyaṃ patitāni paṇṇāniyeva khādanti, sesaṃ purimasadisameva, te sabbaseṭṭhā.

Ayaṃ pana brāhmaṇakulaputto ‘‘tāpasapabbajjāsu aggapabbajjaṃ pabbajissāmī’’ti vaṇṭamuttikapabbajjameva pabbajitvā himavante dve tayo pabbate atikkamma assamaṃ kārāpetvā paṭivasati. Atha bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena sāvatthiṃ gantvā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthivāsī eko puriso pabbate candanasārādīni gavesanto tassa assamaṃ patvā abhivādetvā ekamantaṃ aṭṭhāsi. So taṃ disvā ‘‘kuto āgatosī’’ti pucchi. ‘‘Sāvatthito, bhante’’ti. ‘‘Kā tattha pavattī’’ti? ‘‘Tattha, bhante, manussā appamattā dānādīni puññāni karontī’’ti. ‘‘Kassa ovādaṃ sutvā’’ti? ‘‘Buddhassa bhagavato’’ti. Tāpaso buddhasaddassavanena vimhito ‘‘buddhoti tvaṃ, bho purisa, vadesī’’ti āmagandhe vuttanayeneva tikkhattuṃ pucchitvā ‘‘ghosopi kho eso dullabho’’ti attamano bhagavato santikaṃ gantukāmo hutvā cintesi – ‘‘na yuttaṃ buddhassa santikaṃ tucchameva gantuṃ, kiṃ nu kho gahetvā gaccheyya’’nti. Puna cintesi – ‘‘buddhā nāma āmisagarukā na honti, handāhaṃ dhammapaṇṇākāraṃ gahetvā gacchāmī’’ti cattāro pañhe abhisaṅkhari –

‘‘Kīdiso mitto na sevitabbo, kīdiso mitto sevitabbo;

Kīdiso payogo payuñjitabbo, kiṃ rasānaṃ agga’’nti.

So te pañhe gahetvā majjhimadesābhimukho pakkamitvā anupubbena sāvatthiṃ patvā jetavanaṃ paviṭṭho. Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinnoyeva hoti. So bhagavantaṃ disvā avanditvāva ekamantaṃ aṭṭhāsi. Bhagavā ‘‘kacci, isi, khamanīya’’ntiādinā nayena sammodi. Sopi ‘‘khamanīyaṃ, bho gotamā’’tiādinā nayena paṭisammoditvā ‘‘yadi buddho bhavissati, manasā pucchite pañhe vācāya eva vissajjessatī’’ti manasā eva bhagavantaṃ te pañhe pucchi. Bhagavā brāhmaṇena puṭṭho ādipañhaṃ tāva vissajjetuṃ hiriṃ tarantanti ārabhitvā aḍḍhateyyā gāthāyo āha.

256. Tāsaṃ attho – hiriṃ tarantanti hiriṃ atikkamantaṃ ahirikaṃ nillajjaṃ. Vijigucchamānanti asucimiva passamānaṃ. Ahiriko hi hiriṃ jigucchati asucimiva passati, tena naṃ na bhajati na allīyati. Tena vuttaṃ ‘‘vijigucchamāna’’nti. Tavāhamasmi iti bhāsamānanti ‘‘ahaṃ, samma, tava sahāyo hitakāmo sukhakāmo, jīvitampi me tuyhaṃ atthāya pariccatta’’nti evamādinā nayena bhāsamānaṃ. Sayhāni kammāni anādiyantanti evaṃ bhāsitvāpi ca sayhāni kātuṃ sakkānipi tassa kammāni anādiyantaṃ karaṇatthāya asamādiyantaṃ. Atha vā cittena tattha ādaramattampi akarontaṃ, apica kho pana uppannesu kiccesu byasanameva dassentaṃ. Neso mamanti iti naṃ vijaññāti taṃ evarūpaṃ ‘‘mittapaṭirūpako eso, neso me mitto’’ti evaṃ paṇḍito puriso vijāneyya.

257.Ananvayanti yaṃ atthaṃ dassāmi, karissāmīti ca bhāsati, tena ananugataṃ. Piyaṃ vācaṃ yo mittesu pakubbatīti yo atītānāgatehi padehi paṭisantharanto niratthakena saṅgaṇhanto kevalaṃ byañjanacchāyāmatteneva piyaṃ mittesu vācaṃ pavatteti. Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitāti evarūpaṃ yaṃ bhāsati, taṃ akarontaṃ, kevalaṃ vācāya bhāsamānaṃ ‘‘vacīparamo nāmesa amitto mittapaṭirūpako’’ti evaṃ paricchinditvā paṇḍitā jānanti.

258.Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassīti yo bhedameva āsaṅkamāno katamadhurena upacārena sadā appamatto viharati, yaṃkiñci assatiyā amanasikārena kataṃ, aññāṇakena vā akataṃ, ‘‘yadā maṃ garahissati, tadā naṃ etena paṭicodessāmī’’ti evaṃ randhameva anupassati, na so mitto sevitabboti.

Evaṃ bhagavā ‘‘kīdiso mitto na sevitabbo’’ti imaṃ ādipañhaṃ vissajjetvā dutiyaṃ vissajjetuṃ ‘‘yasmiñca setī’’ti imaṃ upaḍḍhagāthamāha. Tassattho yasmiñca mitte mitto tassa hadayamanupavisitvā sayanena yathā nāma pitu urasi putto ‘‘imassa mayi urasi sayante dukkhaṃ vā anattamanatā vā bhaveyyā’’tiādīhi aparisaṅkamāno nibbisaṅko hutvā seti, evamevaṃ dāradhanajīvitādīsu vissāsaṃ karonto mittabhāvena nibbisaṅko seti. Yo ca parehi kāraṇasataṃ kāraṇasahassampi vatvā abhejjo, sa ve mitto sevitabboti.

259. Evaṃ bhagavā ‘‘kīdiso mitto sevitabbo’’ti evaṃ dutiyapañhaṃ vissajjetvā tatiyaṃ vissajjetuṃ ‘‘pāmujjakaraṇa’’nti gāthamāha. Tassattho – pāmujjaṃ karotīti pāmujjakaraṇaṃ. Ṭhānanti kāraṇaṃ. Kiṃ pana tanti? Vīriyaṃ. Tañhi dhammūpasañhitaṃ pītipāmojjasukhamuppādanato pāmujjakaraṇanti vuccati. Yathāha ‘‘svākhāte, bhikkhave, dhammavinaye yo āraddhavīriyo, so sukhaṃ viharatī’’ti (a. ni. 1.319). Pasaṃsaṃ āvahatīti pasaṃsāvahanaṃ. Ādito dibbamānusakasukhānaṃ , pariyosāne nibbānasukhassa āvahanato phalūpacārena sukhaṃ. Phalaṃ paṭikaṅkhamāno phalānisaṃso. Bhāvetīti vaḍḍheti. Vahanto porisaṃ dhuranti purisānucchavikaṃ bhāraṃ ādāya viharanto etaṃ sammappadhānavīriyasaṅkhātaṃ ṭhānaṃ bhāveti, īdiso payogo sevitabboti.

260. Evaṃ bhagavā ‘‘kīdiso payogo payuñjitabbo’’ti tatiyapañhaṃ vissajjetvā catutthaṃ vissajjetuṃ ‘‘pavivekarasa’’nti gāthamāha. Tattha pavivekoti kilesavivekato jātattā aggaphalaṃ vuccati, tassa rasoti assādanaṭṭhena taṃsampayuttaṃ sukhaṃ. Upasamopi kilesūpasamante jātattā nibbānasaṅkhātaupasamārammaṇattā vā tadeva, dhammapītirasopi ariyadhammato anapetāya nibbānasaṅkhāte dhamme uppannāya pītiyā rasattā tadeva. Taṃ pavivekarasaṃ upasamassa ca rasaṃ pitvā tadeva dhammapītirasaṃ pivaṃ niddaro hoti nippāpo, pivitvāpi kilesapariḷāhābhāvena niddaro, pivantopi pahīnapāpattā nippāpo hoti, tasmā etaṃ rasānamagganti. Keci pana ‘‘jhānanibbānapaccavekkhaṇānaṃ kāyacittaupadhivivekānañca vasena pavivekarasādayo tayo eva ete dhammā’’ti yojenti , purimameva sundaraṃ. Evaṃ bhagavā catutthapañhaṃ vissajjento arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne brāhmaṇo bhagavato santike pabbajitvā katipāheneva paṭisambhidāppatto arahā ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya hirisuttavaṇṇanā niṭṭhitā.

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Suttanipāta-aṭṭhakathā

(Dutiyo bhāgo)

2. Cūḷavaggo

4. Maṅgalasuttavaṇṇanā

Evaṃme sutanti maṅgalasuttaṃ. Kā uppatti? Jambudīpe kira tattha tattha nagaradvārasanthāgārasabhādīsu mahājanā sannipatitvā hiraññasuvaṇṇaṃ datvā nānappakāraṃ sītāharaṇādibāhirakakathaṃ kathāpenti, ekekā kathā catumāsaccayena niṭṭhāti. Tattha ekadivasaṃ maṅgalakathā samuṭṭhāsi – ‘‘kiṃ nu kho maṅgalaṃ, kiṃ diṭṭhaṃ maṅgalaṃ, sutaṃ maṅgalaṃ, mutaṃ maṅgalaṃ, ko maṅgalaṃ jānātī’’ti?

Atha diṭṭhamaṅgaliko nāmeko puriso āha – ‘‘ahaṃ maṅgalaṃ jānāmi, diṭṭhaṃ loke maṅgalaṃ, diṭṭhaṃ nāma abhimaṅgalasammataṃ rūpaṃ. Seyyathidaṃ – idhekacco kālasseva vuṭṭhāya cātakasakuṇaṃ vā passati, beluvalaṭṭhiṃ vā gabbhiniṃ vā kumārake vā alaṅkatapaṭiyatte puṇṇaghaṭaṃ vā allarohitamacchaṃ vā ājaññaṃ vā ājaññarathaṃ vā usabhaṃ vā gāviṃ vā kapilaṃ vā, yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ rūpaṃ passati, idaṃ vuccati diṭṭhamaṅgala’’nti. Tassa vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ. Ye nāggahesuṃ, te tena saha vivadiṃsu.

Atha sutamaṅgaliko nāmeko puriso āha – ‘‘cakkhu nāmetaṃ, bho, sucimpi asucimpi passati, tathā sundarampi asundarampi, manāpampi amanāpampi. Yadi tena diṭṭhaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā, tasmā na diṭṭhaṃ maṅgalaṃ, apica kho pana sutaṃ maṅgalaṃ, sutaṃ nāma abhimaṅgalasammato saddo. Seyyathidaṃ – idhekacco kālasseva vuṭṭhāya vaḍḍhāti vā vaḍḍhamānāti vā puṇṇāti vā phussāti vā sumanāti vā sirīti vā sirivaḍḍhāti vā ajja sunakkhattaṃ sumuhuttaṃ sudivasaṃ sumaṅgalanti evarūpaṃ vā yaṃkiñci abhimaṅgalasammataṃ saddaṃ suṇāti, idaṃ vuccati sutamaṅgala’’nti. Tassapi vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ. Ye nāggahesuṃ, te tena saha vivadiṃsu.

Atha mutamaṅgaliko nāmeko puriso āha – ‘‘sotampi hi nāmetaṃ bho sādhumpi asādhumpi manāpampi amanāpampi suṇāti. Yadi tena sutaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā, tasmā na sutaṃ maṅgalaṃ, apica kho pana mutaṃ maṅgalaṃ, mutaṃ nāma abhimaṅgalasammataṃ gandharasaphoṭṭhabbaṃ. Seyyathidaṃ – idhekacco kālasseva vuṭṭhāya padumagandhādipupphagandhaṃ vā ghāyati, phussadantakaṭṭhaṃ vā khādati, pathaviṃ vā āmasati, haritasassaṃ vā allagomayaṃ vā kacchapaṃ vā tilavāhaṃ vā pupphaṃ vā phalaṃ vā āmasati, phussamattikāya vā sammā limpati, phussasāṭakaṃ vā nivāseti, phussaveṭhanaṃ vā dhāreti, yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ gandhaṃ vā ghāyati, rasaṃ vā sāyati, phoṭṭhabbaṃ vā phusati, idaṃ vuccati mutamaṅgala’’nti. Tassapi vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ.

Tattha na diṭṭhamaṅgaliko sutamutamaṅgalike asakkhi saññāpetuṃ. Na tesaṃ aññataro itare dve. Tesu ca manussesu ye diṭṭhamaṅgalikassa vacanaṃ gaṇhiṃsu, te ‘‘diṭṭhaṃyeva maṅgala’’nti gatā. Ye sutamutamaṅgalikānaṃ vacanaṃ gaṇhiṃsu, te ‘‘sutaṃyeva mutaṃyeva maṅgala’’nti gatā. Evamayaṃ maṅgalakathā sakalajambudīpe pākaṭā jātā.

Atha sakalajambudīpe manussā gumbagumbā hutvā ‘‘kiṃ nu kho maṅgala’’nti maṅgalāni cintayiṃsu . Tesaṃ manussānaṃ ārakkhadevatā taṃ kathaṃ sutvā tatheva maṅgalāni cintayiṃsu. Tāsaṃ devatānaṃ bhummadevatā mittā honti, atha tato sutvā bhummadevatāpi tatheva maṅgalāni cintayiṃsu. Tāsampi devatānaṃ ākāsaṭṭhadevatā mittā honti, ākāsaṭṭhadevatānaṃ cātumahārājikadevatā. Eteneva upāyena yāva sudassīdevatānaṃ akaniṭṭhadevatā mittā honti, atha tato sutvā akaniṭṭhadevatāpi tatheva gumbagumbā hutvā maṅgalāni cintayiṃsu. Evaṃ dasasahassacakkavāḷesu sabbattha maṅgalacintā udapādi. Uppannā ca sā ‘‘idaṃ maṅgalaṃ idaṃ maṅgala’’nti vinicchiyamānāpi appattā eva vinicchayaṃ dvādasa vassāni aṭṭhāsi. Sabbe manussā ca devā ca brahmāno ca ṭhapetvā ariyasāvake diṭṭhasutamutavasena tidhā bhinnā. Ekopi ‘‘idameva maṅgala’’nti yathābhuccato niṭṭhaṅgato nāhosi, maṅgalakolāhalaṃ loke uppajji.

Kolāhalaṃ nāma pañcavidhaṃ – kappakolāhalaṃ, cakkavattikolāhalaṃ, buddhakolāhalaṃ, maṅgalakolāhalaṃ, moneyyakolāhalanti. Tattha kāmāvacaradevā muttasirā vikiṇṇakesā rudammukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā, ‘‘vassasatasahassassa accayena kappuṭṭhānaṃ bhavissati. Ayaṃ loko vinassissati, mahāsamuddo sussissati, ayañca mahāpathavī sineru ca pabbatarājā uḍḍhayhissati vinassissati, yāva brahmalokā lokavināso bhavissati. Mettaṃ, mārisā, bhāvetha, karuṇaṃ muditaṃ upekkhaṃ, mārisā, bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hotha, jāgaratha mā pamādatthā’’ti manussapathe vicaritvā ārocenti. Idaṃ kappakolāhalaṃ nāma.

Kāmāvacaradevāyeva ‘‘vassasatassaccayena cakkavattirājā loke uppajjissatī’’ti manussapathe vicaritvā ārocenti. Idaṃ cakkavattikolāhalaṃ nāma.

Suddhāvāsā pana devā brahmābharaṇena alaṅkaritvā brahmaveṭhanaṃ sīse katvā pītisomanassajātā buddhaguṇavādino ‘‘vassasahassassa accayena buddho loke uppajjissatī’’ti manussapathe vicaritvā ārocenti. Idaṃ buddhakolāhalaṃ nāma.

Suddhāvāsā eva devā manussānaṃ cittaṃ ñatvā ‘‘dvādasannaṃ vassānaṃ accayena sammāsambuddho maṅgalaṃ kathessatī’’ti manussapathe vicaritvā ārocenti. Idaṃ maṅgalakolāhalaṃ nāma.

Suddhāvāsā eva devā ‘‘sattannaṃ vassānaṃ accayena aññataro bhikkhu bhagavatā saddhiṃ samāgamma moneyyapaṭipadaṃ pucchissatī’’ti manussapathe vicaritvā ārocenti. Idaṃ moneyyakolāhalaṃ nāma. Imesu pañcasu kolāhalesu diṭṭhamaṅgalādivasena tidhā bhinnesu devamanussesu idaṃ maṅgalakolāhalaṃ loke uppajji.

Atha devesu ca manussesu ca vicinitvā vicinitvā maṅgalāni alabhamānesu dvādasannaṃ vassānaṃ accayena tāvatiṃsakāyikā devatā saṅgamma samāgamma evaṃ samacintesuṃ – ‘‘seyyathāpi nāma, mārisā, gharasāmiko antogharajanānaṃ, gāmasāmiko gāmavāsīnaṃ, rājā sabbamanussānaṃ, evamevaṃ ayaṃ sakko devānamindo amhākaṃ aggo ca seṭṭho ca yadidaṃ puññena tejena issariyena paññāya dvinnaṃ devalokānaṃ adhipati. Yaṃnūna mayaṃ sakkaṃ devānamindaṃ etamatthaṃ puccheyyāmā’’ti. Tā sakkassa santikaṃ gantvā sakkaṃ devānamindaṃ taṅkhaṇānurūpanivāsanābharaṇasassirikasarīraṃ aḍḍhateyyakoṭiaccharāgaṇaparivutaṃ pāricchattakamūle paṇḍukambalavarāsane nisinnaṃ abhivādetvā ekamantaṃ ṭhatvā etadavocuṃ – ‘‘yagghe, mārisa, jāneyyāsi, etarahi maṅgalapañhā samuṭṭhitā, eke diṭṭhaṃ maṅgalanti vadanti, eke sutaṃ maṅgalanti vadanti, eke mutaṃ maṅgalanti vadanti. Tattha mayañca aññe ca aniṭṭhaṅgatā, sādhu vata no tvaṃ yāthāvato byākarohī’’ti. Devarājā pakatiyāpi paññavā ‘‘ayaṃ maṅgalakathā kattha paṭhamaṃ samuṭṭhitā’’ti āha. ‘‘Mayaṃ deva cātumahārājikānaṃ assumhā’’ti āhaṃsu. Tato cātumahārājikā ākāsaṭṭhadevatānaṃ, ākāsaṭṭhadevatā bhummadevatānaṃ, bhummadevatā manussārakkhadevatānaṃ, manussārakkhadevatā ‘‘manussaloke samuṭṭhitā’’ti āhaṃsu.

Atha devānamindo ‘‘sammāsambuddho kattha vasatī’’ti pucchi. ‘‘Manussaloke, devā’’ti āhaṃsu. ‘‘Taṃ bhagavantaṃ koci pucchī’’ti āha. ‘‘Na koci devā’’ti. ‘‘Kiṃ nu kho nāma tumhe mārisā aggiṃ chaḍḍetvā khajjopanakaṃ ujjāletha, ye anavasesamaṅgaladesakaṃ taṃ bhagavantaṃ atikkamitvā maṃ pucchitabbaṃ maññatha? Āgacchatha, mārisā, taṃ bhagavantaṃ pucchāma, addhā sassirikaṃ pañhabyākaraṇaṃ labhissāmā’’ti ekaṃ devaputtaṃ āṇāpesi – ‘‘tvaṃ bhagavantaṃ pucchā’’ti. So devaputto taṅkhaṇānurūpena alaṅkārena attānaṃ alaṅkaritvā vijjuriva vijjotamāno devagaṇaparivuto jetavanamahāvihāraṃ āgantvā bhagavantaṃ abhivādetvā ekamantaṃ ṭhatvā maṅgalapañhaṃ pucchanto gāthāya ajjhabhāsi. Bhagavā tassa taṃ pañhaṃ vissajjento imaṃ suttamabhāsi.

Tattha evaṃ me sutantiādīnamattho saṅkhepato kasibhāradvājasuttavaṇṇanāyaṃ vutto, vitthāraṃ pana icchantehi papañcasūdaniyā majjhimaṭṭhakathāyaṃ vuttanayena gahetabbo. Kasibhāradvājasutte ca ‘‘magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme’’ti vuttaṃ, idha ‘‘sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme’’ti. Tasmā ‘‘sāvatthiya’’nti imaṃ padaṃ ādiṃ katvā idha apubbapadavaṇṇanaṃ karissāma.

Seyyathidaṃ, sāvatthiyanti evaṃnāmake nagare. Taṃ kira savatthassa nāma isino nivāsaṭṭhānaṃ ahosi. Tasmā yathā kusambassa nivāso kosambī, kākaṇḍassa nivāso kākaṇḍīti, evaṃ itthiliṅgavasena ‘‘sāvatthī’’ti vuccati. Porāṇā pana vaṇṇayanti – yasmā tasmiṃ ṭhāne satthasamāyoge ‘‘kiṃbhaṇḍamatthī’’ti pucchite ‘‘sabbamatthī’’ti āhaṃsu, tasmā taṃ vacanamupādāya ‘‘sāvatthī’’ti vuccati. Tassaṃ sāvatthiyaṃ. Etenassa gocaragāmo dīpito hoti. Jeto nāma rājakumāro, tena ropitasaṃvaḍḍhitattā tassa jetassa vananti jetavanaṃ, tasmiṃ jetavane. Anāthānaṃ piṇḍo etasmiṃ atthīti anāthapiṇḍiko, tassa anāthapiṇḍikassa. Anāthapiṇḍikena gahapatinā catupaṇṇāsakoṭipariccāgena niṭṭhāpitārāmeti attho. Etenassa pabbajitānurūpanivāsokāso dīpito hoti.

Athāti avicchedatthe, khoti adhikārantaranidassanatthe nipāto. Tena avicchinneyeva tattha bhagavato vihāre ‘‘idamadhikārantaraṃ udapādī’’ti dasseti. Kiṃ tanti? Aññatarā devatātiādi. Tattha aññatarāti aniyamitaniddeso. Sā hi nāmagottato apākaṭā, tasmā ‘‘aññatarā’’ti vuttā. Devo eva devatā, itthipurisasādhāraṇametaṃ. Idha pana puriso eva so devaputto, kintu sādhāraṇanāmavasena ‘‘devatā’’ti vutto.

Abhikkantāyarattiyāti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha ‘‘abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho. Uddisatu, bhagavā bhikkhūnaṃ pātimokkha’’nti evamādīsu (cūḷava. 383; a. ni. 8.20; udā. 45) khaye dissati. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’ti evamādīsu (a. ni. 4.100) sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. (vi. va. 857) –

Evamādīsu abhirūpe. ‘‘Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotamā’’ti evamādīsu (a. ni. 2.16; pārā. 15) abbhanumodane. Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti vuttaṃ hoti.

Abhikkantavaṇṇāti ettha abhikkantasaddo abhirūpe, vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānappamāṇarūpāyatanādīsu dissati. Tattha ‘‘suvaṇṇavaṇṇosi bhagavā’’ti evamādīsu (ma. ni. 2.399; su. ni. 553) chaviyaṃ. ‘‘Kadā saññūḷhā pana te, gahapati, ime samaṇassa gotamassa vaṇṇā’’ti evamādīsu (ma. ni. 2.77) thutiyaṃ. ‘‘Cattārome, bho gotama, vaṇṇā’’ti evamādīsu (dī. ni. 3.115) kulavagge. ‘‘Atha kena nu vaṇṇena, gandhatthenoti vuccatī’’ti evamādīsu (saṃ. ni. 1.234) kāraṇe. ‘‘Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. ‘‘Tayo pattassa vaṇṇā’’ti evamādīsu pamāṇe. ‘‘Vaṇṇo gandho raso ojā’’ti evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena abhikkantavaṇṇā abhirūpacchavīti vuttaṃ hoti.

Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissaanatirekadaḷhatthavisaṃyogādianekattho. Tathā hissa ‘‘kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya’’nti evamādīsu (dī. ni. 1.255; pārā. 1) anavasesatā attho. ‘‘Kevalakappā ca aṅgamāgadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī’’ti evamādīsu (mahāva. 43) yebhuyyatā. ‘‘Kevalassa dukkhakkhandhassa samudayo hotī’’ti evamādīsu (vibha. 225) abyāmissatā. ‘‘Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā’’ti evamādīsu (mahāva. 244) anatirekatā. ‘‘Āyasmato bhante anuruddhassa bāhiko nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito’’ti evamādīsu (a. ni. 4.243) daḷhatthatā. ‘‘Kevalī vusitavā uttamapurisoti vuccatī’’ti evamādīsu (saṃ. ni. 3.57) visaṃyogo. Idha panassa anavasesato attho adhippeto.

Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathā hissa ‘‘okappaniyametaṃ bhoto gotamassa, yatā taṃ arahato sammāsambuddhassā’’ti evamādīsu (ma. ni. 1.387) abhisaddahanamattho. ‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti evamādīsu (cūḷava. 250) vohāro. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’ti evamādīsu (ma. ni. 1.387) kālo. ‘‘Iccāyasmā kappo’’ti evamādīsu (su. ni. 1098; cūḷani. kappamāṇavapucchā 117) paññatti. ‘‘Alaṅkato kappitakesamassū’’ti evamādīsu (jā. 2.22.1368) chedanaṃ. ‘‘Kappati dvaṅgulakappo’’ti evamādīsu (cūḷava. 446) vikappo. ‘‘Atthi kappo nipajjitu’’nti evamādīsu (a. ni. 8.80) leso. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’ti evamādīsu (saṃ. ni. 1.94) samantabhāvo. Idha panassa samantabhāvo atthoti adhippeto. Yato kevalakappaṃ jetavananti ettha anavasesaṃ samantato jetavananti evamattho daṭṭhabbo.

Obhāsetvāti ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho.

Yena bhagavā tenupasaṅkamīti bhummatthe karaṇavacanaṃ, yato yattha bhagavā, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, teneva kāraṇena upasaṅkamīti evampettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatāti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gatā tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti. Bhagavantaṃ abhivādetvāti bhagavantaṃ vanditvā paṇamitvā namassitvā.

Ekamantanti bhāvanapuṃsakaniddeso, ekokāsaṃ ekapassanti vuttaṃ hoti. Bhummatthe vā upayogavacanaṃ. Aṭṭhāsīti nisajjādipaṭikkhepo, ṭhānaṃ kappesi, ṭhitā ahosīti attho.

Kathaṃ ṭhitā pana sā ekamantaṃ ṭhitā ahūti?

‘‘Na pacchato na purato, nāpi āsannadūrato;

Na kacche nopi paṭivāte, na cāpi oṇatuṇṇate;

Ime dose vivajjetvā, ekamantaṃ ṭhitā ahū’’ti.

Kasmā panāyaṃ aṭṭhāsi eva, na nisīdīti? Lahuṃ nivattitukāmatāya. Devatā hi kañcideva atthavasaṃ paṭicca sucipuriso viya vaccaṭṭhānaṃ manussalokaṃ āgacchanti. Pakatiyā panetāsaṃ yojanasatato pabhuti manussaloko duggandhatāya paṭikūlo hoti, na tattha abhiramanti. Tena sā āgatakiccaṃ katvā lahuṃ nivattitukāmatāya na nisīdi. Yassa ca gamanādiiriyāpathaparissamassa vinodanatthaṃ nisīdanti, so devānaṃ parissamo natthi, tasmāpi na nisīdi. Ye ca mahāsāvakā bhagavantaṃ parivāretvā ṭhitā, te patimānesi, tasmāpi na nisīdi. Apica bhagavati gāraveneva na nisīdi. Devānañhi nisīditukāmānaṃ āsanaṃ nibbattati, taṃ anicchamānā nisajjāya cittampi akatvā ekamantaṃ aṭṭhāsi.

Ekamantaṃ ṭhitā kho sā devatāti evaṃ imehi kāraṇehi ekamantaṃ ṭhitā kho sā devatā. Bhagavantaṃ gāthāya ajjhabhāsīti bhagavantaṃ gāthāya akkharapadaniyamitaganthitena vacanena abhāsīti attho.

261. Tattha bahūti aniyamitasaṅkhyāniddeso. Tena anekasatā anekasahassā anekasatasahassāti vuttaṃ hoti. Dibbantīti devā, pañcahi kāmaguṇehi kīḷanti, attano vā siriyā jotantīti attho. Apica tividhā devā sammutiupapattivisuddhivasena. Yathāha –

‘‘Devāti tayo devā sammutidevā, upapattidevā, visuddhidevā. Tattha sammutidevā nāma rājāno, deviyo, rājakumārā. Upapattidevā nāma cātumahārājike deve upādāya taduttaridevā. Visuddhidevā nāma arahanto vuccantī’’ti (cūḷani. dhotakamāṇavapucchāniddesa 32, pārāyanānugītigāthāniddesa 119).

Tesu idha upapattidevā adhippetā. Manuno apaccāti manussā. Porāṇā pana bhaṇanti – manassa ussannatāya manussā. Te jambudīpakā, aparagoyānakā, uttarakurukā, pubbavidehakāti catubbidhā. Idha jambudīpakā adhippetā. Maṅgalanti imehi sattāti maṅgalāni, iddhiṃ vuddhiñca pāpuṇantīti attho. Acintayunti cintesuṃ. Ākaṅkhamānāti icchamānā patthayamānā pihayamānā. Sotthānanti sotthibhāvaṃ, sabbesaṃ diṭṭhadhammikasamparāyikānaṃ sobhanānaṃ sundarānaṃ kalyāṇānaṃ dhammānamatthitanti vuttaṃ hoti. Brūhīti desehi pakāsehi ācikkha vivara vibhaja uttānīkarohi. Maṅgalanti iddhikāraṇaṃ vuddhikāraṇaṃ sabbasampattikāraṇaṃ. Uttamanti visiṭṭhaṃ pavaraṃ sabbalokahitasukhāvahanti ayaṃ gāthāya anupubbapadavaṇṇanā.

Ayaṃ pana piṇḍattho – so devaputto dasasahassacakkavāḷesu devatā maṅgalapañhaṃ sotukāmatāya imasmiṃ ekacakkavāḷe sannipatitvā ekavālaggakoṭiokāsamatte dasapi vīsampi tiṃsampi cattālīsampi paññāsampi saṭṭhipi sattatipi asītipi sukhumattabhāve nimminitvā sabbadevamārabrahmāno siriyā ca tejasā ca adhigayha virocamānaṃ paññattavarabuddhāsane nisinnaṃ bhagavantaṃ parivāretvā ṭhitā disvā tasmiṃ ca samaye anāgatānampi sakalajambudīpakānaṃ manussānaṃ cetasā cetoparivitakkamaññāya sabbadevamanussānaṃ vicikicchāsallasamuddharaṇatthaṃ āha – ‘‘bahū devā manussā ca, maṅgalāni acintayuṃ, ākaṅkhamānā sotthānaṃ attano sotthibhāvaṃ icchantā, brūhi maṅgalamuttamaṃ, tesaṃ devānaṃ anumatiyā manussānañca anuggahena mayā puṭṭho samāno yaṃ sabbesameva amhākaṃ ekantahitasukhāvahanato uttamaṃ maṅgalaṃ, taṃ no anukampaṃ upādāya brūhi bhagavā’’ti.

262. Evametaṃ devaputtassa vacanaṃ sutvā bhagavā ‘‘asevanā ca bālāna’’nti gāthamāha. Tattha asevanāti abhajanā apayirupāsanā. Bālānanti balanti assasantīti bālā, assasitapassasitamattena jīvanti, na paññājīvitenāti adhippāyo. Tesaṃ bālānaṃ paṇḍitānanti paṇḍantīti paṇḍitā, sandiṭṭhikasamparāyikesu atthesu ñāṇagatiyā gacchantīti adhippāyo. Tesaṃ paṇḍitānaṃ. Sevanāti bhajanā payirupāsanā taṃsahāyatā taṃsampavaṅkatā. Pūjāti sakkāragarukāramānanavandanā. Pūjaneyyānanti pūjārahānaṃ. Etaṃ maṅgalamuttamanti yā ca bālānaṃ asevanā, yā ca paṇḍitānaṃ sevanā, yā ca pūjaneyyānaṃ pūjā, taṃ sabbaṃ sampiṇḍetvā āha etaṃ maṅgalamuttamanti. Yaṃ tayā puṭṭhaṃ ‘‘brūhi maṅgalamuttama’’nti, ettha tāva etaṃ maṅgalamuttamanti gaṇhāhīti vuttaṃ hoti. Ayametissā gāthāya padavaṇṇanā.

Atthavaṇṇanā panassā evaṃ veditabbā – evametaṃ devaputtassa vacanaṃ sutvā bhagavā imaṃ gāthamāha. Tattha yasmā catubbidhā kathā pucchitakathā, apucchitakathā, sānusandhikathā, ananusandhikathāti. Tattha ‘‘pucchāmi taṃ, gotama, bhūripaññaṃ, kathaṃkaro sāvako sādhu hotī’’ti (su. ni. 378) ca, ‘‘kathaṃ nu tvaṃ, mārisa, oghamatarī’’ti (saṃ. ni. 1.1) ca evamādīsu pucchitena kathikā pucchitakathā. ‘‘Yaṃ pare sukhato āhu, tadariyā āhu dukkhato’’ti evamādīsu (su. ni. 767) apucchitena attajjhāsayavaseneva kathitā apucchitakathā. Sabbāpi buddhānaṃ kathā ‘‘sanidānāhaṃ, bhikkhave, dhammaṃ desemī’’ti (a. ni. 3.126; kathā. 806) vacanato sānusandhikathā. Ananusandhikathā imasmiṃ sāsane natthi. Evametāsu kathāsu ayaṃ devaputtena pucchitena bhagavatā kathitattā pucchitakathā. Pucchitakathāyañca yathā cheko puriso kusalo maggassa, kusalo amaggassa, maggaṃ puṭṭho paṭhamaṃ vijahitabbaṃ ācikkhitvā pacchā gahetabbaṃ ācikkhati – ‘‘asukasmiṃ nāma ṭhāne dvedhāpatho hoti, tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇhathā’’ti, evaṃ sevitabbāsevitabbesu asevitabbaṃ ācikkhitvā sevitabbaṃ ācikkhati. Bhagavā ca maggakusalapurisasadiso. Yathāha –

‘‘Puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā’’ti (saṃ. ni. 3.84).

So hi kusalo imassa lokassa, kusalo parassa lokassa, kusalo maccudheyyassa, kusalo amaccudheyyassa, kusalo māradheyyassa, kusalo amāradheyyassāti. Tasmā paṭhamaṃ asevitabbaṃ ācikkhitvā sevitabbaṃ ācikkhanto āha – ‘‘asevanā ca bālānaṃ, paṇḍitānañca sevanā’’ti. Vijahitabbamaggo viya hi paṭhamaṃ bālā na sevitabbā na payirupāsitabbā, tato gahetabbamaggo viya paṇḍitā sevitabbā payirupāsitabbāti.

Kasmā pana bhagavatā maṅgalaṃ kathentena paṭhamaṃ bālānaṃ asevanā paṇḍitānañca sevanā kathitāti? Vuccate – yasmā imaṃ diṭṭhādīsu maṅgaladiṭṭhiṃ bālasevanāya devamanussā gaṇhiṃsu, sā ca amaṅgalaṃ, tasmā nesaṃ taṃ idhalokatthaparalokatthabhañjakaṃ akalyāṇamittasaṃsaggaṃ garahantena ubhayalokatthasādhakañca kalyāṇamittasaṃsaggaṃ pasaṃsantena bhagavatā paṭhamaṃ bālānaṃ asevanā paṇḍitānañca sevanā kathitāti.

Tattha bālā nāma ye keci pāṇātipātādiakusalakammapathasamannāgatā sattā. Te tīhākārehi jānitabbā. Yathāha – ‘‘tīṇimāni, bhikkhave, bālassa bālalakkhaṇānī’’ti (a. ni. 3.3; ma. ni. 3.246) suttaṃ. Apica pūraṇakassapādayo cha satthāro devadattakokālikakaṭamodakatissakhaṇḍadeviyāputtasamuddadattaciñcamāṇavikādayo atītakāle ca dīghavidassa bhātāti ime aññe ca evarūpā sattā bālāti veditabbā.

Te aggipadittamiva aṅgāraṃ attanā duggahitena attānañca attano vacanakārake ca vināsenti, yathā dīghavidassa bhātā catubuddhantaraṃ saṭṭhiyojanamattena attabhāvena uttāno patito mahāniraye paccati, yathā ca tassa diṭṭhiṃ abhirucikāni pañca kulasatāni tasseva sahabyataṃ upapannāni niraye paccanti. Vuttaṃ hetaṃ –

‘‘Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā aggi mutto kūṭāgārānipi ḍahati ullittāvalittāni nivātāni phusitaggaḷāni pihitavātapānāni, evameva kho, bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti…pe… ye keci upasaggā…pe… no paṇḍitato. Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito, saupasaggo bālo, anupasaggo paṇḍito’’ti (a. ni. 3.1).

Apica pūtimacchasadiso bālo, pūtimacchabandhapattapuṭasadiso hoti tadupasevī, chaḍḍanīyataṃ jigucchanīyatañca āpajjati viññūnaṃ. Vuttañcetaṃ –

‘‘Pūtimacchaṃ kusaggena, yo naro upanayhati;

Kusāpi pūtī vāyanti, evaṃ bālūpasevanā’’ti. (itivu. 76; jā. 1.15.183; 2.22.1257);

Akittipaṇḍito cāpi sakkena devānamindena vare diyyamāne evamāha –

‘‘Bālaṃ na passe na suṇe, na ca bālena saṃvase;

Bālenallāpasallāpaṃ, na kare na ca rocaye.

‘‘Kinnu te akaraṃ bālo, vada kassapa kāraṇaṃ;

Kena kassapa bālassa, dassanaṃ nābhikaṅkhasi.

‘‘Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati;

Dunnayo seyyaso hoti, sammā vutto pakuppati;

Vinayaṃ so na jānāti, sādhu tassa adassana’’nti. (jā. 1.13.90-92);

Evaṃ bhagavā sabbākārena bālūpasevanaṃ garahanto bālānaṃ asevanaṃ ‘‘maṅgala’’nti vatvā idāni paṇḍitasevanaṃ pasaṃsanto ‘‘paṇḍitānañca sevanā maṅgala’’nti āha. Tattha paṇḍitā nāma ye keci pāṇātipātāveramaṇiādidasakusalakammapathasamannāgatā sattā, te tīhākārehi jānitabbā. Yathāha – ‘‘tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇānī’’ti (a. ni. 3.3; ma. ni. 3.253) vuttaṃ. Apica buddhapaccekabuddhaasītimahāsāvakā aññe ca tathāgatassa sāvakā sunettamahāgovindavidhurasarabhaṅgamahosadhasutasomanimirāja- ayogharakumāraakittipaṇḍitādayo ca paṇḍitāti veditabbā.

Te bhaye viya rakkhā, andhakāre viya padīpo, khuppipāsādidukkhābhibhave viya annapānādipaṭilābho, attano vacanakarānaṃ sabbabhayaupaddavūpasaggaviddhaṃsanasamatthā honti. Tathā hi tathāgataṃ āgamma asaṅkhyeyyā aparimāṇā devamanussā āsavakkhayaṃ pattā, brahmaloke patiṭṭhitā, devaloke patiṭṭhitā, sugatiloke uppannā. Sāriputtatthere cittaṃ pasādetvā catūhi paccayehi theraṃ upaṭṭhahitvā asīti kulasahassāni sagge nibbattāni. Tathā mahāmoggallānamahākassapappabhutīsu sabbamahāsāvakesu, sunettassa satthuno sāvakā appekacce brahmaloke uppajjiṃsu, appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ…pe… appekacce gahapatimahāsālakulānaṃ sahabyataṃ upapajjiṃsu. Vuttañcetaṃ –

‘‘Natthi, bhikkhave, paṇḍitato bhayaṃ, natthi paṇḍitato upaddavo, natthi paṇḍitato upasaggo’’ti (a. ni. 3.1).

Apica tagaramālādigandhabhaṇḍasadiso paṇḍito, tagaramālādigandhabhaṇḍapaliveṭhanapattasadiso hoti tadupasevī, bhāvanīyataṃ manuññatañca āpajjati viññūnaṃ. Vuttañcetaṃ –

‘‘Tagarañca palāsena, yo naro upanayhati;

Pattāpi surabhī vāyanti, evaṃ dhīrūpasevanā’’ti. (itivu. 76; jā. 1.15.184; 2.22.1258);

Akittipaṇḍito cāpi sakkena devānamindena vare diyyamāne evamāha –

‘‘Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase;

Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.

‘‘Kinnu te akaraṃ dhīro, vada kassapa kāraṇaṃ;

Kena kassapa dhīrassa, dassanaṃ abhikaṅkhasi.

‘‘Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;

Sunayo seyyaso hoti, sammā vutto na kuppati;

Vinayaṃ so pajānāti, sādhu tena samāgamo’’ti. (jā. 1.13.94-96);

Evaṃ bhagavā sabbākārena paṇḍitasevanaṃ pasaṃsanto, paṇḍitānaṃ sevanaṃ ‘‘maṅgala’’nti vatvā idāni tāya bālānaṃ asevanāya paṇḍitānaṃ sevanāya ca anupubbena pūjaneyyabhāvaṃ upagatānaṃ pūjaṃ pasaṃsanto ‘‘pūjā ca pūjaneyyānaṃ etaṃ maṅgalamuttama’’nti āha. Tattha pūjaneyyā nāma sabbadosavirahitattā sabbaguṇasamannāgatattā ca buddhā bhagavanto, tato pacchā paccekabuddhā ariyasāvakā ca. Tesañhi pūjā appakāpi dīgharattaṃ hitāya sukhāya hoti, sumanamālākāramallikādayo cettha nidassanaṃ.

Tatthekaṃ nidassanamattaṃ bhaṇāma. Bhagavā kira ekadivasaṃ pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Atha kho sumanamālākāro rañño māgadhassa seniyassa bimbisārassa pupphāni gahetvā gacchanto addasa bhagavantaṃ nagaradvāraṃ anuppattaṃ pāsādikaṃ pasādanīyaṃ dvattiṃsamahāpurisalakkhaṇāsītānubyañjanapaṭimaṇḍitaṃ buddhasiriyā jalantaṃ. Disvānassa etadahosi – ‘‘rājā pupphāni gahetvā sataṃ vā sahassaṃ vā dadeyya, tañca idhalokamattameva sukhaṃ bhaveyya, bhagavato pana pūjā appameyyaasaṅkhyeyyaphalā dīgharattaṃ hitasukhāvahā hoti. Handāhaṃ imehi pupphehi bhagavantaṃ pūjemī’’ti pasannacitto ekaṃ pupphamuṭṭhiṃ gahetvā bhagavato paṭimukhaṃ khipi, pupphāni ākāsena gantvā bhagavato upari mālāvitānaṃ hutvā aṭṭhaṃsu. Mālākāro taṃ ānubhāvaṃ disvā pasannataracitto puna ekaṃ pupphamuṭṭhiṃ khipi, tāni gantvā mālākañcuko hutvā aṭṭhaṃsu. Evaṃ aṭṭha pupphamuṭṭhiyo khipi, tāni gantvā pupphakūṭāgāraṃ hutvā aṭṭhaṃsu. Bhagavā antokūṭāgāre viya ahosi, mahājanakāyo sannipati. Bhagavā mālākāraṃ passanto sitaṃ pātvākāsi. Ānandatthero ‘‘na buddhā ahetu appaccayā sitaṃ pātukarontī’’ti sitakāraṇaṃ pucchi. Bhagavā āha – ‘‘eso, ānanda, mālākāro imissā pūjāya ānubhāvena satasahassakappe devesu ca manussesu ca saṃsaritvā pariyosāne sumanissaro nāma paccekabuddho bhavissatī’’ti. Vacanapariyosāne ca dhammadesanatthaṃ imaṃ gāthaṃ abhāsi –

‘‘Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;

Yassa patīto sumano, vipākaṃ paṭisevatī’’ti. (dha. pa. 68);

Gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, evaṃ appakāpi tesaṃ pūjā dīgharattaṃ hitāya sukhāya hotīti veditabbā. Sā ca āmisapūjāva ko pana vādo paṭipattipūjāya. Yato ye kulaputtā saraṇagamanena sikkhāpadapaṭiggahaṇena uposathaṅgasamādānena catupārisuddhisīlādīhi ca attano guṇehi bhagavantaṃ pūjenti, ko tesaṃ pūjāya phalaṃ vaṇṇayissati. Te hi tathāgataṃ paramāya pūjāya pūjentīti vuttā. Yathāha –

‘‘Yo kho, ānanda, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammapaṭipanno viharati sāmīcippaṭipanno anudhammacārī, so tathāgataṃ sakkaroti garuṃ karoti māneti pūjeti apaciyati paramāya pūjāyā’’ti.

Etenānusārena paccekabuddhaariyasāvakānampi pūjāya hitasukhāvahatā veditabbā.

Apica gahaṭṭhānaṃ kaniṭṭhassa jeṭṭho bhātāpi bhaginīpi pūjaneyyā, puttassa mātāpitaro, kulavadhūnaṃ sāmikasassusasurāti evampettha pūjaneyyā veditabbā. Etesampi hi pūjā kusaladhammasaṅkhātattā āyuādivaḍḍhihetuttā ca maṅgalameva. Vuttañhetaṃ –

‘‘Te matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te tesaṃ kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti, vaṇṇenapi vaḍḍhissantī’’tiādi.

Evametissā gāthāya bālānaṃ asevanā paṇḍitānaṃ sevanā pūjaneyyānaṃ pūjāti tīṇi maṅgalāni vuttāni. Tattha bālānaṃ asevanā bālasevanapaccayabhayādiparittāṇena ubhayalokahitahetuttā paṇḍitānaṃ sevanā pūjaneyyānaṃ pūjā ca tāsaṃ phalavibhūtivaṇṇanāyaṃ vuttanayeneva nibbānasugatihetuttā ‘‘maṅgala’’nti veditabbā. Ito paraṃ tu mātikaṃ adassetvā eva yaṃ yattha maṅgalaṃ, taṃ vavatthapessāma, tassa ca maṅgalattaṃ vibhāvayissāmāti.

Niṭṭhitā asevanā ca bālānanti imissā gāthāya atthavaṇṇanā.

263. Evaṃ bhagavā ‘‘brūhi maṅgalamuttama’’nti ekaṃ ajjhesitopi appaṃ yācito bahudāyako uḷārapuriso viya ekāya gāthāya tīṇi maṅgalāni vatvā tato uttaripi devatānaṃ sotukāmatāya maṅgalānañca atthitāya yesaṃ yesaṃ yaṃ yaṃ anukūlaṃ, te te satte tattha tattha maṅgale niyojetukāmatāya ca ‘‘patirūpadesavāso cā’’tiādīhi gāthāhi punapi anekāni maṅgalāni vattumāraddho.

Tattha paṭhamagāthāya tāva patirūpoti anucchaviko. Desoti gāmopi nigamopi nagarampi janapadopi yo koci sattānaṃ nivāsokāso. Vāsoti tattha nivāso. Pubbeti purā atītāsu jātīsu. Katapuññatāti upacitakusalatā. Attāti cittaṃ vuccati, sakalo vā attabhāvo. Sammāpaṇidhīti tassa attano sammā paṇidhānaṃ niyuñjanaṃ, ṭhapananti vuttaṃ hoti. Sesaṃ vuttanayamevāti ayamettha padavaṇṇanā.

Atthavaṇṇanā pana evaṃ veditabbā patirūpadeso nāma yattha catasso parisā viharanti, dānādīni puññakiriyāvatthūni vattanti, navaṅgaṃ satthu sāsanaṃ dippati. Tattha nivāso sattānaṃ puññakiriyāya paccayattā ‘‘maṅgala’’nti vuccati. Sīhaḷadīpapaviṭṭhakevaṭṭādayo cettha nidassanaṃ.

Aparo nayo – patirūpadeso nāma bhagavato bodhimaṇḍappadeso, dhammacakkappavattitappadeso, dvādasayojanāya parisāya majjhe sabbatitthiyamataṃ bhinditvā yamakapāṭihāriyadassitakaṇḍambarukkhamūlappadeso, devorohanappadeso, yo vā panaññopi sāvatthirājagahādibuddhādivāsappadeso. Tattha nivāso sattānaṃ chaanuttariyapaṭilābhapaccayato ‘‘maṅgala’’nti vuccati.

Aparo nayo – puratthimāya disāya kajaṅgalaṃ nāma nigamo, tassa aparena mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇapuratthimāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe. Uttarāya disāya usiraddhajo nāma pabbato, tato paraṃ paccantimā janapadā , orato majjhe (mahāva. 259). Ayaṃ majjhimappadeso āyāmena tīṇi yojanasatāni, vitthārena aḍḍhateyyāni, parikkhepena navayojanasatāni honti, eso patirūpadeso nāma.

Ettha catunnaṃ mahādīpānaṃ dvisahassānaṃ parittadīpānañca issariyādhipaccakārakā cakkavattī uppajjanti, ekaṃ asaṅkhyeyyaṃ kappasatasahassañca pāramiyo pūretvā sāriputtamahāmoggallānādayo mahāsāvakā uppajjanti, dve asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā paccekabuddhā, cattāri aṭṭha soḷasa vā asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā sammāsambuddhā ca uppajjanti. Tattha sattā cakkavattirañño ovādaṃ gahetvā pañcasu sīlesu patiṭṭhāya saggaparāyaṇā honti, tathā paccekabuddhānaṃ ovāde patiṭṭhāya. Sammāsambuddhasāvakānaṃ pana ovāde patiṭṭhāya saggaparāyaṇā nibbānaparāyaṇā ca honti. Tasmā tattha vāso imāsaṃ sampattīnaṃ paccayato ‘‘maṅgala’’nti vuccati.

Pubbe katapuññatā nāma atītajātiyaṃ buddhapaccekabuddhakhīṇāsave ārabbha upacitakusalatā, sāpi maṅgalaṃ. Kasmā? Buddhapaccekabuddhe sammukhato dassetvā buddhānaṃ vā buddhasāvakānaṃ vā sammukhā sutāya catuppadikāyapi gāthāya pariyosāne arahattaṃ pāpetīti katvā. Yo ca manusso pubbe katādhikāro ussannakusalamūlo hoti, so teneva kusalamūlena vipassanaṃ uppādetvā āsavakkhayaṃ pāpuṇāti yathā rājā mahākappino aggamahesī ca. Tena vuttaṃ ‘‘pubbe ca katapuññatā maṅgala’’nti.

Attasammāpaṇidhi nāma idhekacco attānaṃ dussīlaṃ sīle patiṭṭhāpeti, assaddhaṃ saddhāsampadāya patiṭṭhāpeti, macchariṃ cāgasampadāya patiṭṭhāpeti. Ayaṃ vuccati ‘‘attasammāpaṇidhī’’ti. Eso ca maṅgalaṃ. Kasmā? Diṭṭhadhammikasamparāyikaverappahānavividhānisaṃsādhigamahetutoti.

Evaṃ imissāpi gāthāya patirūpadesavāso, pubbe ca katapuññatā, attasammāpaṇidhīti tīṇiyeva maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.

Niṭṭhitā patirūpadesavāso cāti imissā gāthāya atthavaṇṇanā.

264. Idāni bāhusaccañcāti ettha bāhusaccanti bahussutabhāvo. Sippanti yaṃkiñci hatthakosallaṃ. Vinayoti kāyavācācittavinayanaṃ. Susikkhitoti suṭṭhu sikkhito. Subhāsitāti suṭṭhu bhāsitā. ti aniyamaniddeso. Vācāti girā byappatho. Sesaṃ vuttanayamevāti. Ayamettha padavaṇṇanā.

Atthavaṇṇanā pana evaṃ veditabbā – bāhusaccaṃ nāma yaṃ taṃ ‘‘sutadharo hoti sutasannicayo’’ti (ma. ni. 1.339; a. ni. 4.22) ca ‘‘idha, bhikkhave, ekaccassa puggalassa bahukaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇa’’nti (a. ni. 4.6) ca evamādinā nayena satthusāsanadharattaṃ vaṇṇitaṃ, taṃ akusalappahānakusalādhigamahetuto anupubbena paramatthasaccasacchikiriyahetuto ca ‘‘maṅgala’’nti vuccati. Vuttañhetaṃ bhagavatā –

‘‘Sutavā ca kho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī’’ti (a. ni. 7.67).

Aparampi vuttaṃ –

‘‘Dhatānaṃ dhammānaṃ atthamupaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahanto tulayati, tulayanto padahati, padahanto kāyena ceva paramatthasaccaṃ sacchikaroti, paññāya ca ativijjha passatī’’ti (ma. ni. 2.432).

Apica agārikabāhusaccampi yaṃ anavajjaṃ, taṃ ubhayalokahitasukhāvahanato ‘‘maṅgala’’nti veditabbaṃ.

Sippaṃ nāma agārikasippañca anagārikasippañca. Tattha agārikasippaṃ nāma yaṃ parūparodhavirahitaṃ akusalavivajjitaṃ maṇikārasuvaṇṇakārakammādi, taṃ idhalokatthāvahanato maṅgalaṃ. Anagārikasippaṃ nāma cīvaravicāraṇasibbanādi samaṇaparikkhārābhisaṅkharaṇaṃ, yaṃ taṃ ‘‘idha, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hotī’’tiādinā nayena tattha tattha saṃvaṇṇitaṃ, yaṃ ‘‘nāthakaraṇo dhammo’’ti (dī. ni. 3.345; a. ni. 10.17) ca vuttaṃ, taṃ attano ca paresañca ubhayalokahitasukhāvahanato ‘‘maṅgala’’nti veditabbaṃ.

Vinayo nāma agārikavinayo ca anagārikavinayo ca. Tattha agārikavinayo nāma dasaakusalakammapathaviramaṇaṃ, so tattha asaṃkilesāpajjanena ācāraguṇavavatthānena ca susikkhito ubhayalokahitasukhāvahanato maṅgalaṃ. Anagārikavinayo nāma sattāpattikkhandhe anāpajjanaṃ, sopi vuttanayeneva susikkhito. Catupārisuddhisīlaṃ vā anagārikavinayo. So yathā tattha patiṭṭhāya arahattaṃ pāpuṇāti, evaṃ sikkhanena susikkhito lokiyalokuttarasukhādhigamahetuto ‘‘maṅgala’’nti veditabbo.

Subhāsitā vācā nāma musāvādādidosavirahitā vācā. Yathāha – ‘‘catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hotī’’ti. Asamphappalāpā vācā eva vā subhāsitā. Yathāha –

‘‘Subhāsitaṃ uttamamāhu santo,

Dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ;

Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ,

Saccaṃ bhaṇe nālikaṃ taṃ catuttha’’nti. (saṃ. ni. 1.213; su. ni. 452);

Ayampi ubhayalokahitasukhāvahanato ‘‘maṅgala’’nti veditabbā. Yasmā ca ayaṃ vinayapariyāpannā eva, tasmā vinayaggahaṇena etaṃ asaṅgaṇhitvā vinayo saṅgahetabbo. Athavā kiṃ iminā parissamena paresaṃ dhammadesanāvācā idha ‘‘subhāsitā vācā’’ti veditabbā. Sā hi yathā patirūpadesavāso, evaṃ sattānaṃ ubhayalokahitasukhanibbānādhigamapaccayato ‘‘maṅgala’’nti vuccati. Āha ca –

‘‘Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;

Dukkhassantakiriyāya, sā ve vācānamuttamā’’ti. (saṃ. ni. 1.213; su. ni. 456);

Evaṃ imissā gāthāya bāhusaccaṃ, sippaṃ, vinayo susikkhito, subhāsitā vācāti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.

Niṭṭhitā bāhusaccañcāti imissā gāthāya atthavaṇṇanā.

265. Idāni mātāpituupaṭṭhānanti ettha mātu ca pitu cāti mātāpituUpaṭṭhānanti upaṭṭhahanaṃ. Puttānañca dārānañcāti puttadārassa. Saṅgaṇhanaṃ saṅgaho. Na ākulā anākulā. Kammāni eva kammantā. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.

Atthavaṇṇanā pana evaṃ veditabbā – mātā nāma janikā vuccati, tathā pitāUpaṭṭhānaṃ nāma pādadhovanasambāhanaucchādananhāpanehi catupaccayasampadānena ca upakārakaraṇaṃ. Tattha yasmā mātāpitaro bahūpakārā puttānaṃ atthakāmā anukampakā, yaṃ puttake bahi kīḷitvā paṃsumakkhitasarīrake āgate disvā paṃsukaṃ puñchitvā matthakaṃ upasiṅghāyantā paricumbantā ca sinehaṃ uppādenti, vassasatampi mātāpitaro sīsena pariharantā puttā tesaṃ paṭikāraṃ kātuṃ asamatthā. Yasmā ca te āpādakā posakā imassa lokassa dassetāro brahmasammatā pubbācariyasammatā, tasmā tesaṃ upaṭṭhānaṃ idha pasaṃsaṃ pecca saggasukhañca āvahati, tena ‘‘maṅgala’’nti vuccati. Vuttañhetaṃ bhagavatā –

‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare;

Āhuneyyā ca puttānaṃ, pajāya anukampakā.

‘‘Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;

Annena atha pānena, vatthena sayanena ca.

‘‘Ucchādanena nhāpanena, pādānaṃ dhovanena ca;

Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;

Idheva naṃ pasaṃsanti, pecca sagge pamodatī’’ti. (a. ni. 3.31; itivu. 106; jā. 2.20.181-183);

Aparo nayo – upaṭṭhānaṃ nāma bharaṇakiccakaraṇakulavaṃsaṭṭhapanādipañcavidhaṃ, taṃ pāpanivāraṇādipañcavidhadiṭṭhadhammikahitahetuto ‘‘maṅgala’’nti veditabbaṃ. Vuttañhetaṃ bhagavatā –

‘‘Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā ‘bhato ne bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjissāmi, atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmī’ti . Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti, pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādentī’’ti (dī. ni. 3.267).

Apica yo mātāpitaro tīsu vatthūsu pasāduppādanena sīlasamādāpanena pabbajjāya vā upaṭṭhahati, ayaṃ mātāpituupaṭṭhākānaṃ aggo, tassa taṃ mātāpituupaṭṭhānaṃ mātāpitūhi katassa upakārassa paccupakārabhūtaṃ anekesaṃ diṭṭhadhammikānaṃ samparāyikānañca atthānaṃ padaṭṭhānato ‘‘maṅgala’’nti vuccati.

Puttadārassāti ettha attanā janitā puttāpi dhītaropi ‘‘puttā’’ tveva saṅkhyaṃ gacchanti. Dārāti vīsatiyā bhariyānaṃ yā kāci bhariyā. Puttā ca dārā ca puttadāraṃ, tassa puttadārassa. Saṅgahoti sammānanādīhi upakārakaraṇaṃ. Taṃ susaṃvihitakammantatādidiṭṭhadhammikahitahetuto ‘‘maṅgala’’nti veditabbaṃ. Vuttañhetaṃ bhagavatā – ‘‘pacchimā disā puttadārā veditabbā’’ti (dī. ni. 3.266) ettha uddiṭṭhaṃ puttadāraṃ bhariyāsaddena saṅgaṇhitvā –

‘‘Pañcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā, sammānanāya anavamānanāya anaticariyāya issariyavossaggena alaṅkārānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampati, susaṃvihitakammantā ca hoti, saṅgahitaparijanā ca, anaticārinī ca, sambhatañca anurakkhati, dakkhā ca hoti analasā sabbakiccesū’’ti (dī. ni. 3.269).

Ayaṃ vā aparo nayo – saṅgahoti dhammikāhi dānapiyavācaatthacariyāhi saṅgaṇhanaṃ. Seyyathidaṃ – uposathadivasesu paribbayadānaṃ, nakkhattadivasesu nakkhattadassāpanaṃ, maṅgaladivasesu maṅgalakaraṇaṃ, diṭṭhadhammikasamparāyikesu atthesu ovādānusāsananti. Taṃ vuttanayeneva diṭṭhadhammikahitahetuto samparāyikahitahetuto devatāhipi namassanīyabhāvahetuto ca ‘‘maṅgala’’nti veditabbaṃ. Yathāha sakko devānamindo –

‘‘Ye gahaṭṭhā puññakarā, sīlavanto upāsakā;

Dhammena dāraṃ posenti, te namassāmi mātalī’’ti. (saṃ. ni. 1.264);

Anākulākammantā nāma kālaññutāya patirūpakāritāya analasatāya uṭṭhānavīriyasampadāya abyasanīyatāya ca kālātikkamanaappatirūpakaraṇākaraṇasithilakaraṇādiākulabhāvavirahitā kasigorakkhavaṇijjādayo kammantā. Ete attano vā puttadārassa vā dāsakammakarānaṃ vā byattatāya evaṃ payojitā diṭṭheva dhamme dhanadhaññavuḍḍhipaṭilābhahetuto ‘‘maṅgala’’nti vuttā. Vuttañcetaṃ bhagavatā –

‘‘Patirūpakārī dhuravā, uṭṭhātā vindate dhana’’nti. (su. ni. 189; saṃ. ni. 1.246) ca;

‘‘Na divā soppasīlena, rattimuṭṭhānadessinā;

Niccaṃ mattena soṇḍena, sakkā āvasituṃ gharaṃ.

‘‘Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;

Iti vissaṭṭhakammante, atthā accenti māṇave.

‘‘Yodha sītañca uṇhañca, tiṇā bhiyyo na maññati;

Karaṃ purisakiccāni, so sukhā na vihāyatī’’ti. ca (dī. ni. 3.253);

‘‘Bhoge saṃharamānassa, bhamarasseva irīyato;

Bhogā sannicayaṃ yanti, vammikovūpacīyatī’’ti. (dī. ni. 3.265) –

Ca evamādi.

Evaṃ imissāpi gāthāya mātupaṭṭhānaṃ, pitupaṭṭhānaṃ, puttadārassa saṅgaho, anākulā ca kammantāti cattāri maṅgalāni vuttāni, puttadārassa saṅgahaṃ vā dvidhā katvā pañca, mātāpituupaṭṭhānaṃ vā ekameva katvā tīṇi. Maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.

Niṭṭhitā mātāpituupaṭṭhānanti imissā gāthāya atthavaṇṇanā.

266. Idāni dānañcāti ettha dīyate imināti dānaṃ, attano santakaṃ parassa paṭipādīyatīti vuttaṃ hoti. Dhammassa cariyā, dhammā vā anapetā cariyā dhammacariyā. Ñāyante ‘‘amhākaṃ ime’’ti ñātakā. Na avajjāni anavajjāni, aninditāni agarahitānīti vuttaṃ hoti. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.

Atthavaṇṇanā pana evaṃ veditabbā – dānaṃ nāma paraṃ uddissa subuddhipubbikā annādidasadānavatthupariccāgacetanā taṃsampayutto vā alobho. Alobhena hi taṃ vatthuṃ parassa paṭipādeti. Tena vuttaṃ ‘‘dīyate imināti dāna’’nti. Taṃ bahujanapiyamanāpatādīnaṃ diṭṭhadhammikasamparāyikānaṃ phalavisesānaṃ adhigamahetuto ‘‘maṅgala’’nti vuttaṃ. ‘‘Dāyako sīha dānapati bahuno janassa piyo hoti manāpo’’ti evamādīni cettha suttāni (a. ni. 5.34) anussaritabbāni.

Aparo nayo – dānaṃ nāma duvidhaṃ āmisadānañca, dhammadānañca. Tattha āmisadānaṃ vuttappakārameva. Idhalokaparalokadukkhakkhayasukhāvahassa pana sammāsambuddhappaveditassa dhammassa paresaṃ hitakāmatāya desanā dhammadānaṃ. Imesañca dvinnaṃ dānānaṃ etadeva aggaṃ. Yathāha –

‘‘Sabbadānaṃ dhammadānaṃ jināti,

Sabbarasaṃ dhammaraso jināti;

Sabbaratiṃ dhammaratī jināti,

Taṇhakkhayo sabbadukkhaṃ jinātī’’ti. (dha. pa. 354);

Tattha āmisadānassa maṅgalattaṃ vuttameva. Dhammadānaṃ pana yasmā atthapaṭisaṃveditādīnaṃ guṇānaṃ padaṭṭhānaṃ, tasmā ‘‘maṅgala’’nti vuccati. Vuttañhetaṃ bhagavatā –

‘‘Yathā yathā, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī cā’’ti evamādi (dī. ni. 3.355; a. ni. 5.26).

Dhammacariyā nāma dasakusalakammapathacariyā. Yathāha – ‘‘tividhaṃ kho, gahapatayo, kāyena dhammacariyāsamacariyā hotī’’ti evamādi. Sā panesā dhammacariyā saggalokūpapattihetuto ‘‘maṅgala’’nti veditabbā. Vuttañhetaṃ bhagavatā – ‘‘dhammacariyāsamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti (ma. ni. 1.441).

Ñātakā nāma mātito vā pitito vā yāva sattamā pitāmahayugā sambandhā. Tesaṃ bhogapārijuññena vā byādhipārijuññena vā abhihatānaṃ attano samīpaṃ āgatānaṃ yathābalaṃ ghāsacchādanadhanadhaññādīhi saṅgaho pasaṃsādīnaṃ diṭṭhadhammikānaṃ sugatigamanādīnañca samparāyikānaṃ visesādhigamānaṃ hetuto ‘‘maṅgala’’nti vuccati.

Anavajjāni kammāni nāma uposathaṅgasamādānaveyyāvaccakaraṇaārāmavanaropanasetukaraṇādīni kāyavacīmanosucaritakammāni. Tāni hi nānappakārahitasukhādhigamahetuto ‘‘maṅgala’’nti vuccati. ‘‘Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyā’’ti evamādīni cettha suttāni (a. ni. 8.43) anussaritabbāni.

Evaṃ imissā gāthāya dānaṃ, dhammacariyā, ñātakānaṃ saṅgaho, anavajjāni kammānīti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.

Niṭṭhitā dānañcāti imissā gāthāya atthavaṇṇanā.

267. Idāni āratī viratīti ettha āratīti āramaṇaṃ. Viratīti viramaṇaṃ, viramanti vā etāya sattāti virati. Pāpāti akusalā. Madanīyaṭṭhena majjaṃ, majjassa pānaṃ majjapānaṃ, tato majjapānā. Saṃyamanaṃ saṃyamo. Appamajjanaṃ appamādoDhammesūti kusalesu. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.

Atthavaṇṇanā pana evaṃ veditabbā – ārati nāma pāpe ādīnavadassāvino manasā eva anabhirati. Virati nāma kammadvāravasena kāyavācāhi viramaṇaṃ. Sā cesā virati nāma sampattavirati samādānavirati samucchedaviratīti tividhā hoti. Tattha yā kulaputtassa attano jātiṃ vā kulaṃ vā gottaṃ vā paṭicca ‘‘na me etaṃ patirūpaṃ, yvāhaṃ imaṃ pāṇaṃ haneyyaṃ, adinnaṃ ādiyeyya’’ntiādinā nayena sampattavatthuto virati, ayaṃ sampattavirati nāma. Sikkhāpadasamādānavasena pana pavattā samādānavirati nāma, yassā pavattito pabhuti kulaputto pāṇātipātādīni na samācarati. Ariyamaggasampayuttā samucchedavirati nāma, yassā pavattito pabhuti ariyasāvakassa pañca bhayāni verāni vūpasantāni honti. Pāpaṃ nāma yaṃ taṃ ‘‘pāṇātipāto kho, gahapatiputta, kammakileso adinnādānaṃ…pe… kāmesumicchācāro…pe… musāvādo’’ti evaṃ vitthāretvā –

‘‘Pāṇātipāto adinnādānaṃ, musāvādo ca vuccati;

Paradāragamanañceva, nappasaṃsanti paṇḍitā’’ti. (dī. ni. 3.245) –

Evaṃ gāthāya saṅgahitaṃ kammakilesasaṅkhātaṃ catubbidhaṃ akusalaṃ, tato pāpā. Sabbāpesā ārati ca virati ca diṭṭhadhammikasamparāyikabhayaverappahānādinānappakāravisesādhigamahetuto ‘‘maṅgala’’nti vuccati. ‘‘Pāṇātipātā paṭivirato kho, gahapatiputta, ariyasāvako’’tiādīni cettha suttāni anussaritabbāni.

Majjapānāca saṃyamo nāma pubbe vuttasurāmerayamajjapamādaṭṭhānā veramaṇiyāvetaṃ adhivacanaṃ. Yasmā pana majjapāyī atthaṃ na jānāti, dhammaṃ na jānāti, mātupi antarāyaṃ karoti, pitu buddhapaccekabuddhatathāgatasāvakānampi antarāyaṃ karoti, diṭṭheva dhamme garahaṃ, samparāye duggatiṃ, aparāpariyāye ummādañca pāpuṇāti. Majjapānā pana saṃyato tesaṃ dosānaṃ vūpasamaṃ tabbiparītaguṇasampadañca pāpuṇāti. Tasmā ayaṃ majjapānā saṃyamo ‘‘maṅgala’’nti veditabbo.

Kusalesu dhammesu appamādo nāma ‘‘kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo’’ti (vibha. 846) ettha vuttassa pamādassa paṭipakkhanayena atthato kusalesu dhammesu satiyā avippavāso veditabbo. So nānappakārakusalādhigamahetuto amatādhigamahetuto ca ‘‘maṅgala’’nti vuccati. Tattha ‘‘appamattassa ātāpino’’ti (ma. ni. 2.18-19; a. ni. 5.26) ca ‘‘appamādo amatapada’’nti (dha. pa. 21) ca evamādi satthusāsanaṃ anussaritabbaṃ.

Evaṃ imissā gāthāya pāpā virati, majjapānā saṃyamo, kusalesu dhammesu appamādoti tīṇi maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.

Niṭṭhitā āratī viratīti imissā gāthāya atthavaṇṇanā.

268. Idāni gāravo cāti ettha gāravoti garubhāvo. Nivātoti nīcavuttitā. Santuṭṭhīti santoso. Katassa jānanatā kataññutāKālenāti khaṇena samayena. Dhammassa savanaṃ dhammassavanaṃ. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.

Atthavaṇṇanā pana evaṃ veditabbā – gāravo nāma garukārapayogārahesu buddhapaccekabuddhatathāgatasāvakaācariyupajjhāyamātāpitujeṭṭhabhātikabhaginiādīsu yathānurūpaṃ garukāro garukaraṇaṃ sagāravatā. Svāyaṃ gāravo yasmā sugatigamanādīnaṃ hetu. Yathāha –

‘‘Garukātabbaṃ garuṃ karoti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā…pe… upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, uccākulīno hotī’’ti (ma. ni. 3.295).

Yathā cāha – ‘‘sattime, bhikkhave, aparihāniyā dhammā. Katame satta? Satthugāravatā’’tiādi (a. ni. 7.32-33). Tasmā ‘‘maṅgala’’nti vuccati.

Nivāto nāma nīcamanatā nivātavuttitā, yāya samannāgato puggalo nihatamāno nihatadappo pādapuñchanacoḷakasamo chinnavisāṇusabhasamo uddhaṭadāṭhasappasamo ca hutvā saṇho sakhilo sukhasambhāso hoti, ayaṃ nivāto. Svāyaṃ yasādiguṇapaṭilābhahetuto ‘‘maṅgala’’nti vuccati. Āha ca – ‘‘nivātavutti atthaddho, tādiso labhate yasa’’nti evamādi (dī. ni. 3.273).

Santuṭṭhi nāma itarītarapaccayasantoso, so dvādasavidho hoti. Seyyathidaṃ – cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu.

Tassāyaṃ pabhedavaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha pana ābādhiko hoti, garuṃ cīvaraṃ pārupanto oṇamati vā kilamati vā. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo bhikkhu paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghaṃ cīvaraṃ labhitvā ‘‘idaṃ therānaṃ cirapabbajitānaṃ bahussutānañca anurūpa’’nti tesaṃ datvā attanā saṅkārakūṭā vā aññato vā kutoci nantakāni uccinitvā saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Atha pana ābādhiko hoti, lūkhaṃ piṇḍapātaṃ bhuñjitvā bāḷhaṃ rogātaṅkaṃ pāpuṇāti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappimadhukhīrādīni bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bhikkhu paṇītaṃ piṇḍapātaṃ labhati, so ‘‘ayaṃ piṇḍapāto therānaṃ cirapabbajitānaṃ aññesañca paṇītapiṇḍapātaṃ vinā ayāpentānaṃ sabrahmacārīnaṃ anurūpo’’ti tesaṃ datvā attanā piṇḍāya caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti, ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhuno senāsanaṃ pāpuṇāti, so teneva santussati, puna aññaṃ sundaratarampi pāpuṇantaṃ na gaṇhāti, ayamassa senāsane yathālābhasantoso. Atha pana ābādhiko hoti, nivātasenāsane vasanto ativiya pittarogādīhi āturīyati, so sabhāgassa bhikkhuno taṃ datvā tassa pāpuṇanake savātasītalasenāsane vasitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo bhikkhu sundaraṃ senāsanaṃ pattampi na sampaṭicchati ‘‘sundarasenāsanaṃ pamādaṭṭhānaṃ, tatra nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa ca puna paṭibujjhato kāmavitakkā samudācarantī’’ti, so taṃ paṭikkhipitvā abbhokāsarukkhamūlapaṇṇakuṭīsu yattha katthaci nivasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati harītakaṃ vā āmalakaṃ vā, so teneva yāpeti, aññehi laddhaṃ sappimadhuphāṇitādimpi na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso. Atha pana ābādhiko telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telena bhesajjaṃ katvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo bhikkhu ekasmiṃ bhājane pūtimuttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ ‘‘gaṇhatha, bhante, yadicchasī’’ti vuccamāno sacassa tesaṃ dvinnaṃ aññatarenapi byādhi vūpasammati, atha ‘‘pūtimuttaharītakaṃ nāma buddhādīhi vaṇṇitaṃ, ayañca pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo’’ti (mahāva. 128) vuttanti cintento catumadhurabhesajjaṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karontopi paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso.

Evaṃ pabhedo sabbopeso santoso santuṭṭhīti vuccati. Sā atricchatāpāpicchatāmahicchatādīnaṃ pāpadhammānaṃ pahānādhigamahetuto sugatihetuto ariyamaggasambhārabhāvato cātuddisādibhāvahetuto ca ‘‘maṅgala’’nti veditabbā. Āha ca –

‘‘Cātuddiso appaṭigho ca hoti,

Santussamāno itarītarenā’’ti. (su. ni. 42; cūḷani. khaggavisāṇasuttaniddesa 128) evamādi;

Kataññutā nāma appassa vā bahussa vā yena kenaci katassa upakārassa punappunaṃ anussaraṇabhāvena jānanatā. Apica nerayikādidukkhaparittāṇato puññāni eva pāṇīnaṃ bahūpakārāni, tato tesampi upakārānussaraṇatā ‘‘kataññutā’’ti veditabbā. Sā sappurisehi pasaṃsanīyatādinānappakāravisesādhigamahetuto ‘‘maṅgala’’nti vuttā. Āha ca – ‘‘dveme, bhikkhave, puggalā dullabhā lokasmiṃ. Katame dve? Yo ca pubbakārī, yo ca kataññū katavedī’’ti (a. ni. 2.120).

Kālena dhammassavanaṃ nāma yasmiṃ kāle uddhaccasahagataṃ cittaṃ hoti, kāmavitakkādīnaṃ vā aññatarena abhibhūtaṃ, tasmiṃ kāle tesaṃ vinodanatthaṃ dhammassavanaṃ. Apare āhu – pañcame pañcame divase dhammassavanaṃ kālena dhammassavanaṃ nāma. Yathāha āyasmā anuruddho ‘‘pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiṃ dhammiyā kathāya sannisīdāmā’’ti (ma. ni. 1.327; mahāva. 466).

Apica yasmiṃ kāle kalyāṇamitte upasaṅkamitvā sakkā hoti attano kaṅkhāpaṭivinodakaṃ dhammaṃ sotuṃ, tasmiṃ kālepi dhammassavanaṃ ‘‘kālena dhammassavana’’nti veditabbaṃ. Yathāha – ‘‘te kālena kālaṃ upasaṅkamitvā paripucchati paripañhatī’’tiādi (dī. ni. 3.358). Tadetaṃ kālena dhammassavanaṃ nīvaraṇappahānacaturānisaṃsaāsavakkhayādinānappakāravisesādhigamahetuto ‘‘maṅgala’’nti veditabbaṃ. Vuttañhetaṃ –

‘‘Yasmiṃ, bhikkhave, samaye ariyasāvako aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ suṇāti, pañcassa nīvaraṇāni tasmiṃ samaye na hontī’’ti (saṃ. ni. 5.219) ca.

‘‘Sotānugatānaṃ, bhikkhave, dhammānaṃ…pe… suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā’’ti (a. ni. 4.191) ca.

‘‘Cattārome, bhikkhave, dhammā kālena kālaṃ sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame cattāro? Kālena dhammassavana’’nti ca evamādīni (a. ni. 4.147).

Evaṃ imissā gāthāya gāravo, nivāto, santuṭṭhi, kataññutā, kālena dhammassavananti pañca maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.

Niṭṭhitā gāravo ca nivāto cāti imissā gāthāya atthavaṇṇanā.

269. Idāni khantī cāti ettha khamanaṃ khanti. Padakkhiṇaggāhitāya sukhaṃ vaco asminti suvaco, suvacassa kammaṃ sovacassaṃ, sovacassassa bhāvo sovacassatā. Kilesānaṃ samitattā samaṇā. Dassananti pekkhanaṃ. Dhammassa sākacchā dhammasākacchā. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.

Atthavaṇṇanā pana evaṃ veditabbā khanti nāma adhivāsanakkhanti, yāya samannāgato bhikkhu dasahi akkosavatthūhi akkosante, vadhabandhādīhi vā vihiṃsante puggale asuṇanto viya ca apassanto viya ca nibbikāro hoti khantivādī viya. Yathāha –

‘‘Ahū atītamaddhānaṃ, samaṇo khantidīpano;

Taṃ khantiyāyeva ṭhitaṃ, kāsirājā achedayī’’ti. (jā. 1.4.51);

Bhaddakato vā manasi karoti tato uttari aparādhābhāvena āyasmā puṇṇatthero viya. Yathāha –

‘‘Sace maṃ, bhante, sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaṃ bhavissati ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime pāṇinā pahāraṃ dentī’’’tiādi (ma. ni. 3.396; saṃ. ni. 4.88).

Yāya ca samannāgato isīnampi pasaṃsanīyo hoti. Yathāha sarabhaṅgo isi –

‘‘Kodhaṃ vadhitvā na kadāci socati,

Makkhappahānaṃ isayo vaṇṇayanti;

Sabbesaṃ vuttaṃ pharusaṃ khametha,

Etaṃ khantiṃ uttamamāhu santo’’ti. (jā. 2.17.64);

Devatānampi pasaṃsanīyo hoti. Yathāha sakko devānamindo –

‘‘Yo have balavā santo, dubbalassa titikkhati;

Tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo’’ti. (saṃ. ni. 1.250-251);

Buddhānampi pasaṃsanīyo hoti. Yathāha bhagavā –

‘‘Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;

Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 399);

Sā panesā khanti etesañca idha vaṇṇitānaṃ aññesañca guṇānaṃ adhigamahetuto ‘‘maṅgala’’nti veditabbā.

Sovacassatā nāma sahadhammikaṃ vuccamāne vikkhepaṃ vā tuṇhībhāvaṃ vā guṇadosacintanaṃ vā anāpajjitvā ativiya ādarañca gāravañca nīcamanatañca purakkhatvā ‘‘sādhū’’ti vacanakaraṇatā. Sā sabrahmacārīnaṃ santikā ovādānusāsanīpaṭilābhahetuto dosappahānaguṇādhigamahetuto ca ‘‘maṅgala’’nti vuccati.

Samaṇānaṃdassanaṃ nāma upasamitakilesānaṃ bhāvitakāyavacīcittapaññānaṃ uttamadamathasamathasamannāgatānaṃ pabbajitānaṃ upasaṅkamanupaṭṭhānaanussaraṇasavanadassanaṃ, sabbampi omakadesanāya ‘‘dassana’’nti vuttaṃ. Taṃ ‘‘maṅgala’’nti veditabbaṃ. Kasmā? Bahūpakārattā. Āha ca – ‘‘dassanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī’’tiādi (itivu. 104). Yato hitakāmena kulaputtena sīlavante bhikkhū gharadvāraṃ sampatte disvā yadi deyyadhammo atthi, yathābalaṃ deyyadhammena patimānetabbā. Yadi natthi, pañcapatiṭṭhitaṃ katvā vanditabbā. Tasmiṃ asampajjamāne añjaliṃ paggahetvā namassitabbā, tasmimpi asampajjamāne pasannacittena piyacakkhūhi sampassitabbā. Evaṃ dassanamūlakenāpi hi puññena anekāni jātisahassāni cakkhumhi rogo vā dāho vā ussadā vā piḷakā vā na honti, vippasannapañcavaṇṇasassirikāni honti cakkhūni ratanavimāne ugghāṭitamaṇikavāṭasadisāni , satasahassakappamattaṃ devesu ca manussesu ca sabbasampattīnaṃ lābhī hoti. Anacchariyañcetaṃ, yaṃ manussabhūto sappaññajātiko sammā pavattitena samaṇadassanamayena puññena evarūpaṃ vipākasampattiṃ anubhaveyya, yattha tiracchānagatānampi kevalaṃ saddhāmattakajanitassa samaṇadassanassa evaṃ vipākasampattiṃ vaṇṇayanti –

‘‘Ulūko maṇḍalakkhiko,

Vediyake ciradīghavāsiko;

Sukhito vata kosiyo ayaṃ,

Kāluṭṭhitaṃ passati buddhavaraṃ.

‘‘Mayi cittaṃ pasādetvā, bhikkhusaṅghe anuttare;

Kappānaṃ satasahassāni, duggatiṃ so na gacchati.

‘‘Devalokā cavitvāna, kusalakammena codito;

Bhavissati anantañāṇo, somanassoti vissuto’’ti. (ma. ni. aṭṭha. 1.144; khu. pā. aṭṭha. 5.10);

Kālena dhammasākacchā nāma padose vā paccūse vā dve suttantikā bhikkhū aññamaññaṃ suttantaṃ sākacchanti, vinayadharā vinayaṃ, ābhidhammikā abhidhammaṃ , jātakabhāṇakā jātakaṃ, aṭṭhakathikā aṭṭhakathaṃ, līnuddhatavicikicchāparetacittavisodhanatthaṃ vā tamhi tamhi kāle sākacchanti, ayaṃ kālena dhammasākacchā. Sā āgamabyattiādīnaṃ guṇānaṃ hetuto ‘‘maṅgala’’nti vuccatīti.

Evaṃ imissā gāthāya khanti, sovacassatā, samaṇadassanaṃ, kālena dhammasākacchāti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.

Niṭṭhitā khantī cāti imissā gāthāya atthavaṇṇanā.

270. Idāni tapo cāti ettha pāpake akusale dhamme tapatīti tapo. Brahmaṃ cariyaṃ, brahmānaṃ vā cariyaṃ brahmacariyaṃ, seṭṭhacariyanti vuttaṃ hoti. Ariyasaccānaṃ dassanaṃ ariyasaccāna dassanaṃ. Ariyasaccāni dassanantipi eke, taṃ na sundaraṃ. Nikkhantaṃ vānatoti nibbānaṃ, sacchikaraṇaṃ sacchikiriyā, nibbānassa sacchikiriyā nibbānasacchikiriyā. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.

Atthavaṇṇanā pana evaṃ veditabbā – tapo nāma abhijjhādomanassādīnaṃ tapanato indriyasaṃvaro, kosajjassa vā tapanato vīriyaṃ. Tena hi samannāgato puggalo ātāpīti vuccati. Svāyaṃ abhijjhādippahānajhānādipaṭilābhahetuto ‘‘maṅgala’’nti veditabbo.

Brahmacariyaṃ nāma methunaviratisamaṇadhammasāsanamaggānaṃ adhivacanaṃ. Tathā hi ‘‘abrahmacariyaṃ pahāya brahmacārī hotī’’ti (dī. ni. 1.194; ma. ni. 1.292) evamādīsu methunavirati brahmacariyanti vuccati. ‘‘Bhagavati no, āvuso, brahmacariyaṃ vussatī’’ti evamādīsu (ma. ni. 1.257) samaṇadhammo. ‘‘Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bāhujañña’’nti evamādīsu (dī. ni. 2.168; saṃ. ni. 5.822; udā. 51) sāsanaṃ. ‘‘Ayameva kho, bhikkhu, ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathidaṃ, sammādiṭṭhī’’ti evamādīsu (saṃ. ni. 5.6) maggo. Idha pana ariyasaccadassanena parato maggassa gahitattā avasesaṃ sabbampi vaṭṭati. Tañcetaṃ uparūpari nānappakāravisesādhigamahetuto ‘‘maṅgala’’nti veditabbaṃ.

Ariyasaccānadassanaṃ nāma kumārapañhe vuttatthānaṃ catunnaṃ ariyasaccānaṃ abhisamayavasena maggadassanaṃ. Taṃ saṃsāradukkhavītikkamahetuto ‘‘maṅgala’’nti vuccati.

Nibbānasacchikiriyā nāma idha arahattaphalaṃ ‘‘nibbāna’’nti adhippetaṃ. Tampi hi pañcagativānanena vānasaññitāya taṇhāya nikkhantattā ‘‘nibbāna’’nti vuccati. Tassa patti vā paccavekkhaṇā vā ‘‘sacchikiriyā’’ti vuccati. Itarassa pana nibbānassa ariyasaccānaṃ dassaneneva sacchikiriyā siddhā, tenetaṃ idha na adhippetaṃ. Evamesā nibbānasacchikiriyā diṭṭhadhammasukhavihārādihetuto ‘‘maṅgala’’nti veditabbā.

Evaṃ imissāpi gāthāya tapo, brahmacariyaṃ, ariyasaccāna dassanaṃ, nibbānasacchikiriyāti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.

Niṭṭhitā tapo cāti imissā gāthāya atthavaṇṇanā.

271. Idāni phuṭṭhassa lokadhammehīti ettha phuṭṭhassāti phusitassa chupitassa sampattassa. Loke dhammā lokadhammā, yāva lokappavatti, tāva anivattakā dhammāti vuttaṃ hoti. Cittanti mano mānasaṃ. Yassāti navassa vā majjhimassa vā therassa vā. Na kampatīti na calati, na vedhati. Asokanti nissokaṃ abbūḷhasokasallaṃ. Virajanti vigatarajaṃ viddhaṃsitarajaṃ. Khemanti abhayaṃ nirupaddavaṃ. Sesaṃ vuttanayamevāti ayaṃ tāva padavaṇṇanā.

Atthavaṇṇanā pana evaṃ veditabbā – phuṭṭhassa lokadhammehi yassa cittaṃ na kampati, yassa lābhālābhādīhi aṭṭhahi lokadhammehi phuṭṭhassa ajjhotthaṭassa cittaṃ na kampati, na calati, na vedhati, tassa taṃ cittaṃ kenaci akampanīyalokuttarabhāvāvahanato ‘‘maṅgala’’nti veditabbaṃ.

Kassa pana etehi phuṭṭhassa cittaṃ na kampati? Arahato khīṇāsavassa, na aññassa kassaci. Vuttañhetaṃ –

‘‘Selo yathā ekagghano, vātena na samīrati;

Evaṃ rūpā rasā saddā, gandhā phassā ca kevalā.

‘‘Iṭṭhā dhammā aniṭṭhā ca, na pavedhenti tādino;

Ṭhitaṃ cittaṃ vippamuttaṃ, vayañcassānupassatī’’ti. (a. ni. 6.55; mahāva. 244);

Asokaṃ nāma khīṇāsavasseva cittaṃ. Tañhi yo ‘‘soko socanā socitattaṃ antosoko antoparisoko cetaso parinijjhāyitatta’’ntiādinā (vibha. 237) nayena vuccati soko, tassa abhāvato asokaṃ. Keci nibbānaṃ vadanti, taṃ purimapadena nānusandhiyati. Yathā ca asokaṃ, evaṃ virajaṃ khemantipi khīṇāsavasseva cittaṃ. Tañhi rāgadosamoharajānaṃ vigatattā virajaṃ, catūhi ca yogehi khemattā khemaṃ. Yato etaṃ tena tenākārena tamhi tamhi pavattikkhaṇe gahetvā niddiṭṭhavasena tividhampi appavattakkhandhatādilokuttamabhāvāvahanato āhuneyyādibhāvāvahanato ca ‘‘maṅgala’’nti veditabbaṃ.

Evaṃ imissā gāthāya aṭṭhalokadhammehi akampitacittaṃ, asokacittaṃ, virajacittaṃ, khemacittanti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.

Niṭṭhitā phuṭṭhassa lokadhammehīti imissā gāthāya atthavaṇṇanā.

272. Evaṃ bhagavā ‘‘asevanā ca bālāna’’ntiādīhi dasahi gāthāhi aṭṭhatiṃsa maṅgalāni kathetvā idāni etāneva attanā vuttamaṅgalāni thunanto ‘‘etādisāni katvānā’’ti imaṃ avasānagāthamabhāsi.

Tassāyaṃ atthavaṇṇanā – etādisānīti etāni īdisāni mayā vuttappakārāni bālānaṃ asevanādīni. Katvānāti katvā. Katvāna katvā karitvāti hi atthato anaññaṃ. Sabbatthamaparājitāti sabbattha khandhakilesābhisaṅkhāradevaputtamārappabhedesu catūsu paccatthikesu ekenapi aparājitā hutvā, sayameva te cattāro māre parājetvāti vuttaṃ hoti. Makāro cettha padasandhikaraṇamattoti viññātabbo.

Sabbattha sotthiṃ gacchantīti etādisāni maṅgalāni katvā catūhi mārehi aparājitā hutvā sabbattha idhalokaparalokesu ṭhānacaṅkamanādīsu ca sotthiṃ gacchanti, bālasevanādīhi ye uppajjeyyuṃ āsavā vighātapariḷāhā , tesaṃ abhāvā sotthiṃ gacchanti, anupaddutā anupasaṭṭhā khemino appaṭibhayā gacchantīti vuttaṃ hoti. Anunāsiko cettha gāthābandhasukhatthaṃ vuttoti veditabbo.

Taṃ tesaṃ maṅgalamuttamanti iminā gāthāpādena bhagavā desanaṃ niṭṭhāpesi. Kathaṃ? Evaṃ devaputta ye etādisāni karonti, te yasmā sabbattha sotthiṃ gacchanti, tasmā taṃ bālānaṃ asevanādi aṭṭhatiṃsavidhampi tesaṃ etādisakārakānaṃ maṅgalaṃ uttamaṃ seṭṭhaṃ pavaranti gaṇhāhīti.

Evañca bhagavatā niṭṭhāpitāya desanāya pariyosāne koṭisatasahassadevatā arahattaṃ pāpuṇiṃsu, sotāpattisakadāgāmianāgāmiphalappattānaṃ gaṇanā asaṅkhyeyyā ahosi. Atha bhagavā dutiyadivase ānandattheraṃ āmantesi – ‘‘imaṃ, ānanda, rattiṃ aññatarā devatā maṃ upasaṅkamitvā maṅgalapañhaṃ pucchi. Athassāhaṃ aṭṭhatiṃsa maṅgalāni abhāsiṃ, uggaṇha, ānanda, imaṃ maṅgalapariyāyaṃ, uggahetvā bhikkhū vācehī’’ti. Thero uggahetvā bhikkhū vācesi. Tayidaṃ ācariyaparamparābhataṃ yāvajjatanā pavattati, evamidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti veditabbaṃ.

Idāni etesveva maṅgalesu ñāṇaparicayapāṭavatthaṃ ayaṃ ādito pabhuti yojanā – evamime idhalokaparalokalokuttarasukhakāmā sattā bālajanasevanaṃ pahāya, paṇḍite nissāya, pūjaneyye pūjentā, patirūpadesavāsena pubbe katapuññatāya ca kusalappavattiyaṃ codiyamānā, attānaṃ sammā paṇidhāya, bāhusaccasippavinayehi alaṅkatattabhāvā, vinayānurūpaṃ subhāsitaṃ bhāsamānā , yāva gihibhāvaṃ na vijahanti, tāva mātāpituupaṭṭhānena porāṇaṃ iṇamūlaṃ visodhayamānā, puttadārasaṅgahena navaṃ iṇamūlaṃ payojayamānā, anākulakammantatāya dhanadhaññādisamiddhiṃ pāpuṇantā, dānena bhogasāraṃ dhammacariyāya jīvitasārañca gahetvā, ñātisaṅgahena sakajanahitaṃ anavajjakammantatāya parajanahitañca karontā, pāpaviratiyā parūpaghātaṃ majjapānasaṃyamena attūpaghātañca vivajjetvā, dhammesu appamādena kusalapakkhaṃ vaḍḍhetvā, vaḍḍhitakusalatāya gihibyañjanaṃ ohāya pabbajitabhāve ṭhitāpi buddhabuddhasāvakupajjhācariyādīsu gāravena nivātena ca vattasampadaṃ ārādhetvā, santuṭṭhiyā paccayagedhaṃ pahāya, kataññutāya sappurisabhūmiyaṃ ṭhatvā, dhammassavanena cittalīnataṃ pahāya, khantiyā sabbaparissaye abhibhavitvā, sovacassatāya sanāthamattānaṃ katvā, samaṇadassanena paṭipattipayogaṃ passantā, dhammasākacchāya kaṅkhāṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodetvā, indriyasaṃvaratapena sīlavisuddhiṃ samaṇadhammabrahmacariyena cittavisuddhiṃ tato parā ca catasso visuddhiyo sampādentā, imāya paṭipadāya ariyasaccadassanapariyāyaṃ ñāṇadassanavisuddhiṃ patvā arahattaphalasaṅkhātaṃ nibbānaṃ sacchikaronti. Yaṃ sacchikatvā sinerupabbato viya vātavuṭṭhīhi aṭṭhahi lokadhammehi avikampamānacittā asokā virajā khemino honti. Ye ca khemino, te sabbattha ekenāpi aparājitā honti, sabbattha ca sotthiṃ gacchanti. Tenāha bhagavā –

‘‘Etādisāni katvāna, sabbatthamaparājitā;

Sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalamuttama’’nti.

Iti paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya maṅgalasuttavaṇṇanā niṭṭhitā.

5. Sūcilomasuttavaṇṇanā

Evaṃme sutanti sūcilomasuttaṃ. Kā uppatti? Atthavaṇṇanānayenevassa uppatti āvi bhavissati. Atthavaṇṇanāyañca ‘‘evaṃ me suta’’ntiādi vuttatthameva. Gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavaneti ettha pana kā gayā, ko ṭaṅkitamañco, kasmā ca bhagavā tassa yakkhassa bhavane viharatīti? Vuccate – gayāti gāmopi titthampi vuccati, tadubhayampi idha vaṭṭati. Gayāgāmassa hi avidūre dese viharantopi ‘‘gayāyaṃ viharatī’’ti vuccati, tassa ca gāmassa samīpe avidūre dvārasantike so ṭaṅkitamañco. Gayātitthe viharantopi ‘‘gayāyaṃ viharatī’’ti vuccati, gayātitthe ca so ṭaṅkitamañco. Ṭaṅkitamañcoti catunnaṃ pāsāṇānaṃ upari vitthataṃ pāsāṇaṃ āropetvā kato pāsāṇamañco . Taṃ nissāya yakkhassa bhavanaṃ āḷavakassa bhavanaṃ viya. Yasmā vā pana bhagavā taṃ divasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento sūcilomassa ca kharalomassa cāti dvinnampi yakkhānaṃ sotāpattiphalūpanissayaṃ addasa, tasmā pattacīvaraṃ ādāya antoaruṇeyeva nānādisāhi sannipatitassa janassa kheḷasiṅghāṇikādinānappakārāsucinissandakilinnabhūmibhāgampi taṃ titthappadesaṃ āgantvā tasmiṃ ṭaṅkitamañce nisīdi sūcilomassa yakkhassa bhavane. Tena vuttaṃ ‘‘ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavane’’ti.

Tena kho pana samayenāti yaṃ samayaṃ bhagavā tattha viharati, tena samayena. Kharo ca yakkho sūcilomo ca yakkho bhagavato avidūre atikkamantīti. Ke te yakkhā, kasmā ca atikkamantīti? Vuccate – tesu tāva eko atīte saṅghassa telaṃ anāpucchā gahetvā attano sarīraṃ makkhesi. So tena kammena niraye paccitvā gayāpokkharaṇitīre yakkhayoniyaṃ nibbatto. Tasseva cassa kammassa vipākāvasesena virūpāni aṅgapaccaṅgāni ahesuṃ , iṭṭhakacchadanasadisañca kharasamphassaṃ cammaṃ. So kira yadā paraṃ bhiṃsāpetukāmo hoti, tadā chadaniṭṭhakasadisāni cammakapālāni ukkhipitvā bhiṃsāpeti. Evaṃ so kharasamphassattā kharo yakkhotveva nāmaṃ labhi.

Itaro kassapassa bhagavato kāle upāsako hutvā māsassa aṭṭha divase vihāraṃ gantvā dhammaṃ suṇāti. So ekadivasaṃ dhammassavane ghosite saṅghārāmadvāre attano khettaṃ kelāyanto ugghosanaṃ sutvā ‘‘sace nhāyāmi, ciraṃ bhavissatī’’ti kiliṭṭhagattova uposathāgāraṃ pavisitvā mahagghe bhummattharaṇe anādarena nipajjitvā supi. Bhikkhu evāyaṃ, na upāsakoti saṃyuttabhāṇakā. So tena ca aññena kammena ca niraye paccitvā gayāpokkharaṇiyā tīre yakkhayoniyaṃ nibbatto. So tassa kammassa vipākāvasesena duddasiko ahosi, sarīre cassa sūcisadisāni lomāni ahesuṃ. So hi bhiṃsāpetabbake satte sūcīhi vijjhanto viya bhiṃsāpeti. Evaṃ so sūcisadisalomattā sūcilomo yakkhotveva nāmaṃ labhi. Te attano gocaratthāya bhavanato nikkhamitvā muhuttaṃ gantvā gatamaggeneva nivattitvā itaraṃ disābhāgaṃ gacchantā bhagavato avidūre atikkamanti.

Atha kho kharoti kasmā te evamāhaṃsu? Kharo samaṇakappaṃ disvā āha. Sūcilomo pana ‘‘yo bhāyati na so samaṇo, samaṇapaṭirūpakattā pana samaṇako hotī’’ti evaṃladdhiko. Tasmā tādisaṃ bhagavantaṃ maññamāno ‘‘neso samaṇo, samaṇako eso’’ti sahasāva vatvāpi puna vīmaṃsitukāmo āha – ‘‘yāvāhaṃ jānāmī’’ti. ‘‘Atha kho’’ti evaṃ vatvā tato. Sūcilomo yakkhoti ito pabhuti yāva apica kho te samphasso pāpakoti, tāva uttānatthameva kevalañcettha bhagavato kāyanti attano kāyaṃ bhagavato upanāmesīti evaṃ sambandho veditabbo.

Tato abhāyantaṃ bhagavantaṃ disvā ‘‘pañhaṃ taṃ samaṇā’’tiādimāha. Kiṃ kāraṇā? So hi cintesi – ‘‘imināpi nāma me evaṃ kharena amanussasamphassena manusso samāno ayaṃ na bhāyati, handāhaṃ etaṃ buddhavisaye pañhaṃ pucchāmi, addhā ayaṃ tattha na sampāyissati, tato naṃ evaṃ viheṭhessāmī’’ti. Bhagavā taṃ sutvā ‘‘na khvāhaṃ taṃ āvuso’’tiādimāha. Taṃ sabbaṃ āḷavakasutte vuttanayeneva sabbākārehi veditabbaṃ.

273.Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi ‘‘rāgo ca doso cā’’ti. Tattha rāgadosā vuttanayā eva. Kutonidānāti kiṃnidānā kiṃhetukā. Kutoti paccattavacanassa to-ādeso veditabbo, samāse cassa lopābhāvo. Atha vā nidānāti jātā uppannāti attho, tasmā kutonidānā, kutojātā, kutouppannāti vuttaṃ hoti. Aratī ratī lomahaṃso kutojāti yāyaṃ ‘‘pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā ukkaṇṭhitā paritassitā’’ti (vibha. 856) evaṃ vibhattā arati, yā ca pañcasu kāmaguṇesu rati, yo ca lomahaṃsasamuṭṭhāpanato ‘‘lomahaṃso’’tveva saṅkhyaṃ gato cittutrāso. Ime tayo dhammā kutojā kutojātāti pucchati . Kuto samuṭṭhāyāti kuto uppajjitvā. Manoti kusalacittaṃ, vitakkāti uragasutte vuttā nava kāmavitakkādayo. Kumārakā dhaṅkamivossajantīti yathā gāmadārakā kīḷantā kākaṃ suttena pāde bandhitvā ossajanti khipanti, evaṃ kusalamanaṃ akusalavitakkā kuto samuṭṭhāya ossajantīti pucchati.

274. Athassa bhagavā te pañhe vissajjento ‘‘rāgo cā’’ti dutiyagāthamabhāsi. Tattha itoti attabhāvaṃ sandhāyāha. Attabhāvanidānā hi rāgadosā. Aratiratilomahaṃsā ca attabhāvato jātā, kāmavitakkādiakusalavitakkā ca attabhāvatoyeva samuṭṭhāya kusalamano ossajanti, tena tadaññaṃ pakatiādikāraṇaṃ paṭikkhipanto āha – ‘‘itonidānā itojā ito samuṭṭhāyā’’ti. Saddasiddhi cettha purimagāthāya vuttanayeneva veditabbā.

275-6. Evaṃ te pañhe vissajjetvā idāni yvāyaṃ ‘‘itonidānā’’tiādīsu ‘‘attabhāvanidānā attabhāvato jātā attabhāvato samuṭṭhāyā’’ti attho vutto, taṃ sādhento āha – ‘‘snehajā attasambhūtā’’ti. Ete hi sabbepi rāgādayo vitakkapariyosānā taṇhāsnehena jātā, tathā jāyantā ca pañcupādānakkhandhabhede attabhāvapariyāye attani sambhūtā. Tenāha – ‘‘snehajā attasambhūtā’’ti. Idāni tadatthajotikaṃ upamaṃ karoti ‘‘nigrodhasseva khandhajā’’ti. Tattha khandhesu jātā khandhajā, pārohānametaṃ adhivacanaṃ. Kiṃ vuttaṃ hoti? Yathā nigrodhassa khandhajā nāma pārohā āporasasinehe sati jāyanti, jāyantā ca tasmiṃyeva nigrodhe tesu tesu sākhappabhedesu sambhavanti, evametepi rāgādayo ajjhattataṇhāsnehe sati jāyanti, jāyantā ca tasmiṃyeva attabhāve tesu tesu cakkhādibhedesu dvārārammaṇavatthūsu sambhavanti. Tasmā veditabbametaṃ ‘‘attabhāvanidānā attabhāvajā attabhāvasamuṭṭhānā ca ete’’ti.

Avasesadiyaḍḍhagāthāya pana ayaṃ sabbasaṅgāhikā atthavaṇṇanā – evaṃ attasambhūtā ca ete puthū visattā kāmesu. Rāgopi hi pañcakāmaguṇikādivasena, dosopi āghātavatthādivasena, aratiādayopi tassa tasseva bhedassa vasenāti sabbathā sabbepime kilesā puthū anekappakārā hutvā vatthudvārārammaṇādivasena tesu tesu vatthukāmesu tathā tathā visattā laggā laggitā saṃsibbitvā ṭhitā. Kimiva? Māluvāva vitatā vane, yathā vane vitatā māluvā tesu tesu rukkhassa sākhapasākhādibhedesu visattā hoti laggā laggitā saṃsibbitvā ṭhitā, evaṃ puthuppabhedesu vatthukāmesu visattaṃ kilesagaṇaṃ ye naṃ pajānanti yatonidānaṃ, te naṃ vinodenti suṇohi yakkha.

Tattha yatonidānanti bhāvanapuṃsakaniddeso, tena kiṃ dīpeti? Ye sattā naṃ kilesagaṇaṃ ‘‘yatonidānaṃ uppajjatī’’ti evaṃ jānanti, te naṃ ‘‘taṇhāsnehasnehite attabhāve uppajjatī’’ti ñatvā taṃ taṇhāsnehaṃ ādīnavānupassanādibhāvanāñāṇagginā visosentā vinodenti pajahanti byantīkaronti ca, etaṃ amhākaṃ subhāsitaṃ suṇohi yakkhāti. Evamettha attabhāvajānanena dukkhapariññaṃ taṇhāsneharāgādikilesagaṇavinodanena samudayappahānañca dīpeti.

Ye ca naṃ vinodenti, te duttaraṃ oghamimaṃ taranti atiṇṇapubbaṃ apunabbhavāya. Etena maggabhāvanaṃ nirodhasacchikiriyañca dīpeti. Ye hi naṃ kilesagaṇaṃ vinodenti, te avassaṃ maggaṃ bhāventi. Na hi maggabhāvanaṃ vinā kilesavinodanaṃ atthi. Ye ca maggaṃ bhāventi, te duttaraṃ pakatiñāṇena kāmoghādiṃ catubbidhampi oghamimaṃ taranti. Maggabhāvanā hi oghataraṇaṃ. Atiṇṇapubbanti iminā dīghena addhunā supinantenapi avītikkantapubbaṃ. Apunabbhavāyāti nibbānāya. Evamimaṃ catusaccadīpikaṃ gāthaṃ suṇantā ‘‘sutvā dhammaṃ dhārenti, dhatānaṃ dhammānaṃ atthamupaparikkhantī’’tiādikaṃ kathaṃ subhāviniyā paññāya anukkamamānā te dvepi sahāyakā yakkhā gāthāpariyosāneyeva sotāpattiphale patiṭṭhahiṃsu, pāsādikā ca ahesuṃ suvaṇṇavaṇṇā dibbālaṅkāravibhūsitāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya sūcilomasuttavaṇṇanā niṭṭhitā.

6. Kapilasutta-(dhammacariyasutta)-vaṇṇanā

Dhammacariyanti kapilasuttaṃ. Kā uppatti? Hemavatasutte vuttanayeneva parinibbute kassape bhagavati dve kulaputtā bhātaro nikkhamitvā sāvakānaṃ santike pabbajiṃsu. Jeṭṭho sodhano nāma, kaniṭṭho kapilo nāma. Tesaṃ mātā sādhanī nāma, kaniṭṭhabhaginī tāpanā nāma. Tāpi bhikkhunīsu pabbajiṃsu. Tato te dvepi hemavatasutte vuttanayeneva ‘‘sāsane kati dhurānī’’ti pucchitvā sutvā ca jeṭṭho ‘‘vāsadhuraṃ pūressāmī’’ti pañca vassāni ācariyupajjhāyānaṃ santike vasitvā pañcavasso hutvā yāva arahattaṃ, tāva kammaṭṭhānaṃ sutvā araññaṃ pavisitvā vāyamanto arahattaṃ pāpuṇi. Kapilo ‘‘ahaṃ tāva taruṇo, vuḍḍhakāle vāsadhuraṃ paripūressāmī’’ti ganthadhuraṃ ārabhitvā tepiṭako ahosi. Tassa pariyattiṃ nissāya parivāro, parivāraṃ nissāya lābho ca udapādi.

So bāhusaccamadena matto paṇḍitamānī anaññātepi aññātamānī hutvā parehi vuttaṃ kappiyampi akappiyaṃ, akappiyampi kappiyaṃ, sāvajjampi anavajjaṃ, anavajjampi sāvajjanti bhaṇati. So pesalehi bhikkhūhi, ‘‘mā, āvuso kapila, evaṃ avacā’’tiādinā nayena ovadiyamāno ‘‘tumhe kiṃ jānātha rittamuṭṭhisadisā’’tiādīhi vacanehi khuṃsento vambhentoyeva carati. Bhikkhū tassa bhātuno sodhanattherassāpi etamatthaṃ ārocesuṃ. Sopi naṃ upasaṅkamitvā āha – ‘‘āvuso kapila, sāsanassa āyu nāma tumhādisānaṃ sammāpaṭipatti. Mā, āvuso kapila, kappiyampi akappiyaṃ, akappiyampi kappiyaṃ, sāvajjampi anavajjaṃ, anavajjampi sāvajjanti vadehī’’ti. So tassapi vacanaṃ nādiyi. Tato naṃ sodhanatthero dvattikkhattuṃ vatvā –

‘‘Ekavācampi dvivācaṃ, bhaṇeyya anukampako;

Tatuttariṃ na bhāseyya, dāsovayyassa santike’’ti. (jā. 2.19.34) –

Parivajjetvā ‘‘tvameva, āvuso, sakena kammena paññāyissasī’’ti pakkāmi. Tato pabhuti naṃ pesalā bhikkhū chaḍḍesuṃ.

So durācāro hutvā durācāraparivuto viharanto ekadivasaṃ ‘‘uposathaṃ osāressāmī’’ti sīhāsanaṃ abhiruyha citrabījaniṃ gahetvā nisinno ‘‘vattati, āvuso, ettha bhikkhūnaṃ pātimokkho’’ti tikkhattuṃ āha. Atheko bhikkhupi ‘‘mayhaṃ vattatī’’ti na avoca. Na ca tassa tesaṃ vā pātimokkho vattati. Tato so ‘‘pātimokkhe sutepi asutepi vinayo nāma natthī’’ti āsanā vuṭṭhāsi. Evaṃ kassapassa bhagavato sāsanaṃ osakkāpesi vināsesi. Atha sodhanatthero tadaheva parinibbāyi. Sopi kapilo evaṃ taṃ sāsanaṃ osakkāpetvā kālakato avīcimahāniraye nibbatti, sāpissa mātā ca bhaginī ca tasseva diṭṭhānugatiṃ āpajjitvā pesale bhikkhū akkosamānā paribhāsamānā kālaṃ katvā niraye nibbattiṃsu.

Tasmiṃyeva ca kāle pañcasatā purisā gāmaghātādīni katvā corikāya jīvantā janapadamanussehi anubaddhā palāyamānā araññaṃ pavisitvā tattha kiñci gahanaṃ vā paṭisaraṇaṃ vā apassantā avidūre pāsāṇe vasantaṃ aññataraṃ āraññikaṃ bhikkhuṃ disvā vanditvā ‘‘amhākaṃ, bhante, paṭisaraṇaṃ hothā’’ti bhaṇiṃsu. Thero ‘‘tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ natthi, sabbe pañca sīlāni samādiyathā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchitvā sīlāni samādiyiṃsu. Thero ‘‘tumhe sīlavanto, idāni attano jīvitaṃ vināsentesupi mā mano padūsayitthā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchiṃsu. Atha te jānapadā sampattā ito cito ca maggamānā te core disvā sabbeva jīvitā voropesuṃ. Te kālaṃ katvā kāmāvacaradevaloke nibbattiṃsu. Tesu jeṭṭhakacoro jeṭṭhakadevaputto ahosi, itare tasseva parivārā.

Te anulomapaṭilomaṃ saṃsarantā ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ bhagavato kāle devalokato cavitvā jeṭṭhakadevaputto sāvatthidvāre kevaṭṭagāmo atthi, tattha pañcasatakulajeṭṭhassa kevaṭṭassa pajāpatiyā kucchimhi paṭisandhiṃ aggahesi, itare avasesakevaṭṭapajāpatīnaṃ. Evaṃ tesaṃ ekadivasaṃyeva paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi. Atha kevaṭṭajeṭṭho ‘‘atthi nu kho imasmiṃ gāme aññepi dārakā ajja jātā’’ti vicinanto te dārake disvā ‘‘ime me puttassa sahāyakā bhavissantī’’ti sabbesaṃ posāvanikaṃ adāsi. Te sabbe sahāyakā sahapaṃsuṃ kīḷantā anupubbena vayappattā ahesuṃ. Yasojo tesaṃ aggo ahosi.

Kapilopi tadā niraye pakkāvasesena aciravatiyā suvaṇṇavaṇṇo duggandhamukho maccho hutvā nibbatti. Athekadivasaṃ sabbepi kevaṭṭadārakā jālāni gahetvā ‘‘macche bandhissāmā’’ti nadiṃ gantvā jālāni pakkhipiṃsu. Tesaṃ jālaṃ so maccho pāvisi. Taṃ disvā sabbo kevaṭṭagāmo uccāsaddamahāsaddo ahosi – ‘‘amhākaṃ puttā paṭhamaṃ macche bandhantā suvaṇṇamacchaṃ bandhiṃsu, vuḍḍhi nesaṃ dārakānaṃ, idāni ca no rājā pahūtaṃ dhanaṃ dassatī’’ti. Atha te pañcasatāpi dārakasahāyakā macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño santikaṃ agamaṃsu. Rājā disvā ‘‘kiṃ etaṃ bhaṇe’’ti āha. ‘‘Maccho devā’’ti. Rājā suvaṇṇavaṇṇaṃ macchaṃ disvā ‘‘bhagavā etassa vaṇṇakāraṇaṃ jānissatī’’ti macchaṃ gāhāpetvā bhagavato santikaṃ agamāsi. Macchassa mukhavivaraṇakāle jetavanaṃ ativiya duggandhaṃ hoti.

Rājā bhagavantaṃ pucchi – ‘‘kasmā, bhante, maccho suvaṇṇavaṇṇo jāto, kasmā cassa mukhato duggandho vāyatī’’ti? Ayaṃ, mahārāja, kassapassa bhagavato pāvacane kapilo nāma bhikkhu ahosi, bahussuto āgatāgamo. Attano vacanaṃ agaṇhantānaṃ bhikkhūnaṃ akkosakaparibhāsako. Tassa ca bhagavato sāsanavināsako. Yaṃ so tassa bhagavato sāsanaṃ vināsesi, tena kammena avīcimahāniraye nibbatti, vipākāvasesena ca idāni maccho jāto. Yaṃ dīgharattaṃ buddhavacanaṃ vācesi, buddhassa vaṇṇaṃ kathesi, tassa nissandena īdisaṃ vaṇṇaṃ paṭilabhi. Yaṃ bhikkhūnaṃ akkosakaparibhāsako ahosi, tenassa mukhato duggandho vāyati. ‘‘Ullapāpemi naṃ mahārājā’’ti? ‘‘Āma bhagavā’’ti. Atha bhagavā macchaṃ ālapi – ‘‘tvaṃsi kapilo’’ti? ‘‘Āma bhagavā, ahaṃ kapilo’’ti. ‘‘Kuto āgatosī’’ti? ‘‘Avīcimahānirayato bhagavā’’ti. ‘‘Sodhano kuhiṃ gato’’ti? ‘‘Parinibbuto bhagavā’’ti. ‘‘Sādhanī kuhiṃ gatā’’ti? ‘‘Mahāniraye nibbattā bhagavā’’ti. ‘‘Tāpanā kuhiṃ gatā’’ti? ‘‘Mahāniraye nibbattā bhagavā’’ti. ‘‘Idāni tvaṃ kuhiṃ gamissasī’’ti? ‘‘Mahānirayaṃ bhagavā’’ti. Tāvadeva vippaṭisārābhibhūto nāvaṃ sīsena paharitvā kālakato mahāniraye nibbatti. Mahājano saṃviggo ahosi lomahaṭṭhajāto. Atha bhagavā tattha sampattagahaṭṭhapabbajitaparisāya taṅkhaṇānurūpaṃ dhammaṃ desento imaṃ suttamabhāsi.

277-8. Tattha dhammacariyanti kāyasucaritādi dhammacariyaṃ. Brahmacariyanti maggabrahmacariyaṃ. Etadāhu vasuttamanti etaṃ ubhayampi lokiyalokuttaraṃ sucaritaṃ saggamokkhasukhasampāpakattā vasuttamanti āhu ariyā. Vasuttamaṃ nāma uttamaratanaṃ, anugāmikaṃ attādhīnaṃ rājādīnaṃ asādhāraṇanti adhippāyo.

Ettāvatā ‘‘gahaṭṭhassa vā pabbajitassa vā sammāpaṭipattiyeva paṭisaraṇa’’nti dassetvā idāni paṭipattivirahitāya pabbajjāya asārakattadassanena kapilaṃ aññe ca tathārūpe garahanto ‘‘pabbajitopi ce hotī’’ti evamādimāha.

Tatrāyaṃ atthavaṇṇanā – yo hi koci gihibyañjanāni apanetvā bhaṇḍukāsāvādigahaṇamattaṃ upasaṅkamanena pabbajitopi cehoti pubbe vuttatthaṃ agārasmā anagāriyaṃ, so ce mukharajātiko hoti pharusavacano, nānappakārāya vihesāya abhiratattā vihesābhirato, hirottappābhāvena magasadisattā mago, jīvitaṃ tassa pāpiyo, tassa evarūpassa jīvitaṃ atipāpaṃ atihīnaṃ. Kasmā? Yasmā imāya micchāpaṭipattiyā rāgādimanekappakāraṃ rajaṃ vaḍḍheti attano.

279. Na kevalañca imināva kāraṇenassa jīvitaṃ pāpiyo, apica kho pana ayaṃ evarūpo mukharajātikattā kalahābhirato bhikkhu subhāsitassa atthavijānanasammohanena mohadhammena āvuto, ‘‘mā, āvuso kapila, evaṃ avaca, imināpi pariyāyena taṃ gaṇhāhī’’ti evamādinā nayena pesalehi bhikkhūhi akkhātampi na jānāti dhammaṃ buddhena desitaṃ. Yo dhammo buddhena desito, taṃ nānappakārena attano vuccamānampi na jānāti. Evampissa jīvitaṃ pāpiyo.

280. Tathā so evarūpo vihesābhiratattā vihesaṃ bhāvitattānaṃ bhāvitatte khīṇāsavabhikkhū sodhanattherapabhutike ‘‘na tumhe vinayaṃ jānātha, na suttaṃ na abhidhammaṃ, vuḍḍhapabbajitā’’tiādinā nayena vihesanto . Upayogappavattiyañhi idaṃ sāmivacanaṃ. Atha vā yathāvutteneva nayena ‘‘vihesaṃ bhāvitattānaṃ karonto’’ti pāṭhaseso veditabbo. Evaṃ nippariyāyameva sāmivacanaṃ sijjhati. Avijjāya purakkhatoti bhāvitattavihesane ādīnavadassanapaṭicchādikāya avijjāya purakkhato pesito payojito sesapabbajitānaṃ bhāvitattānaṃ vihesabhāvena pavattaṃ diṭṭheva dhamme cittavibādhanena saṅkilesaṃ, āyatiñca nirayasampāpanena maggaṃ nirayagāminaṃ na jānāti.

281. Ajānanto ca tena maggena catubbidhāpāyabhedaṃ vinipātaṃ samāpanno. Tattha ca vinipāte gabbhā gabbhaṃ tamā tamaṃ ekekanikāye satakkhattuṃ sahassakkhattumpi mātukucchito mātukucchiṃ candimasūriyehipi aviddhaṃsanīyā asurakāyatamā tamañca samāpanno. Sa ve tādisakobhikkhu pecca ito paralokaṃ gantvā ayaṃ kapilamaccho viya nānappakāraṃ dukkhaṃ nigacchati.

282. Kiṃ kāraṇā? Gūthakūpo yathā assa, sampuṇṇo gaṇavassiko,yathā vaccakuṭigūthakūpo gaṇavassiko anekavassiko bahūni vassāni mukhato gūthena pūriyamāno sampuṇṇo assa, so udakakumbhasatehi udakakumbhasahassehi dhoviyamānopi duggandhadubbaṇṇiyānapagamā dubbisodho hoti, evameva yo evarūpo assa dīgharattaṃ saṃkiliṭṭhakammanto gūthakūpo viya gūthena pāpena sampuṇṇattā sampuṇṇo puggalo, so dubbisodho hi sāṅgaṇo, cirakālaṃ tassa aṅgaṇassa vipākaṃ paccanubhontopi na sujjhati. Tasmā vassagaṇanāya aparimāṇampi kālaṃ sa ve tādisako bhikkhu pecca dukkhaṃ nigacchatīti. Atha vā ayaṃ imissā gāthāya sambandho – yaṃ vuttaṃ ‘‘sa ve tādisako bhikkhu, pecca dukkhaṃ nigacchatī’’ti, tatra siyā tumhākaṃ ‘‘sakkā panāyaṃ tathā kātuṃ, yathā pecca dukkhaṃ na nigaccheyyā’’ti. Na sakkā. Kasmā? Yasmā gūthakūpo…pe… sāṅgaṇoti.

283-4. Yato paṭikacceva yaṃ evarūpaṃ jānātha, bhikkhavo gehanissitaṃ, yaṃ evarūpaṃ pañcakāmaguṇanissitaṃ jāneyyātha abhūtaguṇapatthanākārappavattāya pāpikāya icchāya samannāgatattā pāpicchaṃ, kāmavitakkādīhi samannāgatattā pāpasaṅkappaṃ, kāyikavītikkamādinā veḷudānādibhedena ca pāpācārena samannāgatattā pāpācāraṃ, vesiyādipāpagocarato pāpagocaraṃ, sabbe samaggā hutvāna abhinibbajjiyātha naṃ. Tattha abhinibbajjiyāthāti vivajjeyyātha mā bhajeyyātha, mā cassa abhinibbajjanamatteneva appossukkataṃ āpajjeyyātha, apica kho pana kāraṇḍavaṃ niddhamatha, kasambuṃ apakassatha, taṃ kacavarabhūtaṃ puggalaṃ kacavaramiva anapekkhā niddhamatha, kasaṭabhūtañca naṃ khattiyādīnaṃ majjhe paviṭṭhaṃ pabhinnapaggharitakuṭṭhaṃ caṇḍālaṃ viya apakassatha, hatthe vā sīse vā gahetvā nikkaḍḍhatha. Seyyathāpi āyasmā mahāmoggallāno taṃ puggalaṃ pāpadhammaṃ bāhāya gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ adāsi, evaṃ apakassathāti dasseti. Kiṃ kāraṇā? Saṅghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ.

285-6. Yato etadeva tato palāpe vāhetha, assamaṇe samaṇamānine, yathā hi palāpā anto taṇḍularahitāpi bahi thusehi vīhī viya dissanti, evaṃ pāpabhikkhū anto sīlādivirahitāpi bahi kāsāvādiparikkhārena bhikkhū viya dissanti. Tasmā ‘‘palāpā’’ti vuccanti. Te palāpe vāhetha, opunātha, vidhamatha paramatthato assamaṇe vesamattena samaṇamānine . Evaṃ niddhamitvāna…pe… patissatā. Tattha kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti aññamaññaṃ sagāravā sappatissā. Tato samaggā nipakā, dukkhassantaṃ karissathāti athevaṃ tumhe suddhā suddhehi saṃvāsaṃ kappentā, diṭṭhisīlasāmaññatāya samaggā, anupubbena paripākagatāya paññāya nipakā, sabbassevimassa vaṭṭadukkhādino dukkhassa antaṃ karissathāti arahattanikūṭeneva desanaṃ niṭṭhapesi.

Desanāpariyosāne te pañcasatā kevaṭṭaputtā saṃvegamāpajjitvā dukkhassantakiriyaṃ patthayamānā bhagavato santike pabbajitvā nacirasseva dukkhassantaṃ katvā bhagavatā saddhiṃ āneñjavihārasamāpattidhammaparibhogena ekaparibhogā ahesuṃ. Sā ca nesaṃ evaṃ bhagavatā saddhiṃ ekaparibhogatā udāne vuttayasojasuttavaseneva veditabbāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya kapilasuttavaṇṇanā niṭṭhitā.

7. Brāhmaṇadhammikasuttavaṇṇanā

Evaṃme sutanti brāhmaṇadhammikasuttaṃ. Kā uppatti? Ayameva yāssa nidāne ‘‘atha kho sambahulā’’tiādinā nayena vuttā. Tattha sambahulāti bahū aneke. Kosalakāti kosalaraṭṭhavāsino. Brāhmaṇamahāsālāti jātiyā brāhmaṇā mahāsāratāya mahāsālā. Yesaṃ kira nidahitvā ṭhapitaṃyeva asītikoṭisaṅkhyaṃ dhanamatthi, te ‘‘brāhmaṇamahāsālā’’ti vuccanti. Ime ca tādisā, tena vuttaṃ ‘‘brāhmaṇamahāsālā’’ti. Jiṇṇāti jajjarībhūtā jarāya khaṇḍiccādibhāvamāpāditā. Vuḍḍhāti aṅgapaccaṅgānaṃ vuḍḍhimariyādaṃ pattā. Mahallakāti jātimahallakatāya samannāgatā, cirakālappasutāti vuttaṃ hoti. Addhagatāti addhānaṃ gatā, dve tayo rājaparivaṭṭe atītāti adhippāyo. Vayo anuppattāti pacchimavayaṃ sampattā. Apica jiṇṇāti porāṇā, cirakālappavattakulanvayāti vuttaṃ hoti. Vuḍḍhāti sīlācārādiguṇavuḍḍhiyuttā. Mahallakāti vibhavamahantatāya samannāgatā mahaddhanā mahābhogā. Addhagatāti maggapaṭipannā brāhmaṇānaṃ vatacariyādimariyādaṃ avītikkamma caramānā. Vayo anuppattāti jātivuḍḍhabhāvampi antimavayaṃ anuppattāti evampettha yojanā veditabbā. Sesamettha pākaṭameva.

Bhagavatā saddhiṃ sammodiṃsūti khamanīyādīni pucchantā aññamaññaṃ samappavattamodā ahesuṃ. Yāya ca ‘‘kacci bhoto gotamassa khamanīyaṃ, kacci yāpanīyaṃ, appābādhaṃ, appātaṅkaṃ, balaṃ, lahuṭṭhānaṃ, phāsuvihāro’’tiādikāya kathāya sammodiṃsu, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ arahato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ arahato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato sāraṇīyaṃ, tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhāpetvā yenatthena āgatā, taṃ pucchitukāmā ekamantaṃ nisīdiṃsu. Taṃ –

‘‘Na pacchato na purato, nāpi āsannadūrato;

Na passe nāpi paṭivāte, na cāpi oṇatuṇṇate’’ti. –

Ādinā nayena maṅgalasuttavaṇṇanāyaṃ vuttameva.

Evaṃ ekamantaṃ nisinnā kho te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ – ‘‘kiṃ ta’’nti? ‘‘Sandissanti nu kho’’tiādi. Taṃ sabbaṃ uttānatthameva. Kevalañhettha brāhmaṇānaṃ brāhmaṇadhammeti desakālādidhamme chaḍḍetvā yo brāhmaṇadhammo, tasmiṃyeva. Tena hi brāhmaṇāti yasmā maṃ tumhe yācittha, tasmā brāhmaṇā suṇātha, sotaṃ odahatha, sādhukaṃ manasi karotha, yoniso manasi karotha. Tathā payogasuddhiyā suṇātha, āsayasuddhiyā sādhukaṃ manasi karotha. Avikkhepena suṇātha, paggahena sādhukaṃ manasi karothātiādinā nayena etesaṃ padānaṃ pubbe avuttopi adhippāyo veditabbo. Atha bhagavatā vuttaṃ taṃ vacanaṃ sampaṭicchantā ‘‘evaṃ bho’’ti kho te brāhmaṇamahāsālā bhagavato paccassosuṃ, bhagavato vacanaṃ abhimukhā hutvā assosuṃ. Atha vā paṭissuṇiṃsu. ‘‘Suṇātha sādhukaṃ manasi karothā’’ti vuttamatthaṃ kattukāmatāya paṭijāniṃsūti vuttaṃ hoti. Atha tesaṃ evaṃ paṭissutavataṃ bhagavā etadavoca – ‘‘kiṃ ta’’nti? ‘‘Isayo pubbakā’’tiādi.

287. Tattha paṭhamagāthāya tāva saññatattāti sīlasaṃyamena saṃyatacittā. Tapassinoti indriyasaṃvaratapayuttā. Attadatthamacārisunti mantajjhenabrahmavihārabhāvanādiṃ attano atthaṃ akaṃsu. Sesaṃ pākaṭameva.

288. Dutiyagāthādīsupi ayaṃ saṅkhepavaṇṇanā – na pasū brāhmaṇānāsunti porāṇānaṃ brāhmaṇānaṃ pasū na āsuṃ, na te pasupariggahamakaṃsu. Na hiraññaṃ na dhāniyanti hiraññañca brāhmaṇānaṃ antamaso jatumāsakopi nāhosi , tathā vīhisāliyavagodhūmādi pubbaṇṇāparaṇṇabhedaṃ dhāniyampi tesaṃ nāhosi. Te hi nikkhittajātarūparajatā asannidhikārakāva hutvā kevalaṃ sajjhāyadhanadhaññā attano mantajjhenasaṅkhāteneva dhanena dhaññena ca samannāgatā ahesuṃ. Yo cāyaṃ mettādivihāro seṭṭhattā anugāmikattā ca brahmanidhīti vuccati, tañca brahmaṃ nidhimapālayuṃ sadā tassa bhāvanānuyogena.

289. Evaṃ vihārīnaṃ yaṃ nesaṃ pakataṃ āsi, yaṃ etesaṃ pakataṃ ete brāhmaṇe uddissa kataṃ ahosi. Dvārabhattaṃ upaṭṭhitanti ‘‘brāhmaṇānaṃ dassāmā’’ti sajjetvā tehi tehi dāyakehi attano attano gharadvāre ṭhapitabhattaṃ. Saddhāpakatanti saddhāya pakataṃ, saddhādeyyanti vuttaṃ hoti. Esānanti esantīti esā, tesaṃ esānaṃ, esamānānaṃ pariyesamānānanti vuttaṃ hoti. Dātaveti dātabbaṃ. Tadamaññisunti taṃ amaññiṃsu, taṃ dvāre sajjetvā ṭhapitaṃ bhattaṃ saddhādeyyaṃ pariyesamānānaṃ etesaṃ brāhmaṇānaṃ dātabbaṃ amaññiṃsu dāyakā janā, na tato paraṃ. Anatthikā hi te aññena ahesuṃ, kevalaṃ ghāsacchādanaparamatāya santuṭṭhāti adhippāyo.

290.Nānārattehīti nānāvidharāgarattehi vatthehi vicitrattharaṇatthatehi, sayanehi ekabhūmikadvibhūmikādipāsādavarehi. Āvasathehīti evarūpehi upakaraṇehi. Phītā janapadā raṭṭhā ekekappadesabhūtā janapadā ca keci keci sakalaraṭṭhā ca ‘‘namo brāhmaṇāna’’nti sāyaṃ pātaṃ brāhmaṇe deve viya namassiṃsu.

291. Te evaṃ namassiyamānā lokena avajjhā brāhmaṇā āsuṃ, na kevalañca avajjhā, ajeyyā vihiṃsitumpi anabhibhavanīyattā ajeyyā ca ahesuṃ. Kiṃ kāraṇā? Dhammarakkhitā, yasmā dhammena rakkhitā. Te hi pañca varasīladhamme rakkhiṃsu, ‘‘dhammo have rakkhati dhammacāri’’nti (jā. 1.10.102; 1.15.385) dhammarakkhitā hutvā avajjhā ajeyyā ca ahesunti adhippāyo. Na ne koci nivāresīti te brāhmaṇe kulānaṃ dvāresu sabbaso bāhiresu ca abbhantaresu ca sabbadvāresu yasmā tesu piyasammatesu varasīlasamannāgatesu mātāpitūsu viya ativissatthā manussā ahesuṃ, tasmā ‘‘idaṃ nāma ṭhānaṃ tayā na pavisitabba’’nti na koci nivāresi.

292. Evaṃ dhammarakkhitā kuladvāresu anivāritā carantā aṭṭha ca cattālīsañcāti aṭṭhacattālīsaṃ vassāni kumārabhāvato pabhuti caraṇena komāraṃ brahmacariyaṃ cariṃsu te. Yepi brāhmaṇacaṇḍālā ahesuṃ, ko pana vādo brahmasamādīsūti evamettha adhippāyo veditabbo. Evaṃ brahmacariyaṃ carantā eva hi vijjācaraṇapariyeṭṭhiṃ acaruṃ brāhmaṇā pure, na abrahmacārino hutvā. Tattha vijjāpariyeṭṭhīti mantajjhenaṃ. Vuttañcetaṃ ‘‘so aṭṭhacattālīsa vassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno’’ti (a. ni. 5.192). Caraṇapariyeṭṭhīti sīlarakkhaṇaṃ. ‘‘Vijjācaraṇapariyeṭṭhu’’ntipi pāṭho, vijjācaraṇaṃ pariyesituṃ acarunti attho.

293. Yathāvuttañca kālaṃ brahmacariyaṃ caritvā tato paraṃ gharāvāsaṃ kappentāpi na brāhmaṇā aññamagamuṃ khattiyaṃ vā vessādīsu aññataraṃ vā, ye ahesuṃ devasamā vā mariyādā vāti adhippāyo. Tathā sataṃ vā sahassaṃ vā datvā napi bhariyaṃ kiṇiṃsu te, seyyathāpi etarahi ekacce kiṇanti. Te hi dhammena dāraṃ pariyesanti. Kathaṃ? Aṭṭhacattālīsaṃ vassāni brahmacariyaṃ caritvā brāhmaṇā kaññābhikkhaṃ āhiṇḍanti – ‘‘ahaṃ aṭṭhacattālīsa vassāni ciṇṇabrahmacariyo, yadi vayappattā dārikā atthi, detha me’’ti. Tato yassa vayappattā dārikā hoti, so taṃ alaṅkaritvā nīharitvā dvāre ṭhitasseva brāhmaṇassa hatthe udakaṃ āsiñcanto ‘‘imaṃ te, brāhmaṇa, bhariyaṃ posāvanatthāya dammī’’ti vatvā deti.

Kasmā pana te evaṃ ciraṃ brahmacariyaṃ caritvāpi dāraṃ pariyesanti, na yāvajīvaṃ brahmacārino hontīti? Micchādiṭṭhivasena. Tesañhi evaṃdiṭṭhi hoti – ‘‘yo puttaṃ na uppādeti, so kulavaṃsacchedakaro hoti, tato niraye paccatī’’ti. Cattāro kira abhāyitabbaṃ bhāyanti gaṇḍuppādo kikī kuntanī brāhmaṇāti. Gaṇḍuppādā kira mahāpathaviyā khayabhayena mattabhojino honti, na bahuṃ mattikaṃ khādanti. Kikī sakuṇikā ākāsapatanabhayena aṇḍassa upari uttānā seti. Kuntanī sakuṇikā pathavikampanabhayena pādehi bhūmiṃ na suṭṭhu akkamati. Brāhmaṇā kulavaṃsūpacchedabhayena dāraṃ pariyesanti. Āha cettha –

‘‘Gaṇḍuppādo kikī ceva, kuntī brāhmaṇadhammiko;

Ete abhayaṃ bhāyanti, sammūḷhā caturo janā’’ti.

Evaṃ dhammena dāraṃ pariyesitvāpi ca sampiyeneva saṃvāsaṃ saṅgantvā samarocayuṃ, sampiyeneva aññamaññaṃ pemeneva kāyena ca cittena ca missībhūtā saṅghaṭitā saṃsaṭṭhā hutvā saṃvāsaṃ samarocayuṃ, na appiyena na niggahena cāti vuttaṃ hoti.

294. Evaṃ sampiyeneva saṃvāsaṃ karontāpi ca aññatra tamhāti, yo so utusamayo, yamhi samaye brāhmaṇī brāhmaṇena upagantabbā, aññatra tamhā samayā ṭhapetvā taṃ samayaṃ ututo virataṃ utuveramaṇiṃ pati bhariyaṃ, yāva puna so samayo āgacchati, tāva aṭṭhatvā antarāyeva. Methunaṃ dhammanti methunāya dhammāya. Sampadānavacanapattiyā kiretaṃ upayogavacanaṃ. Nāssu gacchantīti neva gacchanti. Brāhmaṇāti ye honti devasamā ca mariyādā cāti adhippāyo.

295. Avisesena pana sabbepi brahmacariyañca…pe… avaṇṇayuṃ. Tattha brahmacariyanti methunavirati. Sīlanti sesāni cattāri sikkhāpadāni. Ajjavanti ujubhāvo, atthato asaṭhatā amāyāvitā ca. Maddavanti mudubhāvo, atthato atthaddhatā anatimānitā ca. Tapoti indriyasaṃvaro. Soraccanti suratabhāvo sukhasīlatā appaṭikūlasamācāratā. Avihiṃsāti pāṇiādīhi avihesikajātikatā sakaruṇabhāvo. Khantīti adhivāsanakkhanti. Iccete guṇe avaṇṇayuṃ. Yepi nāsakkhiṃsu sabbaso paṭipattiyā ārādhetuṃ, tepi tattha sāradassino hutvā vācāya vaṇṇayiṃsu pasaṃsiṃsu.

296. Evaṃ vaṇṇentānañca yo nesaṃ…pe… nāgamā, yo etesaṃ brāhmaṇānaṃ paramo brahmā ahosi, brahmasamo nāma uttamo brāhmaṇo ahosi, daḷhena parakkamena samannāgatattā daḷhaparakkamoSa vāti vibhāvane vā-saddo, tena so evarūpo brāhmaṇoti tameva vibhāveti. Methunaṃ dhammanti methunasamāpattiṃ. Supinantepi nāgamāti supinepi na agamāsi.

297. Tato tassa vattaṃ…pe… avaṇṇayuṃ. Imāya gāthāya navamagāthāya vuttaguṇeyeva ādiantavasena niddisanto devasame brāhmaṇe pakāseti. Te hi viññujātikā paṇḍitā tassa brahmasamassa brāhmaṇassa vattaṃ anusikkhanti pabbajjāya jhānabhāvanāya ca, te ca ime brahmacariyādiguṇe paṭipattiyā eva vaṇṇayantīti. Te sabbepi brāhmaṇā pañcakanipāte doṇasutte (a. ni. 5.192) vuttanayeneva veditabbā.

298. Idāni mariyāde brāhmaṇe dassento āha – ‘‘taṇḍulaṃ sayana’’nti. Tassattho – tesu ye honti mariyādā, te brāhmaṇā sace yaññaṃ kappetukāmā honti, atha āmakadhaññapaṭiggahaṇā paṭiviratattā nānappakārakaṃ taṇḍulañca, mañcapīṭhādibhedaṃ sayanañca, khomādibhedaṃ vatthañca, gosappitilatelādibhedaṃ sappitelañca yāciya dhammena, ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti evaṃ vuttena uddissaṭhānasaṅkhātena dhammena yācitvā, atha yo yaṃ icchati dātuṃ, tena taṃ dinnataṇḍulādiṃ samodhānetvā saṃkaḍḍhitvā. ‘‘Samudānetvā’’tipi pāṭho, ekoyevattho. Tato yaññamakappayunti tato gahetvā dānamakaṃsu .

299. Karontā ca evametasmiṃ upaṭṭhitasmiṃ dānasaṅkhāte yaññasmiṃ nāssu gāvo haniṃsu te, na te gāviyo haniṃsu. Gāvīmukhena cettha sabbapāṇā vuttāti veditabbā. Kiṃkāraṇā na haniṃsūti? Brahmacariyādiguṇayuttattā. Apica visesato yathā mātā…pe… nāssu gāvo haniṃsu te. Tattha yāsu jāyanti osadhāti yāsu pittādīnaṃ bhesajjabhūtā pañca gorasā jāyanti.

300.Annadātiādīsu yasmā pañca gorase paribhuñjantānaṃ khudā vūpasammati, balaṃ vaḍḍhati, chavivaṇṇo vippasīdati, kāyikamānasikaṃ sukhaṃ uppajjati , tasmā annadā baladā vaṇṇadā sukhadā cetāti veditabbā. Sesamettha uttānatthameva.

301. Evaṃ te yaññesu gāvo ahanantā puññappabhāvānuggahitasarīrā sukhumālā…pe… sukhamedhittha yaṃ pajā. Tattha sukhumālā mudutaluṇahatthapādāditāya, mahākāyā ārohapariṇāhasampattiyā, vaṇṇavanto suvaṇṇavaṇṇatāya saṇṭhānayuttatāya ca, yasassino lābhaparivārasampadāya. Sehi dhammehīti sakehi cārittehi. Kiccākiccesu ussukāti kiccesu ‘‘idaṃ kātabbaṃ’’, akiccesu ‘‘idaṃ na kātabba’’nti ussukkamāpannā hutvāti attho. Evaṃ te porāṇā brāhmaṇā evarūpā hutvā dassanīyā pasādanīyā lokassa paramadakkhiṇeyyā imāya paṭipattiyā yāva loke avattiṃsu, tāva vigataītibhayupaddavā hutvā nānappakārakaṃ sukhaṃ edhittha pāpuṇi, sukhaṃ vā edhittha sukhaṃ vuḍḍhiṃ agamāsi. Ayaṃ pajāti sattalokaṃ nidasseti.

302-3. Kālaccayena pana sambhinnamariyādabhāvaṃ āpajjitukāmānaṃ tesaṃ āsi vipallāso…pe… bhāgaso mite. Tattha vipallāsoti viparītasaññā. Aṇuto aṇunti lāmakaṭṭhena parittaṭṭhena appassādaṭṭhena aṇubhūtato kāmaguṇato uppannaṃ jhānasāmaññanibbānasukhāni upanidhāya saṅkhyampi anupagamanena aṇuṃ kāmasukhaṃ, lokuttarasukhaṃ vā upanidhāya aṇubhūtato attanā paṭiladdhalokiyasamāpattisukhato aṇuṃ appakatopi appakaṃ kāmasukhaṃ disvāti adhippāyo. Rājino cāti rañño ca. Viyākāranti sampattiṃ. Ājaññasaṃyutteti assājānīyasaṃyutte. Sukateti dārukammalohakammena suniṭṭhite. Cittasibbaneti sīhacammādīhi alaṅkaraṇavasena citrasibbane. Nivesaneti gharavatthūni. Niveseti tattha patiṭṭhāpitagharāni. Vibhatteti āyāmavitthāravasena vibhattāni. Bhāgaso miteti aṅgaṇadvārapāsādakūṭāgārādivasena koṭṭhāsaṃ koṭṭhāsaṃ katvā mitāni. Kiṃ vuttaṃ hoti? Tesaṃ brāhmaṇānaṃ aṇuto aṇusaññitaṃ kāmasukhañca rañño byākārañca alaṅkatanāriyo ca vuttappakāre rathe ca nivesane nivese ca disvā dukkhesuyeva etesu vatthūsu ‘‘sukha’’nti pavattattā pubbe pavattanekkhammasaññāvipallāsasaṅkhātā viparītasaññā āsi.

304. Te evaṃ viparītasaññā hutvā gomaṇḍalaparibyūḷhaṃ…pe… brāhmaṇā. Tattha gomaṇḍalaparibyūḷhanti goyūthehi parikiṇṇaṃ. Nārīvaragaṇāyutanti varanārīgaṇasaṃyuttaṃ. Uḷāranti vipulaṃ . Mānusaṃ bhoganti manussānaṃ nivesanādibhogavatthuṃ. Abhijjhāyiṃsūti ‘‘aho vatidaṃ amhākaṃ assā’’ti taṇhaṃ vaḍḍhetvā abhipatthayamānā jhāyiṃsu.

305. Evaṃ abhijjhāyantā ca ‘‘ete manussā sunhātā suvilittā kappitakesamassū āmuttamaṇiābharaṇā pañcahi kāmaguṇehi paricārenti, mayaṃ pana evaṃ tehi namassiyamānāpi sedamalakiliṭṭhagattā parūḷhakacchanakhalomā bhogarahitā paramakāruññataṃ pattā viharāma. Ete ca hatthikkhandhaassapiṭṭhisivikāsuvaṇṇarathādīhi vicaranti, mayaṃ pādehi. Ete dvibhūmikādipāsādatalesu vasanti, mayaṃ araññarukkhamūlādīsu. Ete ca gonakādīhi attharaṇehi atthatāsu varaseyyāsu sayanti, mayaṃ taṭṭikācammakhaṇḍādīni attharitvā bhūmiyaṃ. Ete nānārasāni bhojanāni bhuñjanti, mayaṃ uñchācariyāya yāpema. Kathaṃ nu kho mayampi etehi sadisā bhaveyyāmā’’ti cintetvā ‘‘dhanaṃ icchitabbaṃ, na sakkā dhanarahitehi ayaṃ sampatti pāpuṇitu’’nti ca avadhāretvā vede bhinditvā dhammayutte purāṇamante nāsetvā adhammayutte kūṭamante ganthetvā dhanatthikā okkākarājānamupasaṅkamma sotthivacanādīni payuñjitvā ‘‘amhākaṃ, mahārāja, brāhmaṇavaṃse paveṇiyā āgataṃ porāṇamantapadaṃ atthi, taṃ mayaṃ ācariyamuṭṭhitāya na kassaci bhaṇimhā, taṃ mahārājā sotumarahatī’’ti ca vatvā assamedhādiyaññaṃ vaṇṇayiṃsu. Vaṇṇayitvā ca rājānaṃ ussāhentā ‘‘yaja, mahārāja, evaṃ pahūtadhanadhañño tvaṃ, natthi te yaññasambhāravekallaṃ, evañhi te yajato sattakulaparivaṭṭā sagge uppajjissantī’’ti avocuṃ. Tena nesaṃ taṃ pavattiṃ dassento āha bhagavā ‘‘te tattha mante…pe… bahu te dhana’’nti.

Tattha tatthāti tasmiṃ, yaṃ bhogamabhijjhāyiṃsu, tannimittanti vuttaṃ hoti. Nimittatthe hi etaṃ bhummavacanaṃ. Tadupāgamunti tadā upāgamuṃ. Pahūtadhanadhaññosīti pahūtadhanadhañño bhavissasi, abhisamparāyanti adhippāyo. Āsaṃsāyañhi anāgatepi vattamānavacanaṃ icchanti saddakovidā. Yajassūti yajāhi. Vittaṃ dhananti jātarūpādiratanameva vittikāraṇato vittaṃ, samiddhikāraṇato dhananti vuttaṃ. Atha vā vittanti vittikāraṇabhūtameva ābharaṇādi upakaraṇaṃ, yaṃ ‘‘pahūtavittūpakaraṇo’’tiādīsu (dī. ni. 1.331) āgacchati. Dhananti hiraññasuvaṇṇādi. Kiṃ vuttaṃ hoti? Te brāhmaṇā mante ganthetvā tadā okkākaṃ upāgamuṃ. Kinti? ‘‘Mahārāja, bahū te vittañca dhanañca, yajassu, āyatimpi pahūtadhanadhañño bhavissasī’’ti.

306. Evaṃ kāraṇaṃ vatvā saññāpentehi tato ca rājā…pe… adā dhanaṃ. Tattha saññattoti ñāpito. Rathesabhoti mahārathesu khattiyesu akampiyaṭṭhena usabhasadiso. ‘‘Assamedha’’ntiādīsu assamettha medhantīti assamedho, dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho, catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsantīti sammāpāso, divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo, navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ. Sesamettha pākaṭameva.

307-8. Idāni yaṃ vuttaṃ ‘‘brāhmaṇānamadā dhana’’nti, taṃ dassento ‘‘gāvo sayanañcā’’ti gāthādvayamāha. So hi rājā ‘‘dīgharattaṃ lūkhāhārena kilantā pañca gorase paribhuñjantū’’ti nesaṃ sapuṅgavāni goyūthāneva adāsi, tathā ‘‘dīgharattaṃ thaṇḍilasāyitāya thūlasāṭakanivāsanena ekaseyyāya pādacārena rukkhamūlādivāsena ca kilantā gonakādiatthatavarasayanādīsu sukhaṃ anubhontū’’ti nesaṃ mahagghāni sayanādīni ca adāsi. Evametaṃ nānappakārakaṃ aññañca hiraññasuvaṇṇādidhanaṃ adāsi. Tenāha bhagavā – ‘‘gāvo sayanañca vatthañca…pe… brāhmaṇānamadā dhana’’nti.

309-10. Evaṃ tassa rañño santikā te ca tattha…pe… puna mupāgamuṃ. Kiṃ vuttaṃ hoti? Tassa rañño santikā te brāhmaṇā tesu yāgesu dhanaṃ labhitvā dīgharattaṃ divase divase evameva ghāsacchādanaṃ pariyesitvā nānappakārakaṃ vatthukāma sannidhiṃsamarocayuṃ. Tato tesaṃ icchāvatiṇṇānaṃ khīrādipañcagorasassādavasena rasataṇhāya otiṇṇacittānaṃ ‘‘khīrādīnipi tāva gunnaṃ sādūni, addhā imāsaṃ maṃsaṃ sādutaraṃ bhavissatī’’ti evaṃ maṃsaṃ paṭicca bhiyyo taṇhā pavaḍḍhatha. Tato cintesuṃ – ‘‘sace mayaṃ māretvā khādissāma, gārayhā bhavissāma, yaṃnūna mante gantheyyāmā’’ti. Atha punapi vedaṃ bhinditvā tadanurūpe te tattha mante ganthetvā te brāhmaṇā tannimittaṃ kūṭamante ganthetvā okkākarājānaṃ puna upāgamiṃsu. Imamatthaṃ bhāsamānā ‘‘yathā āpo ca…pe… bahu te dhana’’nti.

Kiṃ vuttaṃ hoti? Amhākaṃ, mahārāja, mantesu etadāgataṃ yathā āpo hatthadhovanādisabbakiccesu pāṇīnaṃ upayogaṃ gacchati, natthi tesaṃ tatonidānaṃ pāpaṃ. Kasmā? Yasmā parikkhāro so hi pāṇinaṃ, upakaraṇatthāya uppannoti adhippāyo. Yathā cāyaṃ mahāpathavī gamanaṭṭhānādisabbakiccesu kahāpaṇasaṅkhātaṃ hiraññaṃ suvaṇṇarajatādibhedaṃ dhanaṃ, yavagodhūmādibhedaṃ dhāniyañca, saṃvohārādisabbakiccesu upayogaṃ gacchati, evaṃ gāvo manussānaṃ sabbakiccesu upayogagamanatthāya uppannā. Tasmā etā hanitvā nānappakārake yāge yajassu bahu te vittaṃ, yajassu bahu te dhananti.

311-12. Evaṃ purimanayeneva tato ca rājā…pe… aghātayi, yaṃ tato pubbe kañci sattaṃ na pādā…pe… ghātayi. Tadā kira brāhmaṇā yaññāvāṭaṃ gāvīnaṃ pūretvā maṅgalausabhaṃ bandhitvā rañño mūlaṃ netvā ‘‘mahārāja, gomedhayaññaṃ yajassu, evaṃ te brahmalokassa maggo visuddho bhavissatī’’ti āhaṃsu. Rājā katamaṅgalakicco khaggaṃ gahetvā puṅgavena saha anekasatasahassā gāvo māresi. Brāhmaṇā yaññāvāṭe maṃsāni chinditvā khādiṃsu, pītakodātarattakambale ca pārupitvā māresuṃ. Tadupādāya kira gāvo pārute disvā ubbijjanti. Tenāha bhagavā – ‘‘na pādā…pe… ghātayī’’ti.

313.Tato devāti evaṃ tasmiṃ rājini gāviyo ghātetumāraddhe atha tadanantarameva taṃ goghātakaṃ disvā ete cātumahārājikādayo devā ca, pitaroti brāhmaṇesu laddhavohārā brahmāno ca, sakko devānamindo ca, pabbatapādanivāsino dānavayakkhasaññitā asurarakkhasā ca ‘‘adhammo adhammo’’ti evaṃ vācaṃ nicchārentā ‘‘dhi manussā, dhi manussā’’ti ca vadantā pakkanduṃ. Evaṃ bhūmito pabhuti so saddo muhuttena yāva brahmalokā agamāsi, ekadhikkāraparipuṇṇo loko ahosi. Kiṃ kāraṇaṃ? Yaṃ satthaṃ nipatī gave, yasmā gāvimhi satthaṃ nipatīti vuttaṃ hoti.

314. Na kevalañca devādayo pakkanduṃ, ayamaññopi loke anattho udapādi – ye hi te tayo rogā pure āsuṃ, icchā anasanaṃ jarā, kiñci kiñcideva patthanataṇhā ca khudā ca paripākajarā cāti vuttaṃ hoti. Te pasūnañca samārambhā, aṭṭhānavutimāgamuṃ, cakkhurogādinā bhedena aṭṭhanavutibhāvaṃ pāpuṇiṃsūti attho.

315. Idāni bhagavā taṃ pasusamārambhaṃ nindanto āha ‘‘eso adhammo’’ti. Tassattho eso pasusamārambhasaṅkhāto kāyadaṇḍādīnaṃ tiṇṇaṃ daṇḍānaṃ aññataradaṇḍabhūto dhammato apetattā adhammo okkanto ahu, pavatto āsi, so ca kho tato pabhuti pavattattā purāṇo, yassa okkamanato pabhuti kenaci pādādinā ahiṃsanato adūsikāyo gāvo haññanti. Yā ghātentā dhammā dhaṃsanti cavanti parihāyanti yājakā yaññayājino janāti.

316.Evameso aṇudhammoti evaṃ eso lāmakadhammo hīnadhammo, adhammoti vuttaṃ hoti. Yasmā vā ettha dānadhammopi appako atthi , tasmā taṃ sandhāyāha ‘‘aṇudhammo’’ti. Porāṇoti tāva cirakālato pabhuti pavattattā porāṇo. Viññūhi pana garahitattā viññūgarahitoti veditabbo. Yasmā ca viññugarahito, tasmā yattha edisakaṃ passati, yājakaṃ garahatī jano. Kathaṃ? ‘‘Abbudaṃ brāhmaṇehi uppāditaṃ, gāvo vadhitvā maṃsaṃ khādantī’’ti evamādīni vatvāti ayamettha anussavo.

317.Evaṃ dhamme viyāpanneti evaṃ porāṇe brāhmaṇadhamme naṭṭhe. ‘‘Viyāvatte’’tipi pāṭho, viparivattitvā aññathā bhūteti attho. Vibhinnā suddavessikāti pubbe samaggā viharantā suddā ca vessā ca te vibhinnā. Puthū vibhinnā khattiyāti khattiyāpi bahū aññamaññaṃ bhinnā. Patiṃ bhariyāvamaññathāti bhariyā ca gharāvāsatthaṃ issariyabale ṭhapitā puttabalādīhi upetā hutvā patiṃ avamaññatha, paribhavi avamaññi na sakkaccaṃ upaṭṭhāsi.

318. Evaṃ aññamaññaṃ vibhinnā samānā khattiyā brahmabandhū ca…pe… kāmānaṃ vasamanvagunti. Khattiyā ca brāhmaṇā ca ye caññe vessasuddā yathā saṅkaraṃ nāpajjanti, evaṃ attano attano gottena rakkhitattā gottarakkhitā. Te sabbepi taṃ jātivādaṃ niraṃkatvā, ‘‘ahaṃ khattiyo, ahaṃ brāhmaṇo’’ti etaṃ sabbampi nāsetvā pañcakāmaguṇasaṅkhātānaṃ kāmānaṃ vasaṃ anvaguṃ āsattaṃ pāpuṇiṃsu, kāmahetu na kiñci akattabbaṃ nākaṃsūti vuttaṃ hoti.

Evamettha bhagavā ‘‘isayo pubbakā’’tiādīhi navahi gāthāhi porāṇānaṃ brāhmaṇānaṃ vaṇṇaṃ bhāsitvā ‘‘yo nesaṃ paramo’’ti gāthāya brahmasamaṃ, ‘‘tassa vattamanusikkhantā’’ti gāthāya devasamaṃ, ‘‘taṇḍulaṃ sayana’’ntiādikāhi catūhi gāthāhi mariyādaṃ, ‘‘tesaṃ āsi vipallāso’’tiādīhi sattarasahi gāthāhi sambhinnamariyādaṃ, tassa vippaṭipattiyā devādīnaṃ pakkandanādidīpanatthañca dassetvā desanaṃ niṭṭhāpesi. Brāhmaṇacaṇḍālo pana idha avuttoyeva. Kasmā? Yasmā vipattiyā akāraṇaṃ. Brāhmaṇadhammasampattiyā hi brahmasamadevasamamariyādā kāraṇaṃ honti, vipattiyā sambhinnamariyādo. Ayaṃ pana doṇasutte (a. ni. 5.192) vuttappakāro brāhmaṇacaṇḍālo brāhmaṇadhammavipattiyāpi akāraṇaṃ. Kasmā? Vipanne dhamme uppannattā. Tasmā taṃ adassetvāva desanaṃ niṭṭhāpesi. Etarahi pana sopi brāhmaṇacaṇḍālo dullabho. Evamayaṃ brāhmaṇānaṃ dhammo vinaṭṭho. Tenevāha doṇo brāhmaṇo – ‘‘evaṃ sante mayaṃ, bho gotama, brāhmaṇacaṇḍālampi na pūremā’’ti. Sesamettha vuttanayameva.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya brāhmaṇadhammikasuttavaṇṇanā niṭṭhitā.

8. Dhammasutta-(nāvāsutta)-vaṇṇanā

319.Yasmāhi dhammanti dhammasuttaṃ, ‘‘nāvāsutta’’ntipi vuccati. Kā uppatti? Idaṃ suttaṃ āyasmantaṃ sāriputtattheraṃ ārabbha vuttaṃ. Ayamettha saṅkhepo, vitthāro pana dvinnaṃ aggasāvakānaṃ uppattito pabhuti veditabbo. Seyyathidaṃ – anuppanne kira bhagavati dve aggasāvakā ekaṃ asaṅkhyeyyaṃ kappasatasahassañca pāramiyo pūretvā devaloke nibbattā. Tesaṃ paṭhamo cavitvā rājagahassa avidūre upatissagāmo nāma brāhmaṇānaṃ bhogagāmo atthi, tattha saṭṭhiadhikapañcakoṭisatadhanavibhavassa gāmasāmino brāhmaṇassa rūpasārī nāma brāhmaṇī, tassā kucchiyaṃ paṭisandhiṃ aggahesi. Dutiyo tassevāvidūre kolitagāmo nāma brāhmaṇānaṃ bhogagāmo atthi. Tattha tathārūpavibhavasseva gāmasāmino brāhmaṇassa moggallānī nāma brāhmaṇī, tassā kucchiyaṃ taṃ divasameva paṭisandhiṃ aggahesi. Evaṃ tesaṃ ekadivasameva paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi. Ekadivaseyeva ca nesaṃ ekassa upatissagāme jātattā upatisso, ekassa kolitagāme jātattā kolitoti nāmamakaṃsu.

Te sahapaṃsuṃ kīḷantā sahāyakā anupubbena vuḍḍhiṃ pāpuṇiṃsu, ekamekassa ca pañcapañcamāṇavakasatāni parivārā ahesuṃ. Te uyyānaṃ vā nadītitthaṃ vā gacchantā saparivārāyeva gacchanti. Eko pañcahi suvaṇṇasivikāsatehi, dutiyo pañcahi ājaññarathasatehi. Tadā ca rājagahe kālānukālaṃ giraggasamajjo nāma hoti. Sāyanhasamaye nagaravemajjhe yattha sakalaaṅgamagadhavāsino abhiññātā khattiyakumārādayo sannipatitvā supaññattesu mañcapīṭhādīsu nisinnā samajjavibhūtiṃ passanti. Atha te sahāyakā tena parivārena saddhiṃ tattha gantvā paññattāsanesu nisīdiṃsu. Tato upatisso samajjavibhūtiṃ passanto mahājanakāyaṃ sannipatitaṃ disvā ‘‘ettako janakāyo vassasataṃ appatvāva marissatī’’ti cintesi. Tassa maraṇaṃ āgantvā nalāṭante patiṭṭhitaṃ viya ahosi, tathā kolitassa. Tesaṃ anekappakāresu naṭesu naccantesu dassanamattepi cittaṃ na nami, aññadatthu saṃvegoyeva udapādi.

Atha vuṭṭhite samajje pakkantāya parisāya sakaparivārena pakkantesu tesu sahāyesu kolito upatissaṃ pucchi – ‘‘kiṃ, samma, nāṭakādidassanena tava pamodanamattampi nāhosī’’ti? So tassa taṃ pavattiṃ ārocetvā tampi tatheva paṭipucchi. Sopi tassa attano pavattiṃ ārocetvā ‘‘ehi, samma, pabbajitvā amataṃ gavesāmā’’ti āha. ‘‘Sādhu sammā’’ti upatisso taṃ sampaṭicchi. Tato dvepi janā taṃ sampattiṃ chaḍḍetvā punadeva rājagahamanuppattā. Tena ca samayena rājagahe sañcayo nāma paribbājako paṭivasati. Te tassa santike pañcahi māṇavakasatehi saddhiṃ pabbajitvā katipāheneva tayo vede sabbañca paribbājakasamayaṃ uggahesuṃ. Te tesaṃ satthānaṃ ādimajjhapariyosānaṃ upaparikkhantā pariyosānaṃ adisvā ācariyaṃ pucchiṃsu – ‘‘imesaṃ satthānaṃ ādimajjhaṃ dissati, pariyosānaṃ pana na dissati ‘idaṃ nāma imehi satthehi pāpuṇeyyāti, yato uttari pāpuṇitabbaṃ natthī’’’ti. Sopi āha – ‘‘ahampi tesaṃ tathāvidhaṃ pariyosānaṃ na passāmī’’ti. Te āhaṃsu – ‘‘tena hi mayaṃ imesaṃ pariyosānaṃ gavesāmā’’ti. Te ācariyo ‘‘yathāsukhaṃ gavesathā’’ti āha. Evaṃ te tena anuññātā amataṃ gavesamānā āhiṇḍantā jambudīpe pākaṭā ahesuṃ. Tehi khattiyapaṇḍitādayo pañhaṃ puṭṭhā uttaruttariṃ na sampāyanti. ‘‘Upatisso kolito’’ti vutte pana ‘‘ke ete, na kho mayaṃ jānāmā’’ti bhaṇantā natthi, evaṃ vissutā ahesuṃ.

Evaṃ tesu amatapariyesanaṃ caramānesu amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahamanuppatto. Te ca paribbājakā sakalajambudīpaṃ caritvā tiṭṭhatu amataṃ, antamaso pariyosānapañhavissajjanamattampi alabhantā punadeva rājagahaṃ agamaṃsu. Atha kho āyasmā assaji pubbaṇhasamayaṃ nivāsetvāti yāva tesaṃ pabbajjā, tāva sabbaṃ pabbajjākkhandhake (mahāva. 60) āgatanayeneva vitthārato daṭṭhabbaṃ.

Evaṃ pabbajitesu tesu dvīsu sahāyakesu āyasmā sāriputto aḍḍhamāsena sāvakapāramīñāṇaṃ sacchākāsi. So yadā assajittherena saddhiṃ ekavihāre vasati, tadā bhagavato upaṭṭhānaṃ gantvā anantaraṃ therassa upaṭṭhānaṃ gacchati ‘‘pubbācariyo me ayamāyasmā, etamahaṃ nissāya bhagavato sāsanaṃ aññāsi’’nti gāravena. Yadā pana assajittherena saddhiṃ ekavihāre na vasati, tadā yassaṃ disāyaṃ thero vasati, taṃ disaṃ oloketvā pañcapatiṭṭhitena vanditvā añjaliṃ paggayha namassati. Taṃ disvā keci bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘sāriputto aggasāvako hutvā disaṃ namassati, ajjāpi maññe brāhmaṇadiṭṭhi appahīnā’’ti. Atha bhagavā dibbāya sotadhātuyā taṃ kathāsallāpaṃ sutvā paññattavarabuddhāsane nisinnaṃyeva attānaṃ dassento bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti ? Te taṃ pavattiṃ ācikkhiṃsu. Tato bhagavā ‘‘na, bhikkhave, sāriputto disaṃ namassati, yaṃ nissāya sāsanaṃ aññāsi, taṃ attano ācariyaṃ vandati namassati sammāneti, ācariyapūjako, bhikkhave, sāriputto’’ti vatvā tattha sannipatitānaṃ dhammadesanatthaṃ imaṃ suttamabhāsi.

Tattha yasmā hi dhammaṃ puriso vijaññāti yato puggalā piṭakattayappabhedaṃ pariyattidhammaṃ vā, pariyattiṃ sutvā adhigantabbaṃ navalokuttarappabhedaṃ paṭivedhadhammaṃ vā puriso vijaññā jāneyya vedeyya. ‘‘Yassā’’tipi pāṭho, so evattho. Indaṃva naṃ devatā pūjayeyyāti yathā sakkaṃ devānamindaṃ dvīsu devalokesu devatā pūjenti, evaṃ so puggalo taṃ puggalaṃ kālasseva vuṭṭhāya upāhanaomuñcanādiṃ sabbaṃ vattapaṭivattaṃ karonto pūjeyya sakkareyya garukareyya. Kiṃ kāraṇaṃ? So pūjito…pe… pātukaroti dhammaṃ, so ācariyo evaṃ pūjito tasmiṃ antevāsimhi pasannacitto pariyattipaṭivedhavasena bahussuto desanāvaseneva pariyattidhammañca, desanaṃ sutvā yathānusiṭṭhaṃ paṭipattiyā adhigantabbaṃ paṭivedhadhammañca pātukaroti deseti, desanāya vā pariyattidhammaṃ, upamāvasena attanā adhigatapaṭivedhadhammaṃ pātukaroti.

320.Tadaṭṭhikatvāna nisamma dhīroti evaṃ pasannena ācariyena pātukataṃ dhammaṃ aṭṭhikatvāna suṇitvā upadhāraṇasamatthatāya dhīro puriso. Dhammānudhammaṃ paṭipajjamānoti lokuttaradhammassa anulomattā anudhammabhūtaṃ vipassanaṃ bhāvayamāno. Viññū vibhāvī nipuṇo ca hotīti viññutāsaṅkhātāya paññāya adhigamena viññū, vibhāvetvā paresampi pākaṭaṃ katvā ñāpanasamatthatāya vibhāvī, paramasukhumatthapaṭivedhatāya nipuṇo ca hoti. Yo tādisaṃ bhajati appamattoti yo tādisaṃ pubbe vuttappakāraṃ bahussutaṃ appamatto tappasādanaparo hutvā bhajati.

321. Evaṃ paṇḍitācariyasevanaṃ pasaṃsitvā idāni bālācariyasevanaṃ nindanto ‘‘khuddañca bāla’’nti imaṃ gāthamāha. Tattha khuddanti khuddena kāyakammādinā samannāgataṃ, paññābhāvato bālaṃ. Anāgatatthanti anadhigatapariyattipaṭivedhatthaṃ. Usūyakanti issāmanakatāya antevāsikassa vuḍḍhiṃ asahamānaṃ. Sesamettha pākaṭameva padato. Adhippāyato pana yo bahucīvarādilābhī ācariyo antevāsikānaṃ cīvarādīni na sakkoti dātuṃ, dhammadāne pana aniccadukkhānattavacanamattampi na sakkoti. Etehi khuddatādidhammehi samannāgatattā taṃ khuddaṃ bālaṃ anāgatatthaṃ usūyakaṃ ācariyaṃ upasevamāno ‘‘pūtimacchaṃ kusaggenā’’ti (itivu. 76; jā. 1.15.183) vuttanayena sayampi bālo hoti. Tasmā idha sāsane kiñci appamattakampi pariyattidhammaṃ paṭivedhadhammaṃ vā avibhāvayitvā ca avijānitvā ca yassa dhammesu kaṅkhā, taṃ ataritvā maraṇaṃ upetīti evamassa attho veditabbo.

322-3. Idāni tassevatthassa pākaṭakaraṇatthaṃ ‘‘yathā naro’’ti gāthādvayamāha. Tattha āpaganti nadiṃ. Mahodakanti bahuudakaṃ. Salilanti ito cito ca gataṃ, vitthiṇṇanti vuttaṃ hoti. ‘‘Sarita’’ntipi pāṭho, so evattho. Sīghasotanti hārahārikaṃ, vegavatinti vuttaṃ hoti. Kiṃ soti ettha ‘‘so vuyhamāno’’ti iminā ca sokārena tassa narassa niddiṭṭhattā nipātamatto sokāro. Kiṃ sūti vuttaṃ hoti yathā ‘‘na bhavissāmi nāma so, vinassissāmi nāma so’’ti. Dhammanti pubbe vuttaṃ duvidhameva. Anisāmayatthanti anisāmetvā atthaṃ. Sesamettha pākaṭameva padato.

Adhippāyato pana yathā yo kocideva naro vuttappakāraṃ nadiṃ otaritvā tāya nadiyā vuyhamāno anusotagāmī sotameva anugacchanto pare pāratthike kiṃ sakkhati pāraṃ netuṃ. ‘‘Sakkatī’’tipi pāṭho. Tatheva duvidhampi dhammaṃ attano paññāya avibhāvayitvā bahussutānañca santike atthaṃ anisāmetvā sayaṃ avibhāvitattā ajānanto anisāmitattā ca avitiṇṇakaṅkho pare kiṃ sakkhati nijjhāpetuṃ pekkhāpetunti evamettha attho daṭṭhabbo. ‘‘So vata, cunda, attanā palipapalipanno’’tiādikañcettha (ma. ni. 1.87) suttapadaṃ anussaritabbaṃ.

324-5. Evaṃ bālasevanāya bālassa paraṃ nijjhāpetuṃ asamatthatāya pākaṭakaraṇatthaṃ upamaṃ vatvā idāni ‘‘yo tādisaṃ bhajati appamatto’’ti ettha vuttassa paṇḍitassa pare nijjhāpetuṃ samatthatāya pākaṭakaraṇatthaṃ ‘‘yathāpi nāva’’nti gāthādvayamāha. Tattha phiyenāti dabbipadarena. Rittenāti veḷudaṇḍena. Tatthāti tassaṃ nāvāyaṃ. Tatrūpayaññūti tassā nāvāya āharaṇapaṭiharaṇādiupāyajānanena maggapaṭipādanena upāyaññū. Sikkhitasikkhatāya sukusalahatthatāya ca kusalo. Uppannupaddavapaṭikārasamatthatāya mutīmāVedagūti vedasaṅkhātehi catūhi maggañāṇehi gato. Bhāvitattoti tāyeva maggabhāvanāya bhāvitacitto. Bahussutoti pubbe vuttanayeneva. Avedhadhammoti aṭṭhahi lokadhammehi akampaniyasabhāvo. Sotāvadhānūpanisūpapanneti sotaodahanena ca maggaphalānaṃ upanissayena ca upapanne. Sesaṃ uttānapadatthameva. Adhippāyayojanāpi sakkā purimanayeneva jānitunti na vitthāritā.

326. Evaṃ paṇḍitassa pare nijjhāpetuṃ samatthabhāvapākaṭakaraṇatthaṃ upamaṃ vatvā tassā paṇḍitasevanāya niyojento ‘‘tasmā have’’ti imaṃ avasānagāthamāha. Tatrāyaṃ saṅkhepattho – yasmā upanissayasampannā paṇḍitasevanena visesaṃ pāpuṇanti, tasmā have sappurisaṃ bhajetha. Kīdisaṃ sappurisaṃ bhajetha? Medhāvinañceva bahussutañca, paññāsampattiyā ca medhāvinaṃ vuttappakārasutadvayena ca bahussutaṃ. Tādisañhi bhajamāno tena bhāsitassa dhammassa aññāya atthaṃ evaṃ ñatvā ca yathānusiṭṭhaṃ paṭipajjamāno tāya paṭipattiyā paṭivedhavasena viññātadhammo so maggaphalanibbānappabhedaṃ lokuttarasukhaṃ labhetha adhigaccheyya pāpuṇeyyāti arahattanikūṭena desanaṃ samāpesīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya dhammasuttavaṇṇanā niṭṭhitā.

9. Kiṃsīlasuttavaṇṇanā

327.Kiṃsīloti kiṃsīlasuttaṃ. Kā uppatti? Āyasmato sāriputtassa gihisahāyako eko therasseva pituno vaṅgantabrāhmaṇassa sahāyassa brāhmaṇassa putto saṭṭhikoṭiadhikaṃ pañcasatakoṭidhanaṃ pariccajitvā āyasmato sāriputtattherassa santike pabbajitvā sabbaṃ buddhavacanaṃ pariyāpuṇi. Tassa thero bahuso ovaditvā kammaṭṭhānamadāsi, so tena visesaṃ nādhigacchati. Tato thero ‘‘buddhaveneyyo eso’’ti ñatvā taṃ ādāya bhagavato santikaṃ gantvā taṃ bhikkhuṃ ārabbha puggalaṃ aniyametvā ‘‘kiṃsīlo’’ti pucchi. Athassa bhagavā tato paraṃ abhāsi. Tattha kiṃsīloti kīdisena vārittasīlena samannāgato, kīdisapakatiko vā. Kiṃsamācāroti kīdisena cārittena yutto. Kāni kammānibrūhayanti kāni kāyakammādīni vaḍḍhento. Naro sammā niviṭṭhassāti abhirato naro sāsane sammā patiṭṭhito bhaveyya. Uttamatthañca pāpuṇeti sabbatthānaṃ uttamaṃ arahattañca pāpuṇeyyāti vuttaṃ hoti.

328. Tato bhagavā ‘‘sāriputto aḍḍhamāsūpasampanno sāvakapāramippatto, kasmā ādikammikaputhujjanapañhaṃ pucchatī’’ti āvajjento ‘‘saddhivihārikaṃ ārabbhā’’ti ñatvā pucchāya vuttaṃ cārittasīlaṃ avibhajitvāva tassa sappāyavasena dhammaṃ desento ‘‘vuḍḍhāpacāyī’’tiādimāha.

Tattha paññāvuḍḍho, guṇavuḍḍho, jātivuḍḍho, vayovuḍḍhoti cattāro vuḍḍhā. Jātiyā hi daharopi bahussuto bhikkhu appassutamahallakabhikkhūnamantare bāhusaccapaññāya vuḍḍhattā paññāvuḍḍho. Tassa hi santike mahallakabhikkhūpi buddhavacanaṃ pariyāpuṇanti, ovādavinicchayapañhavissajjanāni ca paccāsīsanti. Tathā daharopi bhikkhu adhigamasampanno guṇavuḍḍho nāma. Tassa hi ovāde patiṭṭhāya mahallakāpi vipassanāgabbhaṃ gahetvā arahattaphalaṃ pāpuṇanti. Tathā daharopi rājā khattiyo muddhāvasitto brāhmaṇo vā sesajanassa vandanārahato jātivuḍḍho nāma. Sabbo pana paṭhamajāto vayovuḍḍho nāma. Tattha yasmā paññāya sāriputtattherassa sadiso natthi ṭhapetvā bhagavantaṃ, tathā guṇenapi aḍḍhamāsena sabbasāvakapāramīñāṇassa paṭividdhattā. Jātiyāpi so brāhmaṇamahāsālakule uppanno, tasmā tassa bhikkhuno vayena samānopi so imehi tīhi kāraṇehi vuḍḍho. Imasmiṃ panatthe paññāguṇehi eva vuḍḍhabhāvaṃ sandhāya bhagavā āha – ‘‘vuḍḍhāpacāyī’’ti. Tasmā tādisānaṃ vuḍḍhānaṃ apacitikaraṇena vuḍḍhāpacāyī, tesameva vuḍḍhānaṃ lābhādīsu usūyavigamena anusūyako ca siyāti ayamādipādassa attho.

Kālaññū cassāti ettha pana rāge uppanne tassa vinodanatthāya garūnaṃ dassanaṃ gacchantopi kālaññū, dose… mohe… kosajje uppanne tassa vinodanatthāya garūnaṃ dassanaṃ gacchantopi kālaññū, yato evaṃ kālaññū ca assa garūnaṃ dassanāya. Dhammiṃ kathanti samathavipassanāyuttaṃ. Erayitanti vuttaṃ. Khaṇaññūti tassā kathāya khaṇavedī, dullabho vā ayaṃ īdisāya kathāya savanakkhaṇoti jānanto. Suṇeyya sakkaccāti taṃ kathaṃ sakkaccaṃ suṇeyya. Na kevalañca tameva, aññānipi buddhaguṇādipaṭisaṃyuttāni subhāsitāni sakkaccameva suṇeyyāti attho.

329. ‘‘Kālaññū cassa garūnaṃ dassanāyā’’ti ettha vuttanayañca attano uppannarāgādivinodanakālaṃ ñatvāpi garūnaṃ santikaṃ gacchanto kālena gacche garūnaṃsakāsaṃ, ‘‘ahaṃ kammaṭṭhāniko dhutaṅgadharo cā’’ti katvā na cetiyavandanabodhiyaṅgaṇabhikkhācāramaggaatimajjhanhikavelādīsu yattha katthaci ṭhitamācariyaṃ disvā paripucchanatthāya upasaṅkameyya, sakasenāsane pana attano āsane nisinnaṃ vūpasantadarathaṃ sallakkhetvā kammaṭṭhānādividhipucchanatthaṃ upasaṅkameyyāti attho. Evaṃ upasaṅkamantopi ca thambhaṃ niraṃkatvā nivātavutti thaddhabhāvakaraṃ mānaṃ vināsetvā nīcavutti pādapuñchanacoḷakachinnavisāṇusabhauddhatadāṭhasappasadiso hutvā upasaṅkameyya. Atha tena garunā vuttaṃ atthaṃ dhammaṃ…pe… samācare ca. Atthanti bhāsitatthaṃ. Dhammanti pāḷidhammaṃ. Saṃyamanti sīlaṃ. Brahmacariyanti avasesasāsanabrahmacariyaṃ. Anussare ceva samācare cāti atthaṃ kathitokāse anussareyya, dhammaṃ saṃyamaṃ brahmacariyaṃ kathitokāse anussareyya, anussaraṇamatteneva ca atussanto taṃ sabbampi samācare samācareyya samādāya vatteyya. Tāsaṃ kathānaṃ attani pavattane ussukkaṃ kareyyāti attho. Evaṃ karonto hi kiccakaro hoti.

330. Tato parañca dhammārāmo dhammarato dhamme ṭhito dhammavinicchayaññū bhaveyya. Sabbapadesu cettha dhammoti samathavipassanā, ārāmo ratīti ekova attho, dhamme ārāmo assāti dhammārāmo. Dhamme rato, na aññaṃ pihetīti dhammaratoDhamme ṭhito dhammaṃ vattanato. Dhammavinicchayaṃ jānāti ‘‘idaṃ udayañāṇaṃ idaṃ vayañāṇa’’nti dhammavinicchayaññū, evarūpo assa. Atha yāyaṃ rājakathāditiracchānakathā taruṇavipassakassa bahiddhārūpādīsu abhinandanuppādanena taṃ samathavipassanādhammaṃ sandūseti, tasmā ‘‘dhammasandosavādo’’ti vuccati, taṃ nevācare dhammasandosavādaṃ, aññadatthu āvāsagocarādisappāyāni sevanto tacchehi nīyetha subhāsitehi. Samathavipassanāpaṭisaṃyuttānevettha tacchāni, tathārūpehi subhāsitehi nīyetha nīyeyya, kālaṃ khepeyyāti attho.

331. Idāni ‘‘dhammasandosavāda’’nti ettha atisaṅkhepena vuttaṃ samathavipassanāyuttassa bhikkhuno upakkilesaṃ pākaṭaṃ karonto tadaññenapi upakkilesena saddhiṃ ‘‘hassaṃ jappa’’nti imaṃ gāthamāha. Hāsantipi pāṭho. Vipassakena hi bhikkhunā hasanīyasmiṃ vatthusmiṃ sitamattameva kātabbaṃ, niratthakakathājappo na bhāsitabbo, ñātibyasanādīsu paridevo na kātabbo, khāṇukaṇṭakādimhi manopadoso na uppādetabbo. Māyākatanti vuttā māyā, tividhaṃ kuhanaṃ, paccayesu giddhi, jātiādīhi māno, paccanīkasātatāsaṅkhāto sārambho, pharusavacanalakkhaṇaṃ kakkasaṃ, rāgādayo kasāvā, adhimattataṇhālakkhaṇā mucchāti ime ca dosā sukhakāmena aṅgārakāsu viya, sucikāmena gūthaṭhānaṃ viya, jīvitukāmena āsivisādayo viya ca pahātabbā. Hitvā ca ārogyamadādivigamā vītamadena cittavikkhepābhāvā ṭhitattena caritabbaṃ. Evaṃ paṭipanno hi sabbupakkilesaparisuddhāya bhāvanāya na cirasseva arahattaṃ pāpuṇāti. Tenāha bhagavā – ‘‘hassaṃ jappaṃ…pe… ṭhitatto’’ti.

332. Idāni yvāyaṃ ‘‘hassaṃ jappa’’ntiādinā nayena upakkileso vutto, tena samannāgato bhikkhu yasmā sāhaso hoti avīmaṃsakārī, ratto rāgavasena duṭṭho dosavasena gacchati, pamatto ca hoti kusalānaṃ dhammānaṃ bhāvanāya asātaccakārī, tathārūpassa ca ‘‘suṇeyya sakkacca subhāsitānī’’tiādinā nayena vutto ovādo niratthako, tasmā imassa saṃkilesassa puggalādhiṭṭhānāya desanāya sutādivuddhipaṭipakkhabhāvaṃ dassento ‘‘viññātasārānī’’ti imaṃ gāthamāha.

Tassattho – yāni hetāni samathavipassanāpaṭisaṃyuttāni subhāsitāni, tesaṃ vijānanaṃ sāro. Yadi viññātāni sādhu, atha saddamattameva gahitaṃ, na kiñci kataṃ hoti, yena etāni sutamayena ñāṇena viññāyanti, taṃ sutaṃ, etañca sutamayañāṇaṃ viññātasamādhisāraṃ, tesu viññātesu dhammesu yo samādhi cittassāvikkhepo tathattāya paṭipatti, ayamassa sāro. Na hi vijānanamatteneva koci attho sijjhati. Yo panāyaṃ naro rāgādivasena vattanato sāhaso, kusalānaṃ dhammānaṃ bhāvanāya asātaccakāritāya pamatto, so saddamattaggāhīyeva hoti. Tena tassa atthavijānanābhāvato sā subhāsitavijānanapaññā ca, tathattāya paṭipattiyā abhāvato sutañca na vaḍḍhatīti.

333. Evaṃ pamattānaṃ sattānaṃ paññāparihāniṃ sutaparihāniñca dassetvā idāni appamattānaṃ tadubhayasārādhigamaṃ dassento āha – ‘‘dhamme ca ye…pe… sāramajjhagū’’ti. Tattha ariyappavedito dhammo nāma samathavipassanādhammo. Ekopi hi buddho samathavipassanādhammaṃ adesetvā parinibbuto nāma natthi. Tasmā etasmiṃ dhamme ca ye ariyappavediteratā niratā appamattā sātaccānuyogino, anuttarā te vacasā manasā kammunā ca, te catubbidhena vacīsucaritena tividhena manosucaritena tividhena kāyasucaritena ca samannāgatattā vacasā manasā kammunā ca anuttarā, avasesasattehi asamā aggāvisiṭṭhā. Ettāvatā saddhiṃ pubbabhāgasīlena ariyamaggasampayuttaṃ sīlaṃ dasseti. Evaṃ parisuddhasīlā te santisoraccasamādhisaṇṭhitā, sutassa paññāya ca sāramajjhagū, ye ariyappavedite dhamme ratā, te na kevalaṃ vācādīhi anuttarā honti, apica kho pana santisoracce samādhimhi ca saṇṭhitā hutvā sutassa paññāya ca sāramajjhagū adhigatā icceva veditabbā. Āsaṃsāyaṃ bhūtavacanaṃ. Tattha santīti nibbānaṃ, soraccanti sundare ratabhāvena yathābhūtapaṭivedhikā paññā, santiyā soraccanti santisoraccaṃ, nibbānārammaṇāya maggapaññāyetaṃ adhivacanaṃ. Samādhīti taṃsampayuttova maggasamādhi. Saṇṭhitāti tadubhaye patiṭṭhitā. Sutapaññānaṃ sāraṃ nāma arahattaphalavimutti. Vimuttisārañhi idaṃ brahmacariyaṃ.

Evamettha bhagavā dhammena pubbabhāgapaṭipadaṃ, ‘‘anuttarā vacasā’’tiādīhi sīlakkhandhaṃ, santisoraccasamādhīhi paññākkhandhasamādhikkhandheti tīhipi imehi khandhehi aparabhāgapaṭipadañca dassetvā sutapaññāsārena akuppavimuttiṃ dassento arahattanikūṭena desanaṃ samāpesi. Desanāpariyosāne ca so bhikkhu sotāpattiphalaṃ patvā puna na cirasseva aggaphale arahatte patiṭṭhāsīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya kiṃsīlasuttavaṇṇanā niṭṭhitā.

10. Uṭṭhānasuttavaṇṇanā

334.Uṭṭhahathāti uṭṭhānasuttaṃ. Kā uppatti? Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharanto rattiṃ jetavanavihāre vasitvā pubbaṇhasamayaṃ bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā pācīnadvārena nagarā nikkhamitvā migāramātupāsādaṃ agamāsi divāvihāratthāya. Āciṇṇaṃ kiretaṃ bhagavato rattiṃ jetavanavihāre vasitvā migāramātupāsāde divāvihārūpagamanaṃ, rattiñca migāramātupāsāde vasitvā jetavane divāvihārūpagamanaṃ. Kasmā? Dvinnaṃ kulānaṃ anuggahatthāya mahāpariccāgaguṇaparidīpanatthāya ca. Migāramātupāsādassa ca heṭṭhā pañca kūṭāgāragabbhasatāni honti, yesu pañcasatā bhikkhū vasanti. Tattha yadā bhagavā heṭṭhāpāsāde vasati, tadā bhikkhū bhagavato gāravena uparipāsādaṃ nāruhanti. Taṃ divasaṃ pana bhagavā uparipāsāde kūṭāgāragabbhaṃ pāvisi, tena heṭṭhāpāsāde pañcapi gabbhasatāni pañcasatā bhikkhū pavisiṃsu. Te ca sabbeva navā honti adhunāgatā imaṃ dhammavinayaṃ uddhatā unnaḷā pākatindriyā. Te pavisitvā divāseyyaṃ supitvā sāyaṃ uṭṭhāya mahātale sannipatitvā ‘‘ajja bhattagge tuyhaṃ kiṃ ahosi, tvaṃ kattha agamāsi, ahaṃ āvuso kosalarañño gharaṃ, ahaṃ anāthapiṇḍikassa, tattha evarūpo ca evarūpo ca bhojanavidhi ahosī’’ti nānappakāraṃ āmisakathaṃ kathentā uccāsaddamahāsaddā ahesuṃ.

Bhagavā taṃ saddaṃ sutvā ‘‘ime mayā saddhiṃ vasantāpi evaṃ pamattā, aho ayuttakārino’’ti mahāmoggallānattherassa āgamanaṃ cintesi. Tāvadeva āyasmā mahāmoggallāno bhagavato cittaṃ ñatvā iddhiyā āgamma pādamūle vandamānoyeva ahosi. Tato naṃ bhagavā āmantesi – ‘‘ete te, moggallāna, sabrahmacārino pamattā, sādhu ne saṃvejehī’’ti. ‘‘Evaṃ bhante’’ti kho so āyasmā mahāmoggallāno bhagavato paṭissuṇitvā tāvadeva āpokasiṇaṃ samāpajjitvā karīsabhūmiyaṃ ṭhitaṃ mahāpāsādaṃ nāvaṃ viya mahāvāto pādaṅguṭṭhakena kampesi saddhiṃ patiṭṭhitapathavippadesena. Atha te bhikkhū bhītā vissaraṃ karontā sakasakacīvarāni chaḍḍetvā catūhi dvārehi nikkhamiṃsu. Bhagavā tesaṃ attānaṃ dassento aññena dvārena gandhakuṭiṃ pavisanto viya ahosi, te bhagavantaṃ disvā vanditvā aṭṭhaṃsu . Bhagavā ‘‘kiṃ, bhikkhave, bhītatthā’’ti pucchi, te ‘‘ayaṃ, bhante, migāramātupāsādo kampito’’ti āhaṃsu . ‘‘Jānātha, bhikkhave, kenā’’ti? ‘‘Na jānāma, bhante’’ti. Atha bhagavā ‘‘tumhādisānaṃ, bhikkhave, muṭṭhassatīnaṃ asampajānānaṃ pamādavihārīnaṃ saṃvegajananatthaṃ moggallānena kampito’’ti vatvā tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ suttamabhāsi.

Tattha uṭṭhahathāti āsanā uṭṭhahatha ghaṭatha vāyamatha, mā kusītā hotha. Nisīdathāti pallaṅkaṃ ābhujitvā kammaṭṭhānānuyogatthāya nisīdatha. Ko attho supitena voti ko tumhākaṃ anupādāparinibbānatthāya pabbajitānaṃ supitena attho. Na hi sakkā supantena koci attho pāpuṇituṃ. Āturānañhi kā niddā, sallaviddhāna ruppatanti yatra ca nāma appakepi sarīrappadese uṭṭhitena cakkhurogādinā rogena āturānaṃ ekadvaṅgulamattampi paviṭṭhena ayasallaaṭṭhisalladantasallavisāṇasallakaṭṭhasallānaṃ aññatarena sallena ruppamānānaṃ manussānaṃ niddā natthi, tattha tumhākaṃ sakalacittasarīrasantānaṃ bhañjitvā uppannehi nānappakārakilesarogehi āturānañhi kā niddā rāgasallādīhi ca pañcahi sallehi antohadayaṃ pavisiya viddhattā sallaviddhānaṃ ruppataṃ.

335. Evaṃ vatvā puna bhagavā bhiyyosomattāya te bhikkhū ussāhento saṃvejento ca āha – ‘‘uṭṭhahatha…pe… vasānuge’’ti. Tatrāyaṃ sādhippāyayojanā atthavaṇṇanā – evaṃ kilesasallaviddhānañhi vo, bhikkhave, kālo pabujjhituṃ. Kiṃ kāraṇaṃ? Maṇḍapeyyamidaṃ, bhikkhave, brahmacariyaṃ, satthā sammukhībhūto, ito pubbe pana vo dīgharattaṃ suttaṃ, girīsu suttaṃ, nadīsu suttaṃ, samesu suttaṃ, visamesu suttaṃ, rukkhaggesupi suttaṃ adassanā ariyasaccānaṃ, tasmā tassā niddāya antakiriyatthaṃ uṭṭhahatha nisīdatha daḷhaṃ sikkhatha santiyā.

Tattha purimapādassattho vuttanayo eva. Dutiyapāde pana santīti tisso santiyo – accantasanti, tadaṅgasanti, sammutisantīti, nibbānavipassanādiṭṭhigatānametaṃ adhivacanaṃ. Idha pana accantasanti nibbānamadhippetaṃ, tasmā nibbānatthaṃ daḷhaṃ sikkhatha, asithilaparakkamā hutvā sikkhathāti vuttaṃ hoti. Kiṃ kāraṇaṃ? Mā vo pamatte viññāya, maccurājā amohayittha vasānuge, mā tumhe ‘‘pamattā ete’’ti evaṃ ñatvā maccurājapariyāyanāmo māro vasānuge amohayittha, yathā tassa vasaṃ gacchatha, evaṃ vasānuge karonto mā amohayitthāti vuttaṃ hoti.

336. Yato tassa vasaṃ anupagacchantā yāya devā manussā ca…pe… samappitā, yāya devā ca manussā ca atthikā rūpasaddagandharasaphoṭṭhabbatthikā, taṃ rūpādiṃ sitā nissitā allīnā hutvā tiṭṭhanti, taratha samatikkamatha etaṃ nānappakāresu visayesu visaṭavitthiṇṇavisālattā visattikaṃ bhavabhogataṇhaṃ. Khaṇo vo mā upaccagā, ayaṃ tumhākaṃ samaṇadhammakaraṇakkhaṇo mā atikkami. Yesañhi ayamevarūpo khaṇo atikkamati, ye ca imaṃ khaṇaṃ atikkamanti, te khaṇātītā hi socanti nirayamhi samappitā, nirassādaṭṭhena nirayasaññite catubbidhepi apāye patiṭṭhitā ‘‘akataṃ vata no kalyāṇa’’ntiādinā nayena socanti.

337. Evaṃ bhagavā te bhikkhū ussāhetvā saṃvejetvā ca idāni tesaṃ taṃ pamādavihāraṃ vigarahitvā sabbeva te appamāde niyojento ‘‘pamādo rajo’’ti imaṃ gāthamāha. Tattha pamādoti saṅkhepato sativippavāso, so cittamalinaṭṭhena rajo. Taṃ pamādamanupatito pamādānupatito, pamādānupatitattā aparāparuppanno pamādo eva, sopi rajo. Na hi kadāci pamādo nāma arajo atthi. Tena kiṃ dīpeti? Mā tumhe ‘‘daharā tāva mayaṃ pacchā jānissāmā’’ti vissāsamāpajjittha. Daharakālepi hi pamādo rajo, majjhimakālepi therakālepi pamādānupatitattā mahārajo saṅkārakūṭo eva hoti, yathā ghare ekadvedivasiko rajo rajo eva, vaḍḍhamāno pana gaṇavassiko saṅkārakūṭo eva hoti. Evaṃ santepi pana paṭhamavaye buddhavacanaṃ pariyāpuṇitvā itaravayesu samaṇadhammaṃ karonto, paṭhamavaye vā pariyāpuṇitvā majjhimavaye suṇitvā pacchimavaye samaṇadhammaṃ karontopi bhikkhu pamādavihārī na hoti appamādānulomapaṭipadaṃ paṭipannattā. Yo pana sabbavayesu pamādavihārī divāseyyaṃ āmisakathañca anuyutto, seyyathāpi tumhe, tasseva so paṭhamavaye pamādo rajo, itaravayesu pamādānupatito mahāpamādo ca mahārajo evāti.

Evaṃ tesaṃ pamādavihāraṃ vigarahitvā appamāde niyojento āha – ‘‘appamādena vijjāya, abbahe sallamattano’’ti, tassattho – yasmā evameso sabbadāpi pamādo rajo, tasmā satiavippavāsasaṅkhātena appamādena āsavānaṃ khayañāṇasaṅkhātāya ca vijjāya paṇḍito kulaputto uddhare attano hadayanissitaṃ rāgādipañcavidhaṃ sallanti arahattanikūṭena desanaṃ samāpesi. Desanāpariyosāne saṃvegamāpajjitvā tameva dhammadesanaṃ manasi karitvā paccavekkhamānā vipassanaṃ ārabhitvā pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya uṭṭhānasuttavaṇṇanā niṭṭhitā.

11. Rāhulasuttavaṇṇanā

338.Kacciabhiṇhasaṃvāsāti rāhulasuttaṃ. Kā uppatti? Bhagavā sammāsambodhiṃ abhisambujjhitvā bodhimaṇḍato anupubbena kapilavatthuṃ gantvā tattha rāhulakumārena ‘‘dāyajjaṃ me samaṇa dehī’’ti dāyajjaṃ yācito sāriputtattheraṃ āṇāpesi – ‘‘rāhulakumāraṃ pabbājehī’’ti. Taṃ sabbaṃ khandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 105) vuttanayeneva gahetabbaṃ. Evaṃ pabbajitaṃ pana rāhulakumāraṃ vuḍḍhippattaṃ sāriputtattherova upasampādesi, mahāmoggallānatthero assa kammavācācariyo ahosi. Taṃ bhagavā ‘‘ayaṃ kumāro jātiādisampanno, so jātigottakulavaṇṇapokkharatādīni nissāya mānaṃ vā madaṃ vā mā akāsī’’ti daharakālato pabhuti yāva na ariyabhūmiṃ pāpuṇi, tāva ovadanto abhiṇhaṃ imaṃ suttamabhāsi. Tasmā cetaṃ suttapariyosānepi vuttaṃ ‘‘itthaṃ sudaṃ bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatī’’ti. Tattha paṭhamagāthāyaṃ ayaṃ saṅkhepattho ‘‘kacci tvaṃ, rāhula, abhiṇhaṃ saṃvāsahetu jātiādīnaṃ aññatarena vatthunā na paribhavasi paṇḍitaṃ, ñāṇapadīpassa dhammadesanāpadīpassa ca dhāraṇato ukkādhāro manussānaṃkacci apacito tayā, kacci niccaṃ pūjito tayā’’ti āyasmantaṃ sāriputtaṃ sandhāya bhaṇati.

339. Evaṃ vutte āyasmā rāhulo ‘‘nāhaṃ bhagavā nīcapuriso viya saṃvāsahetu mānaṃ vā madaṃ vā karomī’’ti dīpento imaṃ paṭigāthamāha ‘‘nāhaṃ abhiṇhasaṃvāsā’’ti. Sā uttānatthā eva.

340. Tato naṃ bhagavā uttariṃ ovadanto pañca kāmaguṇetiādikā avasesagāthāyo āha. Tattha yasmā pañca kāmaguṇā sattānaṃ piyarūpā piyajātikā ativiya sattehi icchitā patthitā , mano ca nesaṃ ramayanti, te cāyasmā rāhulo hitvā saddhāya gharā nikkhanto, na rājābhinīto, na corābhinīto, na iṇaṭṭo, na bhayaṭṭo, na jīvikāpakato, tasmā naṃ bhagavā ‘‘pañca kāmaguṇe hitvā, piyarūpe manorame, saddhāya gharā nikkhammā’’ti samuttejetvā imassa nekkhammassa patirūpāya paṭipattiyā niyojento āha – ‘‘dukkhassantakaro bhavā’’ti.

Tattha siyā ‘‘nanu cāyasmā dāyajjaṃ patthento balakkārena pabbājito, atha kasmā bhagavā āha – ‘saddhāya gharā nikkhammā’’’ti vuccate – nekkhammādhimuttattā. Ayañhi āyasmā dīgharattaṃ nekkhammādhimutto padumuttarasammāsambuddhassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā saṅkho nāma nāgarājā hutvā satta divase dānaṃ datvā tathābhāvaṃ patthetvā tato pabhuti patthanāsampanno abhinīhārasampanno satasahassakappe pāramiyo pūretvā antimabhavaṃ upapanno. Evaṃ nekkhammādhimuttatañcassa bhagavā jānāti. Tathāgatabalaññatarañhi etaṃ ñāṇaṃ. Tasmā āha – ‘‘saddhāya gharā nikkhammā’’ti. Atha vā dīgharattaṃ saddhāyeva gharā nikkhamma idāni dukkhassantakaro bhavāti ayamettha adhippāyo.

341. Idānissa ādito pabhuti vaṭṭadukkhassa antakiriyāya paṭipattiṃ dassetuṃ ‘‘mitte bhajassu kalyāṇe’’tiādimāha. Tattha sīlādīhi adhikā kalyāṇamittā nāma, te bhajanto himavantaṃ nissāya mahāsālā mūlādīhi viya sīlādīhi vaḍḍhati. Tenāha – ‘‘mitte bhajassu kalyāṇe’’ti. Pantañca sayanāsanaṃ, vivittaṃ appanigghosanti yañca sayanāsanaṃ pantaṃ dūraṃ vivittaṃ appākiṇṇaṃ appanigghosaṃ, yattha migasūkarādisaddena araññasaññā uppajjati, tathārūpaṃ sayanāsanañca bhajassu. Mattaññū hohi bhojaneti pamāṇaññū hohi, paṭiggahaṇamattaṃ paribhogamattañca jānāhīti attho. Tattha paṭiggahaṇamattaññunā deyyadhammepi appe dāyakepi appaṃ dātukāme appameva gahetabbaṃ, deyyadhamme appe dāyake pana bahuṃ dātukāmepi appameva gahetabbaṃ, deyyadhamme pana bahutare dāyakepi appaṃ dātukāme appameva gahetabbaṃ, deyyadhammepi bahutare dāyakepi bahuṃ dātukāme attano balaṃ jānitvā gahetabbaṃ. Apica mattāyeva vaṇṇitā bhagavatāti paribhogamattaññunā puttamaṃsaṃ viya akkhabbhañjanamiva ca yoniso manasi karitvā bhojanaṃ paribhuñjitabbanti.

342. Evamimāya gāthāya brahmacariyassa upakārabhūtāya kalyāṇamittasevanāya niyojetvā senāsanabhojanamukhena ca paccayaparibhogapārisuddhisīle samādapetvā idāni yasmā cīvarādīsu taṇhāya micchāājīvo hoti, tasmā taṃ paṭisedhetvā ājīvapārisuddhisīle samādapento ‘‘cīvare piṇḍapāte cā’’ti imaṃ gāthamāha. Tattha paccayeti gilānappaccaye. Etesūti etesu catūsu cīvarādīsu bhikkhūnaṃ taṇhuppādavatthūsu. Taṇhaṃ mākāsīti ‘‘hirikopīnapaṭicchādanādiatthameva te cattāro paccayā niccāturānaṃ purisānaṃ paṭikārabhūtā jajjaragharassevimassa atidubbalassa kāyassa upatthambhabhūtā’’tiādinā nayena ādīnavaṃ passanto taṇhaṃ mā janesi, ajanento anuppādento viharāhīti vuttaṃ hoti. Kiṃ kāraṇaṃ? Mālokaṃ punarāgami. Etesu hi taṇhaṃ karonto taṇhāya ākaḍḍhiyamāno punapi imaṃ lokaṃ āgacchati. So tvaṃ etesu taṇhaṃ mākāsi, evaṃ sante na puna imaṃ lokaṃ āgamissasīti.

Evaṃ vutte āyasmā rāhulo ‘‘cīvare taṇhaṃ mākāsīti maṃ bhagavā āhā’’ti cīvarapaṭisaṃyuttāni dve dhutaṅgāni samādiyi paṃsukūlikaṅgañca, tecīvarikaṅgañca. ‘‘Piṇḍapāte taṇhaṃ mākāsīti maṃ bhagavā āhā’’ti piṇḍapātapaṭisaṃyuttāni pañca dhutaṅgāni samādiyi – piṇḍapātikaṅgaṃ, sapadānacārikaṅgaṃ, ekāsanikaṅgaṃ, pattapiṇḍikaṅgaṃ, khalupacchābhattikaṅganti. ‘‘Senāsane taṇhaṃ mākāsīti maṃ bhagavā āhā’’ti senāsanapaṭisaṃyuttāni cha dhutaṅgāni samādiyi – āraññikaṅgaṃ, abbhokāsikaṅgaṃ, rukkhamūlikaṅgaṃ, yathāsanthatikaṅgaṃ, sosānikaṅgaṃ, nesajjikaṅganti. ‘‘Gilānappaccaye taṇhaṃ mākāsīti maṃ bhagavā āhā’’ti sabbappaccayesu yathālābhaṃ yathābalaṃ yathāsāruppanti tīhi santosehi santuṭṭho ahosi, yathā taṃ subbaco kulaputto padakkhiṇaggāhī anusāsaninti.

343. Evaṃ bhagavā āyasmantaṃ rāhulaṃ ājīvapārisuddhisīle samādapetvā idāni avasesasīle samathavipassanāsu ca samādapetuṃ ‘‘saṃvuto pātimokkhasmi’’ntiādimāha. Tattha saṃvuto pātimokkhasminti ettha bhavassūti pāṭhaseso. Bhavāti antimapadena vā sambandho veditabbo, tathā dutiyapade. Evametehi dvīhi vacanehi pātimokkhasaṃvarasīle, indriyasaṃvarasīle ca samādapesi. Pākaṭavasena cettha pañcindriyāni vuttāni. Lakkhaṇato pana chaṭṭhampi vuttaṃyeva hotīti veditabbaṃ. Sati kāyagatā tyatthūti evaṃ catupārisuddhisīle patiṭṭhitassa tuyhaṃ catudhātuvavatthānacatubbidhasampajaññānāpānassatiāhārepaṭikūlasaññābhāvanādibhedā kāyagatā sati atthu bhavatu, bhāvehi nanti attho. Nibbidābahulo bhavāti saṃsāravaṭṭe ukkaṇṭhanabahulo sabbaloke anabhiratasaññī hohīti attho.

344. Ettāvatā nibbedhabhāgiyaṃ upacārabhūmiṃ dassetvā idāni appanābhūmiṃ dassento ‘‘nimittaṃ parivajjehī’’tiādimāha. Tattha nimittanti rāgaṭṭhāniyaṃ subhanimittaṃ. Teneva naṃ parato visesento āha – ‘‘subhaṃ rāgūpasañhita’’nti. Parivajjehīti amanasikārena pariccajāhi. Asubhāya cittaṃ bhāvehīti yathā saviññāṇake aviññāṇake vā kāye asubhabhāvanā sampajjati, evaṃ cittaṃ bhāvehi. Ekaggaṃ susamāhitanti upacārasamādhinā ekaggaṃ, appanāsamādhinā susamāhitaṃ. Yathā te īdisaṃ cittaṃ hoti, tathā naṃ bhāvehīti attho.

345. Evamassa appanābhūmiṃ dassetvā vipassanaṃ dassento ‘‘animitta’’ntiādimāha. Tattha animittañca bhāvehīti evaṃ nibbedhabhāgiyena samādhinā samāhitacitto vipassanaṃ bhāvehīti vuttaṃ hoti. Vipassanā hi ‘‘aniccānupassanāñāṇaṃ niccanimittato vimuccatīti animitto vimokkho’’tiādinā nayena rāganimittādīnaṃ vā aggahaṇena animittavohāraṃ labhati. Yathāha –

‘‘So khvāhaṃ, āvuso, sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato nimittānusāri viññāṇaṃ hotī’’ti (saṃ. ni. 4.340).

Mānānusayamujjahāti imāya animittabhāvanāya aniccasaññaṃ paṭilabhitvā ‘‘aniccasaññino, meghiya, anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇātī’’ti evamādinā (a. ni. 9.3; udā. 31) anukkamena mānānusayaṃ ujjaha pajaha pariccajāhīti attho. Tato mānābhisamayā, upasanto carissasīti athevaṃ ariyamaggena mānassa abhisamayā khayā vayā pahānā paṭinissaggā upasanto nibbuto sītibhūto sabbadarathapariḷāhavirahito yāva anupādisesāya nibbānadhātuyā parinibbāsi, tāva suññatānimittāppaṇihitānaṃ aññataraññatarena phalasamāpattivihārena carissasi viharissasīti arahattanikūṭena desanaṃ niṭṭhāpesi.

Tato paraṃ ‘‘itthaṃ sudaṃ bhagavā’’tiādi saṅgītikārakānaṃ vacanaṃ. Tattha itthaṃ sudanti itthaṃ su idaṃ, evamevāti vuttaṃ hoti. Sesamettha uttānatthameva. Evaṃ ovadiyamāno cāyasmā rāhulo paripākagatesu vimuttiparipācaniyesu dhammesu cūḷarāhulovādasuttapariyosāne anekehi devatāsahassehi saddhiṃ arahatte patiṭṭhāsīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya rāhulasuttavaṇṇanā niṭṭhitā.

12. Nigrodhakappasutta-(vaṅgīsasutta)-vaṇṇanā

Evaṃme sutanti nigrodhakappasuttaṃ, ‘‘vaṅgīsasutta’’ntipi vuccati. Kā uppatti? Ayameva yāssa nidāne vuttā. Tattha evaṃ metiādīni vuttatthāneva, yato tāni aññāni ca tathāvidhāni chaḍḍetvā avuttanayameva vaṇṇayissāma. Aggāḷave cetiyeti āḷaviyaṃ aggacetiye. Anuppanne hi bhagavati aggāḷavagotamakādīni anekāni cetiyāni ahesuṃ yakkhanāgādīnaṃ bhavanāni. Tāni uppanne bhagavati manussā vināsetvā vihāre akaṃsu, teneva ca nāmena vohariṃsu. Tato aggāḷavacetiyasaṅkhāte vihāre viharatīti vuttaṃ hoti. Āyasmato vaṅgīsassāti ettha āyasmāti piyavacanaṃ, vaṅgīsoti tassa therassa nāmaṃ. So jātito pabhuti evaṃ veditabbo – so kira paribbājakassa putto paribbājikāya kucchimhi jāto aññataraṃ vijjaṃ jānāti, yassānubhāvena chavasīsaṃ ākoṭetvā sattānaṃ gatiṃ jānāti. Manussāpi sudaṃ attano ñātīnaṃ kālakatānaṃ susānato sīsāni ānetvā taṃ tesaṃ gatiṃ pucchanti. So ‘‘asukaniraye nibbatto, asukamanussaloke’’ti vadati. Te tena vimhitā tassa bahuṃ dhanaṃ denti. Evaṃ so sakalajambudīpe pākaṭo ahosi.

So satasahassakappaṃ pūritapāramī abhinīhārasampanno pañcahi purisasahassehi parivuto gāmanigamajanapadarājadhānīsu vicaranto sāvatthiṃ anuppatto. Tena ca samayena bhagavā sāvatthiyaṃ viharati, sāvatthivāsino purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivatthā supārutā pupphagandhādīni gahetvā dhammassavanatthāya jetavanaṃ gacchanti. So te disvā ‘‘mahājanakāyo kuhiṃ gacchatī’’ti pucchi. Athassa te ācikkhiṃsu – ‘‘buddho loke uppanno, so bahujanahitāya dhammaṃ deseti, tattha gacchāmā’’ti. Sopi tehi saddhiṃ saparivāro gantvā bhagavatā saddhiṃ sammoditvā ekamantaṃ nisīdi. Atha naṃ bhagavā āmantesi – ‘‘kiṃ, vaṅgīsa, jānāsi kira tādisaṃ vijjaṃ, yāya sattānaṃ chavasīsāni ākoṭetvā gatiṃ pavedesī’’ti? ‘‘Evaṃ, bho gotama, jānāmī’’ti. Bhagavā niraye nibbattassa sīsaṃ āharāpetvā dassesi, so nakhena ākoṭetvā ‘‘niraye nibbattassa sīsaṃ bho gotamā’’ti āha. Evaṃ sabbagatinibbattānaṃ sīsāni dassesi, sopi tatheva ñatvā ārocesi. Athassa bhagavā khīṇāsavasīsaṃ dassesi, so punappunaṃ ākoṭetvā na aññāsi. Tato bhagavā ‘‘avisayo te ettha vaṅgīsa, mameveso visayo, khīṇāsavasīsa’’nti vatvā imaṃ gāthamabhāsi –

‘‘Gatī migānaṃ pavanaṃ, ākāso pakkhinaṃ gati;

Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī’’ti. (pari. 339);

Vaṅgīso gāthaṃ sutvā ‘‘imaṃ me, bho gotama, vijjaṃ dehī’’ti āha. Bhagavā ‘‘nāyaṃ vijjā apabbajitānaṃ sampajjatī’’ti āha. So ‘‘pabbājetvā vā maṃ, bho gotama, yaṃ vā icchasi, taṃ katvā imaṃ vijjaṃ dehī’’ti āha. Tadā ca bhagavato nigrodhakappatthero samīpe hoti, taṃ bhagavā āṇāpesi – ‘‘tena hi, nigrodhakappa, imaṃ pabbājehī’’ti. So taṃ pabbājetvā tacapañcakakammaṭṭhānaṃ ācikkhi. Vaṅgīso anupubbena paṭisambhidāppatto arahā ahosi. Etadagge ca bhagavatā niddiṭṭho ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭibhānavantānaṃ yadidaṃ vaṅgīso’’ti (a. ni. 1.212).

Evaṃ samudāgatassa āyasmato vaṅgīsassa upajjhāyo vajjāvajjādiupanijjhāyanena evaṃ laddhavohāro nigrodhakappo nāma thero. Kappoti tassa therassa nāmaṃ, nigrodhamūle pana arahattaṃ adhigatattā ‘‘nigrodhakappo’’ti bhagavatā vutto. Tato naṃ bhikkhūpi evaṃ voharanti. Sāsane thirabhāvaṃ pattoti theroAggāḷave cetiye aciraparinibbuto hotīti tasmiṃ cetiye aciraparinibbuto hoti. Rahogatassa paṭisallīnassāti gaṇamhā vūpakaṭṭhattā rahogatassa kāyena, paṭisallīnassa cittena tehi tehi visayehi paṭinivattitvā sallīnassa. Evaṃ cetaso parivitakko udapādīti iminā ākārena vitakko uppajji. Kasmā pana udapādīti. Asammukhattā diṭṭhāsevanattā ca. Ayañhi tassa parinibbānakāle na sammukhā ahosi, diṭṭhapubbañcānena assa hatthakukkuccādipubbāsevanaṃ, tādisañca akhīṇāsavānampi hoti khīṇāsavānampi pubbaparicayena.

Tathā hi piṇḍolabhāradvājo pacchābhattaṃ divāvihāratthāya udenassa uyyānameva gacchati pubbe rājā hutvā tattha paricāresīti iminā pubbaparicayena, gavampatitthero tāvatiṃsabhavane suññaṃ devavimānaṃ gacchati devaputto hutvā tattha paricāresīti iminā pubbaparicayena. Pilindavaccho bhikkhū vasalavādena samudācarati abbokiṇṇāni pañca jātisatāni brāhmaṇo hutvā tathā abhāsīti iminā pubbaparicayena. Tasmā asammukhattā diṭṭhāsevanattā cassa evaṃ cetaso parivitakko udapādi ‘‘parinibbuto nu kho me upajjhāyo, udāhu no parinibbuto’’ti. Tato paraṃ uttānatthameva. Ekaṃsaṃ cīvaraṃ katvāti ettha pana puna saṇṭhāpanena evaṃ vuttaṃ. Ekaṃsanti ca vāmaṃsaṃ pārupitvā ṭhitassetaṃ adhivacanaṃ. Yato yathā vāmaṃsaṃ pārupitvā ṭhitaṃ hoti, tathā cīvaraṃ katvāti evamassattho veditabbo. Sesaṃ pākaṭameva.

346.Anomapaññanti omaṃ vuccati parittaṃ lāmakaṃ, na omapaññaṃ, anomapaññaṃ, mahāpaññanti attho. Diṭṭheva dhammeti paccakkhameva, imasmiṃyeva attabhāveti vā attho. Vicikicchānanti evarūpānaṃ parivitakkānaṃ. Ñātoti pākaṭo. Yasassīti lābhaparivārasampanno abhinibbutattoti guttacitto apariḍayhamānacitto vā.

347.Tayā katanti nigrodhamūle nisinnattā ‘‘nigrodhakappo’’ti vadatā tayā katanti yathā attanā upalakkheti, tathā bhaṇati. Bhagavā pana na nisinnattā eva taṃ tathā ālapi, apica kho tattha arahattaṃ pattattā. Brāhmaṇassāti jātiṃ sandhāya bhaṇati. So kira brāhmaṇamahāsālakulā pabbajito. Namassaṃ acarīti namassamāno vihāsi. Mutyapekkhoti nibbānasaṅkhātaṃ vimuttiṃ apekkhamāno, nibbānaṃ patthentoti vuttaṃ hoti. Daḷhadhammadassīti bhagavantaṃ ālapati. Daḷhadhammo hi nibbānaṃ abhijjanaṭṭhena, tañca bhagavā dasseti. Tasmā taṃ ‘‘daḷhadhammadassī’’ti āha.

348.Sakyātipi bhagavantameva kulanāmena ālapati. Mayampi sabbeti niravasesaparisaṃ saṅgaṇhitvā attānaṃ dassento bhaṇati. Samantacakkhūtipi bhagavantameva sabbaññutaññāṇena ālapati. Samavaṭṭhitāti sammā avaṭṭhitā ābhogaṃ katvā ṭhitā. Noti amhākaṃ. Savanāyāti imassa pañhassa veyyākaraṇassavanatthāya. Sotāti sotindriyāni. Tuvaṃ no satthā tvamanuttarosīti thutivacanamattamevetaṃ.

349.Chindevano vicikicchanti akusalavicikicchāya nibbicikiccho so, vicikicchāpatirūpakaṃ pana taṃ parivitakkaṃ sandhāyevamāha. Brūhi metanti brūhi me etaṃ, yaṃ mayā yācitosi ‘‘taṃ sāvakaṃ sakya, mayampi sabbe aññātumicchāmā’’ti, brūvanto ca taṃ brāhmaṇaṃ parinibbutaṃ vedaya bhūripañña majjheva no bhāsa, parinibbutaṃ ñatvā mahāpaññaṃ bhagavā majjheva amhākaṃ sabbesaṃ bhāsa, yathā sabbeva mayaṃ jāneyyāma. Sakkova devāna sahassanettoti idaṃ pana thutivacanameva. Apicassa ayaṃ adhippāyo – yathā sakko sahassanetto devānaṃ majjhe tehi sakkaccaṃ sampaṭicchitavacano bhāsati, evaṃ amhākaṃ majjhe amhehi sampaṭicchitavacano bhāsāti.

350.Ye kecīti imampi gāthaṃ bhagavantaṃ thunantoyeva vattukāmataṃ janetuṃ bhaṇati. Tassattho ye keci abhijjhādayo ganthā tesaṃ appahāne mohavicikicchānaṃ pahānābhāvato ‘‘mohamaggā’’ti ca ‘‘aññāṇapakkhā’’ti ca ‘‘vicikicchaṭṭhānā’’ti ca vuccanti. Sabbe te tathāgataṃ patvā tathāgatassa desanābalena viddhaṃsitā na bhavanti nassanti. Kiṃ kāraṇaṃ? Cakkhuñhi etaṃ paramaṃ narānaṃ, yasmā tathāgato sabbaganthavidhamanapaññācakkhujananato narānaṃ paramaṃ cakkhunti vuttaṃ hoti.

351.No ce hi jātūti imampi gāthaṃ thunantoyeva vattukāmataṃ janentova bhaṇati. Tattha jātūti ekaṃsavacanaṃ. Purisoti bhagavantaṃ sandhāyāha. Jotimantoti paññājotisamannāgatā sāriputtādayo. Idaṃ vuttaṃ hoti – yadi bhagavā yathā puratthimādibhedo vāto abbhaghanaṃ vihanati, evaṃ desanāvegena kilese na vihaneyya . Tathā yathā abbhaghanena nivuto loko tamova hoti ekandhakāro, evaṃ aññāṇanivutopi tamovassa. Yepi ime dāni jotimanto khāyanti sāriputtādayo, tepi narā na tapeyyunti.

352.Dhīrā cāti imampi gāthaṃ purimanayeneva bhaṇati. Tassattho dhīrā ca paṇḍitā purisā pajjotakarā bhavanti, paññāpajjotaṃ uppādenti. Tasmā ahaṃ taṃ vīra padhānavīriyasamannāgato bhagavā tatheva maññe dhīroti ca pajjotakarotveva ca maññāmi. Mayañhi vipassinaṃ sabbadhamme yathābhūtaṃ passantaṃ bhagavantaṃ jānantā eva upāgamumhā, tasmā parisāsu no āvikarohi kappaṃ, nigrodhakappaṃ ācikkha pakāsehīti.

353.Khippanti imampi gāthaṃ purimanayeneva bhaṇati. Tassattho khippaṃ giraṃ eraya lahuṃ acirāyamāno vacanaṃ bhāsa, vagguṃ manoramaṃ bhagavā. Yathā suvaṇṇahaṃso gocarapaṭikkanto jātassaravanasaṇḍaṃ disvā gīvaṃ paggayha uccāretvā rattatuṇḍena saṇikaṃ ataramāno vagguṃ giraṃ nikūjati nicchāreti, evameva tvampi saṇikaṃ nikūja, iminā mahāpurisalakkhaṇaññatarena bindussarena suvikappitena suṭṭhuvikappitena abhisaṅkhatena. Ete mayaṃ sabbeva ujugatā avikkhittamānasā hutvā tava nikūjitaṃ suṇomāti.

354.Pahīnajātimaraṇanti imampi gāthaṃ purimanayeneva bhaṇati. Tattha na sesetīti aseso, taṃ asesaṃ. Sotāpannādayo viya kiñci asesetvā pahīnajātimaraṇanti vuttaṃ hoti. Niggayhāti suṭṭhu yācitvā nibandhitvā. Dhonanti dhutasabbapāpaṃ. Vadessāmīti kathāpessāmi dhammaṃ. Na kāmakāro hi puthujjanānanti puthujjanānameva hi kāmakāro natthi, yaṃ patthenti ñātuṃ vā vattuṃ vā, taṃ na sakkonti. Saṅkheyyakāro ca tathāgatānanti tathāgatānaṃ pana vīmaṃsakāro paññāpubbaṅgamā kiriyā. Te yaṃ patthenti ñātuṃ vā vattuṃ vā, taṃ sakkontīti adhippāyo.

355. Idāni taṃ saṅkheyyakāraṃ pakāsento ‘‘sampannaveyyākaraṇa’’nti gāthamāha. Tassattho – tathā hi tava bhagavā idaṃ samujjupaññassa tattha tattha samuggahītaṃ vuttaṃ pavattitaṃ sampannaveyyākaraṇaṃ, ‘‘santatimahāmatto sattatālamattaṃ abbhuggantvā parinibbāyissati, suppabuddho sakko sattame divase pathaviṃ pavisissatī’’ti evamādīsu aviparītaṃ diṭṭhaṃ. Tato pana suṭṭhutaraṃ añjaliṃ paṇāmetvā āha – ayamañjalī pacchimo suppaṇāmito, ayamaparopi añjalī suṭṭhutaraṃ paṇāmito. Mā mohayīti mā no akathanena mohayi jānaṃ jānanto kappassa gatiṃ. Anomapaññāti bhagavantaṃ ālapati.

356.Parovaranti imaṃ pana gāthaṃ aparenapi pariyāyena amohanameva yācanto āha. Tattha parovaranti lokiyalokuttaravasena sundarāsundaraṃ dūresantikaṃ vā. Ariyadhammanti catusaccadhammaṃ. Viditvāti paṭivijjhitvā. Jānanti sabbaṃ ñeyyadhammaṃ jānanto. Vācābhikaṅkhāmīti yathā ghammani ghammatatto puriso kilanto tasito vāriṃ, evaṃ te vācaṃ abhikaṅkhāmi. Sutaṃ pavassāti sutasaṅkhātaṃ saddāyatanaṃ pavassa pagghara muñca pavattehi. ‘‘Sutassa vassā’’tipi pāṭho, vuttappakārassa saddāyatanassa vuṭṭhiṃ vassāti attho.

357. Idāni yādisaṃ vācaṃ abhikaṅkhati, taṃ pakāsento –

‘‘Yadatthikaṃ brahmacariyaṃ acarī,

Kappāyano kaccissa taṃ amoghaṃ;

Nibbāyi so ādu saupādiseso,

Yathā vimutto ahu taṃ suṇomā’’ti. –

Gāthamāha . Tattha kappāyanoti kappameva pūjāvasena bhaṇati. Yathā vimuttoti ‘‘kiṃ anupādisesāya nibbānadhātuyā yathā asekkhā, udāhu upādisesāya yathā sekkhā’’ti pucchati. Sesamettha pākaṭameva.

358. Evaṃ dvādasahi gāthāhi yācito bhagavā taṃ viyākaronto –

‘‘Acchecchi taṇhaṃ idha nāmarūpe, (iti bhagavā)

Kaṇhassa sotaṃ dīgharattānusayitaṃ;

Atāri jātiṃ maraṇaṃ asesaṃ,

Iccabravī bhagavā pañcaseṭṭho’’ti. –

Gāthamāha. Tattha purimapadassa tāva attho – yāpi imasmiṃ nāmarūpe kāmataṇhādibhedā taṇhādīgharattaṃ appahīnaṭṭhena anusayitā kaṇhanāmakassa mārassa ‘‘sota’’ntipi vuccati, taṃ kaṇhassa sotabhūtaṃ dīgharattānusayitaṃ idha nāmarūpe taṇhaṃ kappāyano chindīti. Iti bhagavāti idaṃ panettha saṅgītikārānaṃ vacanaṃ. Atāri jātiṃ maraṇaṃ asesanti so taṃ taṇhaṃ chetvā asesaṃ jātimaraṇaṃ atāri, anupādisesāya nibbānadhātuyā parinibbāyīti dasseti. Iccabravī bhagavā pañcaseṭṭhoti vaṅgīsena puṭṭho bhagavā etadavoca pañcannaṃ paṭhamasissānaṃ pañcavaggiyānaṃ seṭṭho, pañcahi vā saddhādīhi indriyehi, sīlādīhi vā dhammakkhandhehi ativisiṭṭhehi cakkhūhi ca seṭṭhoti saṅgītikārānamevidaṃ vacanaṃ.

359. Evaṃ vutte bhagavato bhāsitamabhinandamānaso vaṅgīso ‘‘esa sutvā’’tiādigāthāyo āha. Tattha paṭhamagāthāya isisattamāti bhagavā isi ca sattamo ca uttamaṭṭhena vipassīsikhīvessabhūkakusandhakoṇāgamanakassapanāmake cha isayo attanā saha satta karonto pātubhūtotipi isisattamo, taṃ ālapanto āha. Na maṃ vañcesīti yasmā parinibbuto, tasmā tassa parinibbutabhāvaṃ icchantaṃ maṃ na vañcesi, na visaṃvādesīti attho. Sesamettha pākaṭameva.

360. Dutiyagāthāya yasmā mutyapekkho vihāsi, tasmā taṃ sandhāyāha ‘‘yathāvādī tathākārī, ahu buddhassa sāvako’’ti. Maccuno jālaṃ tatanti tebhūmakavaṭṭe vitthataṃ mārassa taṇhājālaṃ. Māyāvinoti bahumāyassa. ‘‘Tathā māyāvino’’tipi keci paṭhanti, tesaṃ yo anekāhi māyāhi anekakkhattumpi bhagavantaṃ upasaṅkami, tassa tathā māyāvinoti adhippāyo.

361. Tatiyagāthāya ādīti kāraṇaṃ. Upādānassāti vaṭṭassa. Vaṭṭañhi upādātabbaṭṭhena idha ‘‘upādāna’’nti vuttaṃ, tasseva upādānassa ādiṃ avijjātaṇhādibhedaṃ kāraṇaṃ addasa kappoti evaṃ vattuṃ vaṭṭati bhagavāti adhippāyena vadati. Accagā vatāti atikkanto vata. Maccudheyyanti maccu ettha dhiyatīti maccudheyyaṃ, tebhūmakavaṭṭassetaṃ adhivacanaṃ. Taṃ suduttaraṃ maccudheyyaṃ accagā vatāti vedajāto bhaṇati. Sesamettha pākaṭamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya nigrodhakappasuttavaṇṇanā niṭṭhitā.

13. Sammāparibbājanīyasutta-(mahāsamayasutta)-vaṇṇanā

362.Pucchāmimuniṃ pahūtapaññanti sammāparibbājanīyasuttaṃ, ‘‘mahāsamayasutta’’ntipi vuccati mahāsamayadivase kathitattā. Kā uppatti? Pucchāvasikā uppatti. Nimmitabuddhena hi puṭṭho bhagavā imaṃ suttamabhāsi, taṃ saddhiṃ pucchāya ‘‘sammāparibbājanīyasutta’’nti vuccati. Ayamettha saṅkhepo, vitthārato pana sākiyakoliyānaṃ uppattito pabhuti porāṇehi vaṇṇīyati.

Tatrāyaṃ uddesamaggavaṇṇanā – paṭhamakappikānaṃ kira rañño mahāsammatassa rojo nāma putto ahosi. Rojassa vararojo, vararojassa kalyāṇo, kalyāṇassa varakalyāṇo, varakalyāṇassa mandhātā, mandhātussa varamandhātā, varamandhātussa uposatho, uposathassa varo, varassa upavaro, upavarassa maghadevo, maghadevassa paramparā caturāsīti khattiyasahassāni ahesuṃ. Tesaṃ parato tayo okkākavaṃsā ahesuṃ. Tesu tatiyaokkākassa pañca mahesiyo ahesuṃ – hatthā, cittā, jantu, jālinī, visākhāti. Ekekissā pañca pañca itthisatāni parivārā. Sabbajeṭṭhāya cattāro puttā – okkāmukho, karakaṇḍu, hatthiniko, sinipuroti; pañca dhītaro – piyā, suppiyā, ānandā, vijitā, vijitasenāti. Evaṃ sā nava putte labhitvā kālamakāsi.

Atha rājā aññaṃ daharaṃ abhirūpaṃ rājadhītaraṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sāpi jantuṃ nāma ekaṃ puttaṃ vijāyi. Taṃ jantukumāraṃ pañcamadivase alaṅkaritvā rañño dassesi. Rājā tuṭṭho mahesiyā varaṃ adāsi. Sā ñātakehi saddhiṃ mantetvā puttassa rajjaṃ yāci. Rājā ‘‘nassa vasali, mama puttānaṃ antarāyamicchasī’’ti nādāsi. Sā punappunaṃ raho rājānaṃ paritosetvā ‘‘na, mahārāja, musāvādo vaṭṭatī’’tiādīni vatvā yācati eva. Atha rājā putte āmantesi – ‘‘ahaṃ, tātā, tumhākaṃ kaniṭṭhaṃ jantukumāraṃ disvā tassa mātuyā sahasā varaṃ adāsiṃ. Sā puttassa rajjaṃ pariṇāmetuṃ icchati. Tumhe mamaccayena āgantvā rajjaṃ kāreyyāthā’’ti aṭṭhahi amaccehi saddhiṃ uyyojesi. Te bhaginiyo ādāya caturaṅginiyā senāya nagarā nikkhamiṃsu. ‘‘Kumārā pituaccayena āgantvā rajjaṃ kāressanti, gacchāma ne upaṭṭhahāmā’’ti cintetvā bahū manussā anubandhiṃsu. Paṭhamadivase yojanamattā senā ahosi, dutiyadivase dviyojanamattā, tatiyadivase tiyojanamattā. Kumārā cintesuṃ – ‘‘mahā ayaṃ balakāyo, sace mayaṃ kañci sāmantarājānaṃ akkamitvā janapadaṃ gaṇhissāma, sopi no na pahossati, kiṃ paresaṃ pīḷaṃ katvā laddharajjena, mahā jambudīpo, araññe nagaraṃ māpessāmā’’ti himavantābhimukhā agamiṃsu.

Tattha nagaramāpanokāsaṃ pariyesamānā himavati kapilo nāma ghoratapo tāpaso paṭivasati pokkharaṇitīre mahāsākasaṇḍe, tassa vasanokāsaṃ gatā. So te disvā pucchitvā sabbaṃ pavattiṃ sutvā tesu anukampaṃ akāsi. So kira bhummajālaṃ nāma vijjaṃ jānāti, yāya uddhaṃ asītihatthe ākāse ca heṭṭhā bhūmiyañca guṇadose passati. Athekasmiṃ padese sūkaramigā sīhabyagghādayo tāsetvā paripātenti, maṇḍūkamūsikā sappe bhiṃsāpenti. So te disvā ‘‘ayaṃ bhūmippadeso pathavīagga’’nti tasmiṃ padese assamaṃ māpesi. Tato so rājakumāre āha – ‘‘sace mama nāmena nagaraṃ karotha, demi vo imaṃ okāsa’’nti. Te tathā paṭijāniṃsu. Tāpaso ‘‘imasmiṃ okāse ṭhatvā caṇḍālaputtopi cakkavattiṃ balena atisetī’’ti vatvā ‘‘assame rañño gharaṃ māpetvā nagaraṃ māpethā’’ti taṃ okāsaṃ datvā sayaṃ avidūre pabbatapāde assamaṃ katvā vasi. Tato kumārā tattha nagaraṃ māpetvā kapilassa vutthokāse katattā ‘‘kapilavatthū’’ti nāmaṃ āropetvā tattha nivāsaṃ kappesuṃ.

Atha amaccā ‘‘ime kumārā vayappattā, yadi nesaṃ pitā santike bhaveyya, so āvāhavivāhaṃ kāreyya. Idāni pana amhākaṃ bhāro’’ti cintetvā kumārehi saddhiṃ mantesuṃ. Kumārā ‘‘amhākaṃ sadisā khattiyadhītaro na passāma, tāsampi bhaginīnaṃ sadise khattiyakumāre, jātisambhedañca na karomā’’ti. Te jātisambhedabhayena jeṭṭhabhaginiṃ mātuṭṭhāne ṭhapetvā avasesāhi saṃvāsaṃ kappesuṃ. Tesaṃ pitā taṃ pavattiṃ sutvā ‘‘sakyā vata, bho kumārā, paramasakyā vata, bho kumārā’’ti udānaṃ udānesi. Ayaṃ tāva sakyānaṃ uppatti. Vuttampi cetaṃ bhagavatā –

‘‘Atha kho, ambaṭṭha, rājā okkāko amacce pārisajje āmantesi – ‘kahaṃ nu kho, bho, etarahi kumārā sammantī’ti. Atthi, deva, himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaginīhi saddhiṃ saṃvāsaṃ kappentīti. Atha kho, ambaṭṭha, rājā okkāko udānaṃ udānesi – ‘sakyā vata, bho kumārā, paramasakyā vata, bho kumārā’ti, tadagge kho pana , ambaṭṭha, sakyā paññāyanti, so ca sakyānaṃ pubbapuriso’’ti (dī. ni. 1.267).

Tato nesaṃ jeṭṭhabhaginiyā kuṭṭharogo udapādi, koviḷārapupphasadisāni gattāni ahesuṃ. Rājakumārā ‘‘imāya saddhiṃ ekato nisajjaṭṭhānabhojanādīni karontānampi upari esa rogo saṅkamatī’’ti cintetvā uyyānakīḷaṃ gacchantā viya taṃ yāne āropetvā araññaṃ pavisitvā pokkharaṇiṃ khaṇāpetvā taṃ tattha khādanīyabhojanīyehi saddhiṃ pakkhipitvā upari padaraṃ paṭicchādāpetvā paṃsuṃ datvā pakkamiṃsu. Tena ca samayena rāmo nāma rājā kuṭṭharogī orodhehi ca nāṭakehi ca jigucchiyamāno tena saṃvegena jeṭṭhaputtassa rajjaṃ datvā araññaṃ pavisitvā tattha paṇṇamūlaphalāni paribhuñjanto nacirasseva arogo suvaṇṇavaṇṇo hutvā, ito cito ca vicaranto mahantaṃ susirarukkhaṃ disvā tassabbhantare soḷasahatthappamāṇaṃ taṃ kolāpaṃ sodhetvā, dvārañca vātapānañca katvā nisseṇiṃ bandhitvā tattha vāsaṃ kappesi. So aṅgārakaṭāhe aggiṃ katvā rattiṃ vissarañca sussarañca suṇanto sayati. So ‘‘asukasmiṃ padese sīho saddamakāsi, asukasmiṃ byaggho’’ti sallakkhetvā pabhāte tattha gantvā vighāsamaṃsaṃ ādāya pacitvā khādati.

Athekadivasaṃ so paccūsasamaye aggiṃ jāletvā nisīdi. Tena ca samayena tassā rājadhītāya gandhaṃ ghāyitvā byaggho taṃ padesaṃ khaṇitvā padaratthare vivaramakāsi. Tena vivarena sā byagghaṃ disvā bhītā vissaramakāsi. So taṃ saddaṃ sutvā ‘‘itthisaddo eso’’ti ca sallakkhetvā pātova tattha gantvā ‘‘ko etthā’’ti āha. ‘‘Mātugāmo sāmī’’ti. ‘‘Nikkhamā’’ti. ‘‘Na nikkhamāmī’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Khattiyakaññā aha’’nti. Evaṃ sobbhe nikhātāpi mānameva karoti. So sabbaṃ pucchitvā ‘‘ahampi khattiyo’’ti jātiṃ ācikkhitvā ‘‘ehi dāni khīre pakkhittasappi viya jāta’’nti āha. Sā ‘‘kuṭṭharoginīmhi sāmi, na sakkā nikkhamitu’’nti āha. So ‘‘katakammo dāni ahaṃ sakkā tikicchitu’’nti nisseṇiṃ datvā taṃ uddharitvā attano vasanokāsaṃ netvā sayaṃ paribhuttabhesajjāni eva datvā nacirasseva arogaṃ suvaṇṇavaṇṇamakāsi. So tāya saddhiṃ saṃvāsaṃ kappesi. Sā paṭhamasaṃvāseneva gabbhaṃ gaṇhitvā dve putte vijāyi, punapi dveti evaṃ soḷasakkhattuṃ vijāyi. Evaṃ te dvattiṃsa bhātaro ahesuṃ. Te anupubbena vuḍḍhippatte pitā sabbasippāni sikkhāpesi.

Athekadivasaṃ eko rāmarañño nagaravāsī pabbate ratanāni gavesanto taṃ padesaṃ āgato rājānaṃ disvā aññāsi. ‘‘Jānāmahaṃ, deva, tumhe’’ti āha. ‘‘Kuto tvaṃ āgatosī’’ti ca tena puṭṭho ‘‘nagarato devā’’ti āha. Tato naṃ rājā sabbaṃ pavattiṃ pucchi. Evaṃ tesu samullapamānesu te dārakā āgamiṃsu. So te disvā ‘‘ime ke devā’’ti pucchi. ‘‘Puttā me bhaṇe’’ti. ‘‘Imehi dāni, deva, dvattiṃsakumārehi parivuto vane kiṃ karissasi, ehi rajjamanusāsā’’ti? ‘‘Alaṃ, bhaṇe, idheva sukha’’nti. So ‘‘laddhaṃ dāni me kathāpābhata’’nti nagaraṃ gantvā rañño puttassārocesi. Rañño putto ‘‘pitaraṃ ānessāmī’’ti caturaṅginiyā senāya tattha gantvā nānappakārehi pitaraṃ yāci. Sopi ‘‘alaṃ, tāta kumāra, idheva sukha’’nti neva icchi. Tato rājaputto ‘‘na dāni rājā āgantuṃ icchati, handassa idheva nagaraṃ māpemī’’ti cintetvā taṃ kolarukkhaṃ uddharitvā gharaṃ katvā nagaraṃ māpetvā kolarukkhaṃ apanetvā katattā ‘‘kolanagara’’nti ca byagghapathe katattā ‘‘byagghapajja’’nti cāti dve nāmāni āropetvā agamāsi.

Tato vayappatte kumāre mātā āṇāpesi – ‘‘tātā, tumhākaṃ kapilavatthuvāsino sakyā mātulā honti, dhītaro nesaṃ gaṇhathā’’ti. Te yaṃ divasaṃ khattiyakaññāyo nadīkīḷanaṃ gacchanti, taṃ divasaṃ gantvā nadītitthaṃ uparundhitvā nāmāni sāvetvā patthitā patthitā rājadhītaro gahetvā agamaṃsu. Sakyarājāno sutvā ‘‘hotu bhaṇe, amhākaṃ ñātakā evā’’ti tuṇhī ahesuṃ. Ayaṃ koliyānaṃ uppatti.

Evaṃ tesaṃ sākiyakoliyānaṃ aññamaññaṃ āvāhavivāhaṃ karontānaṃ āgato vaṃso yāva sīhahanurājā, tāva vitthārato veditabbo – sīhahanurañño kira pañca puttā ahesuṃ – suddhodano, amitodano, dhotodano, sakkodano, sukkodanoti. Tesu suddhodane rajjaṃ kārayamāne tassa pajāpatiyā añjanarañño dhītāya mahāmāyādeviyā kucchimhi pūritapāramī mahāpuriso jātakanidāne vuttanayena tusitapurā cavitvā paṭisandhiṃ gahetvā anupubbena katamahābhinikkhamano sammāsambodhiṃ abhisambujjhitvā pavattitavaradhammacakko anukkamena kapilavatthuṃ gantvā suddhodanamahārājādayo ariyaphale patiṭṭhāpetvā janapadacārikaṃ pakkamitvā punapi aparena samayena paccāgantvā pannarasahi bhikkhusatehi saddhiṃ kapilavatthusmiṃ viharati nigrodhārāme.

Tattha viharante ca bhagavati sākiyakoliyānaṃ udakaṃ paṭicca kalaho ahosi. Kathaṃ? Nesaṃ kira ubhinnampi kapilapurakoliyapurānaṃ antare rohiṇī nāma nadī pavattati. Sā kadāci appodakā hoti, kadāci mahodakā. Appodakakāle setuṃ katvā sākiyāpi koliyāpi attano attano sassapāyanatthaṃ udakaṃ ānenti. Tesaṃ manussā ekadivasaṃ setuṃ karontā aññamaññaṃ bhaṇḍantā ‘‘are tumhākaṃ rājakulaṃ bhaginīhi saddhiṃ saṃvāsaṃ kappesi kukkuṭasoṇasiṅgālāditiracchānā viya, tumhākaṃ rājakulaṃ susirarukkhe vāsaṃ kappesi pisācillikā viyā’’ti evaṃ jātivādena khuṃsetvā attano attano rājūnaṃ ārocesuṃ. Te kuddhā yuddhasajjā hutvā rohiṇīnadītīraṃ sampattā. Evaṃ sāgarasadisaṃ balaṃ aṭṭhāsi.

Atha bhagavā ‘‘ñātakā kalahaṃ karonti, handa, ne vāressāmī’’ti ākāsenāgantvā dvinnaṃ senānaṃ majjhe aṭṭhāsi. Tampi āvajjetvā sāvatthito āgatoti eke. Evaṃ ṭhatvā ca pana attadaṇḍasuttaṃ (su. ni. 941 ādayo) abhāsi. Taṃ sutvā sabbe saṃvegappattā āvudhāni chaḍḍetvā bhagavantaṃ namassamānā aṭṭhaṃsu, mahagghañca āsanaṃ paññāpesuṃ. Bhagavā oruyha paññattāsane nisīditvā ‘‘kuṭhārīhattho puriso’’tiādikaṃ phandanajātakaṃ (jā. 1.13.14), ‘‘vandāmi taṃ kuñjarā’’tiādikaṃ laṭukikajātakaṃ (jā. 1.5.39).

‘‘Sammodamānā gacchanti, jālamādāya pakkhino;

Yadā te vivadissanti, tadā ehinti me vasa’’nti. (jā. 1.1.33) –

Imaṃ vaṭṭakajātakañca kathetvā puna tesaṃ cirakālappavattaṃ ñātibhāvaṃ dassento imaṃ mahāvaṃsaṃ kathesi. Te ‘‘pubbe kira mayaṃ ñātakā evā’’ti ativiya pasīdiṃsu. Tato sakyā aḍḍhateyyakumārasate, koliyā aḍḍhateyyakumārasateti pañca kumārasate bhagavato parivāratthāya adaṃsu. Bhagavā tesaṃ pubbahetuṃ disvā ‘‘etha bhikkhavo’’ti āha. Te sabbe iddhiyā nibbattaaṭṭhaparikkhārayuttā ākāse abbhuggantvā āgamma bhagavantaṃ vanditvā aṭṭhaṃsu. Bhagavā te ādāya mahāvanaṃ agamāsi. Tesaṃ pajāpatiyo dūte pāhesuṃ, te tāhi nānappakārehi palobhiyamānā ukkaṇṭhiṃsu. Bhagavā tesaṃ ukkaṇṭhitabhāvaṃ ñatvā himavantaṃ dassetvā tattha kuṇālajātakakathāya (jā. 2.21.289 kuṇālajātakaṃ) tesaṃ anabhiratiṃ vinodetukāmo āha – ‘‘diṭṭhapubbo vo, bhikkhave, himavā’’ti? ‘‘Na bhagavā’’ti. ‘‘Etha, bhikkhave, pekkhathā’’ti attano iddhiyā te ākāsena nento ‘‘ayaṃ suvaṇṇapabbato, ayaṃ rajatapabbato, ayaṃ maṇipabbato’’ti nānappakāre pabbate dassetvā kuṇāladahe manosilātale paccuṭṭhāsi. Tato ‘‘himavante sabbe catuppadabahuppadādibhedā tiracchānagatā pāṇā āgacchantu, sabbesañca pacchato kuṇālasakuṇo’’ti adhiṭṭhāsi. Āgacchante ca te jātināmaniruttivasena vaṇṇento ‘‘ete, bhikkhave, haṃsā, ete koñcā , ete cakkavākā, karavīkā, hatthisoṇḍakā, pokkharasātakā’’ti tesaṃ dassesi.

Te vimhitahadayā passantā sabbapacchato āgacchantaṃ dvīhi dijakaññāhi mukhatuṇḍakena ḍaṃsitvā gahitakaṭṭhavemajjhe nisinnaṃ sahassadijakaññāparivāraṃ kuṇālasakuṇaṃ disvā acchariyabbhutacittajātā bhagavantaṃ āhaṃsu – ‘‘kacci, bhante, bhagavāpi idha kuṇālarājā bhūtapubbo’’ti? ‘‘Āma, bhikkhave, mayāvesa kuṇālavaṃso kato. Atīte hi mayaṃ cattāro janā idha vasimhā – nārado devilo isi, ānando gijjharājā, puṇṇamukho phussakokilo, ahaṃ kuṇālo sakuṇo’’ti sabbaṃ mahākuṇālajātakaṃ kathesi. Taṃ sutvā tesaṃ bhikkhūnaṃ purāṇadutiyikāyo ārabbha uppannā anabhirati vūpasantā. Tato tesaṃ bhagavā saccakathaṃ kathesi, kathāpariyosāne sabbapacchimako sotāpanno, sabbauparimo anāgāmī ahosi, ekopi puthujjano vā arahā vā natthi. Tato bhagavā te ādāya punadeva mahāvane oruhi. Āgacchamānā ca te bhikkhū attanova iddhiyā āgacchiṃsu.

Atha nesaṃ bhagavā uparimaggatthāya puna dhammaṃ desesi. Te pañcasatāpi vipassanaṃ ārabhitvā arahatte patiṭṭhahiṃsu. Paṭhamaṃ patto paṭhamameva agamāsi ‘‘bhagavato ārocessāmī’’ti. Āgantvā ca ‘‘abhiramāmahaṃ bhagavā, na ukkaṇṭhāmī’’ti vatvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Evaṃ te sabbepi anukkamena āgantvā bhagavantaṃ parivāretvā nisīdiṃsu jeṭṭhamāsauposathadivase sāyanhasamaye. Tato pañcasatakhīṇāsavaparivutaṃ varabuddhāsane nisinnaṃ bhagavantaṃ ṭhapetvā asaññasatte ca arūpabrahmāno ca sakaladasasahassacakkavāḷe avasesadevatādayo maṅgalasuttavaṇṇanāyaṃ vuttanayena sukhumattabhāve nimminitvā samparivāresuṃ ‘‘vicitrapaṭibhānaṃ dhammadesanaṃ sossāmā’’ti. Tattha cattāro khīṇāsavabrahmāno samāpattito vuṭṭhāya brahmagaṇaṃ apassantā ‘‘kuhiṃ gatā’’ti āvajjetvā tamatthaṃ ñatvā pacchā āgantvā okāsaṃ alabhamānā cakkavāḷamuddhani ṭhatvā paccekagāthāyo abhāsiṃsu. Yathāha –

‘‘Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etadahosi – ‘ayaṃ, kho, bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca . Yaṃnūna mayampi yena bhagavā tenupasaṅkameyyāma, upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ bhāseyyāmā’’’ti (dī. ni. 2.331; saṃ. ni. 1.37).

Sabbaṃ sagāthāvagge vuttanayeneva veditabbaṃ. Evaṃ gantvā ca tattha eko brahmā puratthimacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito imaṃ gāthaṃ abhāsi –

‘‘Mahāsamayo pavanasmiṃ…pe…

Dakkhitāye aparājitasaṅgha’’nti. (dī. ni. 2.332; saṃ. ni. 1.37);

Imañcassa gāthaṃ bhāsamānassa pacchimacakkavāḷapabbate ṭhito saddaṃ assosi.

Dutiyo pacchimacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthaṃ abhāsi –

‘‘Tatra bhikkhavo samādahaṃsu…pe…

Indriyāni rakkhanti paṇḍitā’’ti. (dī. ni. 2.332; saṃ. ni. 1.37);

Tatiyo dakkhiṇacakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthaṃ abhāsi –

‘‘Chetvā khīlaṃ chetvā palighaṃ…pe… susunāgā’’ti. (dī. ni. 2.332; saṃ. ni. 1.37);

Catuttho uttaracakkavāḷamuddhani okāsaṃ labhitvā tattha ṭhito taṃ gāthaṃ sutvā imaṃ gāthamabhāsi –

‘‘Ye keci buddhaṃ saraṇaṃ gatāse…pe…

Devakāyaṃ paripūressantī’’ti. (dī. ni. 2.332; saṃ. ni. 1.37);

Tassapi taṃ saddaṃ dakkhiṇacakkavāḷamuddhani ṭhito assosi. Evaṃ tadā ime cattāro brahmāno parisaṃ thometvā ṭhitā ahesuṃ, mahābrahmāno ekacakkavāḷaṃ chādetvā aṭṭhaṃsu.

Atha bhagavā devaparisaṃ oloketvā bhikkhūnaṃ ārocesi – ‘‘yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva devatā sannipatitā ahesuṃ. Seyyathāpi mayhaṃ etarahi, yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṃ etarahī’’ti. Tato taṃ devaparisaṃ bhabbābhabbavasena dvidhā vibhaji ‘‘ettakā bhabbā, ettakā abhabbā’’ti. Tattha ‘‘abhabbaparisā buddhasatepi dhammaṃ desente na bujjhati, bhabbaparisā sakkā bodhetu’’nti ñatvā puna bhabbapuggale cariyavasena chadhā vibhaji ‘‘ettakā rāgacaritā, ettakā dosa-moha-vitakka-saddhā-buddhicaritā’’ti. Evaṃ cariyavasena pariggahetvā ‘‘assā parisāya kīdisā dhammadesanā sappāyā’’ti dhammakathaṃ vicinitvā puna taṃ parisaṃ manasākāsi – ‘‘attajjhāsayena nu kho jāneyya, parajjhāsayena, aṭṭhuppattivasena, pucchāvasenā’’ti. Tato ‘‘pucchāvasena jāneyyā’’ti ñatvā ‘‘pañhaṃ pucchituṃ samattho atthi, natthī’’ti puna sakalaparisaṃ āvajjetvā ‘‘natthi kocī’’ti ñatvā ‘‘sace ahameva pucchitvā ahameva vissajjeyyaṃ, evamassā parisāya sappāyaṃ na hoti. Yaṃnūnāhaṃ nimmitabuddhaṃ māpeyyanti pādakajjhānaṃ samāpajjitvā vuṭṭhāya manomayiddhiyā abhisaṅkharitvā nimmitabuddhaṃ māpesi. Sabbaṅgapaccaṅgī lakkhaṇasampanno pattacīvaradharo ālokitavilokitādisampanno hotū’’ti adhiṭṭhānacittena saha pāturahosi. So pācīnalokadhātuto āgantvā bhagavato samasame āsane nisinno evaṃ āgantvā yāni bhagavatā imamhi samāgame cariyavasena cha suttāni (su. ni. 854 ādayo, 868 ādayo, 884 ādayo, 901 ādayo, 921 ādayo) kathitāni. Seyyathidaṃ – purābhedasuttaṃ kalahavivādasuttaṃ cūḷabyūhaṃ mahābyūhaṃ tuvaṭakaṃ idameva sammāparibbājanīyanti. Tesu rāgacaritadevatānaṃ sappāyavasena kathetabbassa imassa suttassa pavattanatthaṃ pañhaṃ pucchanto ‘‘pucchāmi muniṃ pahūtapañña’’nti imaṃ gāthamāha.

Tattha pahūtapaññanti mahāpaññaṃ. Tiṇṇanti caturoghatiṇṇaṃ. Pāraṅgatanti nibbānappattaṃ. Parinibbutanti saupādisesanibbānavasena parinibbutaṃ. Ṭhitattanti lokadhammehi akampanīyacittaṃ. Nikkhamma gharā panujja kāmeti vatthukāme panuditvā gharāvāsā nikkhamma. Kathaṃ bhikkhu sammā so loke paribbajeyyāti so bhikkhu kathaṃ loke sammā paribbajeyya vihareyya anupalitto lokena hutvā, lokaṃ atikkameyyāti vuttaṃ hoti. Sesamettha vuttanayameva.

363. Atha bhagavā yasmā āsavakkhayaṃ appatvā loke sammā paribbajanto nāma natthi, tasmā tasmiṃ rāgacaritādivasena pariggahite sabbapuggalasamūhe taṃ taṃ tesaṃ tesaṃ samānadosānaṃ devatāgaṇānaṃ āciṇṇadosappahānatthaṃ ‘‘yassa maṅgalā’’ti ārabhitvā arahattanikūṭeneva khīṇāsavapaṭipadaṃ pakāsento pannarasa gāthāyo abhāsi.

Tattha paṭhamagāthāya tāva maṅgalāti maṅgalasutte vuttānaṃ diṭṭhamaṅgalādīnametaṃ adhivacanaṃ. Samūhatāti suṭṭhu ūhatā paññāsatthena samucchinnā. Uppātāti ‘‘ukkāpātadisāḍāhādayo evaṃ vipākā hontī’’ti evaṃ pavattā uppātābhinivesā. Supināti ‘‘pubbaṇhasamaye supinaṃ disvā idaṃ nāma hoti, majjhanhikādīsu idaṃ, vāmapassena sayatā diṭṭhe idaṃ nāma hoti, dakkhiṇapassādīhi idaṃ, supinante candaṃ disvā idaṃ nāma hoti, sūriyādayo disvā ida’’nti evaṃ pavattā supinābhinivesā. Lakkhaṇāti daṇḍalakkhaṇavatthalakkhaṇādipāṭhaṃ paṭhitvā ‘‘iminā idaṃ nāma hotī’’ti evaṃ pavattā lakkhaṇābhinivesā. Te sabbepi brahmajāle vuttanayeneva veditabbā. So maṅgaladosavippahīnoti aṭṭhatiṃsa mahāmaṅgalāni ṭhapetvā avasesā maṅgaladosā nāma. Yassa panete maṅgalādayo samūhatā, so maṅgaladosavippahīno hoti. Atha vā maṅgalānañca uppātādidosānañca pahīnattā maṅgaladosavippahīno hoti, na maṅgalādīhi suddhiṃ pacceti ariyamaggassa adhigatattā. Tasmā sammā so loke paribbajeyya, so khīṇāsavo sammā loke paribbajeyya anupalitto lokenāti.

364. Dutiyagāthāya rāgaṃ vinayetha mānusesu, dibbesu kāmesu cāpi bhikkhūti mānusesu ca dibbesu ca kāmaguṇesu anāgāmimaggena anuppattidhammataṃ nento rāgaṃ vinayetha. Atikkamma bhavaṃ samecca dhammanti evaṃ rāgaṃ vinetvā tato paraṃ arahattamaggena sabbappakārato pariññābhisamayādayo sādhento catusaccabhedampi samecca dhammaṃ imāya paṭipadāya tividhampi atikkamma bhavaṃ. Sammā soti sopi bhikkhu sammā loke paribbajeyya.

365. Tatiyagāthāya ‘‘anurodhavirodhavippahīno’’ti sabbavatthūsu pahīnarāgadoso. Sesaṃ vuttanayameva sabbagāthāsu ca ‘‘sopi bhikkhu sammā loke paribbajeyyā’’ti yojetabbaṃ. Ito parañhi yojanampi avatvā avuttanayameva vaṇṇayissāma.

366. Catutthagāthāya sattasaṅkhāravasena duvidhaṃ piyañca appiyañca veditabbaṃ, tattha chandarāgapaṭighappahānena hitvā. Anupādāyāti catūhi upādānehi kañci dhammaṃ aggahetvā. Anissitokuhiñcīti aṭṭhasatabhedena taṇhānissayena dvāsaṭṭhibhedena diṭṭhinissayena ca kuhiñci rūpādidhamme bhave vā anissito. Saṃyojaniyehi vippamuttoti sabbepi tebhūmakadhammā dasavidhasaṃyojanassa visayattā saṃyojaniyā, tehi sabbappakārato maggabhāvanāya pariññātattā ca vippamuttoti attho. Paṭhamapādena cettha rāgadosappahānaṃ vuttaṃ, dutiyena upādānanissayābhāvo, tatiyena sesākusalehi akusalavatthūhi ca vippamokkho. Paṭhamena vā rāgadosappahānaṃ, dutiyena tadupāyo, tatiyena tesaṃ pahīnattā saṃyojaniyehi vippamokkhoti veditabbo.

367. Pañcamagāthāya upadhīsūti khandhupadhīsu. Ādānanti ādātabbaṭṭhena teyeva vuccanti. Anaññaneyyoti aniccādīnaṃ sudiṭṭhattā ‘‘idaṃ seyyo’’ti kenaci anetabbo. Sesaṃ uttānapadatthameva. Idaṃ vuttaṃ hoti – ādānesu catutthamaggena sabbaso chandarāgaṃ vinetvā so vinītachandarāgo, tesu upadhīsu na sārameti, sabbe upadhī asārakatteneva passati. Tato tesu duvidhenapi nissayena anissito aññena vā kenaci ‘‘idaṃ seyyo’’ti anetabbo khīṇāsavo bhikkhu sammā so loke paribbajeyya.

368. Chaṭṭhagāthāya aviruddhoti etesaṃ tiṇṇaṃ duccaritānaṃ pahīnattā sucaritehi saddhiṃ aviruddho. Viditvā dhammanti maggena catusaccadhammaṃ ñatvā. Nibbānapadābhipatthayānoti anupādisesaṃ khandhaparinibbānapadaṃ patthayamāno. Sesaṃ uttānatthameva.

369. Sattamagāthāya akkuṭṭhoti dasahi akkosavatthūhi abhisatto. Na sandhiyethāti na upanayhetha na kuppeyya. Laddhā parabhojanaṃna majjeti parehi dinnaṃ saddhādeyyaṃ labhitvā ‘‘ahaṃ ñāto yasassī lābhī’’ti na majjeyya. Sesaṃ uttānatthameva.

370. Aṭṭhamagāthāya lobhanti visamalobhaṃ. Bhavanti kāmabhavādibhavaṃ. Evaṃ dvīhi padehi bhavabhogataṇhā vuttā. Purimena vā sabbāpi taṇhā, pacchimena kammabhavo. Virato chedanabandhanā cāti evametesaṃ kammakilesānaṃ pahīnattā parasattachedanabandhanā ca viratoti. Sesaṃ vuttanayameva.

371. Navamagāthāya sāruppaṃ attano viditvāti attano bhikkhubhāvassa patirūpaṃ anesanādiṃ pahāya sammāesanādiājīvasuddhiṃ aññañca sammāpaṭipattiṃ tattha patiṭṭhahanena viditvā. Na hi ñātamatteneva kiñci hoti. Yathātathiyanti yathātathaṃ yathābhūtaṃ. Dhammanti khandhāyatanādibhedaṃ yathābhūtañāṇena, catusaccadhammaṃ vā maggena viditvā. Sesaṃ uttānatthameva.

372. Dasamagāthāya so nirāso anāsisānoti yassa ariyamaggena vināsitattā anusayā ca na santi, akusalamūlā ca samūhatā, so nirāso nittaṇho hoti. Tato āsāya abhāvena kañci rūpādidhammaṃ nāsīsati. Tenāha ‘‘nirāso anāsisāno’’ti. Sesaṃ vuttanayameva.

373. Ekādasamagāthāya āsavakhīṇoti khīṇacaturāsavo. Pahīnamānoti pahīnanavavidhamāno. Rāgapathanti rāgavisayabhūtaṃ tebhūmakadhammajātaṃ. Upātivattoti pariññāpahānehi atikkanto. Dantoti sabbadvāravisevanaṃ hitvā ariyena damathena dantabhūmiṃ patto. Parinibbutoti kilesaggivūpasamena sītibhūto. Sesaṃ vuttanayameva.

374. Dvādasamagāthāya saddhoti buddhādiguṇesu parappaccayavirahitattā sabbākārasampannena aveccappasādena samannāgato, na parassa saddhāya paṭipattiyaṃ gamanabhāvena. Yathāha – ‘‘na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmī’’ti (a. ni. 5.34). Sutavāti vositasutakiccattā paramatthikasutasamannāgato. Niyāmadassīti saṃsārakantāramūḷhe loke amatapuragāmino sammattaniyāmabhūtassa maggassa dassāvī, diṭṭhamaggoti vuttaṃ hoti. Vaggagatesu na vaggasārīti vaggagatā nāma dvāsaṭṭhidiṭṭhigatikā aññamaññaṃ paṭilomattā, evaṃ vaggāhi diṭṭhīhi gatesu sattesu na vaggasārī – ‘‘idaṃ ucchijjissati, idaṃ tatheva bhavissatī’’ti evaṃ diṭṭhivasena agamanato. Paṭighanti paṭighātakaṃ, cittavighātakanti vuttaṃ hoti. Dosavisesanamevetaṃ. Vineyyāti vinetvā. Sesaṃ vuttanayameva.

375. Terasamagāthāya saṃsuddhajinoti saṃsuddhena arahattamaggena vijitakileso. Vivaṭṭacchadoti vivaṭarāgadosamohachadano. Dhammesu vasīti catusaccadhammesu vasippatto. Na hissa sakkā te dhammā yathā ñātā kenaci aññathā kātuṃ, tena khīṇāsavo ‘‘dhammesu vasī’’ti vuccati. Pāragūti pāraṃ vuccati nibbānaṃ, taṃ gato, saupādisesavasena adhigatoti vuttaṃ hoti. Anejoti apagatataṇhācalano. Saṅkhāranirodhañāṇakusaloti saṅkhāranirodho vuccati nibbānaṃ, tamhi ñāṇaṃ ariyamaggapaññā, tattha kusalo, catukkhattuṃ bhāvitattā chekoti vuttaṃ hoti.

376. Cuddasamagāthāya atītesūti pavattiṃ patvā atikkantesu pañcakkhandhesu. Anāgatesūti pavattiṃ appattesu pañcakkhandhesu eva. Kappātītoti ‘‘ahaṃ mama’’nti kappanaṃ sabbampi vā taṇhādiṭṭhikappaṃ atīto. Aticca suddhipaññoti atīva suddhipañño, atikkamitvā vā suddhipañño. Kiṃ atikkamitvā? Addhattayaṃ. Arahā hi yvāyaṃ avijjāsaṅkhārasaṅkhāto atīto addhā, jātijarāmaraṇasaṅkhāto anāgato addhā, viññāṇādibhavapariyanto paccuppanno ca addhā, taṃ sabbampi atikkamma kaṅkhaṃ vitaritvā paramasuddhippattapañño hutvā ṭhito. Tena vuccati ‘‘aticca suddhipañño’’ti. Sabbāyatanehīti dvādasahāyatanehi. Arahā hi evaṃ kappātīto. Kappātītattā aticca suddhipaññattā ca āyatiṃ na kiñci āyatanaṃ upeti. Tenāha – ‘‘sabbāyatanehi vippamutto’’ti.

377. Pannarasamagāthāya aññāya padanti ye te ‘‘saccānaṃ caturo padā’’ti vuttā, tesu ekekapadaṃ pubbabhāgasaccavavatthāpanapaññāya ñatvā. Samecca dhammanti tato paraṃ catūhi ariyamaggehi catusaccadhammaṃ samecca. Vivaṭaṃ disvāna pahānamāsavānanti atha paccavekkhaṇañāṇena āsavakkhayasaññitaṃ nibbānaṃ vivaṭaṃ pākaṭamanāvaṭaṃ disvā. Sabbupadhīnaṃ parikkhayāti sabbesaṃ khandhakāmaguṇakilesābhisaṅkhārabhedānaṃ upadhīnaṃ parikkhīṇattā katthaci asajjamāno bhikkhu sammā so loke paribbajeyya vihareyya, anallīyanto lokaṃ gaccheyyāti desanaṃ niṭṭhāpesi.

378. Tato so nimmito dhammadesanaṃ thomento ‘‘addhā hi bhagavā’’ti imaṃ gāthamāha. Tattha yo so evaṃ vihārīti yo so maṅgalādīni samūhanitvā sabbamaṅgaladosappahānavihārī, yopi so dibbamānusakesu kāmesu rāgaṃ vineyya bhavātikkamma dhammābhisamayavihārīti evaṃ tāya tāya gāthāya niddiṭṭhabhikkhuṃ dassento āha. Sesaṃ uttānameva. Ayaṃ pana yojanā – addhā hi bhagavā tatheva etaṃ yaṃ tvaṃ ‘‘yassa maṅgalā samūhatā’’tiādīni vatvā tassā tassā gāthāya pariyosāne ‘‘sammā so loke paribbajeyyā’’ti avaca. Kiṃ kāraṇaṃ? Yo so evaṃvihārī bhikkhu, so uttamena damathena danto, sabbāni ca dasapi saṃyojanāni caturo ca yoge vītivatto hoti. Tasmā sammā so loke paribbajeyya, natthi me ettha vicikicchāti iti desanāthomanagāthampi vatvā arahattanikūṭeneva desanaṃ niṭṭhāpesi. Suttapariyosāne koṭisatasahassadevatānaṃ aggaphalappatti ahosi, sotāpattisakadāgāmianāgāmiphalappattā pana gaṇanato asaṅkhyeyyāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya sammāparibbājanīyasuttavaṇṇanā

Niṭṭhitā.

14. Dhammikasuttavaṇṇanā

Evaṃme sutanti dhammikasuttaṃ. Kā uppatti? Tiṭṭhamāne kira bhagavati lokanāthe dhammiko nāma upāsako ahosi nāmena ca paṭipattiyā ca. So kira saraṇasampanno sīlasampanno bahussuto piṭakattayadharo anāgāmī abhiññālābhī ākāsacārī ahosi. Tassa parivārā pañcasatā upāsakā, tepi tādisā eva ahesuṃ. Tassekadivasaṃ uposathikassa rahogatassa paṭisallīnassa majjhimayāmāvasānasamaye evaṃ parivitakko udapādi – ‘‘yaṃnūnāhaṃ agāriyaanagāriyānaṃ paṭipadaṃ puccheyya’’nti. So pañcahi upāsakasatehi parivuto bhagavantaṃ upasaṅkamitvā tamatthaṃ pucchi, bhagavā cassa byākāsi. Tattha pubbe vaṇṇitasadisaṃ vuttanayeneva veditabbaṃ, apubbaṃ vaṇṇayissāma.

379. Tattha paṭhamagāthāya tāva kathaṃkaroti kathaṃ karonto kathaṃ paṭipajjanto. Sādhu hotīti sundaro anavajjo atthasādhano hoti. Upāsakāseti upāsakāicceva vuttaṃ hoti. Sesamatthato pākaṭameva. Ayaṃ pana yojanā – yo vā agārā anagārameti pabbajati, ye vā agārino upāsakā, etesu duvidhesu sāvakesu kathaṃkaro sāvako sādhu hotīti.

380-1. Idāni evaṃ puṭṭhassa bhagavato byākaraṇasamatthataṃ dīpento ‘‘tuvañhī’’ti gāthādvayamāha. Tattha gatinti ajjhāsayagatiṃ. Parāyaṇanti nipphattiṃ. Atha vā gatinti nirayādipañcappabhedaṃ. Parāyaṇanti gatito paraṃ ayanaṃ gativippamokkhaṃ parinibbānaṃ, na catthi tulyoti tayā sadiso natthi. Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ, pakāsesi satte anukampamānoti tvaṃ bhagavā yadatthi ñeyyaṃ nāma, taṃ anavasesaṃ avecca paṭivijjhitvā satte anukampamāno sabbaṃ ñāṇañca dhammañca pakāsesi. Yaṃ yaṃ yassa hitaṃ hoti, taṃ taṃ tassa āvikāsiyeva desesiyeva, na te atthi ācariyamuṭṭhīti vuttaṃ hoti. Virocasi vimaloti dhūmarajādivirahito viya cando, rāgādimalābhāvena vimalo virocasi. Sesamettha uttānatthameva.

382. Idāni yesaṃ tadā bhagavā dhammaṃ desesi, te devaputte kittetvā bhagavantaṃ pasaṃsanto ‘‘āgañchī te santike’’ti gāthādvayamāha. Tattha nāgarājā erāvaṇo nāmāti ayaṃ kira erāvaṇo nāma devaputto kāmarūpī dibbe vimāne vasati. So yadā sakko uyyānakīḷaṃ gacchati, tadā diyaḍḍhasatayojanaṃ kāyaṃ abhinimminitvā tettiṃsa kumbhe māpetvā erāvaṇo nāma hatthī hoti. Tassa ekekasmiṃ kumbhe dve dve dantā honti, ekekasmiṃ dante satta satta pokkharaṇiyo, ekekissā pokkharaṇiyā satta satta paduminiyo, ekekissā paduminiyā satta satta pupphāni, ekekasmiṃ pupphe satta satta pattāni, ekekasmiṃ patte satta satta accharāyo naccanti padumaccharāyotveva vissutā sakkassa nāṭakitthiyo, yā ca vimānavatthusmimpi ‘‘bhamanti kaññā padumesu sikkhitā’’ti (vi. va. 1034) āgatā. Tesaṃ pana tettisaṃkumbhānaṃ majjhe sudassanakumbho nāma tiṃsayojanamatto hoti, tattha yojanappamāṇo maṇipallaṅko tiyojanubbedhe pupphamaṇḍape attharīyati. Tattha sakko devānamindo accharāsaṅghaparivuto dibbasampattiṃ paccanubhoti. Sakke pana devānaminde uyyānakīḷāto paṭinivatte puna taṃ rūpaṃ saṃharitvāna devaputtova hoti. Taṃ sandhāyāha – ‘‘āgañchi te santike nāgarājā erāvaṇo nāmā’’ti. Jinoti sutvāti ‘‘vijitapāpadhammo esa bhagavā’’ti evaṃ sutvā. Sopi tayā mantayitvāti tayā saddhiṃ mantayitvā, pañhaṃ pucchitvāti adhippāyo. Ajjhagamāti adhiagamā, gatoti vuttaṃ hoti. Sādhūti sutvāna patītarūpoti taṃ pañhaṃ sutvā ‘‘sādhu bhante’’ti abhinanditvā tuṭṭharūpo gatoti attho.

383.Rājāpi taṃ vessavaṇo kuveroti ettha so yakkho rañjanaṭṭhena rājā, visāṇāya rājadhāniyā rajjaṃ kāretīti vessavaṇo, purimanāmena kuveroti veditabbo. So kira kuvero nāma brāhmaṇamahāsālo hutvā dānādīni puññāni katvā visāṇāya rājadhāniyā adhipati hutvā nibbatto. Tasmā ‘‘kuvero vessavaṇo’’ti vuccati. Vuttañcetaṃ āṭānāṭiyasutte –

‘‘Kuverassa kho pana, mārisa, mahārājassa visāṇā nāma rājadhānī, tasmā kuvero mahārājā ‘vessavaṇo’ti pavuccatī’’ti (dī. ni. 3.291) –

Sesamettha pākaṭameva.

Tattha siyā – kasmā pana dūratare tāvatiṃsabhavane vasanto erāvaṇo paṭhamaṃ āgato, vessavaṇo pacchā, ekanagareva vasanto ayaṃ upāsako sabbapacchā, kathañca so tesaṃ āgamanaṃ aññāsi, yena evamāhāti? Vuccate – vessavaṇo kira tadā anekasahassapavāḷapallaṅkaṃ dvādasayojanaṃ nārivāhanaṃ abhiruyha pavāḷakuntaṃ uccāretvā dasasahassakoṭiyakkhehi parivuto ‘‘bhagavantaṃ pañhaṃ pucchissāmī’’ti ākāsaṭṭhakavimānāni pariharitvā maggena maggaṃ āgacchanto veḷukaṇḍakanagare nandamātāya upāsikāya nivesanassa uparibhāgaṃ sampatto. Upāsikāya ayamānubhāvo – parisuddhasīlā hoti, niccaṃ vikālabhojanā paṭiviratā, piṭakattayadhārinī, anāgāmiphale patiṭṭhitā. Sā tamhi samaye sīhapañjaraṃ ugghāṭetvā utuggahaṇatthāya māluteritokāse ṭhatvā aṭṭhakapārāyanavagge parimaṇḍalehi padabyañjanehi madhurena sarena bhāsati. Vessavaṇo tattheva yānāni ṭhapetvā yāva upāsikā ‘‘idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye paricārakasoḷasannaṃ brāhmaṇāna’’nti nigamanaṃ abhāsi, tāva sabbaṃ sutvā vaggapariyosāne suvaṇṇamurajasadisaṃ mahantaṃ gīvaṃ paggahetvā ‘‘sādhu sādhu bhaginī’’ti sādhukāramadāsi. Sā ‘‘ko etthā’’ti āha. ‘‘Ahaṃ bhagini vessavaṇo’’ti. Upāsikā kira paṭhamaṃ sotāpannā ahosi, pacchā vessavaṇo. Taṃ so dhammato sahodarabhāvaṃ sandhāya upāsikaṃ bhaginivādena samudācarati. Upāsikāya ca ‘‘vikālo, bhātika bhadramukha, yassa dāni kālaṃ maññasī’’ti vutto ‘‘ahaṃ bhagini tayi pasanno pasannākāraṃ karomī’’ti āha. Tena hi bhadramukha, mama khette nipphannaṃ sāliṃ kammakarā āharituṃ na sakkonti, taṃ tava parisāya āṇāpehīti. So ‘‘sādhu bhaginī’’ti yakkhe āṇāpesi. Te aḍḍhaterasa koṭṭhāgārasatāni pūresuṃ. Tato pabhuti koṭṭhāgāraṃ ūnaṃ nāma nāhosi, ‘‘nandamātu koṭṭhāgāraṃ viyā’’ti loke nidassanaṃ ahosi. Vessavaṇo koṭṭhāgārāni pūretvā bhagavantaṃ upasaṅkami. Bhagavā ‘‘vikāle āgatosī’’ti āha. Atha bhagavato sabbaṃ ārocesi. Iminā kāraṇena āsannatarepi cātumahārājikabhavane vasanto vessavaṇo pacchā āgato. Erāvaṇassa pana na kiñci antarā karaṇīyaṃ ahosi, tena so paṭhamataraṃ āgato.

Ayaṃ pana upāsako kiñcāpi anāgāmī pakatiyāva ekabhattiko, tathāpi tadā uposathadivasoti katvā uposathaṅgāni adhiṭṭhāya sāyanhasamayaṃ sunivattho supāruto pañcasataupāsakaparivuto jetavanaṃ gantvā dhammadesanaṃ sutvā attano gharaṃ āgamma tesaṃ upāsakānaṃ saraṇasīlauposathānisaṃsādibhedaṃ upāsakadhammaṃ kathetvā te upāsake uyyojesi. Tesañca tasseva ghare muṭṭhihatthappamāṇapādakāni pañca kappiyamañcasatāni pāṭekkovarakesu paññattāni honti. Te attano attano ovarakaṃ pavisitvā samāpattiṃ appetvā nisīdiṃsu, upāsakopi tathevākāsi. Tena ca samayena sāvatthinagare sattapaññāsa kulasatasahassāni vasanti, manussagaṇanāya aṭṭhārasakoṭimanussā. Tena paṭhamayāme hatthiassamanussabherisaddādīhi sāvatthinagaraṃ mahāsamuddo viya ekasaddaṃ hoti. Majjhimayāmasamanantare so saddo paṭippassambhati . Tamhi kāle upāsako samāpattito vuṭṭhāya attano guṇe āvajjetvā ‘‘yenāhaṃ maggasukhena phalasukhena sukhito viharāmi, idaṃ sukhaṃ kaṃ nissāya laddha’’nti cintetvā ‘‘bhagavantaṃ nissāyā’’ti bhagavati cittaṃ pasādetvā ‘‘bhagavā etarahi katamena vihārena viharatī’’ti āvajjento dibbena cakkhunā erāvaṇavessavaṇe disvā dibbāya sotadhātuyā dhammadesanaṃ sutvā cetopariyañāṇena tesaṃ pasannacittataṃ ñatvā ‘‘yaṃnūnāhampi bhagavantaṃ ubhayahitaṃ paṭipadaṃ puccheyya’’nti cintesi. Tasmā so ekanagare vasantopi sabbapacchā āgato, evañca nesaṃ āgamanaṃ aññāsi. Tenāha – ‘‘āgañchi te santike nāgarājā…pe… so cāpi sutvāna patītarūpo’’ti.

384. Idāni ito bahiddhā lokasammatehi samaṇabrāhmaṇehi ukkaṭṭhabhāvena bhagavantaṃ pasaṃsanto ‘‘ye kecime’’ti gāthādvayamāha. Tattha titthiyāti nandavacchasaṃkiccehi ādipuggalehi tīhi titthakarehi kate diṭṭhititthe jātā, tesaṃ sāsane pabbajitā pūraṇādayo cha satthāro. Tattha nāṭaputto nigaṇṭho, avasesā ājīvakāti te sabbe dassento āha ‘‘ye kecime titthiyā vādasīlā’’ti, ‘‘mayaṃ sammā paṭipannā, aññe micchā paṭipannā’’ti evaṃ vādakaraṇasīlā lokaṃ mukhasattīhi vitudantā vicaranti. Ājīvakā vāti te ekajjhamuddiṭṭhe bhinditvā dasseti. Nātitarantīti nātikkamanti. Sabbeti aññepi ye keci titthiyasāvakādayo, tepi pariggaṇhanto āha. ‘‘Ṭhito vajantaṃ viyā’’ti yathā koci ṭhito gativikalo sīghagāminaṃ purisaṃ gacchantaṃ nātitareyya, evaṃ te paññāgatiyā abhāvena te te atthappabhede bujjhituṃ asakkontā ṭhitā, atijavanapaññaṃ bhagavantaṃ nātitarantīti attho.

385.Brāhmaṇā vādasīlā vuddhā cāti ettāvatā caṅkītārukkhapokkharasātijāṇussoṇiādayo dasseti, api brāhmaṇā santi kecīti iminā majjhimāpi daharāpi kevalaṃ brāhmaṇā santi atthi upalabbhanti kecīti evaṃ assalāyanavāseṭṭhaambaṭṭhauttaramāṇavakādayo dasseti. Atthabaddhāti ‘‘api nu kho imaṃ pañhaṃ byākareyya, imaṃ kaṅkhaṃ chindeyyā’’ti evaṃ atthabaddhā bhavanti. Ye cāpi aññeti aññepi ye ‘‘mayaṃ vādino’’ti evaṃ maññamānā vicaranti khattiyapaṇḍitabrāhmaṇabrahmadevayakkhādayo aparimāṇā. Tepi sabbe tayi atthabaddhā bhavantīti dasseti.

386-7. Evaṃ nānappakārehi bhagavantaṃ pasaṃsitvā idāni dhammeneva taṃ pasaṃsitvā dhammakathaṃ yācanto ‘‘ayañhi dhammo’’ti gāthādvayamāha. Tattha ayañhi dhammoti sattatiṃsa bodhipakkhiyadhamme sandhāyāha. Nipuṇoti saṇho duppaṭivijjho. Sukhoti paṭividdho samāno lokuttarasukhamāvahati, tasmā sukhāvahattā ‘‘sukho’’ti vuccati. Suppavuttoti sudesito. Sussūsamānāti sotukāmamhāti attho. Taṃ no vadāti taṃ dhammaṃ amhākaṃ vada. ‘‘Tvaṃ no’’tipi pāṭho, tvaṃ amhākaṃ vadāti attho. Sabbepime bhikkhavoti taṅkhaṇaṃ nisinnāni kira pañca bhikkhusatāni honti, tāni dassento yācati. Upāsakā cāpīti attano parivāre aññe ca dasseti. Sesamettha pākaṭameva.

388. Atha bhagavā anagāriyapaṭipadaṃ tāva dassetuṃ bhikkhū āmantetvā ‘‘suṇātha me bhikkhavo’’tiādimāha. Tattha dhammaṃ dhutaṃ tañca carātha sabbeti kilese dhunātīti dhuto, evarūpaṃ kilesadhunanakaṃ paṭipadādhammaṃ sāvayāmi vo, tañca mayā sāvitaṃ sabbe caratha paṭipajjatha, mā pamāditthāti vuttaṃ hoti. Iriyāpathanti gamanādicatubbidhaṃ. Pabbajitānulomikanti samaṇasāruppaṃ satisampajaññayuttaṃ. Araññe kammaṭṭhānānuyogavasena pavattamevāti apare. Sevetha nanti taṃ iriyāpathaṃ bhajeyya . Atthadasoti hitānupassī. Mutīmāti buddhimā. Sesamettha gāthāya pākaṭameva.

389.No ve vikāleti evaṃ pabbajitānulomikaṃ iriyāpathaṃ sevamāno ca divāmajjhanhikavītikkamaṃ upādāya vikāle na careyya bhikkhu, yuttakāle eva pana gāmaṃ piṇḍāya careyya. Kiṃ kāraṇaṃ? Akālacāriñhi sajanti saṅgā, akālacāriṃ puggalaṃ rāgasaṅgādayo aneke saṅgā sajanti parissajanti upaguhanti allīyanti. Tasmā vikāle nacaranti buddhā, tasmā ye catusaccabuddhā ariyapuggalā, na te vikāle piṇḍāya carantīti. Tena kira samayena vikālabhojanasikkhāpadaṃ appaññattaṃ hoti, tasmā dhammadesanāvasenevettha puthujjanānaṃ ādīnavaṃ dassento imaṃ gāthamāha. Ariyā pana saha maggapaṭilābhā eva tato paṭiviratā honti, esā dhammatā.

390. Evaṃ vikālacariyaṃ paṭisedhetvā ‘‘kāle carantenapi evaṃ caritabba’’nti dassento āha ‘‘rūpā ca saddā cā’’ti. Tassattho – ye te rūpādayo nānappakārakaṃ madaṃ janentā satte sammadayanti, tesu piṇḍapātapārisuddhisuttādīsu (ma. ni. 3.438 ādayo) vuttanayena chandaṃ vinodetvā yuttakāleneva pātarāsaṃ paviseyyāti. Ettha ca pāto asitabboti pātarāso, piṇḍapātassetaṃ nāmaṃ. Yo yattha labbhati, so padesopi taṃ yogena ‘‘pātarāso’’ti idha vutto. Yato piṇḍapātaṃ labhati, taṃ okāsaṃ gaccheyyāti evamettha attho veditabbo.

391. Evaṃ paviṭṭho –

‘‘Piṇḍañca bhikkhu samayena laddhā,

Eko paṭikkamma raho nisīde;

Ajjhattacintī na mano bahiddhā,

Nicchāraye saṅgahitattabhāvo’’.

Tattha piṇḍanti missakabhikkhaṃ, sā hi tato tato samodhānetvā sampiṇḍitaṭṭhena ‘‘piṇḍo’’ti vuccati. Samayenāti antomajjhanhikakāle. Eko paṭikkammāti kāyavivekaṃ sampādento adutiyo nivattitvā. Ajjhattacintīti tilakkhaṇaṃ āropetvā khandhasantānaṃ cintento. Na mano bahiddhānicchārayeti bahiddhā rūpādīsu rāgavasena cittaṃ na nīhare. Saṅgahitattabhāvoti suṭṭhu gahitacitto.

392. Evaṃ viharanto ca –

‘‘Sacepi so sallape sāvakena,

Aññena vā kenaci bhikkhunā vā;

Dhammaṃ paṇītaṃ tamudāhareyya,

Na pesuṇaṃ nopi parūpavādaṃ’’.

Kiṃ vuttaṃ hoti? So yogāvacaro kiñcideva sotukāmatāya upagatena sāvakena vā kenaci aññatitthiyagahaṭṭhādinā vā idheva pabbajitena bhikkhunā vā saddhiṃ sacepi sallape, atha yvāyaṃ maggaphalādipaṭisaṃyutto dasakathāvatthubhedo vā atappakaṭṭhena paṇīto dhammo. Taṃ dhammaṃ paṇītaṃ udāhareyya, aññaṃ pana pisuṇavacanaṃ vā parūpavādaṃ vā appamattakampi na udāhareyyāti.

393. Idāni tasmiṃ parūpavāde dosaṃ dassento āha ‘‘vādañhi eke’’ti. Tassattho – idhekacce moghapurisā parūpavādasañhitaṃ nānappakāraṃ viggāhikakathābhedaṃ vādaṃ paṭiseniyanti virujjhanti, yujjhitukāmā hutvā senāya paṭimukhaṃ gacchantā viya honti, te mayaṃ lāmakapaññe na pasaṃsāma. Kiṃ kāraṇaṃ? Tato tato ne pasajanti saṅgā, yasmā te tādisake puggale tato tato vacanapathato samuṭṭhāya vivādasaṅgā sajanti allīyanti. Kiṃ kāraṇā sajantīti? Cittañhi te tattha gamenti dūre, yasmā te paṭiseniyantā cittaṃ tattha gamenti, yattha gataṃ samathavipassanānaṃ dūre hotīti.

394-5. Evaṃ parittapaññānaṃ pavattiṃ dassetvā idāni mahāpaññānaṃ pavattiṃ dassento āha ‘‘piṇḍaṃ vihāraṃ…pe… sāvako’’ti. Tattha vihārena patissayo, sayanāsanena mañcapīṭhanti tīhipi padehi senāsanameva vuttaṃ. Āpanti udakaṃ. Saṅghāṭirajūpavāhananti paṃsumalādino saṅghāṭirajassa dhovanaṃ. Sutvāna dhammaṃ sugatena desitanti sabbāsavasaṃvarādīsu ‘‘paṭisaṅkhā yoniso cīvaraṃ paṭisevati sītassa paṭighātāyā’’tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena bhagavatā desitaṃ dhammaṃ sutvā. Saṅkhāya sevevarapaññasāvakoti etaṃ idha piṇḍanti vuttaṃ piṇḍapātaṃ, vihārādīhi vuttaṃ senāsanaṃ, āpamukhena dassitaṃ gilānapaccayaṃ, saṅghāṭiyā cīvaranti catubbidhampi paccayaṃ saṅkhāya ‘‘yāvadeva imassa kāyassa ṭhitiyā’’tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena paccavekkhitvā seve varapaññasāvako, sevituṃ sakkuṇeyya varapaññassa tathāgatassa sāvako sekkho vā puthujjano vā, nippariyāyena ca arahā. So hi caturāpasseno ‘‘saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī’’ti (dī. ni. 3.308; ma. ni. 2.168; a. ni. 10.20) vutto. Yassā ca saṅkhāya seve varapaññasāvako, tasmā hi piṇḍe…pe… yathā pokkhare vāribindu, tathā hotīti veditabbo.

396. Evaṃ khīṇāsavapaṭipattiṃ dassento arahattanikūṭena anagāriyapaṭipadaṃ niṭṭhāpetvā idāni agāriyapaṭipadaṃ dassetuṃ ‘‘gahaṭṭhavattaṃ pana vo’’tiādimāha. Tattha paṭhamagāthāya tāva sāvakoti agāriyasāvako. Sesaṃ uttānatthameva. Ayaṃ pana yojanā – yo mayā ito pubbe kevalo abyāmisso sakalo paripuṇṇo bhikkhudhammo kathito. Esa khettavatthuādipariggahehi sapariggahena na labbhā phassetuṃ na sakkā adhigantunti.

397. Evaṃ tassa bhikkhudhammaṃ paṭisedhetvā gahaṭṭhadhammameva dassento āha ‘‘pāṇaṃ na hane’’ti. Tattha purimaḍḍhena tikoṭiparisuddhā pāṇātipātāveramaṇi vuttā, pacchimaḍḍhena sattesu hitapaṭipatti. Tatiyapādo cettha khaggavisāṇasutte (su. ni. 35 ādayo) catutthapāde thāvaratasabhedo mettasuttavaṇṇanāyaṃ (su. ni. 143 ādayo) sabbappakārato vaṇṇito. Sesaṃ uttānatthameva. Uppaṭipāṭiyā pana yojanā kātabbā – tasathāvaresu sabbesu bhūtesu nidhāya daṇḍaṃ na hane na ghātayeyya nānujaññāti. ‘‘Nidhāya daṇḍa’’nti ito vā paraṃ ‘‘vatteyyā’’ti pāṭhaseso āharitabbo. Itarathā hi na pubbenāparaṃ sandhiyati.

398. Evaṃ paṭhamasikkhāpadaṃ dassetvā idāni dutiyasikkhāpadaṃ dassento āha ‘‘tato adinna’’nti. Tattha kiñcīti appaṃ vā bahuṃ vā. Kvacīti gāme vā araññe vā. Sāvakoti agāriyasāvako. Bujjhamānoti ‘‘parasantakamida’’nti jānamāno. Sabbaṃ adinnaṃ parivajjayeyyāti evañhi paṭipajjamāno sabbaṃ adinnaṃ parivajjeyya, no aññathāti dīpeti. Sesamettha vuttanayañca pākaṭañcāti.

399. Evaṃ dutiyasikkhāpadampi tikoṭiparisuddhaṃ dassetvā ukkaṭṭhaparicchedato pabhuti tatiyaṃ dassento āha ‘‘abrahmacariya’’nti. Tattha asambhuṇantoti asakkonto.

400. Idāni catutthasikkhāpadaṃ dassento āha ‘‘sabhaggato vā’’ti. Tattha sabhaggatoti santhāgārādigato. Parisaggatoti pūgamajjagato. Sesamettha vuttanayañca pākaṭañcāti.

401. Evaṃ catutthasikkhāpadampi tikoṭiparisuddhaṃ dassetvā pañcamaṃ dassento āha ‘‘majjañca pāna’’nti. Tattha majjañca pānanti gāthābandhasukhatthaṃ evaṃ vuttaṃ. Ayaṃ panattho ‘‘majjapānañca na samācareyyā’’ti. Dhammaṃ imanti imaṃ majjapānaveramaṇīdhammaṃ. Ummādanantanti ummādanapariyosānaṃ. Yo hi sabbalahuko majjapānassa vipāko, so manussabhūtassa ummattakasaṃvattaniko hoti. Iti naṃ viditvāti iti naṃ majjapānaṃ ñatvā. Sesamettha vuttanayañca pākaṭañcāti.

402. Evaṃ pañcamasikkhāpadampi tikoṭiparisuddhaṃ dassetvā idāni purimasikkhāpadānampi majjapānameva saṃkilesakarañca bhedakarañca dassetvā daḷhataraṃ tato veramaṇiyaṃ niyojento āha ‘‘madā hi pāpāni karontī’’ti. Tattha madāti madahetu. Hikāro padapūraṇamatte nipāto. Pāpāni karontīti pāṇātipātādīni sabbākusalāni karonti. Ummādanaṃ mohananti paraloke ummādanaṃ ihaloke mohanaṃ. Sesaṃ uttānatthameva.

403-4. Ettāvatā agāriyasāvakassa niccasīlaṃ dassetvā idāni uposathaṅgāni dassento ‘‘pāṇaṃ na hane’’ti gāthādvayamāha. Tattha abrahmacariyāti aseṭṭhacariyabhūtā. Methunāti methunadhammasamāpattito. Rattiṃ na bhuñjeyya vikālabhojananti rattimpi na bhuñjeyya, divāpi kālātikkantabhojanaṃ na bhuñjeyya. Na ca gandhanti ettha gandhaggahaṇena vilepanacuṇṇādīnipi gahitānevāti veditabbāni. Mañceti kappiyamañce. Santhateti taṭṭikādīhi kappiyattharaṇehi atthate. Chamāyaṃ pana gonakādisanthatāyapi vaṭṭati. Aṭṭhaṅgikanti pañcaṅgikaṃ viya tūriyaṃ, na aṅgavinimuttaṃ. Dukkhantagunāti vaṭṭadukkhassa antagatena. Sesamettha pākaṭameva. Pacchimaḍḍhuṃ pana saṅgītikārakehi vuttantipi āhu.

405. Evaṃ uposathaṅgāni dassetvā idāni uposathakālaṃ dassento āha ‘‘tato ca pakkhassā’’ti. Tattha tatoti padapūraṇamatte nipāto. Pakkhassupavassuposathanti evaṃ parapadena yojetabbaṃ ‘‘pakkhassa cātuddasiṃ pañcadasiṃ aṭṭhaminti ete tayo divase upavassa uposathaṃ, etaṃ aṭṭhaṅgikauposathaṃ upagamma vasitvā’’ti. Pāṭihāriyapakkhañcāti ettha pana vassūpanāyikāya purimabhāge āsāḷhamāso, antovassaṃ tayo māsā, kattikamāsoti ime pañca māsā ‘‘pāṭihāriyapakkho’’ti vuccanti. Āsāḷhakattikaphagguṇamāsā tayo evāti apare. Pakkhuposathadivasānaṃ purimapacchimadivasavasena pakkhe pakkhe terasīpāṭipadasattamīnavamīsaṅkhātā cattāro cattāro divasāti apare. Yaṃ ruccati, taṃ gahetabbaṃ. Sabbaṃ vā pana puññakāmīnaṃ bhāsitabbaṃ. Evametaṃ pāṭihāriyapakkhañca pasannamānaso susamattarūpaṃ suparipuṇṇarūpaṃ ekampi divasaṃ apariccajanto aṭṭhaṅgupetaṃ uposathaṃ upavassāti sambandhitabbaṃ.

406. Evaṃ uposathakālaṃ dassetvā idāni tesu kālesu etaṃ uposathaṃ upavassa yaṃ kātabbaṃ, taṃ dassento āha ‘‘tato ca pāto’’ti. Etthāpi tatoti padapūraṇamatte nipāto, anantaratthe vā, athāti vuttaṃ hoti. Pātoti aparajjudivasapubbabhāge. Upavutthuposathoti upavasitauposatho. Annenāti yāgubhattādinā. Pānenāti aṭṭhavidhapānena. Anumodamānoti anupamodamāno, nirantaraṃ modamānoti attho. Yathārahanti attano anurūpena, yathāsatti yathābalanti vuttaṃ hoti. Saṃvibhajethāti bhājeyya patimāneyya. Sesaṃ pākaṭameva.

407. Evaṃ upavutthuposathassa kiccaṃ vatvā idāni yāvajīvikaṃ garuvattaṃ ājīvapārisuddhiñca kathetvā tāya paṭipadāya adhigantabbaṭṭhānaṃ dassento āha ‘‘dhammena mātāpitaro’’ti. Tattha dhammenāti dhammaladdhena bhogena . Bhareyyāti poseyya. Dhammikaṃ so vaṇijjanti sattavaṇijjā, satthavaṇijjā, visavaṇijjā, maṃsavaṇijjā, surāvaṇijjāti imā pañca adhammavaṇijjā vajjetvā avasesā dhammikavaṇijjā. Vaṇijjāmukhena cettha kasigorakkhādi aparopi dhammiko vohāro saṅgahito. Sesamuttānatthameva. Ayaṃ pana yojanā – so niccasīlauposathasīladānadhammasamannāgato ariyasāvako payojaye dhammikaṃ vaṇijjaṃ, tato laddhena ca dhammato anapetattā dhammena bhogena mātāpitaro bhareyya. Atha so gihī evaṃ appamatto ādito pabhuti vuttaṃ imaṃ vattaṃ vattayanto kāyassa bhedā ye te attano ābhāya andhakāraṃ vidhametvā ālokakaraṇena sayampabhāti laddhanāmā cha kāmāvacaradevā, te sayampabhe nāma deve upeti bhajati allīyati, tesaṃ nibbattaṭṭhāne nibbattatīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya dhammikasuttavaṇṇanā niṭṭhitā.

Niṭṭhito ca dutiyo vaggo atthavaṇṇanānayato, nāmena

Cūḷavaggoti.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.