2. Ganthakārakācariya-paricchedo

2. Ganthakārakācariya-paricchedo

Ācariyo pana atthi. Porāṇācariyā atthi, aṭṭhakathācariyā atthi, ganthakārakācariyā atthi, tividhanāmikācariyā. Katame porāṇācariyā? Paṭhamasaṅgāyanāyaṃ pañcasatā khīṇāsavā pañcannaṃ nikāyānaṃ nāmañca atthañca adhippāyañca yadañca byañjana sodhanañca avasesaṃ kiccaṃ kariṃsu. Dutiyasaṅgāyanāyaṃ sattasatā khīṇāsavā tesaṃyeva saddatthādikaṃ kiccaṃ puna kariṃsu. Tatiyasaṅgāyanāyaṃ sahassamattā khīṇāsavā tesaṃyeva saddatthādikaṃ kiccaṃ puna kariṃsu. Iccevaṃ dvesatādhikā dvesahassa khīṇāsavā mahākaccāyanaṃ ṭhapetvā avasesā porāṇācariyā nāma. Ye porāṇācariyā teyeva aṭṭhakathācariyā nāma. Katame ganthakārakācariyā? Mahāaṭṭhakathikāpebhadaanekācariyā ganthakārakācariyā nāma. Katame tividha nāmācariyā mahākaccāyano tividhanāmaṃ. Katame ganthā mahākaccāyanena katā? Kaccāyanagantho, mahāniruttigantho, cullaniruttigantho, yamakagantho, nettigantho, peṭakopadesaganthoti, ime cha ganthā mahākaccāyanena katā. Katame anekācariyena katā ganthā? Mahāpaccarikācariyo mahāpaccariyaṃ nāma ganthaṃ akāsi. Mahākurundikācariyo kurundi nāma ganthaṃ akāsi. Aññataro ācariyo mahāpaccariya ganthassa aṭṭhakathaṃ akāsi. Aññataro ācariyo kurundi ganthassa aṭṭhakathaṃ akāsi, mahābuddhaghosā nāmacariyo visuddhimaggo dīghanikāyassa sumaṅgalavilāsani nāma aṭṭhakathā, majjhimanikāyassa papañcasūdanī nāma aṭṭhakathā, saṃyuttanikāyassa sāratthappakāsinī nāma aṭṭhakathā, aṅguttaranikāyassa manorathapūraṇī nāma aṭṭhakathā, pañcavinaya ganthānaṃ samantapāsādikā nāma aṭṭhakathā, sattannaṃ abhidhammaganthānaṃ paramatthakathā nāma aṭṭhakathā, pātimokkha saṃkhātāya mātikāya kaṅkhāvitaraṇīti visuddhi nāma aṭṭhakathā, dhammapadassa aṭṭhakathā, jātakassa aṭṭhakathā, khuddakapāṭhassa aṭṭhakathā, suttanipātassa aṭṭhakathā, apadānassa aṭṭhakathāti, ime terasa ganthe akāsi. Buddhadattonāmācariyo vinaya vinicchayo, uttaravinicchayo, abhidhammāvatāro, buddhavaṃsassa madhuratthavilāsinī nāma aṭṭhakathāti, ime cattāro ganthe akāsi. Ānandonāmācariyā sattābhidhammaganthaṭṭhakathāya mūṭīkaṃ nāma ṭīkaṃ akāsi. Dhammapālācariyo nettippakaraṇaṭṭhakathā, itivuttakaṭṭhakathā, udānaṭṭhakathā, cariyāpiṭakaṭṭhakathā, therakathaṭṭhakathā, therīkathaṭṭhakathā, vimānavatthussa vimalavilāsini nāma aṭṭhakathā, petavatthussa vimalavilāsini nāma aṭṭhakathā, visuddhimaggassa paramatthamañjūsā nāma ṭīkā, dīghanikāyassa aṭṭhakathādīnaṃ catunnaṃ aṭṭhakathānaṃ līnatthappakāsani nāma ṭīkā, jātakaṭṭhakathāya līnatthappakāsani nāma ṭīkā, nettipakaraṇaṭṭhakathāya ṭīkā, buddhavaṃsaṭṭhakathāya paramatthadīpanī nāma ṭīkā, abhidhammaṭṭhakathāyaṭīkā līnatthavaṇṇanā nāma anuṭīkāti ime cuddasa matte ganthe akāsi.

Dve pubbācariyānāmā cariyānirutti mañjūsaṃ nāma cullanirutti ṭīkañca mahānirutti saṅkhepañca akaṃsu. Mahāvajirabuddhināmācariyo vinayagaṇṭhināma pakaraṇaṃ akāsi. Dīpaṅkarasaṅkhāto vimalabuddhi nāmācariyo mukhamattadīpanī nāmakaṃ nyāsappakaraṇaṃ akāsi. Cullavajirabuddhi nāmācariyo atthabyākhyānaṃ nāma pakaraṇaṃ akāsi.

Dīpaṅkaro nāmācariyo rūpasiddhi pakaraṇaṃ, rūpasiddhi ṭīkaṃ, sampapañca suttañceti tividhaṃ pakaraṇaṃ akāsi. Ānandācariyassa jeṭṭhasisso dhammapālo nāmācariyo saccasaṅkhepaṃ nāma pakaraṇaṃ akāsi. Kassapo nāmācariyo mohavicchedanī, vimaticchedanī, dasabuddhavaṃso, anāgatavaṃsoti, catuvidhaṃ pakaraṇaṃ akāsi.

Mahānāmo nāmācariyo, saddhammapakāsanī nāma paṭisambhidāmaggassa aṭṭhakathaṃ akāsi. Dīpavaṃso, thūpavaṃso, bodhivaṃso, cūlavaṃso, mahāvaṃso, paṭisambhidāmaggaṭṭhakathā gaṇṭhi ceti ime cha ganthā mahānāmācari visuṃ visuṃ katā.

Navo mahānāmo nāmācariyo navaṃ mahāvaṃsa nāma pakaraṇaṃ akāsi. Upaseno nāmācariyo saddhammapajjotikaṃ nāma mahāniddesassa aṭṭhakathaṃ akāsi. Moggalāno nāmācariyo moggalānabyākaraṇaṃ nāma pakaraṇaṃ akāsi. Saṅgharakkhito nāmācariyo, subodhālaṅkāraṃ nāma pakaraṇaṃ akāsi. Vuttodayakāro nāmācariyo vuttodayaṃ nāma pakaraṇaṃ akāsi. Dhammasiri nāmācariyo khuddakasikkhaṃ nāma pakaraṇaṃ akāsi. Purāṇakhuddasikkhāya ṭīkā, mūlasikkhā ceti, ime dve ganthā dvehācariyehi visuṃ visuṃ katā.

Anuruddho nāmācariyo paramatthavinicchayaṃ, nāmarūpaparicchedaṃ, abhidhammatthasaṅgahaṃ ceti tividhaṃ pakaraṇaṃ akāsi. Khemo nāmācariyo khemaṃ nāma pakaraṇaṃ akāsi. Sāriputto nāmācariyo vinayaṭṭhakathāya sāratthadīpanī nāma ṭīkaṃ; vinayasaṅgahapakaraṇaṃ, vinayasaṅgahassaṭīkaṃ; aṅguttaraṭṭhakathāya sāratthamañjūsaṃ nāma navaṃ ṭīkaṃ; pañcikā ṭīkañceti, ime pañca ganthe akāsi. Buddhanāgo nāmācariyo vinayatthamañjūsaṃ nāma kaṅkhāvitaraṇīyā ṭīkaṃ akāsi. Navo moggalāno nāmācariyo abhidhānappadīpikaṃ nāma pakaraṇaṃ akāsi. Vācissaro nāmācariyo mahāsāmi nāma subodhālaṅkārassa ṭīkā, vuttodaya vivaraṇaṃ, sumaṅgalappasādani nāma khuddasikkhāya ṭīkā; sambandhacintā, sambandhacintāya ṭīkā; bālāvatāro, moggalānabyākaraṇassa pañcikāya ṭīkā; yogavinicchayo, vinayavinicchayassa ṭīkā, uttaravinicchayassa ṭīkā, nāmarūpa-paricchedassa vibhāgo, saddatthassa padarūpavibhāvanaṃ; khemassa pakaraṇassa ṭīkā, sīmālaṅkāro, mūlasikkhāya ṭīkā, rūpavibhāgo, paccayasaṅgaho, saccasaṅkhepassa ṭīkā ceti, ime aṭṭhārasa ganthe akāsi.

Sumaṅgalo nāmācariyo abhidhammāvatārassaṭīkaṃ, abhidhammatthasaṅgahassaṭīkañca duvidhaṃ pakaraṇaṃ akāsi. Buddhapiyo nāmācariyo sāratthasaṅgahaṃ nāma pakaraṇaṃ akāsi. Dhammakitti nāmācariyo dantadhātu pakaraṇaṃ akāsi. Medhaṅkaro nāmācariyo jinacaritaṃ nāma pakaraṇaṃ akāsi. Buddharakkhito nāmācariyo jinalaṅkāraṃ, jinalaṅkārassa ṭīkañcāti duvidhaṃ pakaraṇaṃ akāsi. Upatisso nāmācariyo anāgatavaṃsassa aṭṭhakathaṃ akāsi.

Kaṅkhāvitaraṇīyā līnatthappakāsini, nisandeho, dhammānusāraṇī, ñeyyāsantati, ñeyyāsantatiyā ṭīkā, sumatādāvatāro, lokapaññatti pakaraṇaṃ, tathāgatuppatti pakaraṇaṃ, nalāṭadhātu vaṇṇanā, sīhaḷavatthu, dhammadīpako, paṭipattisaṅgaho, visuddhimaggaṇṭhi, abhidhammagaṇṭhi, nettipakaraṇagaṇṭhi, visuddhimaggacullanavaṭīkā, sotabbamālinī, pasādajananī, okāsaloko, subodhālaṅkārassa nava ṭīkā ceti, ime vīsati ganthā vīsatācariyehi visuṃ visuṃ katā.

Saddhammasiri nāmācariyo saddatthabhedacintā nāma pakaraṇaṃ akāsi. Devo nāmācariyo sumana kūṭavaṇṇanaṃ nāma pakaraṇaṃ akāsi. Cullabuddhaghoso nāmācariyo sotatthakinidānaṃ nāma pakaraṇaṃ akāsi. Raṭṭhapālo nāmācariyo madhurasaṅgāhaṇīkitti nāma pakaraṇaṃ akāsi. Subhūtacando nāmācariyo liṅgatthavivaraṇa-pakaraṇaṃ akāsi. Aggavaṃso nāmācariyo saddanīti pakaraṇaṃ nāma akāsi. Vajirabuddhi nāmācariyo mahāṭīkaṃ nāma nyāsapakaraṇaṭīkaṃ akāsi. Guṇasāgaro nāmācariyo mukhamattasāraṃ, mukhamattasārassa ṭīkañca duvidhaṃ pakaraṇaṃ akāsi. Abhayo nāmācariyo saddatthabhedacintāya mahāṭīkaṃ akāsi. Ñāṇasāgaro nāmācariyo liṅgatthavivaraṇappakāsanaṃ nāma pakaraṇaṃ akāsi. Aññataro ācariyo gūḷatthaṭīkaṃ, bālappabodhanañca duvidhaṃ pakaraṇaṃ akāsi. Aññataro ācariyo saddattha-bhedacintāya majjhimaṭīkaṃ akāsi. Uttamo nāmācariyo bālāvatāraṭīkaṃ, liṅgatthavivaraṇaṭīkañca duvidhaṃ pakaraṇaṃ akāsi. Aññataro ācariyo saddatthabhedacintāya nava-ṭīkaṃ akāsi. Eko amacco abhidhānappadīpikāyaṭīkaṃ, gaṇṭhipakaraṇassa daṇḍīppakaraṇassa māgadhabhūtaṃ ṭīkaṃ, koladdhajanassa sakaṭabhāsāya kataṭīkañca tividhaṃ pakaraṇaṃ akāsi. Dhammasenāpati nāmācariyo kārikaṃ, etimāsapidīpanī, manohārañca tividhaṃ pakaraṇaṃ akāsi. Aññataro ācariyo kārikāya ṭīkaṃ akāsi. Aññataro ācariyo etimāsapidīpikāya ṭīkaṃ akāsi.

Aññataro ācariyo saddabindu nāma pakaraṇaṃ akāsi. Saddhammaguru nāmācariyo saddavuttippakāsakaṃ nāma pakaraṇaṃ akāsi. Sāriputto nāmācariyo saddavuttippakāsakassa ṭīkaṃ akāsi. Aññataro ācariyo kaccāyanasāraṃ nāma pakaraṇaṃ kaccāyanasārassa ṭīkañca duvidhaṃ pakaraṇaṃ akāsi. Navo medhaṅkaro nāmācariyo lokadīpakasāraṃ nāma pakaraṇaṃ akāsi. Aggapaṇḍito nāmācariyo lokuppatti nāma pakaraṇaṃ akāsi. Cīvaro nāmācariyo jaṅghadāsakassa ṭīkaṃ akāsi. Mātikatthadīpanī, abhidhammatthasaṅgahavaṇṇanā, sīmālaṅkārassaṭīkā, vinayasamuṭṭhānadīpanī ṭīkā, gaṇṭhi sāro, paṭṭhānagaṇanā nayo, suttaniddeso, pātimokkho, ceti, ime aṭṭha ganthe saddhammajotipālācariyo akāsi. Vimalabuddhi nāmācariyo abhidhamma-pannarasaṭṭhānaṃ nāma pakaraṇaṃ akāsi. Navo vimalabuddhi nāmācariyo saddasāratthajālinī, saddasāratthajāliniyā ṭīkā, vuttodaya ṭīkā, paramatthamañjūsā nāma abhidhammasaṅgahaṭīkāya anuṭīkā dasagaṇṭhivaṇṇanā, māgadhabhūtāvidaggamukhamaṇḍanaṭīkā ceti ime cha ganthe akāsi. Aññataro ācariyo pañcapakaraṇaṭīkāya navānuṭīkaṃ akāsi. Ariyavaṃso nāmācariyo abhidhammasaṅgaha-ṭīkāya [paramattha] maṇisāramañjūsaṃ nāma navānuṭīkaṃ akāsi. Abhidhammatthasaṅgahassa ṭīkā, peṭakopadesassa ṭīkā, catubhāṇavārassa aṭṭhakathā, mahāsārapakāsanī, mahādīpanī, sāratthadīpanī gati pakaraṇaṃ, hatthasāro, bhummasaṅgaho, bhummaniddeso, dasavatthukāyaviratiṭīkā, jotanā nirutti, vibhattikathā, kaccāyanavivaraṇā, saddhammamālinī, pañcagati vaṇṇanā, bālacittapabodhanaṃ, dhammacakkasuttassa navaṭṭhakathā, dantadhātu pakaraṇassa ṭīkā ceti, ime vīsati ganthā nānācariyehi katā, aññāni pana pakaraṇāni atthi.

Katamāni saddhammo pāyano, bālappabodhanapakaraṇassa ṭīkā ca, jinālaṅkārapakaraṇassa navaṭīkā ca, liṅgatthavivaraṇaṃ, liṅgavinicchayo; pātimokkhavivaraṇaṃ, paramatthakathāvivaraṇaṃ, samantapāsādikā vivaraṇaṃ, catubhāṇavāraṭṭhakathā vivaraṇaṃ, abhidhammatthasaṅgahavivaraṇaṃ, saccasaṅkhepavivaraṇaṃ, saddatthabhedacintāvivaraṇaṃ, saddavuttivivaraṇaṃ, kaccāyanasāravivaraṇaṃ, abhidhammatthasaṅgahassa ṭīkā vivaraṇaṃ, mahāvessantarājātakassa vivaraṇaṃ, sakkābhimataṃ, mahāvessantarajātakassa navaṭṭhakathā, paṭhama saṃbodhi, lokanetti ca, buddhaghosācariyanidānaṃ milindapañhā vaṇṇanā, caturā rakkhā, caturakkhāya aṭṭhakathā, saddavuttipakaraṇassa navaṭīkā, iccevaṃ pañcavīsati pamāṇāni pakaraṇāni laṅko dīpādīsuṭṭhānesu paṇḍitehi katāni ahesuṃ, sambuddhegāthā ca, naradeva nāma gāthā ca, dātave cīratti gāthā ca, vīsati ovādagāthā ca, dānasattari, sīlasattari, sappādānavaṇṇanā, anantabuddhavandanagāthā ca, aṭṭhavīsati buddhavandanagāthā ca, atītānāgatapaccuppannavandanagāthā ca, asītimahāsāvakavandanagāthā ca, navahāraguṇavaṇṇanā cāti, ime buddhapaṇāma-gāthādikā gāthā yo paṇḍitehi laṅkādīpādisuṭṭhānesu katā ahesuṃ [iti cullaganthavaṃse ganthakārakācariya dīpako nāma dutiyo paricchedo]

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.