2. Rūpakaṇḍaṃ

2. Rūpakaṇḍaṃ

Uddesavaṇṇanā

Idāni rūpamabyākataṃ bhājetabbaṃ, tañca kenaci samayavavatthānaṃ katvā na sakkā bhājetuṃ. Na hi rūpassa cittuppādena samayavavatthānaṃ sakkā kātuṃ acittasamuṭṭhānasabbhāvato, cittasamuṭṭhānassa ca anekacittasamuṭṭhānatāya rūpasamuṭṭhāpakacittānañca kesañci katthaci asamuṭṭhāpanatāya vavatthānābhāvato, viññattidvayavajjitassa rūpassa acittasahabhubhāvato ca, na ca rūpānaṃ upasampajja viharaṇena samayavavatthānaṃ yujjati mahaggatappamāṇānaṃ jhānānaṃ viya rūpānaṃ upasampajja vihātabbatābhāvā, upādārūpehi ca na yujjati tesaṃ sahajātādipaccayabhāvena appavattanato, nāpi mahābhūtehi yujjati kesañci mahābhūtānaṃ kehici upādārūpehi vinā pavattito asamānakālānañca sabbhāvato. Na hi ‘‘yasmiṃ samaye pathavīdhātu uppannā hoti, tasmiṃ samaye cakkhāyatanaṃ hotī’’ti sakkā vattuṃ sotādinissayabhūtāya pathaviyā cittādisamuṭṭhānāya ca saha cakkhāyatanassa abhāvā. Evaṃ sotāyatanādīsupi yojetabbaṃ.

Mahābhūtehi asamānakālāni viññattiupacayādīnipi tasmiṃ samaye hontīti na sakkā vattunti. Ekasmiñca kāle anekāni kalāpasahassāni uppajjanti pavattanti ca, na arūpadhammānaṃ viya rūpānaṃ kalāpadvayasahābhāvo atthi. Ekasmiñca kalāpe vattamāne eva aññassa nirodho, aññassa cuppatti hotīti sabbathā rūpābyākataṃ samayavavatthānaṃ katvā na sakkā vibhajituṃ. Ekakādīhi pana nayehi na hetuādinā sabhāvena vibhajituṃ sakkāti tathā vibhajanatthaṃ cittuppādakaṇḍe tāva avibhattaṃ abyākataṃ atthīti dassetuṃ samayavavatthānena vinā abyākatassa sabhāvatoyeva niddese ekadesaṃ niddisitvā nigamanakaraṇassa anupapattito ca vibhattañca avibhattañca sabbaṃ saṅgaṇhanto āha ‘‘katame dhammā abyākatā? Kusalā…pe… asaṅkhatā ca dhātu. Ime dhammā abyākatā’’ti. Avibhatte hi vibhajitabbe dassite vibhajanaṃ yuttaṃ ñātuṃ icchāya uppāditāyāti. Ettha pana vipākakiriyābyākataṃ vibhattattā na vibhajitabbaṃ, asaṅkhatā ca dhātu bhedābhāvato. Yaṃ panettha bhedayuttattā avibhattattā ca vibhajitabbaṃ, taṃ vibhajanto āha ‘‘tattha katamaṃ sabbaṃ rūpa’’ntiādi. Ayamettha pāḷiyojanā.

Nayaṃ dassetvāti ettha heṭṭhā gahaṇameva nayadassanaṃ. Taṃ vipākesu katvā viññātattā kiriyābyākatesu nissaṭṭhaṃ. Kāmāvacarādibhāvena vattabbassa kiriyābyākatassa vā dassanaṃ, taṃ katvā kāmāvacarātiādikaṃ gahetvā vuttattā nissaṭṭhaṃ. Pañcavīsati rūpānīti pāḷiyaṃ vuttāni dasāyatanāni pañcadasa ca sukhumarūpāni, upacayasantatiyo vā ekanti katvā hadayavatthuñca. Channavutīti cakkhādidasakā satta utusamuṭṭhānādayo tayo aṭṭhakā utucittajā dve saddā ca. Kalāpabhāvena pavattarūparūpāni ‘‘rūpakoṭṭhāsā’’ti vuttāni rūpakalāpakoṭṭhāsabhāvato. Koṭṭhāsāti ca aṃsā, avayavāti attho. Koṭṭhanti vā sarīraṃ, tassa aṃsā kesādayo koṭṭhāsāti aññepi avayavā koṭṭhāsā viya koṭṭhāsā. Nibbānaṃ nippadesato gahitanti sopādisesanirupādisesarāgakkhayādiasaṅkhatādivacanīyabhāvena bhinnaṃ nippadesato gahitaṃ. Atthato hi ekāva asaṅkhatā dhātūti.

584.Sabbanti sakalaṃ cakkavāḷaṃ. Parimaṇḍalaṃ parimaṇḍalasaṇṭhānaṃ, parikkhepato chattiṃsa satasahassāni dasa ceva sahassāni aḍḍhacatutthāni ca yojanasatāni hontīti attho. Ettha ca vaṭṭaṃ ‘‘parimaṇḍala’’nti vuttaṃ. Cattāri nahutānīti cattālīsa sahassāni. Nagavhayāti nagāti avhātabbā nagasaddanāmāti attho.

Devadānavādīnaṃ tigāvutādisarīravasena mahantāni pātubhūtāni. Tatthāyaṃ vacanattho – bhūtāni jātāni nibbattāni mahantāni mahābhūtānīti. Anekacchariyadassanena anekābhūtavisesadassanavasena ca māyākāro mahanto bhūtoti mahābhūto. Yakkhādayo jātivaseneva mahantā bhūtāti mahābhūtā. Niruḷho vā ayaṃ mahābhūtasaddo tesu daṭṭhabbo. Pathaviyādayo pana mahābhūtā viya mahābhūtā. Bhūtasaddassa ubhayaliṅgattā napuṃsakatā katā. Mahāparihāratoti ettha vacanatthaṃ vadanto āha ‘‘mahantehi bhūtāni, mahāparihārānivā bhūtānī’’ti. Tattha pacchimatthe purimapade uttarapadassa parihārasaddassa lopaṃ katvā ‘‘mahābhūtānī’’ti vuccanti.

Accimatoti aggissa. Koṭisatasahassaṃ ekaṃ koṭisatasahassekaṃ. Cakkavāḷanti taṃ sabbaṃ āṇākkhettavasena ekaṃ katvā voharanti. Vilīyati khārodakena. Vikīratīti viddhaṃsati. Upādinnakesu vikāraṃ dassento ‘‘patthaddho’’tiādimāha. Kaṭṭhamukhena vāti -saddo upamattho. Yathā kaṭṭhamukhasappena daṭṭho patthaddho hoti, evaṃ pathavīdhātuppakopena so kāyo kaṭṭhamukheva hoti, kaṭṭhamukhamukhagato viya patthaddho hotīti attho. Atha vā -saddo evasaddassatthe. ‘‘Pathavīdhātuppakopenā’’ti etassa ca parato āharitvā veditabbo. Tatrāyamattho – ‘‘kaṭṭhamukhena daṭṭhopi kāyo pathavīdhātuppakopeneva patthaddho hoti, tasmā pathavīdhātuyā aviyutto so kāyo sabbadā kaṭṭhamukhamukhagato viya hotī’’ti. Atha vā aniyamattho -saddo. Tatrāyamattho – ‘‘kaṭṭhamukhena daṭṭho kāyo patthaddho hoti vā na vā hoti mantāgadavasena, pathavīdhātuppakopena pana mantāgadarahito so kāyo kaṭṭhamukhamukhagato viya hoti ekantapatthaddho’’ti. Pūtiyoti kuthito. Mahāvikārāni bhūtānīti mahāvikārāni jātāni, vijjamānānīti vā attho. Ettha ca purimapade uttarapadassa vikārasaddassa lopaṃ katvā ‘‘mahābhūtānī’’ti vuttāni.

Pathavītiādinā sabbalokassa pākaṭānipi vipallāsaṃ muñcitvā yathāsabhāvato pariggayhamānāni mahantena vāyāmena vinā na pariggayhantīti pākaṭānipi duviññeyyasabhāvattā ‘‘mahantānī’’ti vuccanti. Tāni hi suviññeyyāni amahantānīti gahetvā ṭhito tesaṃ duppariggahitataṃ disvā ‘‘aho mahantāni etānī’’ti pajānāti. Upādāyāti etena viññāyamānā pacchimakālakiriyā pavattīti katvā ‘‘pavattarūpa’’nti vuttaṃ. Evañhi ‘‘upādāyā’’ti etena paṭiccasamuppannatā vuttā hotīti. Atha vā upādāyati nissayatīti upādāyaṃ, upādāyameva rūpaṃ upādāyarūpaṃ, aññanissayassa ekantanissitassa rūpassetaṃ adhivacanaṃ. Taṃ pana na sattassa, nāpi vedanādino tadabhāvepi bhāvatoti dassetuṃ ‘‘catunnaṃ mahābhūtāna’’ntiādimāha. Bhavati hi nissayarūpānaṃ sāmibhāvoti.

Tividharūpasaṅgahavaṇṇanā

585. Pakiṇṇakadukesu ajjhattikadukaṃ muñcitvā añño sabbadukehi tikavasena yojanaṃ gacchanto natthi, viññattiduko ca yojanaṃ na gacchatīti sabbadukayogīsu ādibhūtaṃ ajjhattikadukameva gahetvā sesehi sabbadukehi yojetvā tikā vuttā. Sakkā hi etena nayena aññesampi dukānaṃ dukantarehi labbhamānā tikayojanā viññātunti.

Catubbidhādirūpasaṅgahavaṇṇanā

586. Catukkesu ekantacittasamuṭṭhānassa viññattidvayabhāvato viññattidukādīhi samānagatiko cittasamuṭṭhānadukoti tena saha upādādukassa yojanāya labbhamānopi catukko na vutto, tathā sanidassanadukādīnaṃ tena tassa ca oḷārikadūradukehi yojanāya labbhamānā na vuttā, dhammānaṃ vā sabhāvakiccāni bodhetabbākārañca yāthāvato jānantena bhagavatā tena aññesaṃ tassa ca aññehi yojanā na katāti kiṃ ettha kāraṇapariyesanāya, addhā sā yojanā na kātabbā, yato bhagavatā na katāti veditabbā. Aññe pana pakiṇṇakadukā aññehi pakiṇṇakadukehi yojetuṃ yuttā, tehi yojitā eva. Vatthudukādīsu pana sotasamphassārammaṇadukādayo vajjetvā aññehi ārammaṇabāhirāyatanādilabbhamānadukehi upādinnakadukassa upādinnupādāniyadukassa ca yojanāya catukkā labbhanti, cittasamuṭṭhānadukassa ca sabbārammaṇabāhirāyatanādilabbhamānadukehi. Avasesehi pana tesaṃ aññesañca sabbavatthudukādīhi yojanāya na labbhantīti veditabbā.

Uddesavaṇṇanā niṭṭhitā.

Rūpavibhatti

Ekakaniddesavaṇṇanā

594. Avijjamānavibhāgassa vibhāgābhāvadassanameva niddeso nicchayakaraṇato, tasmā ‘‘sabbaṃ rūpaṃ na hetumevā’’tiādinā vibhāgābhāvāvadhāraṇena eva-saddena niddesaṃ karoti. Hetuhetūti mūlahetu, hetupaccayahetūti vā ayamattho. Mahābhūtā hetūti ayamevattho mahābhūtā paccayoti etenapi vuttoti. Hetupaccayasaddānaṃ samānatthattā paccayo eva hetu paccayahetu. Yo ca rūpakkhandhassa hetu, so eva tassa paññāpanāya hetūti vutto tadabhāve abhāvato. Atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākanti ettha vijjamānesupi aññesu paccayesu iṭṭhāniṭṭhavipākaniyāmakattā uttamaṃ padhānaṃ kusalākusalaṃ gatiupadhikaālapayogasampattivipattiṭṭhānanipphāditaṃ iṭṭhāniṭṭhārammaṇañca kammamiva padhānattā ‘‘hetū’’ti vuttanti iminā adhippāyena kammārammaṇāni ‘‘uttamahetū’’ti vuttāni. Vakkhati ca ‘‘gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetū’’ti. Idha pana kammamiva uttamattā ārammaṇampi hetuvacanaṃ arahatīti ‘‘uttamahetū’’ti vuttaṃ. Saṅkhārānanti puññābhisaṅkhārādīnaṃ avijjā sādhāraṇapaccayattā ‘‘hetū’’ti vuttā. Pharatīti gacchati pāpuṇāti. Paṭikkhepaniddesoti idaṃ mātikāya āgatapaṭikkhepavasena vuttaṃ. Idha pana mātikāya na hetupadādisaṅgahitatā ca rūpassa vuttā taṃtaṃsabhāvattā, avadhāritatā ca anaññasabhāvato.

Rūpīduke rūpīpadameva idha ‘‘rūpa’’nti vuttaṃ. Tena rūpīrūpapadānaṃ ekatthatā siddhā hoti ruppanalakkhaṇayuttasseva rūpīrūpabhāvato. Uppannaṃ chahi viññāṇehi viññeyyanti arūpato vidhuraṃ rūpassa sabhāvaṃ dasseti. Na hi arūpaṃ uppannaṃ chahi viññāṇehi viññeyyaṃ yathā rūpaṃ, tena rūpaṃ uppannaṃ chahi viññāṇehi viññeyyaṃ, na arūpanti arūpato nivattetvā rūpe eva etaṃ sabhāvaṃ niyameti, na rūpaṃ etasmiṃ sabhāve. Atthi hi rūpaṃ atītānāgataṃ yaṃ uppannaṃ chahi viññāṇehi viññeyyasabhāvaṃ na hotīti. Etameva ca niyamaṃ puna evasaddena niyameti ‘‘yathāvutto niyamo rūpe atthi eva, arūpe viya na natthī’’ti. Atha vā sabbaṃ rūpanti bhūtupādāyarūpaṃ kālabhedaṃ anāmasitvā ‘‘sabba’’nti vuttaṃ, taṃ sabbaṃ arūpehi samānaviññeyyasabhāvaṃ atītānāgataṃ nivattetuṃ uppannanti etena viseseti, taṃ uppannaṃ sabbaṃ rūpaṃ chahi viññāṇehi viññeyyamevāti attho.

Nanu evaṃ rūpāyatanassapi sotaviññāṇādīhi viññeyyatā āpajjatīti? Nāpajjati rūpaṃ sabbaṃ sampiṇḍetvā ekantalakkhaṇadassanavasena ekībhāvena gahetvā arūpato vidhurassa chahi viññāṇehi viññeyyasabhāvassa dassanato. Paccuppannarūpameva chahi viññāṇehi viññeyyanti etasmiṃ pana niyame ‘‘sabbaṃ rūpa’’nti etthāyaṃ viññeyyabhāvaniyamo na vutto, atha kho paccuppannanti sabbarūpassa ekantalakkhaṇaniyamo dassito na siyā. Pāḷiyañca viññeyyamevāti eva-kāro vutto, na uppannamevāti. Tasmā uppannasseva manoviññeyyaniyamāpatti natthīti kiṃ sotapatitattena, tasmā vuttanayenattho yojetabbo.

Kathaṃvidhanti guṇehi kathaṃ saṇṭhitaṃ. Ñāṇameva ñāṇavatthu. Samānajātikānaṃ saṅgaho, samānajātiyā vā saṅgaho sajātisaṅgaho. Sañjāyanti etthāti sañjāti, sañjātiyā saṅgaho sañjātisaṅgaho, sañjātidesena saṅgahoti attho. Aññamaññopakāravasena avippayogena ca samādhidese jātā sammāsatiādayo samādhikkhandhe saṅgahitā. Yattha ca satiādisahāyavato samādhissa attano kiccakaraṇaṃ, so cittuppādo samādhideso. Sammāsaṅkappassa ca appanābhāvato paṭivedhasadisaṃ kiccanti samānena paṭivedhakiccena diṭṭhisaṅkappā paññakkhandhe saṅgahitā.

Rūpavibhattiekakaniddesavaṇṇanā niṭṭhitā.

Dukaniddeso

Upādābhājanīyakathāvaṇṇanā

596. Apparajakkhādisattasamūhadassanaṃ buddhacakkhu, chasu asādhāraṇañāṇesu indriyaparopariyattañāṇaṃ daṭṭhabbaṃ. Sabbasaṅkhatāsaṅkhatadassanaṃ samantacakkhu. ‘‘Dukkhaṃ pariññeyyaṃ pariññāta’’nti (saṃ. ni. 5.1081; mahāva. 15) evamādinā ākārena pavattaṃ ñāṇadassanaṃ ñāṇacakkhu, tampi purimadvayamiva kāmāvacaraṃ. Catusaccadhammadassanaṃ dhammacakkhu. Upatthambhabhūtā catusamuṭṭhānikarūpasantatiyo sambhārā. Saha sambhārehi sasambhāraṃ, sambhāravantaṃ. Sambhavoti āpodhātumeva sambhavasambhūtamāha. Saṇṭhānanti vaṇṇāyatanameva parimaṇḍalādisaṇṭhānabhūtaṃ. Tesaṃ pana visuṃ vacanaṃ tathābhūtānaṃ atathābhūtānañca āpodhātuvaṇṇāyatanānaṃ yathāvutte maṃsapiṇḍe vijjamānattā. Cuddasasambhāro hi maṃsapiṇḍo. Sambhavassa catudhātunissitehi saha vuttassa dhātuttayanissitatā yojetabbā. Āpodhātuvaṇṇāyatanānameva vā sambhavasaṇṭhānābhāvā visuṃ vuttāti catudhātunissitatā ca na virujjhati. Yaṃ maṃsapiṇḍaṃ setādinā sañjānanto na pasādacakkhuṃ sañjānāti, patthiṇṇatādivisesaṃ vattukāmo ‘‘pathavīpi atthī’’tiādi vuttampi vadati.

Sarīrasaṇṭhānuppattidesabhūteti etena avasesaṃ kaṇhamaṇḍalaṃ paṭikkhipati. Snehamiva sattakkhipaṭalāni byāpetvā ṭhitāheva attano nissayabhūtāhi catūhi dhātūhi katūpakāraṃ taṃnissitehi eva āyuvaṇṇādīhi anupālitaparivāritaṃ tisantatirūpasamuṭṭhāpakehi utucittāhārehi upatthambhiyamānaṃ tiṭṭhati. Sattakkhipaṭalānaṃ byāpanavacanena ca anekakalāpagatabhāvaṃ cakkhussa dasseti. Pamāṇato ūkāsiramattanti ūkāsiramatte padese pavattanato vuttaṃ. Rūpāni manupassatīti ma-kāro padasandhikaro. Atha vā manūti macco. Upakārabhūtehi saṅgahito. Pariyāyenāti catunnaṃ pasādo tesu ekassa dvinnañcātipi vattuṃ yutto samānadhanānaṃ dhanaṃ viyāti etena pariyāyena. Sarīraṃ rūpakkhandho eva. Paṭighaṭṭanameva nighaṃso paṭighaṭṭanānighaṃso. Rūpābhimukhabhāvena cakkhuviññāṇassa nissayabhāvāpattisaṅkhāto paṭighaṭṭanato jāto vā nighaṃso paṭighaṭṭanānighaṃso.

Parikappavacanaṃ ‘‘sace āpāthaṃ āgaccheyyā’’ti hetukiriyaṃ, ‘‘passeyyā’’ti phalakiriyañca parikappetvā tena parikappena vacanaṃ. Ettha ca hetukiriyā anekattā avuttāpi viññāyatīti daṭṭhabbā. ‘‘Passe vā’’ti iminā vacanena tīsupi kālesu cakkhuviññāṇassa nissayabhāvaṃ anupagacchantaṃ cakkhuṃ saṅgaṇhāti. Dassane pariṇāyakabhāvo dassanapariṇāyakaṭṭho. Yathā hi issaro ‘‘idañcidañca karothā’’ti vadanto tasmiṃ tasmiṃ kicce sapurise pariṇāyati pavattayati, evamidampi cakkhusamphassādīnaṃ nissayabhāvena te dhamme dassanakicce āṇāpentaṃ viya pariṇāyatīti cakkhūti vuccati. Cakkhatīti hi cakkhu, yathāvuttena nayena ācikkhati pariṇāyatīti attho. Atha vā samavisamāni rūpāni cakkhati ācikkhati, pakāsetīti vā cakkhu. Sañjāyanti etthāti sañjāti. Ke sañjāyanti? Phassādīni . Tathā samosaraṇaṃ. Cakkhusamphassādīnaṃ attano tikkhamandabhāvānupavattanena indaṭṭhaṃ kāretīti. Niccaṃ dhuvaṃ attāti gahitassapi lujjanapalujjanaṭṭhena. Vaḷañjanti pavisanti etenāti vaḷañjanaṃ, taṃdvārikānaṃ phassādīnaṃ vaḷañjanaṭṭhena.

597. Pubbe vutto parikappo eva vikappanattho. Ghaṭṭayamānamevāti pasādassa abhimukhabhāvavisesaṃ gacchantameva.

599. Rūpaṃ ārabbha cakkhusamphassādīnaṃ uppattivacaneneva tesaṃ taṃdvārikānaṃ aññesañca rūpaṃ ārabbha uppatti vuttā hoti. Yathā ca tesaṃ rūpaṃ paccayo hoti, tena paccayena uppatti vuttā hotīti adhippāyena ‘‘iminā’’tiādimāha. Tattha cakkhupasādavatthukānaṃ phassādīnanti iminā vacanena tadālambanarūpārammaṇatāya taṃsadisānaṃ manodhātuādīnañca purejātapaccayena uppatti dassitāti daṭṭhabbā. Yattha pana viseso atthi, taṃ dassetuṃ ‘‘cakkhudvārajavanavīthipariyāpannāna’’ntiādimāha. Tāni hi rūpaṃ garuṃ katvā pavattamānassādanābhinandanabhūtāni taṃsampayuttāni ca ārammaṇādhipatiārammaṇūpanissayehi uppajjanti, aññāni ārammaṇapurejātenevāti evaṃ ‘‘ārabbhā’’ti vacanaṃ ārammaṇapaccayato aññapaccayabhāvassapi dīpakaṃ, ārammaṇavacanaṃ ārammaṇapaccayabhāvassevāti ayametesaṃ viseso.

600.Suṇātīti sotaviññāṇassa nissayabhāvena suṇāti. Jivhāsaddena viññāyamānā kiriyā sāyananti katvā ‘‘sāyanaṭṭhenā’’ti āha. Kucchitānaṃ dukkhasampayuttaphassādīnaṃ āyoti kāyo, dukkhadukkhavipariṇāmadukkhānaṃ vā. Kāyāyatanassa byāpitāya cakkhupasāde kāyapasādabhāvopi atthi, tena cakkhupasādassa anuviddhattā no byāpitā ca na siyā, vuttā ca sā. Tasmā cakkhupasādassa phoṭṭhabbāvabhāsanaṃ kāyapasādassa ca rūpāvabhāsanaṃ āpannanti lakkhaṇasammissataṃ codeti. Cakkhukāyānaṃ aññanissayattā kalāpantaragatatāya ‘‘aññassa aññattha abhāvato’’ti āha. Rūparasādinidassanaṃ samānanissayānañca aññamaññasabhāvānupagamena aññamaññasmiṃ abhāvo, ko pana vādo asamānanissayānanti dassetuṃ vuttaṃ.

Rūpābhighātāraho ca so bhūtappasādo cāti rūpābhighātārahabhūtappasādo. Evaṃlakkhaṇaṃ cakkhu. Rūpābhighātoti ca rūpe, rūpassa vā abhighātoti attho. Paripuṇṇāparipuṇṇāyatanattabhāvanibbattakassa kammassa nidānabhūtā kāmataṇhā rūpataṇhā ca tadāyatanikabhavapatthanābhāvato daṭṭhukāmatādivohāraṃ arahatīti dutiyo nayo sabbattha vutto. Tattha daṭṭhukāmatānidānaṃ kammaṃ samuṭṭhānametesanti daṭṭhukāmatānidānakammasamuṭṭhānāni, evaṃvidhānaṃ bhūtānaṃ pasādalakkhaṇaṃ cakkhu, evaṃvidho vā bhūtappasādo daṭṭhukāmatāni…pe… pasādo. Evaṃlakkhaṇaṃ cakkhu. Rūpesu puggalassa vā viññāṇassa vā āviñchanarasaṃ.

Kāyo sabbesanti ko ettha viseso, nanu tejādiadhikānañca bhūtānaṃ pasādā sabbesaṃyevāti? Saccametaṃ, idaṃ pana ‘‘sabbesa’’nti vacanaṃ ‘‘samānāna’’nti imamatthaṃ dīpeti anuvattamānassa ekadesādhikabhāvassa nivāraṇavasena vuttattā. Tejādīnanti padīpasaṅkhātassa tejassa obhāsena vāyussa saddena pathaviyā gandhena kheḷasaṅkhātassa udakassa rasenāti purimavāde pacchimavāde ca yathāyogaṃ taṃtaṃbhūtaguṇehi anuggayhabhāvato rūpādiggahaṇe upakaritabbatoti attho. Rūpādīnaṃ adhikabhāvadassanatoti aggimhi rūpassa pabhassarassa vāyumhi saddassa sabhāvena suyyamānassa pathaviyā surabhiādino gandhassa āpe ca rasassa madhurassa visesayuttānaṃ dassanato ‘‘rūpādayo tesaṃ guṇā’’ti paṭhamavādī āha. Tasseva ca ‘‘iccheyyāmā’’tiādinā uttaramāha. Imināvupāyena dutiyavādissapi niggaho hotīti.

Atha vā rūpādivisesaguṇehi tejaākāsapathavīāpavāyūhi cakkhādīni katānīti vadantassa kaṇādassa vādaṃ tatiyaṃ uddharitvā taṃ niggahetuṃ ‘‘athāpi vadeyyu’’ntiādi vuttanti daṭṭhabbaṃ. Āsave upalabbhamānopi gandho pathaviyā āposaṃyuttāya kappāsato visadisāyāti na kappāsagandhassa adhikabhāvāpattīti ce? Na, anabhibhūtattā. Āsavehi udakasaṃyuttā pathavī udakena abhibhūtā, na kappāsapathavīti tassāyeva adhikena gandhena bhavitabbanti. Uṇhodakasaññutto ca aggi upalabbhanīyo mahantoti katvā tassa phasso viya vaṇṇopi pabhassaro upalabbhitabboti uṇhodakavaṇṇato agginā anabhisambandhassa sītudakassa vaṇṇo parihāyetha. Tasmāti etassubhayassa abhāvā. Tadabhāvena hi rūpādīnaṃ tejādivisesaguṇatā nivattitā, taṃnivattanena ‘‘tejādīnaṃ guṇehi rūpādīhi anuggayhabhāvato’’ti idaṃ kāraṇaṃ nivattitanti. Evaṃ paramparāya ubhayābhāvo visesakappanappahānassa kāraṇaṃ hotīti āha ‘‘tasmā pahāyetheta’’ntiādi. Ekakalāpepi rūparasādayo visadisā, ko pana vādo nānākalāpe cakkhādayo bhūtavisesābhāvepīti dassetuṃ rūparasādinidassanaṃ vuttaṃ.

Yadi bhūtaviseso natthi, kiṃ pana cakkhādivisesassa kāraṇanti taṃ dassetuṃ ‘‘yaṃ aññamaññassā’’tiādimāha. Ekampi kammaṃ pañcāyatanikattabhāvapatthanānipphannaṃ cakkhādīnaṃ visesahetuttā ‘‘aññamaññassa asādhāraṇa’’nti ca ‘‘kammaviseso’’ti ca vuttanti daṭṭhabbaṃ. Na hi taṃ yena visesena cakkhussa paccayo, teneva sotassa hoti indriyantarābhāvappattito. ‘‘Paṭisandhikkhaṇe mahaggatā ekā cetanā kaṭattārūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 2.12.78) vacanena paṭisandhikkhaṇe vijjamānānaṃ sabbesaṃ kaṭattārūpānaṃ ekā cetanā kammapaccayo hotīti viññāyati. Nānācetanāya hi tadā indriyuppattiyaṃ sati parittena ca mahaggatena ca kammunā nibbattitaṃ kaṭattārūpaṃ āpajjeyyāti na cekā paṭisandhi anekakammanibbattā hotīti siddhamekena kammena anekindriyuppatti hotīti. Anallīno nissayo etassāti anallīnanissayo, rūpasaddasaṅkhāto visayo. Gandharasānaṃ nissayā ghānajivhānissaye allīyantīti te nissayavasena allīnā, phoṭṭhabbaṃ sayaṃ kāyanissayaallīnaṃ bhūtattayattā. Dūre…pe… sampatto eva nāma paṭighaṭṭananighaṃsajanakatoti adhippāyo. Saddo pana dhātuparamparāya vāyu viya āgantvā nissayavasena sotanissaye allīyitvā sotaṃ ghaṭṭetvā vavatthānaṃ gacchanto saṇikaṃ vavatthānaṃ gacchatīti vutto. Evaṃ pana saticittasamuṭṭhānaṃ saddāyatanaṃ sotaviññāṇassa kadācipi ārammaṇapaccayo na siyā. Na hi bahiddhā cittasamuṭṭhānuppatti upapajjatīti.

Cirena suyyeyyāti kasmā etaṃ vuttaṃ, nanu dūre ṭhitehi rajakādisaddā cirena suyyantīti? Na, dūrāsannānaṃ yathāpākaṭe sadde gahaṇavisesato. Yathā hi dūrāsannānaṃ vacanasadde yathā pākaṭībhūte gahaṇavisesato ākāravisesānaṃ aggahaṇaṃ gahaṇañca hoti, evaṃ rajakādisaddepi āsannassa ādito pabhuti yāvāvasānā kamena pākaṭībhūte dūrassa cāvasāne majjhe vā piṇḍavasena pavattipākaṭībhūte nicchayagahaṇānaṃ sotaviññāṇavīthiyā parato pavattānaṃ visesato lahukaṃ suto cirena sutoti abhimāno hoti. So pana saddo yattha uppanno, taṃ nissitova attano vijjamānakkhaṇe sotassa āpāthamāgacchati. Dūre ṭhito pana saddo aññattha paṭighosuppattiyā bhājanādicalanassa ca ayokanto viya ayocalanassa paccayo hotīti daṭṭhabbo. Yathā vā ghaṇṭābhighātānujāni bhūtāni anuravassa nissayabhūtāni ghaṭṭanasabhāvāni, evaṃ ghaṭṭanānujāni yāva sotappasādā uppattivasena āgatāni bhūtāni ghaṭṭanasabhāvānevāti taṃnissito saddo nissayavasena dhātuparamparāya ghaṭṭetvā saṇikaṃ vavatthānaṃ gacchatīti vutto. Asukadisāya nāmāti na paññāyeyya. Kasmā? Sotappadesasseva saddassa gahaṇato.

Visame ajjhāsayo etassāti visamajjhāsayo, ajjhāsayarahitampi cakkhu visamaninnattā visamajjhāsayaṃ viya hotīti ‘‘visamajjhāsaya’’nti vuttaṃ. Cakkhumato vā puggalassa ajjhāsayavasena cakkhu ‘‘visamajjhāsaya’’nti vuttaṃ.

Kaṇṇakūpachiddeyeva pavattanato ārammaṇaggahaṇahetuto ca tattheva ‘‘ajjhāsayaṃ karotī’’ti vuttaṃ. Tassa sotassa sotaviññāṇanissayabhāvena saddasavane. Ajaṭākāsopi vaṭṭatīti etassa aṭṭhakathādhippāyena atthaṃ vadanto ‘‘antoleṇasmi’’ntiādimāha. Attano adhippāyena vadanto ‘‘kiṃ etāya dhammatāyā’’tiādimavoca.

Vātūpanissayo gandho gocaro etassāti vātūpanissayagandhagocaraṃ. Ettha ca gandhaggahaṇassa vāto upanissayo, tabbohārena pana gandho ‘‘vātūpanissayo’’ti vutto. Atha vā vāto eva upanissayo vātūpanissayo. Kassāti? Ghānaviññāṇassa. So sahakārīpaccayantarabhūto etassa atthīti vātūpanissayo, gandho paccayo.

Āpo ca sahakārīpaccayantarabhūto kheḷādiko. Tathā pathavī. Gahetabbassa hi phoṭṭhabbassa uppīḷiyamānassa ādhārabhūtā pathavī kāyassa ca phoṭṭhabbena uppīḷiyamānassa nissayabhūtānaṃ ādhārabhūtā sabbadā phoṭṭhabbagahaṇassa upanissayoti. Uppīḷanena pana vinā phoṭṭhabbagahaṇe kāyāyatanassa nissayabhūtā pathavī upanissayoti daṭṭhabbā. Sabbadāpi ca tassā upanissayabhāvo yutto eva.

Pañcavaṇṇānanti vacanaṃ tadādhārānaṃ suttānaṃ nānattadassanatthaṃ. Pañcappakārā pañcavaṇṇā. Ekantatoti idaṃ sabbadā uppīḷanena vinibbhujjituṃ asakkuṇeyyānaṃ kalāpantararūpānaṃ sabbhāvā tesaṃ nivattanatthaṃ vuttaṃ. Na hi tāni ekantena avinibhuttāni kalāpantaragatattāti.

616.Vaṇṇanibhāti rūpāyatanameva niddiṭṭhanti tadeva apekkhitvā ‘‘sanidassana’’nti napuṃsakaniddeso kato. Tasmāti nippariyāyarūpānaṃ nīlādīnaṃ phusitvā ajānitabbato dīghādīnañca phusitvā jānitabbato na nippariyāyena dīghaṃ rūpāyatanaṃ. Taṃ taṃ nissāyāti dīghādisannivesaṃ bhūtasamudāyaṃ nissāya. Tathā tathā ṭhitanti dīghādisannivesena ṭhitaṃ vaṇṇasamudāyabhūtaṃ rūpāyatanameva dīghādivohārena bhāsitaṃ. Aññamaññaparicchinnaṃ ekasmiṃ itarassa abhāvā. Visayagocarānaṃ viseso anaññatthabhāvo tabbahulacāritā ca cakkhuviññāṇassa.

620. Bherisaddādīnañca vāditasaddattā ‘‘vuttāvasesāna’’nti āha. Amanussavacanena na manussehi aññe pāṇino eva gahitā, atha kho kaṭṭhādayopīti adhippāyena ‘‘seso sabbopī’’ti āha. Evaṃ santepi vatthuvisesakittanavasena pāḷiyaṃ anāgato tathā kittetabbo ye vā panāti vuttoti adhippāyo.

624.Vissagandhoti virūpo maṃsādigandho. Lambilanti madhurambilaṃ.

632. Sañjānanti etenāti sañjānanaṃ, upalakkhaṇaṃ. Sakena sakena kammacittādinā paccayena samuṭṭhitānipi itthiliṅgādīni indriyasahite sarīre uppajjamānāni taṃtadākārāni hutvā uppajjantīti ‘‘itthindriyaṃ paṭicca samuṭṭhahantī’’ti vuttāni. Itthiliṅgādīsu eva ca adhipatibhāvā etassa indriyatā vuttā, indriyasahite santāne itthiliṅgādiākārarūpapaccayānaṃ aññathā anuppādanato itthiggahaṇassa ca tesaṃ rūpānaṃ paccayabhāvato. Yasmā pana bhāvadasakepi rūpānaṃ itthindriyaṃ na janakaṃ, nāpi anupālakaṃ upatthambhakaṃ vā, na ca aññakalāparūpānaṃ, tasmā taṃ jīvitindriyaṃ viya sakalāparūpānaṃ āhāro viya vā kalāpantararūpānañca indriyaatthiavigatapaccayoti na vuttaṃ. Esa nayo purisindriyepi. Liṅgādiākāresu rūpesu rūpāyatanassa cakkhuviññeyyattā liṅgādīnaṃ cakkhuviññeyyatā vuttā.

633.Ubhayampi…pe… kusalena patiṭṭhātīti sugatiṃ sandhāya vuttanti veditabbaṃ. Duggatiyañhi paṭisandhi akusalenevāti tadā uppajjamāno bhāvopi akusaleneva bhaveyya, paṭisandhiyaṃ viya pavattepīti. Tayidaṃ dvayaṃ yasmā santāne saha na pavattati ‘‘yassa itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti? No’’tiādivacanato (yama. 3.indriyayamaka.188), tasmā ubhatobyañjanakassapi ekamevindriyaṃ hotīti vuttaṃ.

635. Ekantaṃ kāyaviññattiyaṃ kāyavohārassa pavattidassanatthaṃ ‘‘kāyena saṃvaro sādhū’’ti (dha. pa. 361; saṃ. ni. 1.116) sādhakasuttaṃ āhaṭaṃ. Bhāvassa gamanaṃ pakāsanaṃ copanaṃ. Thambhanāti vāyodhātuadhikānaṃ bhūtānaṃ thambhanākāro viññattīti attho. Uddhaṅgamavātādayo viya hi yo vātādhiko kalāpo, tattha bhūtānaṃ viññattiākāratā hotīti. Teneva ‘‘kāyaṃ thambhetvā thaddhaṃ karotīti thambhanā’’ti vāyodhātukiccavasena viññatti vuttā. Tato eva ca ‘‘vāyodhātuyā ākāro kāyaviññattī’’ti ca vattuṃ vaṭṭati, tathā ‘‘pathavīdhātuyā vacīviññattī’’ti pathavīdhātuadhikabhūtavikārato.

636.Pabhedagatā vācā evāti tissa phussāti pabhedagatā. Atha vā vacīsaṅkhārehi vitakkavicārehi pariggahitā savanavisayabhāvaṃ anupanītatāya abhinnā tabbhāvaṃ nīyamānā vācā ‘‘vacībhedo’’ti vuccati. Iriyāpathampi upatthambhentīti yathāpavattaṃ iriyāpathaṃ upatthambhenti. Yathā hi abbokiṇṇe bhavaṅge vattamāne aṅgāni osīdanti paviṭṭhāni viya honti, na evaṃ ‘‘dvattiṃsa chabbīsā’’ti vuttesu jāgaraṇacittesu vattamānesu. Tesu pana vattamānesu aṅgāni upatthaddhāni yathāpavattiriyāpathabhāveneva pavattantīti. Khīṇāsavānaṃ cuticittanti visesetvā vuttaṃ, ‘‘kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhissatī’’ti (yama. 2.saṅkhārayamaka.88) pana vacanato aññesampi cuticittaṃ rūpaṃ na samuṭṭhāpetīti viññāyati. Na hi rūpasamuṭṭhāpakacittassa gabbhagamanādivinibaddhābhāvena kāyasaṅkhārāsamuṭṭhāpanaṃ atthi, na ca yuttaṃ ‘‘cuto ca cittasamuṭṭhānañcassa pavattatī’’ti, nāpi ‘‘cuticittaṃ rūpaṃ samuṭṭhāpetī’’ti pāḷi atthīti.

637.Na kassatīti na vilekhiyati. Gatanti viññātaṃ. Asamphuṭṭhaṃ catūhi mahābhūtehīti yasmiṃ kalāpe bhūtānaṃ paricchedo, teheva asamphuṭṭhaṃ. Vijjamānepi hi kalāpantarabhūtānaṃ kalāpantarabhūtasamphuṭṭhabhāve taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ yo paricchedo, tehi so asamphuṭṭhova, aññathā paricchinnabhāvo na siyā tesaṃ bhūtānaṃ byāpitabhāvāpattito. Abyāpitā hi asamphuṭṭhatāti.

638. Lahutādīnaṃ aññamaññāvijahanena dubbiññeyyanānattatā vuttāti taṃtaṃvikārādhikarūpehi taṃtaṃnānattappakāsanatthaṃ ‘‘evaṃ santepī’’tiādimāha. Yathāvuttā ca paccayā taṃtaṃvikārassa visesapaccayabhāvato vuttā, avisesena pana sabbe sabbesaṃ paccayāti.

641. Ādito cayo ācayo, paṭhamuppatti. Upari cayo upacayo. Pabandho santati. Tattha uddese avuttopi ācayo upacayasaddeneva viññāyatīti ‘‘yo āyatanānaṃ ācayo punappunaṃ nibbattamānānaṃ, sova rūpassa upacayo’’ti āha. Pāḷiyaṃ pana upa-saddo paṭhamattho upariattho ca hotīti ‘‘ādicayo upacayo, uparicayo santatī’’ti ayamattho viññāyatīti. Aññathā hi ācayasaṅkhātassa paṭhamuppādassa avuttatā āpajjeyya.

Evanti ‘‘yo āyatanānaṃ ācayo’’tiādiniddesena kiṃ kathitaṃ hoti? Āyatanena ācayo kathito. Ācayūpacayasantatiyo hi nibbattibhāvena ācayo evāti āyatanehi ācayādīnaṃ pakāsitattā tehi ācayo kathito. Āyatanānaṃ ācayādivacaneneva ācayasabhāvāni uppādadhammāni āyatanānīti ācayena taṃpakatikāni āyatanāni kathitāni. Lakkhaṇañhi uppādo, na rūparūpanti. Tenevādhippāyenāha ‘‘āyatanameva kathita’’nti. Ācayañhi lakkhaṇaṃ kathayantena taṃlakkhaṇāni āyatanāneva kathitāni hontīti. Evampi kiṃ kathitaṃ hotīti āyatanācayehi ācayāyatanehi ācayameva āyatanameva kathentena uddese niddese ca ācayoti idameva avatvā upacayasantatiyo uddisitvā tesaṃ vibhajanavasena āyatanena ācayakathanādinā kiṃ kathitaṃ hotīti adhippāyo. Ācayoti upacayamāha, upacayoti ca santatiṃ. Tadevubhayaṃ yathākkamaṃ vivaranto ‘‘nibbatti vaḍḍhi kathitā’’ti āha. Upacayasantatiyo hi atthato ekattā ācayovāti taduddesavibhajanavasena āyatanena ācayakathanādinā nibbattivaḍḍhiākāranānattaṃ ācayassa kathitanti attho. Imamevatthaṃ vibhāvetuṃ ‘‘atthato hī’’tiādimāha. Yasmā ca ubhayampi etaṃ jātirūpassevādhivacanaṃ, tasmā jātirūpassa lakkhaṇādivisesesu ācayādīsu pavattiādīsu ca ācayādilakkhaṇādiko upacayo, pavattiādilakkhaṇādikā santatīti veditabbāti attho.

643.Pakatiniddesāti phalavipaccanapakatiyā niddesā, jarāya pāpuṇitabbaṃ phalameva vā pakati. Na ca khaṇḍiccādīneva jarāti kalalakālato pabhuti purimarūpānaṃ jarāpattakkhaṇe uppajjamānāni pacchimarūpāni paripakkarūpānurūpāni pariṇatapariṇatāni uppajjantīti anukkamena supariṇatarūpaparipākakāle uppajjamānāni khaṇḍiccādisabhāvāni uppajjanti. Tāni udakādimaggesu tiṇarukkhasaṃbhaggatādayo viya paripākagatamaggasaṅkhātesu paripakkarūpesu uppannāni jarāya gatamaggoicceva vuttāni, na jarāti. Aviññāyamānantarajarā avīcijarā. Maraṇe upanayanarasā.

644.Taṃ patvāti taṃ attano eva khayavayasaṅkhātaṃ sabhāvaṃ patvā rūpaṃ khīyati veti bhijjati. Pothetvā pātitassa dubbalatā parādhīnatā sayanaparāyaṇatā ca hoti, tathā jarābhibhūtassāti pothakasadisī jarā.

645.Kattabbatoti kattabbasabhāvato. Visāṇādīnaṃ taracchakheḷatemitānaṃ pāsāṇānaṃ viya thaddhabhāvābhāvato ahivicchikānaṃ viya savisattābhāvato ca sukhumatā vuttā. Ojālakkhaṇoti ettha aṅgamaṅgānusārino rasassa sāro upatthambhabalakāro bhūtanissito eko viseso ojāti.

Upādābhājanīyakathāvaṇṇanā niṭṭhitā.

Noupādābhājanīyakathāvaṇṇanā

646.Na upādiyatevāti na nissayati eva, kintu nissayati ca nissīyati cāti attho.

647.Purimā panāti pañcavidhasaṅgahe pathavīdhātuāpodhātutejodhātuvāyodhātūnaṃ purimuddesavasena vuttaṃ. Phoṭṭhabbāyatananiddese vā vuttānaṃ pathavīdhātuādīnaṃ purimā uddese vuttā āpodhātūti adhippāyo, vuttassa vā phoṭṭhabbāyatanassa atītatāya pacchimatā, anāgatatāya ca āpodhātuyā purimatā vuttāti daṭṭhabbā. Āyūti jīvitindriyaṃ. Kammajatejaṃ usmā. Yaṃ kiñci dhātuṃ…pe… ekappahārena nuppajjatīti ekasmiṃ khaṇe anekāsu pathavīsu āpāthagatāsu tāsu tāsu saha nuppajjati, tathā tejavāyūsu cāti attho. Anekesu ārammaṇesu sannipatitesu ābhujitavasena ārammaṇapasādādhimattatāvasena ca paṭhamaṃ katthaci uppatti dassitā, aññattha ca pana uppatti atthi eva. Sāyaṃ ārammaṇato ārammaṇantarasaṅkanti yena upāyena hoti, tassa vijānanatthaṃ pucchati ‘‘kathaṃ pana cittassa ārammaṇato saṅkanti hotī’’ti.

651. Ayapiṇḍiādīsu pathavīdhātu tādisāya āpodhātuyā anābaddhā santī visareyya, tasmā ‘‘tāni āpodhātu ābandhitvā baddhāni karotī’’ti vuttaṃ. Yathā hi yuttappamāṇaṃ udakaṃ paṃsucuṇṇāni ābandhitvā mattikāpiṇḍaṃ katvā ṭhapeti, evaṃ ayopiṇḍiādīsupi tadanurūpapaccayehi tattheva uppannā āpodhātu tathā ābandhitvā ṭhapetīti daṭṭhabbā.

Aphusitvā patiṭṭhā hotīti āpodhātuyā aphoṭṭhabbabhāvato vuttaṃ, tathā ‘‘aphusitvāva ābandhatī’’ti. Na hi yathā phoṭṭhabbadhātūnaṃ phoṭṭhabbabhāvena aññamaññanissayatā, evaṃ phoṭṭhabbāphoṭṭhabbadhātūnaṃ hotīti adhippāyo veditabbo. Avinibbhogavuttīsu hi bhūtesu aññamaññanissayatā aññamaññapaccayabhūtesu na sakkā nivāretuṃ, nāpi sahajātesu avinibbhogatāya ekībhūtesu phusanāphusanāni vicāretuṃ yuttānīti. Na uṇhā hutvā jhāyatīti tejosabhāvataṃyeva paṭikkhipati, na sītattaṃ anujānāti, tejosabhāvapaṭikkhepeneva ca sītattañca paṭikkhittaṃ hoti. Tejo eva hi sītaṃ himapātasamayādīsu sītassa paripācakatādassanato, sītuṇhānañca aññamaññapaṭipakkhabhāvato uṇhena saha na sītaṃ bhūtantaraṃ pavattatīti yujjati. Uṇhakalāpe pana sītassa appavatti sītakalāpe ca uṇhassa dvinnaṃ aññamaññapaṭipakkhattā tejovisesabhāve yujjatīti. Bhāvaññathattanti kharānaṃ guḷādīnaṃ davatā mudutā rasādīnañca davānaṃ kharatā paccayavisesehi omattādhimattapathavīdhātuādikānaṃ uppatti. Lakkhaṇaññathattaṃ kakkhaḷādilakkhaṇavijahanaṃ, taṃ etesaṃ na hoti, omattādhimattatāsaṅkhātaṃ bhāvaññathattaṃyeva hotīti attho.

652.Anupādinnādīnaṃyevāti ekantaanupādinnaekantanacittasamuṭṭhānādīnaṃ niddesesu gahaṇesu gahitāti attho. Yaṃ vā panaññampīti pana vacanena purimānampi nakammassakatattābhāvādikaṃ dīpeti. Tā hi anupādinnādinakammassakatattādivacanānaṃ samānatthattā ekena avattabbatte itarenapi avattabbā siyuṃ, vattabbatte vā vattabbā. Tasmā ekantākammajādīsveva gahetabbattā tā anekantesu na gahitāti daṭṭhabbā.

666.Ekanta…pe… paññāyati tesaṃ vikārattā, anipphannattā pana tassa uppādo na kenaci sakkā vattunti adhippāyo.

Dukaniddesavaṇṇanā niṭṭhitā.

Catukkaniddesavaṇṇanā

966.Pacchimapadassāti viññātapadassa. Sabbameva hi rūpaṃ viññātanti tassa abhinditabbattā viññātato aññaṃ diṭṭhaṃ sutaṃ mutañca na hotīti pucchaṃ akatvāva vissajjitaṃ. Na hi sakkā viññātato aññaṃ ‘‘katamaṃ rūpaṃ diṭṭha’’nti pucchitunti adhippāyo. Yathā hi dvīsu uddiṭṭhesu nopādato aññattaṃ sandhāya ‘‘katamaṃ taṃ rūpaṃ upādā’’ti pucchitaṃ, evaṃ diṭṭhādīsu catūsu uddiṭṭhesu sutādīhi tīhipi aññattaṃ sandhāya ‘‘katamaṃ taṃ rūpaṃ diṭṭha’’nti pucchitabbaṃ siyā, tadabhāvo na pucchitaṃ, evaṃ sutādīsupīti. Dassanādiggahaṇavisesato pana diṭṭhādīhi aññassa viññātassa sabbhāvato ca catukko vutto.

Pañcakaniddesavaṇṇanā

969.Tejobhāvaṃ gatanti sabhāveneva tejobhāvaṃ pattanti attho. Vuttassapi aññena pakārena saṅgahārahassa saṅgaṇhanaṃ nayakaraṇaṃ idha daṭṭhabbaṃ, tayidaṃ ‘‘viññāta’’nti catukkapadepi yojetabbaṃ. Phoṭṭhabbassa bhedasabbhāvo aṭṭhake nayo.

Pakiṇṇakakathāvaṇṇanā

975.Natthi nīvaraṇāti vacanena middhassapi nīvaraṇassa pahānaṃ vuttaṃ, na ca rūpaṃ pahātabbaṃ, na ca rūpakāyagelaññaṃ munino natthīti sakkā vattuṃ ‘‘piṭṭhi me āgilāyati, tamahaṃ āyamissāmī’’ti (ma. ni. 2.22) vacanato. Saviññāṇakasaddoti viññāṇena pavattito vacīghosādisaddo. Na hi etāni jāyantīti paripaccamānassa rūpassa paripaccanaṃ jarā , khīyamānassa khayo aniccatāti rūpabhāvamattāni etāni, na sayaṃ sabhāvavantānīti sandhāya vuttaṃ. Tathā jāyamānassa jananaṃ jāti, sā ca rūpabhāvova, na sayaṃ sabhāvavatīti ‘‘na pana paramatthato jāti jāyatī’’ti vuttaṃ.

Tesaṃ paccayo etissāti tappaccayā, tappaccayāya bhāvo tappaccayabhāvo, tappaccayabhāvena pavatto vohāro tappaccayabhāvavohāro, taṃ labhati. Abhinibbattitadhammakkhaṇasminti abhinibbattiyamānadhammakkhaṇasminti adhippāyo. Na hi tadā te dhammā na jāyantīti jāyamānabhāvova jātīti yuttā tassā kammādisamuṭṭhānatā taṃnibbattatā ca, na pana tadā te dhammā jīyanti khīyanti ca, tasmā na tesaṃ te jīraṇabhijjanabhāvā cittādisamuṭṭhānā taṃnibbattā cāti vacanaṃ arahanti. Evamapi upādinna-saddo upetena kammunā ādinnataṃ vadati, na nibbattinti upādinnapākabhedānaṃ upādinnatā tesaṃ vattabbāti ce? Na, ādinna-saddassa nibbattivācakattā. Upetena nibbattañhi upādinnanti paccayānubhāvakkhaṇañca nibbattiñca gahetvāva pavatto ayaṃ vohāro tadā abhāvā jarāmaraṇe na pavattatīti. Paṭiccasamuppannānaṃ dhammānaṃ jarāmaraṇattā tesaṃ uppāde sati jarāmaraṇaṃ hoti, asati na hoti. Na hi ajātaṃ paripaccati bhijjati vā, tasmā jātipaccayataṃ sandhāya ‘‘jarāmaraṇaṃ paṭiccasamuppanna’’nti vuttaṃ.

Nissayapaṭibaddhavuttitoti jāyamānaparipaccamānabhijjamānānaṃ jāyamānādibhāvamattattā jāyamānādinissayapaṭibaddhavuttikā jātiādayoti vuttaṃ hoti. Yadi evaṃ upādāyarūpānañca cakkhāyatanādīnaṃ uppādādisabhāvabhūtā jātiādayo taṃnissitā hontīti bhūtanissitānaṃ tesaṃ lakkhaṇānaṃ upādāyabhāvo viya upādāyarūpanissitānaṃ upādāyupādāyabhāvo āpajjatīti ce? Na, bhūtapaṭibaddhaupādāyarūpalakkhaṇānañca bhūtapaṭibaddhabhāvassa avinivattanato. Apica ekakalāpapariyāpannānaṃ rūpānaṃ saheva uppādādippavattito ekassa kalāpassa uppādādayo ekekāva hontīti yathā ekekassa kalāpassa jīvitindriyaṃ kalāpānupālakaṃ ‘‘upādāyarūpa’’nti vuccati, evaṃ kalāpuppādādisabhāvā jātiādayo ‘‘upādāyarūpāni’’cceva vuccanti. Evaṃ vikāraparicchedarūpāni ca yojetabbāni.

Kammasamuṭṭhānasambandhaṃ utusamuṭṭhānaṃ kammavisesena suvaṇṇadubbaṇṇasusaṇṭhitadussaṇṭhitādivisesaṃ hotīti ‘‘kammapaccaya’’nti vuttaṃ. Kammavipākānubhavanassa kāraṇabhūtaṃ bāhirautusamuṭṭhānaṃ kammapaccayautusamuṭṭhānaṃ. Kammasahāyo paccayo, kammassa vā sahāyabhūto paccayo kammapaccayo, sova utu kammapaccayautu, so samuṭṭhānaṃ etassāti kammapaccayautusamuṭṭhānanti vacanattho. Sīte uṇhe vā kismiñci utumhi samāgate tato suddhaṭṭhakaṃ uppajjati, tassa so utu samuṭṭhānaṃ. Dutiyassa suddhaṭṭhakassa utusamuṭṭhānikapaṭibandhakassa so eva purimo utu paccayo. Tatiyaṃ pana suddhaṭṭhakaṃ purimautusahāyena utunā nibbattattā pubbe vuttanayeneva ‘‘utupaccayautusamuṭṭhāna’’nti vuttaṃ. Evamayaṃ purimo utu tisso santatiyo ghaṭṭeti, tato paraṃ aññautusamāgame aññasantatittayaṃ, tato ca aññena aññanti evaṃ pavatti daṭṭhabbā. Tadetaṃ sītuṇhānaṃ appabahubhāve taṃsamphassassa acirappavattiyā cirappavattiyā ca veditabbaṃ, anupādinnena dīpanā na santatittayavasena, atha kho meghasamuṭṭhāpakamūlautuvasena pakārantarena daṭṭhabbā, taṃ dassetuṃ ‘‘utusamuṭṭhāno nāma valāhako’’tiādimāha. Rūparūpānaṃ vikārādimattabhāvato aparinipphannatā vuttā. Tesañhi rūpavikārādibhāvato rūpatāti adhippāyo. Rūpavikārādibhāvato eva pana rūpe sati santi, asati na santīti asaṅkhatabhāvanivāraṇatthaṃ parinipphannatā vuttāti.

Rūpakaṇḍavaṇṇanā niṭṭhitā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.