2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā

679. Saṅghādisesakaṇḍassa paṭhamasikkhāpade dvīsu janesūti aḍḍakārakesu dvīsu janesu. Yo kocīti tesuyeva dvīsu yo koci, añño vā tehi āṇatto. Dutiyassa ārocetīti etthāpi dvīsu janesu yassa kassaci dutiyassa kathaṃ yo koci ārocetīti evamattho gahetabboti āha ‘‘dutiyassa ārocetīti etthāpi eseva nayo’’ti. Gatigatanti cirakālapavattaṃ.

Āpattīti āpajjanaṃ. Saha vatthujjhācārāti vatthuvītikkamena saha. Sahayoge karaṇavacanappasaṅge idaṃ nissakkavacanaṃ. Yanti yaṃ dhammaṃ. Nissāretīti āpannaṃ bhikkhunisaṅghamhā nissāreti. Hetumhi cāyaṃ kattuvohāro. Nissāraṇahetubhūto hi dhammo nissāraṇīyoti vutto. Gīvāyeva hoti, na pārājikaṃ anāṇattiyā gahitattā. Yathā dāsadāsīvāpīādīni sampaṭicchituṃ na vaṭṭati, evaṃ tesaṃ atthāya aḍḍakaraṇampi na vaṭṭatīti āha ‘‘ayaṃ akappiyaaḍḍo nāma, na vaṭṭatī’’ti.

Ettha ca sace adhikaraṇaṭṭhānaṃ gantvā ‘‘amhākaṃ eso dāso, dāsī, vāpī, khettaṃ, ārāmo, ārāmavatthu, gāvo, ajā, kukkuṭā’’tiādinā voharati, akappiyaṃ. ‘‘Ayaṃ amhākaṃ ārāmiko, ayaṃ vāpī itthannāmena saṅghassa bhaṇḍadhovanatthāya dinnā, ito khettato ārāmato uppajjanakacatupaccayā ito gāvito mahiṃsito ajāto uppajjanakagorasā itthannāmena saṅghassa dinnāti pucchite vā apucchite vā vattuṃ vaṭṭatī’’ti vadanti. Sesamettha uttānameva. Anākaḍḍhitāya aḍḍakaraṇaṃ, aḍḍapariyosānanti imāni panettha dve aṅgāni.

Paṭhamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyasaṅghādisesasikkhāpadavaṇṇanā

683. Dutiye mallagaṇabhaṭiputtagaṇādikantiādīsu mallagaṇo nāma nārāyanabhattiko tattha tattha pānīyaṭṭhapanapokkharaṇīkhaṇanādipuññakammakārako gaṇo, bhaṭiputtagaṇo nāma kumārabhattikagaṇo. Dhammagaṇoti sāsanabhattigaṇo anekappakārapuññakammakārakagaṇo vuccati. Gandhikaseṇīti anekappakārasugandhivikatikārako gaṇo. Dussikaseṇīti pesakārakagaṇo. Kappagatikanti kappiyabhāvaṃ gataṃ.

Vuṭṭhāpentiyāti upasampādentiyā. ‘‘Coriṃ vuttanayena anāpucchā pabbājentiyā dukkaṭa’’nti vadanti. Paṇṇattiṃ ajānantā ariyāpi vuṭṭhāpentīti vā kammavācāpariyosāne āpattikkhaṇe vipākābyākatasamaṅgitāvasena vā ‘‘ticitta’’nti vuttanti veditabbaṃ. Sesamettha uttānameva. Coritā, corisaññā, aññatra anuññātakāraṇā vuṭṭhāpananti imāni panettha tīṇi aṅgāni.

Dutiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyasaṅghādisesasikkhāpadavaṇṇanā

692. Tatiye parikkhepaṃ atikkāmentiyāti sakagāmato aññassa gāmassa parikkhepaṃ atikkāmentiyā. ‘‘Gāmantaraṃ gaccheyyā’’ti hi vacanato aññassa gāmassa parikkhepaṃ atikkāmentiyā eva āpatti, na sakagāmassa. Añño hi gāmo gāmantaraṃ. Aparikkhittassa gāmassa upacāranti ettha upacāra-saddena gharūpacārato paṭhamaleḍḍupātasaṅkhātaṃ parikkhepārahaṭṭhānaṃ gahitaṃ, na tato dutiyaleḍḍupātasaṅkhāto upacāroti āha ‘‘parikkhepārahaṭṭhāna’’nti. Teneva pāḷiyaṃ ‘‘upacāraṃ atikkāmentiyā’’ti vuttaṃ. Aññathā yathā vikālagāmappavisanasikkhāpade ‘‘parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa gāmassa upacāraṃ okkamantassā’’ti (pāci. 513) vuttaṃ, evamidhāpi ‘‘parikkhittassa gāmassa parikkhepaṃ atikkāmentiyā aparikkhittassa gāmassa upacāraṃ okkamantiyā’’ti vadeyya. Saṅkhepato vuttamatthaṃ vibhajitvā dassento ‘‘apicetthā’’tiādimāha. Vihārassacatugāmasādhāraṇattāti iminā ‘‘vihārato ekaṃ gāmaṃ gantuṃ vaṭṭatī’’ti ettha kāraṇamāha. Vihārassa catugāmasādhāraṇattāyeva hi catūsu gāmesu yaṃkiñci ekaṃ gāmaṃ gantuṃ vaṭṭati.

Yatthāti yassaṃ nadiyaṃ. ‘‘Paṭhamaṃ pādaṃ uttārentiyā āpatti thullaccayassa, dutiyaṃ pādaṃ uttārentiyā āpatti saṅghādisesassā’’ti vacanato nadiṃ otaritvā padasā uttarantiyā eva āpattīti āha ‘‘setunā gacchati, anāpattī’’tiādi. Paratīrameva akkamantiyā anāpattīti nadiṃ anotaritvā yānanāvādīsu aññatarena gantvā paratīrameva akkamantiyā anāpatti. Ubhayatīresu vicaranti, vaṭṭatīti idaṃ asatipi nadīpāragamane upari vakkhamānassa vinicchayassa phalamattadassanatthaṃ vuttanti veditabbaṃ. Orimatīrameva āgacchati, āpattīti paratīraṃ gantukāmatāya otiṇṇattā vuttaṃ. Tameva tīranti tameva orimatīraṃ. Anāpattīti paratīraṃ gantukāmatāya abhāvato anāpatti.

Tādise araññeti ‘‘bahiindakhīlā sabbametaṃ arañña’’nti (vibha. 529) evaṃ vuttalakkhaṇe araññe. Atha tādisasseva araññassa gahitabhāvo kathaṃ viññāyatīti āha ‘‘tenevā’’tiādi. Iminā hi aṭṭhakathāvacanena īdisepi gāmasamīpe dassanūpacāre vijahite satipi savanūpacāre āpatti hotīti viññāyati. Maggamūḷhā uccāsaddaṃ karontīti āha ‘‘maggamūḷhasaddena viyā’’ti. Saddāyantiyāti saddaṃ karontiyā. Purimāyoti puretaraṃ gacchantiyo. Aññaṃ maggaṃ gaṇhātīti maggamūḷhattā, na ohātuṃ, tasmā dvinnampi anāpatti. Sesamettha uttānameva. Anantarāyena ekabhāvo, gāmantaragamanādīsu aññataratāpajjanaṃ, āpadāya abhāvoti imāni panettha tīṇi aṅgāni.

Tatiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthasaṅghādisesasikkhāpadavaṇṇanā

694. Catutthe kārakagaṇassāti ukkhepanīyakammakārakagaṇassa. Tecattālīsappabhedaṃ vattaṃ khandhake āvi bhavissati. Netthāravatteti nittharaṇahetumhi vatte. Sesaṃ uttānameva. Dhammena kammena ukkhittatā, aññatra anuññātakāraṇā osāraṇanti imāni panettha dve aṅgāni.

Catutthasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

5. Pañcamasaṅghādisesasikkhāpadavaṇṇanā

701. Pañcame etaṃ na vuttanti ‘‘bhikkhuniyā avassutabhāvo daṭṭhabbo’’ti etaṃ niyamanaṃ na vuttaṃ. Tanti taṃ niyametvā avacanaṃ. Pāḷiyā sametīti ‘‘ekato avassute’’ti avisesetvā vuttapāḷiyā ‘‘anavassutoti jānantī paṭiggaṇhātī’’ti imāya ca pāḷiyā sameti. Yadi hi puggalassa avassutabhāvo nappamāṇaṃ, kiṃ ‘‘anavassutoti jānantī’’ti iminā vacanena, ‘‘anāpatti ubhatoanavassutā honti, anavassutā paṭiggaṇhātī’’ti ettakameva vattabbaṃ siyā. ‘‘Ubhatoanavassutā honti, anavassutoti jānantī paṭiggaṇhātī’’ti imassa ca anāpattivārassa ayamattho. Ubho ce anavassutā, sabbathāpi anāpatti. Atha bhikkhunī anavassutā samānā avassutampi ‘‘anavassuto’’ti saññāya tassa hatthato paṭiggaṇhāti, evampi anāpatti. Atha sayaṃ anavassutāpi aññaṃ anavassutaṃ vā avassutaṃ vā ‘‘avassuto’’ti jānāti, dukkaṭameva. Vuttañhetaṃ anantarasikkhāpade ‘‘kissa tvaṃ ayye na paṭiggaṇhāsīti. Avassutā ayyeti. Tvaṃ pana ayye avassutāti. Nāhaṃ ayye avassutā’’ti. Sesamettha uttānameva. Udakadantaponato aññaṃ ajjhoharaṇīyaṃ, ubhatoavassutatā, sahatthā gahaṇaṃ, ajjhoharaṇanti imāni panettha cattāri aṅgāni.

Pañcamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

6. Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā

705. Chaṭṭhe parivāragāthāya ayamattho. Na deti na paṭiggaṇhātīti (pari. aṭṭha. 481) na uyyojikā deti, nāpi uyyojitā tassā hatthato gaṇhāti . Paṭiggaho tena na vijjatīti teneva kāraṇena uyyojikāya hatthato uyyojitāya paṭiggaho na vijjati. Āpajjati garukanti evaṃ santepi avassutassa hatthato piṇḍaggahaṇe uyyojentī saṅghādisesāpattiṃ āpajjati. Tañca paribhogapaccayāti tañca pana āpattiṃ āpajjamānā tassā uyyojitāya paribhogapaccayā āpajjati. Tassā hi bhojanapariyosāne uyyojikāya saṅghādiseso hoti. Sesamettha uttānameva. Manussapurisatā, aññatra anuññātakāraṇā khādanīyaṃ bhojanīyaṃ gahetvā bhuñjāti uyyojanā, tena vacanena gahetvā itarissā bhojanapariyosānanti imāni panettha tīṇi aṅgāni.

Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

7. Sattamasaṅghādisesasikkhāpadavaṇṇanā

709. Sattame kinnumāva samaṇiyoti kiṃ nu imā eva samaṇiyo. Tāsāhanti tāsaṃ ahaṃ. Sesaṃ uttānameva.

Sattamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

715. Aṭṭhamaṃ uttānatthameva.

9. Navamasaṅghādisesasikkhāpadavaṇṇanā

721. Navame vajjappaṭicchādikāti khuddānukhuddakavajjassa paṭicchādikā. Samanubhāsanakammakāle cettha dve tisso ekato samanubhāsitabbā.

Navamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

727. Dasamaṃ uttānatthameva.

Bhikkhunīvibhaṅge saṅghādisesavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.