2. Ubbarivaggo

2. Ubbarivaggo

1. Saṃsāramocakapetivatthuvaṇṇanā

Naggādubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante magadharaṭṭhe iṭṭhakavatīnāmake gāme aññataraṃ petiṃ ārabbha vuttaṃ. Magadharaṭṭhe kira iṭṭhakavatī ca dīgharāji cāti dve gāmakā ahesuṃ, tattha bahū saṃsāramocakā micchādiṭṭhikā paṭivasanti. Atīte ca kāle pañcannaṃ vassasatānaṃ matthake aññatarā itthī tattheva iṭṭhakavatiyaṃ aññatarasmiṃ saṃsāramocakakule nibbattitvā micchādiṭṭhivasena bahū kīṭapaṭaṅge jīvitā voropetvā petesu nibbatti.

Sā pañca vassasatāni khuppipāsādidukkhaṃ anubhavitvā amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena rājagahaṃ upanissāya veḷuvane viharante punapi iṭṭhakavatiyaṃyeva aññatarasmiṃ saṃsāramocakakuleyeva nibbattitvā yadā sattaṭṭhavassuddesikakāle aññāhi dārikāhi saddhiṃ rathikāya kīḷanasamatthā ahosi, tadā āyasmā sāriputtatthero tameva gāmaṃ upanissāya aruṇavatīvihāre viharanto ekadivasaṃ dvādasahi bhikkhūhi saddhiṃ tassa gāmassa dvārasamīpena maggena atikkamati. Tasmiṃ khaṇe bahū gāmadārikā gāmato nikkhamitvā dvārasamīpe kīḷantiyo pasannamānasā mātāpitūnaṃ paṭipattidassanena vegenāgantvā theraṃ aññe ca bhikkhū pañcapatiṭṭhitena vandiṃsu. Sā panesā assaddhakulassa dhītā cirakālaṃ aparicitakusalatāya sādhujanācāravirahitā anādarā alakkhikā viya aṭṭhāsi. Thero tassā pubbacaritaṃ idāni ca saṃsāramocakakule nibbattanaṃ āyatiñca niraye nibbattanārahataṃ disvā ‘‘sacāyaṃ maṃ vandissati, niraye na uppajjissati, petesu nibbattitvāpi mamaṃyeva nissāya sampattiṃ paṭilabhissatī’’ti ñatvā karuṇāsañcoditamānaso tā dārikāyo āha – ‘‘tumhe bhikkhū vandatha, ayaṃ pana dārikā alakkhikā viya ṭhitā’’ti. Atha naṃ tā dārikā hatthesu pariggahetvā ākaḍḍhitvā balakkārena therassa pāde vandāpesuṃ.

Sā aparena samayena vayappattā dīgharājiyaṃ saṃsāramocakakule aññatarassa kumārassa dinnā paripuṇṇagabbhā hutvā kālakatā petesu uppajjitvā naggā dubbaṇṇarūpā khuppipāsābhibhūtā ativiya bībhacchadassanā vicarantī rattiyaṃ āyasmato sāriputtattherassa attānaṃ dassetvā ekamantaṃ aṭṭhāsi. Taṃ disvā thero –

95.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya pucchi. Tattha dhamanisanthatāti nimmaṃsalohitatāya sirājālehi patthatagattā. Upphāsuliketi uggataphāsulike. Kisiketi kisasarīre. Pubbepi ‘‘kisā’’ti vatvā puna ‘‘kisike’’ti vacanaṃ aṭṭhicammanhārumattasarīratāya ativiya kisabhāvadassanatthaṃ vuttaṃ. Taṃ sutvā petī attānaṃ pavedentī –

96.

‘‘Ahaṃ bhadante petīmhi, duggatā yamalokikā;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti. – gāthaṃ vatvā puna therena –

97.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, petalokaṃ ito gatā’’ti. –

Katakammaṃ puṭṭhā ‘‘adānasīlā maccharinī hutvā petayoniyaṃ nibbattitvā evaṃ mahādukkhaṃ anubhavāmī’’ti dassentī tisso gāthā abhāsi –

98.

‘‘Anukampakā mayhaṃ nāhesuṃ bhante, pitā ca mātā athavāpi ñātakā;

Ye maṃ niyojeyyuṃ dadāhi dānaṃ, pasannacittā samaṇabrāhmaṇānaṃ.

99.

‘‘Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggā;

Khudāya taṇhāya ca khajjamānā, pāpassa kammassa phalaṃ mamedaṃ.

100.

‘‘Vandāmi taṃ ayya pasannacittā, anukampa maṃ vīra mahānubhāva;

Datvā ca me ādisa yañhi kiñci, mocehi maṃ duggatiyā bhadante’’ti.

98. Tattha anukampakāti samparāyikena atthena anuggaṇhakā. Bhanteti theraṃ ālapati. Ye maṃ niyojeyyunti mātā vā pitā vā atha vā ñātakā edisā pasannacittā hutvā ‘‘samaṇabrāhmaṇānaṃ dadāhi dāna’’nti ye maṃ niyojeyyuṃ, tādisā anukampakā mayhaṃ nāhesunti yojanā.

99.Ito ahaṃ vassasatāni pañca, yaṃ evarūpā vicarāmi naggāti idaṃ sā petī ito tatiyāya jātiyā attano petattabhāvaṃ anussaritvā idānipi tathā pañcavassasatāni vicarāmīti adhippāyenāha. Tattha yanti yasmā, dānādīnaṃ puññānaṃ akatattā evarūpā naggā petī hutvā ito paṭṭhāya vassasatāni pañca vicarāmīti yojanā. Taṇhāyāti pipāsāya. Khajjamānāti khādiyamānā, bādhiyamānāti attho.

100.Vandāmi taṃ ayya pasannacittāti ayya, tamahaṃ pasannacittā hutvā vandāmi, ettakameva puññaṃ idāni mayā kātuṃ sakkāti dasseti. Anukampa manti anuggaṇha mamaṃ uddissa anuddayaṃ karohi. Datvā ca me ādisa yañhi kiñcīti kiñcideva deyyadhammaṃ samaṇabrāhmaṇānaṃ datvā taṃ dakkhiṇaṃ mayhaṃ ādisa, tena me ito petayonito mokkho bhavissatīti adhippāyena vadati. Tenevāha ‘‘mocehi maṃ duggatiyā bhadante’’ti.

Evaṃ petiyā vutte yathā so thero paṭipajji, taṃ dassetuṃ saṅgītikārehi tisso gāthā vuttā –

101.

‘‘Sādhūti so paṭissutvā, sāriputtonukampako;

Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;

Thālakassa ca pānīyaṃ, tassā dakkhiṇamādisi.

102.

‘‘Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

103.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, sāriputtaṃ upasaṅkamī’’ti.

101-103. Tattha bhikkhūnanti bhikkhuno, vacanavipallāsena hetaṃ vuttaṃ. ‘‘Ālopaṃ bhikkhuno datvā’’ti keci paṭhanti. Ālopanti kabaḷaṃ, ekālopamattaṃ bhojananti attho. Pāṇimattañca coḷakanti ekahatthappamāṇaṃ coḷakhaṇḍanti attho. Thālakassa ca pānīyanti ekathālakapūraṇamattaṃ udakaṃ. Sesaṃ khallāṭiyapetavatthusmiṃ vuttanayameva.

Athāyasmā sāriputto taṃ petiṃ pīṇindriyaṃ parisuddhachavivaṇṇaṃ dibbavatthābharaṇālaṅkāraṃ samantato attano pabhāya obhāsentiṃ attano santikaṃ upagantvā ṭhitaṃ disvā paccakkhato kammaphalaṃ tāya vibhāvetukāmo hutvā tisso gāthā abhāsi –

104.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

105.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

106.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

104. Tattha abhikkantenāti atimanāpena, abhirūpenāti attho. Vaṇṇenāti chavivaṇṇena. Obhāsentī disā sabbāti sabbāpi dasa disā jotentī ekālokaṃ karontī. Yathā kinti āha ‘‘osadhī viya tārakā’’ti. Ussannā pabhā etāya dhīyati, osadhānaṃ vā anubalappadāyikāti katvā ‘‘osadhī’’ti laddhanāmā tārakā yathā samantato ālokaṃ kurumānā tiṭṭhati, evameva tvaṃ sabbadisā obhāsentīti attho.

105.Kenāti kiṃ-saddo pucchāyaṃ. Hetuatthe cetaṃ karaṇavacanaṃ, kena hetunāti attho. Teti tava. Etādisoti ediso, etarahi yathādissamānoti vuttaṃ hoti. Kena te idha mijjhatīti kena puññavisesena idha imasmiṃ ṭhāne idāni tayā labbhamānaṃ sucaritaphalaṃ ijjhati nipphajjati. Uppajjantīti nibbattanti. Bhogāti paribhuñjitabbaṭṭhena ‘‘bhogā’’ti laddhanāmā vatthābharaṇādivittūpakaraṇavisesā. Ye kecīti bhoge anavasesato byāpetvā saṅgaṇhāti . Anavasesabyāpako hi ayaṃ niddeso yathā ‘‘ye keci saṅkhārā’’ti. Manaso piyāti manasā piyāyitabbā, manāpiyāti attho.

106.Pucchāmīti pucchaṃ karomi, ñātuṃ icchāmīti attho. Tanti tvaṃ. Devīti dibbānabhāvasamaṅgitāya, devi. Tenāha ‘‘mahānubhāve’’ti. Manussabhūtāti manussesu jātā manussabhāvaṃ pattā. Idaṃ yebhuyyena sattā manussattabhāve ṭhitā puññāni karontīti katvā vuttaṃ. Ayametāyaṃ gāthānaṃ saṅkhepato attho, vitthārato pana paramatthadīpaniyaṃ vimānavatthuaṭṭhakathāyaṃ vuttanayeneva veditabbo.

Evaṃ puna therena puṭṭhā petī tassā sampattiyā laddhakāraṇaṃ pakāsentī sesagāthā abhāsi –

107.

‘‘Uppaṇḍukiṃ kisaṃ chātaṃ, naggaṃ sampatitacchaviṃ;

Muni kāruṇiko loke, taṃ maṃ addakkhi duggataṃ.

108.

‘‘Bhikkhūnaṃ ālopaṃ datvā, pāṇimattañca coḷakaṃ;

Thālakassa ca pānīyaṃ, mama dakkhiṇamādisi.

109.

‘‘Ālopassa phalaṃ passa, bhattaṃ vassasataṃ dasa;

Bhuñjāmi kāmakāminī, anekarasabyañjanaṃ.

110.

‘‘Pāṇimattassa coḷassa, vipākaṃ passa yādisaṃ;

Yāvatā nandarājassa, vijitasmiṃ paṭicchadā.

111.

‘‘Tato bahutarā bhante, vatthānacchādanāni me;

Koseyyakambalīyāni, khomakappāsikāni ca.

112.

‘‘Vipulā ca mahagghā ca, tepākāsevalambare;

Sāhaṃ taṃ paridahāmi, yaṃ yañhi manaso piyaṃ.

113.

‘‘Thālakassa ca pānīyaṃ, vipākaṃ passa yādisaṃ;

Gambhīrā caturassā ca, pokkharañño sunimmitā.

114.

‘‘Setodakā suppatitthā, sītā appaṭigandhiyā;

Padumuppalasañchannā, vārikiñjakkhapūritā.

115.

‘‘Sāhaṃ ramāmi kīḷāmi, modāmi akutobhayā;

Muniṃ kāruṇikaṃ loke, bhante vanditumāgatā’’ti.

107. Tattha uppaṇḍukinti uppaṇḍukajātaṃ. Chātanti bubhukkhitaṃ khudāya abhibhūtaṃ. Sampatitacchavinti chinnabhinnasarīracchaviṃ. Loketi idaṃ ‘‘kāruṇiko’’ti ettha vuttakaruṇāya visayadassanaṃ. Taṃ manti tādisaṃ mamaṃ, vuttanayena ekantato karuṇaṭṭhāniyaṃ maṃ. Duggatanti duggatiṃ gataṃ.

108-109.Bhikkhūnaṃ ālopaṃ datvātiādi therena attano karuṇāya katākāradassanaṃ. Tattha bhattanti odanaṃ, dibbabhojananti attho. Vassasataṃ dasāti dasa vassasatāni, vassasahassanti vuttaṃ hoti. Accantasaṃyoge cetaṃ upayogavacanaṃ. Bhuñjāmi kāmakāminī, anekarasabyañjananti aññehipi kāmetabbakāmehi samannāgatā anekarasabyañjanaṃ bhattaṃ bhuñjāmīti yojanā.

110.Coḷassāti deyyadhammasīsena tabbisayaṃ dānamayaṃ puññameva dasseti. Vipākaṃ passa yādisanti tassa coḷadānassa vipākasaṅkhātaṃ phalaṃ passa, bhante. Taṃ pana yādisaṃ yathārūpaṃ, kinti ceti āha ‘‘yāvatā nandarājassā’’tiādi.

Tattha koyaṃ nandarājā nāma? Atīte kira dasavassasahassāyukesu manussesu bārāṇasivāsī eko kuṭumbiko araññe jaṅghāvihāraṃ vicaranto araññaṭṭhāne aññataraṃ paccekabuddhaṃ addasa. So paccekabuddho tattha cīvarakammaṃ karonto anuvāte appahonte saṃharitvāva ṭhapetuṃ āraddho. So kuṭumbiko taṃ disvā, ‘‘bhante, kiṃ karothā’’ti vatvā tena appicchatāya kiñci avuttepi ‘‘cīvaradussaṃ nappahotī’’ti ñatvā attano uttarāsaṅgaṃ paccekabuddhassa pādamūle ṭhapetvā agamāsi. Paccekabuddho taṃ gahetvā anuvātaṃ āropento cīvaraṃ katvā pārupi. So kuṭumbikā jīvitapariyosāne kālaṃ katvā tāvatiṃsabhavane nibbattitvā tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cavitvā bārāṇasito yojanamatte ṭhāne aññatarasmiṃ gāme amaccakule nibbatti.

Tassa vayappattakāle tasmiṃ gāme nakkhattaṃ saṅghuṭṭhaṃ ahosi. So mātaraṃ āha – ‘‘amma, sāṭakaṃ me dehi, nakkhattaṃ kīḷissāmī’’ti. Sā sudhotavatthaṃ nīharitvā adāsi. ‘‘Amma, thūlaṃ ida’’nti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha – ‘‘tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa vatthassa paṭilābhāya puñña’’nti. ‘‘Labhanaṭṭhānaṃ gacchāmi, ammā’’ti. ‘‘Gaccha, putta, ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhaṃ icchāmī’’ti. So ‘‘sādhu, ammā’’ti mātaraṃ vanditvā padakkhiṇaṃ katvā āha – ‘‘gacchāmi, ammā’’ti. ‘‘Gaccha, tātā’’ti. Evaṃ kirassā cittaṃ ahosi – ‘‘kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī’’ti. So pana puññaniyāmena codiyamāno gāmato nikkhamitvā bārāṇasiṃ gantvā maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālakatassa sattamo divaso hoti.

Amaccā ca purohito ca rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – ‘‘rañño ekā dhītā atthi, putto natthi, arājakaṃ rajjaṃ na tiṭṭhati, phussarathaṃ vissajjemā’’ti. Te kumudavaṇṇe cattāro sindhave yojetvā setacchattappamukhaṃ pañcavidhaṃ rājakakudhabhaṇḍaṃ rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukkho ahosi. ‘‘Paricayena uyyānābhimukho gacchati , nivattemā’’ti keci āhaṃsu. Purohito ‘‘mā nivattayitthā’’ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi, purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento ‘‘tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu mahādīpesu ekarajjaṃ kāretuṃ yutto’’ti vatvā ‘‘tūriyāni paggaṇhatha, punapi paggaṇhathā’’ti tikkhattuṃ tūriyāni paggaṇhāpesi.

Atha kumāro mukhaṃ vivaritvā oloketvā ‘‘kena kammena āgatattha, tātā’’ti āha. ‘‘Deva, tumhākaṃ rajjaṃ pāpuṇātī’’ti. ‘‘Tumhākaṃ rājā kaha’’nti? ‘‘Divaṅgato, sāmī’’ti. ‘‘Kati divasā atikkantā’’ti? ‘‘Ajja sattamo divaso’’ti. ‘‘Putto vā dhītā vā natthī’’ti? ‘‘Dhītā atthi, deva, putto natthī’’ti. ‘‘Tena hi karissāmi rajja’’nti. Te tāvadeva abhisekamaṇḍapaṃ katvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu.

Athassa katābhisekassa satasahassagghanikaṃ vatthaṃ upanesuṃ. So ‘‘kimidaṃ, tātā’’ti āha. ‘‘Nivāsanavatthaṃ, devā’’ti. ‘‘Nanu, tātā, thūla’’nti? ‘‘Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi, devā’’ti. ‘‘Tumhākaṃ rājā evarūpaṃ nivāsesī’’ti? ‘‘Āma, devā’’ti. ‘‘Na maññe puññavā tumhākaṃ rājā (a. ni. aṭṭha. 1.1.191) suvaṇṇabhiṅkāraṃ āharatha, labhissāmi vattha’’nti. Suvaṇṇabhiṅkāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ ādāya puratthimadisāyaṃ abbhukkiri. Tadā ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇāya pacchimāya uttarāyāti evaṃ catūsu disāsu abbhukkiri. Sabbadisāsu aṭṭha aṭṭha katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. Ekekāya disāya soḷasa soḷasa katvā catusaṭṭhi kammarukkhāti keci vadanti. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā ‘‘nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti bheriṃ carāpethā’’ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ anubhavi.

Evaṃ gacchante kāle ekadivasaṃ devī rañño sampattiṃ disvā ‘‘aho tapassī’’ti kāruññākāraṃ dassesi. ‘‘Kimidaṃ, devī’’ti ca puṭṭhā ‘‘atimahatī te, deva, sampatti. Atīte addhani kalyāṇaṃ akattha, idāni anāgatassa atthāya kusalaṃ na karothā’’ti āha. ‘‘Kassa dema? Sīlavanto natthī’’ti. ‘‘Asuñño, deva, jambudīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī’’ti āha. Punadivase rājā mahārahaṃ dānaṃ sajjāpesi. Devī ‘‘sace imissāya disāya arahanto atthi, idhāgantvā amhākaṃ bhikkhaṃ gaṇhantū’’ti adhiṭṭhahitvā uttaradisābhimukhā urena nipajji. Nipannamattāya eva deviyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi – ‘‘mārisā nandarājā tumhe nimanteti, adhivāsetha tassā’’ti. Te adhivāsetvā tāvadeva ākāsenāgantvā uttaradvāre otariṃsu. Manussā ‘‘pañcasatā, deva, paccekabuddhā āgatā’’ti rañño ārocesuṃ. Rājā saddhiṃ deviyā āgantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā tattha tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghattherassa, devī saṅghanavakassa pādamūle nipajjitvā ‘‘ayyā, paccayehi na kilamissanti, mayaṃ puññena na hāyissāma, amhākaṃ idha nivāsāya paṭiññaṃ dethā’’ti paṭiññaṃ kāretvā uyyāne nivāsaṭṭhānāni kāretvā yāvajīvaṃ paccekabuddhe upaṭṭhahitvā tesu parinibbutesu sādhukīḷitaṃ kāretvā gandhadāruādīhi sarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpetvā ‘‘evarūpānampi nāma mahānubhāvānaṃ mahesīnaṃ maraṇaṃ bhavissati, kimaṅgaṃ pana mādisāna’’nti saṃvegajāto jeṭṭhaputtaṃ rajje patiṭṭhāpetvā sayaṃ tāpasapabbajjaṃ pabbaji. Devīpi ‘‘raññe pabbajite ahaṃ kiṃ karissāmī’’ti pabbaji. Dvepi uyyāne vasantā jhānāni nibbattetvā jhānasukhena vītināmetvā āyupariyosāne brahmaloke nibbattiṃsu. So kira nandarājā amhākaṃ satthu mahāsāvako mahākassapatthero ahosī, tassa aggamahesī bhaddā kāpilānī nāma.

Ayaṃ pana nandarājā dasa vassasahassāni sayaṃ dibbavatthāni paridahanto sabbameva attano vijitaṃ uttarakurusadisaṃ karonto āgatāgatānaṃ manussānaṃ dibbadussāni adāsi. Tayidaṃ dibbavatthasamiddhiṃ sandhāya sā petī āha ‘‘yāvatā nandarājassa, vijitasmiṃ paṭicchadā’’ti. Tattha vijitasminti raṭṭhe. Paṭicchadāti vatthāni. Tāni hi paṭicchādenti etehīti ‘‘paṭicchadā’’ti vuccanti.

111. Idāni sā petī ‘‘nandarājasamiddhitopi etarahi mayhaṃ samiddhi vipulatarā’’ti dassentī ‘‘tato bahutarā, bhante, vatthānacchādanāni me’’tiādimāha. Tattha tatoti nandarājassa pariggahabhūtavatthatopi bahutarāni mayhaṃ vatthacchādanānīti attho. Vatthānacchādanānīti nivāsanavatthāni ceva pārupanavatthāni ca . Koseyyakambalīyānīti koseyyāni ceva kambalāni ca. Khomakappāsikānīti khomavatthāni ceva kappāsamayavatthāni ca.

112.Vipulāti āyāmato ca vitthārato ca vipulā. Mahagghāti mahagghavasena mahantā mahārahā. Ākāsevalambareti ākāseyeva olambamānā tiṭṭhanti. Yaṃ yañhi manaso piyanti yaṃ yaṃ mayhaṃ manaso piyaṃ, taṃ taṃ gahetvā paridahāmi pārupāmi cāti yojanā.

113.Thālakassa ca pānīyaṃ, vipākaṃ passa yādisanti thālakapūraṇamattaṃ pānīyaṃ dinnaṃ anumoditaṃ , tassa pana vipākaṃ yādisaṃ yāva mahantaṃ passāti dassentī ‘‘gambhīrā caturassā cā’’tiādimāha. Tattha gambhīrāti agādhā. Caturassāti caturassasaṇṭhānā. Pokkharaññoti pokkharaṇiyo. Sunimmitāti kammānubhāveneva suṭṭhu nimmitā.

114.Setodakāti setaudakā setavālukasamparikiṇṇā. Suppatitthāti sundaratitthā. Sītāti sītalodakā. Appaṭigandhiyāti paṭikūlagandharahitā surabhigandhā. Vārikiñjakkhapūritāti kamalakuvalayādīnaṃ kesarasañchannena vārinā paripuṇṇā.

115.Sāhanti sā ahaṃ. Ramāmīti ratiṃ vindāmi. Kīḷāmīti indriyāni paricāremi. Modāmīti bhogasampattiyā pamuditā homi. Akutobhayāti kutocipi asañjātabhayā, serī sukhavihārinī homi . Bhante, vanditumāgatāti, bhante, imissā dibbasampattiyā paṭilābhassa kāraṇabhūtaṃ tvaṃ vandituṃ āgatā upagatāti attho. Yaṃ panettha atthato avibhattaṃ, taṃ tattha tattha vuttameva.

Evaṃ tāya petiyā vutte āyasmā sāriputto iṭṭhakavatiyaṃ dīgharājiyanti gāmadvayavāsikesu attano santikaṃ upagatesu manussesu imamatthaṃ vitthārato kathento saṃvejetvā saṃsāramocanapāpakammato mocetvā upāsakabhāve patiṭṭhāpesi. Sā pavatti bhikkhūsu pākaṭā jātā. Taṃ bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Saṃsāramocakapetivatthuvaṇṇanā niṭṭhitā.

2. Sāriputtattheramātupetivatthuvaṇṇanā

Naggā dubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante āyasmato sāriputtattherassa ito pañcamāya jātiyā mātubhūtaṃ petiṃ ārabbha vuttaṃ. Ekadivasaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca anuruddho āyasmā ca kappino rājagahassa avidūre aññatarasmiṃ araññāyatane viharanti. Tena ca samayena bārāṇasiyaṃ aññataro brāhmaṇo aḍḍho mahaddhano mahābhogo samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ opānabhūto annapānavatthasayanādīni deti. Dento ca āgatāgatānaṃ yathākālaṃ yathārahañca pādodakapādabbhañjanādidānānupubbakaṃ sabbābhideyyaṃ paṭipanno hoti, purebhattaṃ bhikkhū annapānādinā sakkaccaṃ parivisati. So desantaraṃ gacchanto bhariyaṃ āha – ‘‘bhoti, yathāpaññattaṃ imaṃ dānavidhiṃ aparihāpentī sakkaccaṃ anupatiṭṭhāhī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā tasmiṃ pakkante eva tāva bhikkhūnaṃ paññattaṃ dānavidhiṃ pacchindi, addhikānaṃ pana nivāsatthāya upagatānaṃ gehapiṭṭhito chaḍḍitaṃ jarasālaṃ dassesi ‘‘ettha vasathā’’ti. Annapānādīnaṃ atthāya tattha addhikesu āgatesu ‘‘gūthaṃ khādatha, muttaṃ pivatha, lohitaṃ pivatha , tumhākaṃ mātu matthaluṅgaṃ khādathā’’ti yaṃ yaṃ asuci jegucchaṃ, tassa tassa nāmaṃ gahetvā niṭṭhuraṃ vadati.

Sā aparena samayena kālaṃ katvā kammānubhāvukkhittā petayoniyaṃ nibbattitvā attano vacīduccaritānurūpaṃ dukkhaṃ anubhavantī purimajātisambandhaṃ anussaritvā āyasmato sāriputtassa santikaṃ upasaṅkamitukāmā tassa vihāradvāraṃ sampāpuṇi, tassa vihāradvāradevatāyo vihārappavesanaṃ nivāresuṃ. Sā kira ito pañcamāya jātiyā therassa mātubhūtapubbā, tasmā evamāha – ‘‘ahaṃ ayyassa sāriputtattherassa ito pañcamāya jātīyā mātā, detha me dvārappavesanaṃ theraṃ daṭṭhu’’nti. Taṃ sutvā devatā tassā pavesanaṃ anujāniṃsu. Sā pavisitvā caṅkamanakoṭiyaṃ ṭhatvā therassa attānaṃ dassesi. Thero taṃ disvā karuṇāya sañcoditamānaso hutvā –

116.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya pucchi. Sā therena puṭṭhā paṭivacanaṃ dentī –

117.

‘‘Ahaṃ te sakiyā mātā, pubbe aññāsu jātīsu;

Upapannā pettivisayaṃ, khuppipāsasamappitā.

118.

‘‘Chaḍḍitaṃ khipitaṃ kheḷaṃ, siṅghāṇikaṃ silesumaṃ;

Vasañca ḍayhamānānaṃ, vijātānañca lohitaṃ.

119.

‘‘Vaṇikānañca yaṃ ghāna-sīsacchinnāna lohitaṃ;

Khudāparetā bhuñjāmi, icchipurisanissitaṃ.

120.

‘‘Pubbalohitaṃ bhakkhāmi, pasūnaṃ mānusāna ca;

Aleṇā anagārā ca, nīlamañcaparāyaṇā.

121.

‘‘Dehi puttaka me dānaṃ, datvā anvādisāhi me;

Appeva nāma mucceyyaṃ, pubbalohitabhojanā’’ti. – pañcagāthā abhāsi;

117. Tattha ahaṃ te sakiyā mātāti ahaṃ tuyhaṃ jananibhāvato sakiyā mātā. Pubbe aññāsu jātīsūti mātā hontīpi na imissaṃ jātiyaṃ, atha kho pubbe aññāsu jātīsu, ito pañcamiyanti daṭṭhabbaṃ. Upapannā pettivisayanti paṭisandhivasena petalokaṃ upagatā. Khuppipāsasamappitāti khudāya ca pipāsāya ca abhibhūtā, nirantaraṃ jighacchāpipāsāhi abhibhuyyamānāti attho.

118-119.Chaḍḍitanti ucchiṭṭhakaṃ, vantanti attho. Khipitanti khipitena saddhiṃ mukhato nikkhantamalaṃ. Kheḷanti niṭṭhubhaṃ. Siṅghāṇikanti matthaluṅgato vissanditvā nāsikāya nikkhantamalaṃ. Silesumanti semhaṃ. Vasañca ḍayhamānānanti citakasmiṃ ḍayhamānānaṃ kaḷevarānaṃ vasātelañca. Vijātānañca lohitanti pasūtānaṃ itthīnaṃ lohitaṃ, gabbhamalaṃ ca-saddena saṅgaṇhāti. Vaṇikānanti sañjātavaṇānaṃ. Yanti yaṃ lohitanti sambandho. Ghānasīsacchinnānanti ghānacchinnānaṃ sīsacchinnānañca yaṃ lohitaṃ, taṃ bhuñjāmīti yojanā. Desanāsīsametaṃ ‘‘ghānasīsacchinnāna’’nti, yasmā hatthapādādicchinnānampi lohitaṃ bhuñjāmiyeva. Tathā ‘‘vaṇikāna’’nti iminā tesampi lohitaṃ saṅgahitanti daṭṭhabbaṃ. Khudāparetāti jighacchābhibhūtā hutvā. Itthipurisanissitanti itthipurisasarīranissitaṃ yathāvuttaṃ aññañca cammamaṃsanhārupubbādikaṃ paribhuñjāmīti dasseti.

120-121.Pasūnanti ajagomahiṃsādīnaṃ. Aleṇāti asaraṇā. Anagārāti anāvāsā. Nīlamañcaparāyaṇāti susāne chaḍḍitamalamañcasayanā. Atha vā nīlāti chārikaṅgārabahulā susānabhūmi adhippetā, taṃyeva mañcaṃ viya adhisayanāti attho. Anvādisāhimeti yathā dinnaṃ dakkhiṇaṃ mayhaṃ upakappati, tathā uddisa pattidānaṃ dehi. Appeva nāma mucceyyaṃ, pubbalohitabhojanāti tava uddisanena etasmā pubbalohitabhojanā petajīvikā api nāma mucceyyaṃ.

Taṃ sutvā āyasmā sāriputtatthero dutiyadivase mahāmoggallānattherādike tayo there āmantetvā tehi saddhiṃ rājagahe piṇḍāya caranto rañño bimbisārassa nivesanaṃ agamāsi. Rājā there disvā vanditvā ‘‘kiṃ, bhante, āgatatthā’’ti āgamanakāraṇaṃ pucchi. Āyasmā mahāmoggallāno taṃ pavattiṃ rañño ārocesi. Rājā ‘‘aññātaṃ, bhante’’ti vatvā there vissajjetvā sabbakammikaṃ amaccaṃ pakkosāpetvā āṇāpesi ‘‘nagarassa avidūre vivitte chāyūdakasampanne ṭhāne catasso kuṭiyo kārehī’’ti. Antepure ca pahonakavisesavasena tidhā vibhajitvā catasso kuṭiyo paṭicchāpesi, sayañca tattha gantvā kātabbayuttakaṃ akāsi. Niṭṭhitāsu kuṭikāsu sabbaṃ balikaraṇaṃ sajjāpetvā annapānavatthādīni buddhappamukhassa cātuddisassa bhikkhusaṅghassa anucchavike sabbaparikkhāre ca upaṭṭhāpetvā āyasmato sāriputtattherassa taṃ sabbaṃ niyyādesi. Atha thero taṃ petiṃ uddissa taṃ sabbaṃ buddhappamukhassa cātuddisassa bhikkhusaṅghassa adāsi. Sā petī taṃ anumoditvā devaloke nibbattitvā sabbakāmasamiddhā ca hutvā aparadivase āyasmato mahāmoggallānattherassa santikaṃ upagantvā vanditvā aṭṭhāsi. Taṃ thero paṭipucchi, sā attano petūpapattiṃ puna devūpapattiñca vitthārato kathesi. Tena vuttaṃ –

122.

‘‘Mātuyā vacanaṃ sutvā, upatissonukampako;

Āmantayi moggallānaṃ, anuruddhañca kappinaṃ.

123.

‘‘Catasso kuṭiyo katvā, saṅghe cātuddise adā;

Kuṭiyo annapānañca, mātu dakkhiṇamādisī.

124.

‘‘Samanantarānuddiṭṭhe, vipāko udapajjatha;

Bhojanaṃ pānīyaṃ vatthaṃ, dakkhiṇāya idaṃ phalaṃ.

125.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, kolikaṃ upasaṅkamī’’ti.

123. Tattha saṅghe cātuddise adāti cātuddisassa saṅghassa adāsi, niyyādesīti attho. Sesaṃ vuttatthameva.

Athāyasmā mahāmoggallāno taṃ petiṃ –

126.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

127.

‘‘Kena tetādiso vaṇṇo, tena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

128.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

129-133. Atha sā ‘‘sāriputtassāhaṃ mātā’’tiādinā vissajjesi. Sesaṃ vuttatthameva. Athāyasmā mahāmoggallāno taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Sāriputtattheramātupetivatthuvaṇṇanā niṭṭhitā.

3. Mattāpetivatthuvaṇṇanā

Naggā dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante mattaṃ nāma petiṃ ārabbha vuttaṃ. Sāvatthiyaṃ kira aññataro kuṭumbiko saddho pasanno ahosi. Tassa bhariyā assaddhā appasannā kodhanā vañjhā ca ahosi nāmena mattā nāma. Atha so kuṭumbiko kulavaṃsūpacchedanabhayena sadisakulato tissaṃ nāma aññaṃ kaññaṃ ānesi. Sā ahosi saddhā pasannā sāmino ca piyā manāpā, sā nacirasseva gabbhinī hutvā dasamāsaccayena puttaṃ vijāyi, ‘‘bhūto’’tissa nāmaṃ ahosi. Sā gehassāminī hutvā cattāro bhikkhū sakkaccaṃ upaṭṭhahi, vañjhā pana taṃ usūyati.

Tā ubhopi ekasmiṃ divase sīsaṃ nhatvā allakesā aṭṭhaṃsu, kuṭumbiko guṇavasena tissāya ābaddhasineho manuññena hadayena tāya saddhiṃ bahuṃ sallapanto aṭṭhāsi. Taṃ asahamānā mattā issāpakatā gehe sammajjitvā ṭhapitaṃ saṅkāraṃ tissāya matthake okiri. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā attano kammabalena pañcavidhaṃ dukkhaṃ anubhavati. Taṃ pana dukkhaṃ pāḷito eva viññāyati. Athekadivasaṃ sā petī sañjhāya vītivattāya gehassa piṭṭhipasse nhāyantiyā tissāya attānaṃ dassesi. Taṃ disvā tissā –

134.

‘‘Naggā dubbaṇṇarūpāsi, kisā dhamanisanthatā;

Upphāsulike kisike, kā nu tvaṃ idha tiṭṭhasī’’ti. –

Gāthāya paṭipucchi. Itarā –

135.

‘‘Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti. –

Gāthāya paṭivacanaṃ adāsi. Tattha ahaṃ mattā tuvaṃ tissāti ahaṃ mattā nāma, tuvaṃ tissā nāma. Pureti purimattabhāve. Teti tuyhaṃ sapattī ahuṃ, ahosinti attho. Puna tissā –

136.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, petalokaṃ ito gatā’’ti. –

Gāthāya katakammaṃ pucchi. Puna itarā –

137.

‘‘Caṇḍī ca pharusā cāsiṃ, issukī maccharī saṭhā;

Tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā’’ti. –

Gāthāya attanā katakammaṃ ācikkhi. Tattha caṇḍīti kodhanā. Pharusāti pharusavacanā. Āsinti ahosiṃ. Tāhanti taṃ ahaṃ. Duruttanti dubbhāsitaṃ niratthakavacanaṃ. Ito parampi tāsaṃ vacanapaṭivacanavaseneva gāthā pavattā –

138.

‘‘Sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā ahu;

Aññañca kho taṃ pucchāmi, kenāsi paṃsukunthitā.

139.

‘‘Sīsaṃnhātā tuvaṃ āsi, sucivatthā alaṅkatā;

Ahañca kho adhimattaṃ, samalaṅkatatarā tayā.

140.

‘‘Tassā me pekkhamānāya, sāmikena samantayi;

Tato me issā vipulā, kodho me samajāyatha.

141.

‘‘Tato paṃsuṃ gahetvāna, paṃsunā tañhi okiriṃ;

Tassakammavipākena, tenamhi paṃsukunthitā.

142.

‘‘Sabbaṃ ahampi jānāmi, paṃsunā maṃ tvamokiri;

Aññañca kho taṃ pucchāmi, kena khajjasi kacchuyā.

143.

‘‘Bhesajjahārī ubhayo, vanantaṃ agamimhase;

Tvañca bhesajjamāhari, ahañca kapikacchuno.

144.

‘‘Tassā tyājānamānāya, seyyaṃ tyāhaṃ samokiriṃ;

Tassakammavipākena, tena khajjāmi kacchuyā.

145.

‘‘Sabbaṃ ahampi jānāmi, seyyaṃ me tvaṃ samokiri;

Aññañca kho taṃ pucchāmi, kenāsi naggiyā tuvaṃ.

146.

‘‘Sahāyānaṃ samayo āsi, ñātīnaṃ samitī ahu;

Tvañca āmantitā āsi, sasāminī no ca khohaṃ.

147.

‘‘Tassā tyājānamānāya, dussaṃ tyāhaṃ apānudiṃ;

Tassakammavipākena, tenamhi naggiyā ahaṃ.

148.

‘‘Sabbaṃ ahampi jānāmi, dussaṃ me tvaṃ apānudi;

Aññañca kho taṃ pucchāmi, kenāsi gūthagandhinī.

149.

‘‘Tava gandhañca mālañca, paccagghañca vilepanaṃ;

Gūthakūpe atāresiṃ, taṃ pāpaṃ pakataṃ mayā;

Tassakammavipākena, tenamhi gūthagandhinī.

150.

‘‘Sabbaṃ ahampi jānāmi, taṃ pāpaṃ pakataṃ tayā;

Aññañca kho taṃ pucchāmi, kenāsi duggatā tuvaṃ.

151.

‘‘Ubhinnaṃ samakaṃ āsi, yaṃ gehe vijjate dhanaṃ;

Santesu deyyadhammesu, dīpaṃ nākāsimattano;

Tassakammavipākena, tenamhi duggatā ahaṃ.

152.

‘‘Tadeva maṃ tvaṃ avaca, pāpakammaṃ nisevasi;

Na hi pāpehi kammehi, sulabhā hoti suggati.

153.

‘‘Vāmato maṃ tvaṃ paccesi, athopi maṃ usūyasi;

Passa pāpānaṃ kammānaṃ, vipāko hoti yādiso.

154.

‘‘Te gharā tā ca dāsiyo, tānevābharaṇānime;

Te aññe paricārenti, na bhogā honti sassatā.

155.

‘‘Idāni bhūtassa pitā, āpaṇā gehamehiti;

Appeva te dade kiñci, mā su tāva ito agā.

156.

‘‘Naggā dubbaṇṇarūpāmhi, kisā dhamanisanthatā;

Kopīnametaṃ itthīnaṃ, mā maṃ bhūtapitāddasa.

157.

‘‘Handa kiṃ vā tyāhaṃ dammi, kiṃ vā teca karomahaṃ;

Yena tvaṃ sukhitā assa, sabbakāmasamiddhinī.

158.

‘‘Cattāro bhikkhū saṅghato, cattāro pana puggale;

Aṭṭha bhikkhū bhojayitvā, mama dakkhiṇamādisa;

Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī.

159.

‘‘Sādhūti sā paṭissutvā, bhojayitvāṭṭha bhikkhavo;

Vatthehacchādayitvāna, tassā dakkhiṇamādisī.

160.

‘‘Samanantarānuddiṭṭhe, vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

161.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, sapattiṃ upasaṅkami.

162.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

163.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

164.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsī puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatīti.

165.

‘‘Ahaṃ mattā tuvaṃ tissā, sapattī te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

166.

‘‘Tava dinnena dānena, modāmi akutobhayā;

Ciraṃ jīvāhi bhagini, saha sabbehi ñātibhi;

Asokaṃ virajaṃ ṭhānaṃ, āvāsaṃ vasavattinaṃ.

167.

‘‘Idha dhammaṃ caritvāna, dānaṃ datvāna sobhane;

Vineyya maccheramalaṃ samūlaṃ, aninditā saggamupehi ṭhāna’’nti.

138. Tattha sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā ahūti ‘‘caṇḍī ca pharusā cāsi’’nti yaṃ tayā vuttaṃ, taṃ sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā kodhanā pharusavacanā issukī maccharī saṭhā ca ahosi. Aññañca kho taṃ pucchāmīti aññaṃ puna taṃ idāni pucchāmi. Kenāsi paṃsukunthitāti kena kammena saṅkārapaṃsūti oguṇṭhitā sabbaso okiṇṇasarīrā ahūti attho.

139-40.Sīsaṃnhātāti sasīsaṃ nhātā. Adhimattanti adhikataraṃ. Samalaṅkatatarāti sammā atisayena alaṅkatā. ‘‘Adhimattā’’ti vā pāṭho, ativiya mattā mānamadamattā, mānanissitāti attho. Tayāti bhotiyā . Sāmikena samantayīti sāmikena saddhiṃ allopasallāpavasena kathesi.

142-144.Khajjasi kacchuyāti kacchurogena khādīyasi, bādhīyasīti attho. Bhesajjahārīti bhesajjahāriniyo osadhahārikāyo. Ubhayoti duve, tvañca ahañcāti attho. Vanantanti vanaṃ. Tvañca bhesajjamāharīti tvaṃ vejjehi vuttaṃ attano upakārāvahaṃ bhesajjaṃ āhari. Ahañca kapikacchunoti ahaṃ pana kapikacchuphalāni duphassaphalāni āhariṃ. Kapikacchūti vā sayaṃbhūtā vuccati, tasmā sayaṃbhūtāya pattaphalāni āharinti attho. Seyyaṃ tyāhaṃ samokirinti tava seyyaṃ ahaṃ kapikacchuphalapattehi samantato avakiriṃ.

146-147.Sahāyānanti mittānaṃ. Samayoti samāgamo. Ñātīnanti bandhūnaṃ. Samitīti sannipāto. Āmantitāti maṅgalakiriyāvasena nimantitā. Sasāminīti sabhattikā, saha bhattunāti attho. No ca khohanti no ca kho ahaṃ āmantitā āsinti yojanā. Dussaṃ tyāhanti dussaṃ te ahaṃ. Apānudinti corikāya avahariṃ aggahosiṃ.

149.Paccagghanti abhinavaṃ, mahagghaṃ vā. Atāresinti khipiṃ. Gūthagandhinīti gūthagandhagandhinī karīsavāyinī.

151.Yaṃ gehe vijjate dhananti yaṃ gehe dhanaṃ upalabbhati, taṃ tuyhaṃ mayhañcāti amhākaṃ ubhinna samakaṃ tulyameva āsi. Santesūti vijjamānesu. Dīpanti patiṭṭhaṃ, puññakammaṃ sandhāya vadati.

152. Evaṃ sā petī tissāya pucchitamatthaṃ katthetvā puna pubbe tassā vacanaṃ akatvā attanā kataṃ aparādhaṃ pakāsentī ‘‘tadeva maṃ tva’’ntiādimāha. Tattha tadevāti tadā eva, mayhaṃ manussattabhāve ṭhitakāleyeva. Tathevāti vā pāṭho, yathā etarahi jātaṃ, taṃ tathā evāti attho. Manti attānaṃ niddisati, tvanti tissaṃ. Avacāti abhaṇi. Yathā pana avaca, taṃ dassetuṃ ‘‘pāpakamma’’ntiādi vuttaṃ. ‘‘Pāpakammānī’’ti pāḷi. ‘‘Tvaṃ pāpakammāniyeva karosi, pāpehi pana kammehi sugati sulabhā na hoti, atha kho duggati eva sulabhā’’ti yathā maṃ tvaṃ pubbe avaca ovadi, taṃ tathevāti vadati.

153. Taṃ sutvā tissā ‘‘vāmato maṃ tvaṃ paccesī’’tiādinā tisso gāthā āha. Tattha vāmato maṃ tvaṃ paccesīti vilomato maṃ tvaṃ adhigacchasi, tuyhaṃ hitesimpi vipaccanīkakāriniṃ katvā maṃ gaṇhāsi. Maṃ usūyasīti mayhaṃ usūyasi, mayi issaṃ karosi. Passa pāpānaṃ kammānaṃ, vipāko hoti yādisoti pāpakānaṃ nāma kammānaṃ vipāko yādiso yathā ghorataro, taṃ paccakkhato passāti vadati.

154.Te aññe paricārentīti te ghare dāsiyo ābharaṇāni ca imāni tayā pubbe pariggahitāni idāni aññe paricārenti paribhuñjanti. ‘‘Ime’’ti hi liṅgavipallāsena vuttaṃ. Na bhogā honti sassatāti bhogā nāmete na sassatā anavaṭṭhitā tāvakālikā mahāyagamanīyā, tasmā tadatthaṃ issāmacchariyādīni na kattabbānīti adhippāyo.

155.Idānibhūtassa pitāti idāneva bhūtassa mayhaṃ puttassa pitā kuṭumbiko. Āpaṇāti āpaṇato imaṃ gehaṃ ehiti āgamissati. Appeva te dade kiñcīti gehaṃ āgato kuṭumbiko tuyhaṃ dātabbayuttakaṃ kiñci deyyadhammaṃ api nāma dadeyya. Mā su tāva ito agāti ito gehassa pacchā vatthuto mā tāva agamāsīti taṃ anukampamānā āha.

156. Taṃ sutvā petī attano ajjhāsayaṃ pakāsentī ‘‘naggā dubbaṇṇarūpāmhī’’ti gāthamāha. Tattha kopīnametaṃ itthīnanti etaṃ naggadubbaṇṇatādikaṃ paṭicchādetabbatāya itthīnaṃ kopīnaṃ rundhanīyaṃ. Mā maṃ bhūtapitāddasāti tasmā bhūtassa pitā kuṭumbiko maṃ mā addakkhīti lajjamānā vadati.

157. Taṃ sutvā tissā sañjātanuddayā ‘‘handa kiṃ vā tyāhaṃ dammī’’ti gāthamāha. Tattha handāti codanatthe nipāto. Kiṃ vā tyāhaṃ dammīti kiṃ te ahaṃ dammi, kiṃ vatthaṃ dassāmi, udāhu bhattanti. Kiṃ vā tedha karomahanti kiṃ vā aññaṃ te idha imasmiṃ kāle upakāraṃ karissāmi.

158. Taṃ sutvā petī ‘‘cattāro bhikkhū saṅghato’’ti gāthamāha. Tattha cattāro bhikkhū saṅghato, cattāro pana puggaleti bhikkhusaṅghato saṅghavasena cattāro bhikkhū, puggalavasena cattāro bhikkhūti evaṃ aṭṭha bhikkhū yathāruciṃ bhojetvā taṃ dakkhiṇaṃ mama ādisa, mayhaṃ pattidānaṃ dehi. Tadāhaṃ sukhitā hessanti yadā tvaṃ dakkhiṇaṃ mama uddisissasi, tadā ahaṃ sukhitā sukhappattā sabbakāmasamiddhinī bhavissāmīti attho.

159-161. Taṃ sutvā tissā tamatthaṃ attano sāmikassa ārocetvā dutiyadivase aṭṭha bhikkhū bhojetvā tassā dakkhiṇamādisi, sā tāvadeva paṭiladdhadibbasampattikā puna tissāya santikaṃ upasaṅkami. Tamatthaṃ dassetuṃ saṅgītikārehi ‘‘sādhūti sā paṭissutvā’’tiādikā tisso gāthā ṭhapitā.

162-167. Upasaṅkamitvā ṭhitaṃ pana naṃ tissā ‘‘abhikkantena vaṇṇenā’’tiādīhi tīhi gāthāhi paṭipucchi. Itarā ‘‘ahaṃ mattā’’ti gāthāya attānaṃ ācikkhitvā ‘‘ciraṃ jīvāhī’’ti gāthāya tassā anumodanaṃ datvā ‘‘idha dhammaṃ caritvānā’’ti gāthāya ovādaṃ adāsi. Tattha tava dinnenāti tayā dinnena. Asokaṃ virajaṃ ṭhānanti sokābhāvena asokaṃ, sedajallikānaṃ pana abhāvena virajaṃ dibbaṭṭhānaṃ, sabbametaṃ devalokaṃ sandhāya vadati. Āvāsanti ṭhānaṃ. Vasavattinanti dibbena ādhipateyyena attano vasaṃ vattentānaṃ. Samūlanti salobhadosaṃ. Lobhadosā hi macchariyassa mūlaṃ nāma. Aninditāti agarahitā pāsaṃsā, saggamupehi ṭhānanti rūpādīhi visayehi suṭṭhu aggattā ‘‘sagga’’nti laddhanāmaṃ dibbaṭṭhānaṃ upehi, sugatiparāyaṇā hohīti attho. Sesaṃ uttānameva.

Atha tissā taṃ pavattiṃ kuṭumbikassa ārocesi, kuṭumbiko bhikkhūnaṃ ārocesi, bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano paṭiladdhasaṃvego vineyya maccherādimalaṃ dānasīlādirato sugatiparāyaṇo ahosīti.

Mattāpetivatthuvaṇṇanā niṭṭhitā.

4. Nandāpetivatthuvaṇṇanā

Kāḷī dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante nandaṃ nāma petiṃ ārabbha vuttaṃ. Sāvatthiyā kira avidūre aññatarasmiṃ gāmake nandiseno nāma upāsako ahosi saddho pasanno. Bhariyā panassa nandā nāma assaddhā appasannā maccharinī caṇḍī pharusavacanā sāmike agāravā aggatissā sassuṃ corivādena akkosati paribhāsati. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā tasseva gāmassa avidūre vicarantī ekadivasaṃ nandisenassa upāsakassa gāmato nikkhamantassa avidūre attānaṃ dassesi. So taṃ disvā –

168.

‘‘Kāḷī dubbaṇṇarūpāsi, pharusā bhīrudassanā;

Piṅgalāsi kaḷārāsi, na taṃ maññāmi mānusi’’nti. –

Gāthāya ajjhabhāsi. Tattha kāḷīti kāḷavaṇṇā, jhāmaṅgārasadiso hissā vaṇṇo ahosi. Pharusāti kharagattā. Bhīrudassanāti bhayānakadassanā sappaṭibhayākārā. ‘‘Bhārudassanā’’ti vā pāṭho, bhāriyadassanā, dubbaṇṇatādinā duddasikāti attho. Piṅgalāti piṅgalalocanā. Kaḷārāti kaḷāradantā. Na taṃ maññāmi mānusinti ahaṃ taṃ mānusinti na maññāmi, petimeva ca taṃ maññāmīti adhippāyo. Taṃ sutvā petī attānaṃ pakāsentī –

169.

‘‘Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā’’ti. –

Gāthamāha . Tattha ahaṃ nandā nandisenāti sāmi nandisena ahaṃ nandā nāma. Bhariyā te pure ahunti purimajātiyaṃ tuyhaṃ bhariyā ahosiṃ. Ito paraṃ –

170.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissa kammavipākena, petalokaṃ ito gatā’’ti. –

Tassa upāsakassa pucchā. Athassa sā –

171.

‘‘Caṇḍī ca pharusā cāsiṃ, tayi cāpi agāravā;

Tāhaṃ duruttaṃ vatvāna, petalokaṃ ito gatā’’ti. –

Vissajjesi. Puna so –

172.

‘‘Handuttarīyaṃ dadāmi te, imaṃ dussaṃ nivāsaya;

Imaṃ dussaṃ nivāsetvā, ehi nessāmi taṃ gharaṃ.

173.

‘‘Vatthañca annapānañca, lacchasi tvaṃ gharaṃ gatā;

Putte ca te passissasi, suṇisāyo ca dakkhasī’’ti. – athassa sā –

174.

‘‘Hatthena hatthe te dinnaṃ, na mayhaṃ upakappati;

Bhikkhū ca sīlasampanne, vītarāge bahussute.

175.

‘‘Tappehi annapānena, mama dakkhiṇamādisa;

Tadāhaṃ sukhitā hessaṃ, sabbakāmasamiddhinī’’ti. –

Dve gāthā abhāsi. Tato –

176.

‘‘Sādhūti so paṭissutvā, dānaṃ vipulamākiri;

Annaṃ pānaṃ khādanīyaṃ, vatthasenāsanāni ca;

Chattaṃ gandhañca mālañca, vividhā ca upāhanā.

177.

‘‘Bhikkhū ca sīlasampanne, vītarāge bahussute;

Tappetvā annapānena, tassā dakkhiṇamādisī.

178.

‘‘Samanantarānuddiṭṭhe , vipāko udapajjatha;

Bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ.

179.

‘‘Tato suddhā sucivasanā, kāsikuttamadhārinī;

Vicittavatthābharaṇā, sāmikaṃ upasaṅkamī’’ti. –

Catasso gāthā saṅgītikārehi vuttā. Tato paraṃ –

180.

‘‘Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;

Obhāsentī disā sabbā, osadhī viya tārakā.

181.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

182.

‘‘Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

183.

‘‘Ahaṃ nandā nandisena, bhariyā te pure ahuṃ;

Pāpakammaṃ karitvāna, petalokaṃ ito gatā.

184.

‘‘Tava dinnena dānena, modāmi akutobhayā;

Ciraṃ jīva gahapati, saha sabbehi ñātibhi;

Asokaṃ virajaṃ khemaṃ, āvāsaṃ vasavattinaṃ.

185.

‘‘Idha dhammaṃ caritvāna, dānaṃ datvā gahapati;

Vineyya maccheramalaṃ samūlaṃ, anindito saggamupehi ṭhāna’’nti. –

Upāsakassa ca petiyā ca vacanapaṭivacanagāthā.

176. Tattha dānaṃ vipulamākirīti ukkhiṇeyyakhette deyyadhammabījaṃ vippakiranto viya mahādānaṃ pavattesi. Sesaṃ anantaravatthusadisameva.

Evaṃ sā attano dibbasampattiṃ tassā ca kāraṇaṃ nandisenassa vibhāvetvā attano vasanaṭṭhānameva gatā. Upāsako taṃ pavattiṃ bhikkhūnaṃ ārocesi , bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Nandāpetivatthuvaṇṇanā niṭṭhitā.

5. Maṭṭhakuṇḍalīpetavatthuvaṇṇanā

Alaṅkato maṭṭhakuṇḍalīti idaṃ satthari jetavane viharante maṭṭhakuṇḍalidevaputtaṃ ārabbha vuttaṃ. Tattha yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ vimānavatthuvaṇṇanāyaṃ maṭṭhakuṇḍalīvimānavatthuvaṇṇanāya (vi. va. aṭṭha. 1206 maṭṭhakuṇḍalīvimānavaṇṇanā) vuttameva, tasmā tattha vuttanayeneva veditabbaṃ.

Ettha ca maṭṭhakuṇḍalīdevaputtassa vimānadevatābhāvato tassa vatthu yadipi vimānavatthupāḷiyaṃ saṅgahaṃ āropitaṃ, yasmā pana so devaputto adinnapubbakabrāhmaṇassa puttasokena susānaṃ gantvā āḷāhanaṃ anupariyāyitvā rodantassa sokaharaṇatthaṃ attano devarūpaṃ paṭisaṃharitvā haricandanussado bāhā paggayha kandanto dukkhābhibhūtākārena peto viya attānaṃ dassesi. Manussattabhāvato apetattā petapariyāyopi labbhati evāti tassa vatthu petavatthupāḷiyampi saṅgahaṃ āropitanti daṭṭhabbaṃ.

Maṭṭhakuṇḍalīpetavatthuvaṇṇanā niṭṭhitā.

6. Kaṇhapetavatthuvaṇṇanā

Uṭṭhehikaṇha kiṃ sesīti idaṃ satthā jetavane viharanto aññataraṃ mataputtaṃ upāsakaṃ ārabbha kathesi. Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālamakāsi. So tena sokasallasamappito na nhāyati, na bhuñjati, na kammante vicāreti, na buddhupaṭṭhānaṃ gacchati, kevalaṃ, ‘‘tāta piyaputtaka, maṃ ohāya kahaṃ paṭhamataraṃ gatosī’’tiādīni vadanto vippalapati. Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā punadivase bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū uyyojetvā ānandattherena pacchāsamaṇena tassa gharadvāraṃ agamāsi. Satthu āgatabhāvaṃ upāsakassa ārocesuṃ. Athassa gehajano gehadvāre āsanaṃ paññāpetvā satthāraṃ nisīdāpetvā upāsakaṃ pariggahetvā satthu santikaṃ upanesi. Ekamantaṃ nisinnaṃ taṃ disvā ‘‘kiṃ, upāsaka, socasī’’ti vatvā ‘‘āma, bhante’’ti vutte, ‘‘upāsaka, porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā mataputtaṃ nānusociṃsū’’ti vatvā tena yācito atītaṃ āhari.

Atīte dvāravatīnagare dasa bhātikarājāno ahesuṃ – vāsudevo baladevo candadevā sūriyadevo aggidevo varuṇadevo ajjuno pajjuno ghaṭapaṇḍito aṅkuro cāti. Tesu vāsudevamahārājassa piyaputto kālamakāsi. Tena rājā sokapareto sabbakiccāni pahāya mañcassa aṭaniṃ pariggahetvā vippalapanto nipajji. Tasmiṃ kāle ghaṭapaṇḍito cintesi – ‘‘ṭhapetvā maṃ añño koci mama bhātu sokaṃ pariharituṃ samattho nāma natthi, upāyenassa sokaṃ harissāmī’’ti. So ummattakavesaṃ gahetvā ‘‘sasaṃ me detha, sasaṃ me dethā’’ti ākāsaṃ olokento sakalanagaraṃ vicari. ‘‘Ghaṭapaṇḍito ummattako jāto’’ti sakalanagaraṃ saṅkhubhi.

Tasmiṃ kāle rohiṇeyyo nāma amacco vāsudevarañño santikaṃ gantvā tena saddhiṃ kathaṃ samuṭṭhāpento –

207.

‘‘Uṭṭhehi kaṇha kiṃ sesi, ko attho supanena te;

Yo ca tuyhaṃ sako bhātā, hadayaṃ cakkhu ca dakkhiṇaṃ;

Tassa vātā balīyanti, sasaṃ jappati kesavā’’ti. – imaṃ gāthamāha;

207. Tattha kaṇhāti vāsudevaṃ gottenālapati. Ko attho supanena teti supanena tuyhaṃ kā nāma vaḍḍhi. Sako bhātāti sodariyo bhātā. Hadayaṃ cakkhu ca dakkhiṇanti hadayena ceva dakkhiṇacakkhunā ca sadisoti attho. Tassa vātā balīyantīti tassa aparāparaṃ uppajjamānā ummādavātā balavanto honti vaḍḍhanti abhibhavanti. Sasaṃ jappatīti ‘‘sasaṃ me dethā’’ti vippalapati. Kesavāti so kira kesānaṃ sobhanānaṃ atthitāya ‘‘kesavo’’ti voharīyati. Tena naṃ nāmena ālapati.

Tassa vacanaṃ sutvā sayanato uṭṭhitabhāvaṃ dīpento satthā abhisambuddho hutvā –

208.

‘‘Tassa taṃ vacanaṃ sutvā, rohiṇeyyassa kesavo;

Taramānarūpo vuṭṭhāsi, bhātu sokena aṭṭito’’ti. – imaṃ gāthamāha;

Rājā uṭṭhāya sīghaṃ pāsādā otaritvā ghaṭapaṇḍitassa santikaṃ gantvā ubhosu hatthesu naṃ daḷhaṃ gahetvā tena saddhiṃ sallapanto –

209.

‘‘Kiṃ nu ummattarūpova, kevalaṃ dvārakaṃ imaṃ;

Saso sasoti lapasi, kīdisaṃ sasamicchasi.

210.

‘‘Sovaṇṇamayaṃ maṇimayaṃ, lohamayaṃ atha rūpiyamayaṃ;

Saṅkhasilāpavāḷamayaṃ, kārayissāmi te sasaṃ.

211.

‘‘Santi aññepi sasakā, araññavanagocarā;

Tepi te ānayissāmi, kīdisaṃ sasamicchasī’’ti. –

Tisso gāthāyo abhāsi.

209-211.Tatthaummattarūpovāti ummattako viya. Kevalanti sakalaṃ. Dvārakanti dvāravatīnagaraṃ vicaranto. Saso sasoti lapasīti saso sasoti vilapasi. Sovaṇṇamayanti suvaṇṇamayaṃ. Lohamayanti tambalohamayaṃ. Rūpiyamayanti rajatamayaṃ. Yaṃ icchasi taṃ vadehi, atha kena socasi. Aññepi araññe vanagocarā sasakā atthi, te te ānayissāmi, vada, bhadramukha , kīdisaṃ sasamicchasīti ghaṭapaṇḍitaṃ ‘‘sasena atthiko’’ti adhippāyena sasena nimantesi. Taṃ sutvā ghaṭapaṇḍito –

212.

‘‘Nāhamete sase icche, ye sasā pathavissitā;

Candato sasamicchāmi, taṃ me ohara kesavā’’ti. –

Gāthamāha. Tattha oharāti ohārehi. Taṃ sutvā rājā ‘‘nissaṃsayaṃ me bhātā ummattako jāto’’ti domanassappatto –

213.

‘‘So nūna madhuraṃ ñāti, jīvitaṃ vijahissasi;

Apatthiyaṃ patthayasi, candato sasamicchasī’’ti. –

Gāthamāha. Tattha ñātīti kaniṭṭhaṃ ālapati. Ayamettha attho – mayhaṃ piyañāti yaṃ atimadhuraṃ attano jīvitaṃ, taṃ vijahissasi maññe, yo apatthayitabbaṃ patthesīti.

Ghaṭapaṇḍito rañño vacanaṃ sutvā niccalova ṭhatvā ‘‘bhātika, tvaṃ candato sasaṃ patthentassa taṃ alabhitvā jīvitakkhayo bhavissatīti jānanto kasmā mataṃ puttaṃ alabhitvā anusocasī’’ti imamatthaṃ dīpento –

214.

‘‘Evaṃ ce kaṇha jānāsi, yathaññamanusāsasi;

Kasmā pure mataṃ puttaṃ, ajjāpi manusocasī’’ti. –

Gāthamāha. Tattha evaṃ ce, kaṇha, jānāsīti, bhātika, kaṇhanāmaka mahārāja, ‘‘alabbhaneyyavatthu nāma na patthetabba’’nti yadi evaṃ jānāsi. Yathaññanti evaṃ jānantova yathā aññaṃ anusāsasi, tathā akatvā. Kasmā pure mataṃ puttanti atha kasmā ito catumāsamatthake mataṃ puttaṃ ajjāpi anusocasīti.

Evaṃ so antaravīthiyaṃ ṭhitakova ‘‘ahaṃ tāva evaṃ paññāyamānaṃ patthemi, tvaṃ pana apaññāyamānassatthāya socasī’’ti vatvā tassa dhammaṃ desento –

215.

‘‘Na yaṃ labbhā manussena, amanussena vā pana;

Jāto me mā mari putto, kuto labbhā alabbhiyaṃ.

216.

‘‘Na mantā mūlabhesajjā, osadhehi dhanena vā;

Sakkā ānayituṃ kaṇha, yaṃ petamanusocasī’’ti. – gāthādvayamāha;

215. Tattha yanti, bhātika, yaṃ ‘‘evaṃ jāto me putto mā marī’’ti manussena vā devena vā pana na labbhā na sakkā laddhuṃ, taṃ tvaṃ patthesi, taṃ panetaṃ kuto labbhā, kena kāraṇena laddhuṃ sakkā. Yasmā alabbhiyaṃ alabbhaneyyavatthu nāmetanti attho.

216.Mantāti mantappayogena. Mūlabhesajjāti mūlabhesajjena. Osadhehīti nānāvidhehi osadhehi. Dhanena vāti koṭisatasaṅkhena dhanena vāpi. Idaṃ vuttaṃ hoti – yaṃ petamanusocasi, taṃ etehi mantappayogādīhipi ānetuṃ na sakkāti.

Puna ghaṭapaṇḍito ‘‘bhātika, idaṃ maraṇaṃ nāma dhanena vā jātiyā vā vijjāya vā sīlena vā bhāvanāya vā na sakkā paṭibāhitu’’nti dassento –

217.

‘‘Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;

Pahūtadhanadhaññāse, tepi no ajarāmarā.

218.

‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkussā;

Ete caññe ca jātiyā, tepi no ajarāmarā.

219.

‘‘Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;

Ete caññe ca vijjāya, tepi no ajarāmarā.

220.

‘‘Isayo vāpi ye santā, saññatattā tapassino;

Sarīraṃ tepi kālena, vijahanti tapassino.

221.

‘‘Bhāvitattā arahanto, katakiccā anāsavā;

Nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā’’ti. –

Pañcahi gāthāhi rañño dhammaṃ desesi.

217. Tattha mahaddhanāti nidhānagatasseva mahato dhanassa atthitāya bahudhanā. Mahābhogāti devabhogasadisāya mahatiyā bhogasampattiyā samannāgatā. Raṭṭhavantoti sakalaraṭṭhavanto. Pahūtadhanadhaññāseti tiṇṇaṃ catunnaṃ vā saṃvaccharānaṃ atthāya nidahitvā ṭhapetabbassa niccaparibbayabhūtassa dhanadhaññassa vasena apariyantadhanadhaññā. Tepi no ajarāmarāti tepi evaṃ mahāvibhavā mandhātumahāsudassanādayo khattiyā ajarāmarā nāhesuṃ, aññadatthu maraṇamukhameva anupaviṭṭhāti attho.

218.Eteti yathāvuttakhattiyādayo. Aññeti aññatarā evaṃbhūtā ambaṭṭhādayo. Jātiyāti attano jātinimittaṃ ajarāmarā nāhesunti attho.

219.Mantanti vedaṃ. Parivattentīti sajjhāyanti vācenti ca. Atha vā parivattentīti vedaṃ anuparivattentā homaṃ karontā japanti. Chaḷaṅganti sikkhākappaniruttibyākaraṇajotisatthachandovicitisaṅkhātehi chahi aṅgehi yuttaṃ. Brahmacintitanti brāhmaṇānamatthāya brahmanā cintitaṃ kathitaṃ. Vijjāyāti brahmasadisavijjāya samannāgatā, tepi no ajarāmarāti attho.

220-221.Isayoti yamaniyamādīnaṃ paṭikūlasaññādīnañca esanaṭṭhena isayo. Santāti kāyavācāhi santasabhāvā. Saññatattāti rāgādīnaṃ saṃyamena saṃyatacittā. Kāyatapanasaṅkhāto tapo etesaṃ atthīti tapassino. Puna tapassinoti saṃvarakā. Tena evaṃ tapanissitakā hutvā sarīrena ca vimokkhaṃ pattukāmāpi saṃvarakā sarīraṃ vijahanti evāti dasseti. Atha vā isayoti adhisīlasikkhādīnaṃ esanaṭṭhena isayo, tadatthaṃ tappaṭipakkhānaṃ pāpadhammānaṃ vūpasamena santā, ekārammaṇe cittassa saṃyamena saññatattā, sammappadhānayogato vīriyatāpena tapassino, sappayogā rāgādīnaṃ santapanena tapassinoti yojetabbaṃ. Bhāvitattāti catusaccakammaṭṭhānabhāvanāya bhāvitacittā.

Evaṃ ghaṭapaṇḍitena dhamme kathite taṃ sutvā rājā apagatasokasallo pasannamānaso ghaṭapaṇḍitaṃ pasaṃsanto –

222.

‘‘Ādittaṃ vata maṃ santaṃ, ghaṭasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

223.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

224.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna bhātika.

225.

‘‘Evaṃ karonti sappaññā, ye honti anukampakā;

Nivattayanti sokamhā, ghaṭo jeṭṭhaṃva bhātaraṃ.

226.

‘‘Yassa etādisā honti, amaccā paricārakā;

Subhāsitena anventi, ghaṭo jeṭṭhaṃva bhātara’’nti. – sesagāthā abhāsi;

225. Tattha ghaṭo jeṭṭhaṃva bhātaranti yathā ghaṭapaṇḍito attano jeṭṭhabhātaraṃ mataputtasokābhibhūtaṃ attano upāyakosallena ceva dhammakathāya ca tato puttasokato vinivattayi, evaṃ aññepi sappaññā ye honti anukampakā, te ñātīnaṃ upakāraṃ karontīti attho.

226.Yassa etādisā hontīti ayaṃ abhisambuddhagāthā. Tassattho – yathā yena kāraṇena puttasokaparetaṃ rājānaṃ vāsudevaṃ ghaṭapaṇḍito sokaharaṇatthāya subhāsitena anvesi anuesi, yassa aññassāpi etādisā paṇḍitā amaccā paṭiladdhā assu, tassa kuto sokoti! Sesagāthā heṭṭhā vuttatthā evāti.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, upāsaka, porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā puttasokaṃ hariṃsū’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti.

Kaṇhapetavatthuvaṇṇanā niṭṭhitā.

7. Dhanapālaseṭṭhipetavatthuvaṇṇanā

Naggo dubbaṇṇarūposīti idaṃ satthari jetavane viharante dhanapālapetaṃ ārabbha vuttaṃ. Anuppanne kira buddhe paṇṇaraṭṭhe erakacchanagare dhanapālako nāma seṭṭhi ahosi assaddho appasanno kadariyo natthikadiṭṭhiko. Tassa kiriyā pāḷito eva viññāyati. So kālaṃ katvā marukantāre peto hutvā nibbatti. Tassa tālakkhandhappamāṇo kāyo ahosi, samuṭṭhitacchavi pharuso, virūpakeso, bhayānako, dubbaṇṇo ativiya virūpo bībhacchadassano. So pañcapaṇṇāsa vassāni bhattasitthaṃ vā udakabinduṃ vā alabhanto visukkhakaṇṭhoṭṭhajivho jighacchāpipāsābhibhūto ito cito ca paribbhamati.

Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante sāvatthivāsino vāṇijā pañcamattāni sakaṭasatāni bhaṇḍassa pūretvā uttarāpathaṃ gantvā bhaṇḍaṃ vikkiṇitvā paṭiladdhabhaṇḍaṃ sakaṭesu āropetvā paṭinivattamānā sāyanhasamaye aññataraṃ sukkhanadiṃ pāpuṇitvā tattha yānaṃ muñcitvā rattiyaṃ vāsaṃ kappesuṃ. Atha so peto pipāsābhibhūto pānīyassatthāya āgantvā tattha bindumattampi pānīyaṃ alabhitvā vigatāso chinnamūlo viya tālo chinnapādo pati. Taṃ disvā vāṇijā –

227.

‘‘Naggo dubbaṇṇarūposi, kiso dhamanisanthato;

Upphāsuliko kisiko, ko nu tvamasi mārisā’’ti. –

Imāya gāthāya pucchiṃsu. Tato peto –

228.

‘‘Ahaṃ bhadante petomhi, duggato yamalokiko;

Pāpakammaṃ karitvāna, petalokaṃ ito gato’’ti. –

Attānaṃ āvikatvā puna tehi –

229.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, petalokaṃ ito gato’’ti. –

Katakammaṃ pucchito pubbe nibbattaṭṭhānato paṭṭhāya atītaṃ paccuppannaṃ anāgatañca attano pavattiṃ dassento tesañca ovādaṃ dento –

230.

‘‘Nagaraṃ atthi paṇṇānaṃ, erakacchanti vissutaṃ;

Tattha seṭṭhi pure āsiṃ, dhanapāloti maṃ vidū.

231.

‘‘Asīti sakaṭavāhānaṃ, hiraññassa ahosi me;

Pahūtaṃ me jātarūpaṃ, muttā veḷuriyā bahū.

232.

‘‘Tāva mahaddhanassāpi, na me dātuṃ piyaṃ ahu;

Pidahitvā dvāraṃ bhuñjiṃ, mā maṃ yācanakāddasuṃ.

233.

‘‘Assaddho maccharī cāsiṃ, kadariyo paribhāsako;

Dadantānaṃ karontānaṃ, vārayissaṃ bahū jane.

234.

‘‘Vipāko natthi dānassa, saṃyamassa kuto phalaṃ;

Pokkharaññodapānāni, ārāmāni ca ropite;

Papāyo ca vināsesiṃ, dugge saṅkamanāni ca.

235.

‘‘Svāhaṃ akatakalyāṇo, katapāpo tato cuto;

Upapanno pettivisayaṃ, khuppipāsasamappito.

236.

‘‘Pañcapaṇṇāsa vassāni, yato kālaṅkato ahaṃ;

Nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ.

237.

‘‘Yo saṃyamo so vināso, yo vināso so saṃyamo;

Petā hi kira jānanti, yo saṃyamo so vināso.

238.

‘‘Ahaṃ pure saṃyamissaṃ, nādāsiṃ bahuke dhane;

Santesu deyyadhammesu, dīpaṃ nākāsimattano;

Svāhaṃ pacchānutappāmi, attakammaphalūpago.

239.

‘‘Uddhaṃ catūhi māsehi, kālakiriyā bhavissati;

Ekantakaṭukaṃ ghoraṃ, nirayaṃ papatissahaṃ.

240.

‘‘Catukkaṇṇaṃ catudvāraṃ, vibhattaṃ bhāgaso mitaṃ;

Ayopākārapariyantaṃ, ayasā paṭikujjitaṃ.

241.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā.

242.

‘‘Tatthāhaṃ dīghamaddhānaṃ, dukkhaṃ vedissa vedanaṃ;

Phalaṃ pāpassa kammassa, tasmā socāmahaṃ bhusaṃ.

243.

‘‘Taṃ vā vadāmi bhaddaṃ vo, yāvantettha samāgatā;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho.

244.

‘‘Sace taṃ pāpakaṃ kammaṃ, karissatha karotha vā;

Na vo dukkhā pamutyatthi, uppaccāpi palāyataṃ.

245.

‘‘Matteyyā hotha petteyyā, kule jeṭṭhāpacāyikā;

Sāmaññā hotha brahmaññā, evaṃ saggaṃ gamissathā’’ti. –

Imā gāthā abhāsi.

230-231. Tattha paṇṇānanti paṇṇānāmaraṭṭhassa evaṃnāmakānaṃ rājūnaṃ. Erakacchanti tassa nagarassa nāmaṃ. Tatthāti tasmiṃ nagare. Pureti pubbe atītattabhāve . Dhanapāloti maṃ vidūti ‘‘dhanapālaseṭṭhī’’ti maṃ jānanti. Tayidaṃ nāmaṃ tadā mayhaṃ atthānugatamevāti dassento ‘‘asītī’’ti gāthamāha. Tattha asīti sakaṭavāhānanti vīsatikhāriko vāho, yo sakaṭanti vuccati. Tesaṃ sakaṭavāhānaṃ asīti hiraññassa tathā kahāpaṇassa ca me ahosīti yojanā. Pahūtaṃ me jātarūpanti suvaṇṇampi pahūtaṃ anekabhāraparimāṇaṃ ahosīti sambandho.

232-233.Name dātuṃ piyaṃ ahūti dānaṃ dātuṃ mayhaṃ piyaṃ nāhosi. Mā maṃ yācanakāddasunti ‘‘yācakā mā maṃ passiṃsū’’ti pidahitvā gehadvāraṃ bhuñjāmi. Kadariyoti thaddhamaccharī. Paribhāsakoti dānaṃ dente disvā bhayena santajjako. Dadantānaṃ karontānanti upayogatthe sāmivacanaṃ, dānāni dadante puññāni karonte. Bahū janeti bahū satte. Dadantānaṃ vā karontānaṃ vā samudāyabhūtaṃ bahuṃ janaṃ puññakammato vārayissaṃ nivāresiṃ.

234-236.Vipāko natthi dānassātiādi dānādīnaṃ nivāraṇe kāraṇadassanaṃ. Tattha vipāko natthi dānassāti dānakammassa phalaṃ nāma natthi, kevalaṃ puññaṃ puññanti dhanavināso evāti dīpeti. Saṃyamassāti sīlasaṃyamassa. Kuto phalanti kuto nāma phalaṃ labbhati, niratthakameva sīlarakkhaṇanti adhippāyo. Ārāmānīti ārāmūpavanānīti attho. Papāyoti pānīyasālā. Duggeti udakacikkhallānaṃ vasena duggamaṭṭhānāni. Saṅkamanānīti setuyo. Tato cutoti tato manussalokato cuto. Pañcapaṇṇāsāti pañcapaññāsa. Yato kālaṅkato ahanti yadā kālakatā ahaṃ, tato paṭṭhāya. Nābhijānāmīti ettakaṃ kālaṃ bhuttaṃ vā pītaṃ vā kiñci na jānāmi.

237-38.Yo saṃyamo so vināsoti lobhādivasena yaṃ saṃyamanaṃ kassaci adānaṃ, so imesaṃ sattānaṃ vināso nāma petayoniyaṃ nibbattapetānaṃ mahābyasanassa hetubhāvato. ‘‘Yo vināso so saṃyamo’’ti iminā yathāvuttassa atthassa ekantikabhāvaṃ vadati. Petā hi kira jānantīti ettha hi-saddo avadhāraṇe, kira-saddo arucisūcane. ‘‘Saṃyamo deyyadhammassa apariccāgo vināsahetū’’ti imamatthaṃ petā eva kira jānanti paccakkhato anubhuyyamānattā, na manussāti. Nayidaṃ yuttaṃ manussānampi petānaṃ viya khuppipāsādīhi abhibhuyyamānānaṃ dissamānattā. Petā pana purimattabhāve katakammassa pākaṭabhāvato tamatthaṃ suṭṭhutaraṃ jānanti. Tenāha – ‘‘ahaṃ pure saṃyamissa’’ntiādi. Tattha saṃyamissanti sayampi dānādipuññakiriyato saṃyamanaṃ saṅkocaṃ akāsiṃ. Bahuke dhaneti mahante dhane vijjamāne.

243.Tanti tasmā. Voti tumhe. Bhaddaṃ voti bhaddaṃ kalyāṇaṃ sundaraṃ tumhākaṃ hotūti vacanaseso. Yāvantettha samāgatāti yāvanto yāvatakā ettha samāgatā, te sabbe mama vacanaṃ suṇāthāti adhippāyo. Āvīti pakāsanaṃ paresaṃ pākaṭavasena. Rahoti paṭicchannaṃ apākaṭavasena. Āvi vā pāṇātipātādimusāvādādikāyavacīpayogavasena, yadi vā raho abhijjhādivasena pāpakaṃ lāmakaṃ akusalakammaṃ mākattha mā karittha.

244.Sace taṃ pāpakaṃ kammanti atha pana taṃ pāpakammaṃ āyatiṃ karissatha, etarahi vā karotha, nirayādīsu catūsu apāyesu manussesu ca appāyukatādivasena tassa phalabhūtā dukkhato pamutti pamokkho nāma natthi. Uppaccāpi palāyatanti uppatitvā ākāsena gacchantānampi mokkho natthiyevāti attho. ‘‘Upeccā’’tipi pāḷi, ito vā etto vā palāyante tumhe anubandhissatīti adhippāyena upecca sañcicca palāyantānampi tumhākaṃ tato mokkho natthi, gatikālādipaccayantarasamavāye pana sati vipaccatiyevāti attho. Ayañca attho –

‘‘Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;

Na vijjatī so jagatippadeso, yatthaṭṭhito mucceyya pāpakammā’’ti. (dha. pa. 127; mi. pa. 4.2.4) –

Imāya gāthāya dīpetabbo.

245.Matteyyāti mātuhitā. Hothāti tesaṃ upaṭṭhānādīni karotha. Tathā petteyyāti veditabbā. Kule jeṭṭhāpacāyikāti kule jeṭṭhakānaṃ apacāyanakarā. Sāmaññāti samaṇapūjakā. Tathā brahmaññāti bāhitapāpapūjakāti attho. Evaṃ saggaṃ gamissathāti iminā mayā vuttanayena puññāni katvā devalokaṃ upapajjissathāti attho. Yaṃ panettha atthato na vibhattaṃ, taṃ heṭṭhā khallāṭiyapetavatthuādīsu vuttanayeneva veditabbaṃ.

Te vāṇijā tassa vacanaṃ sutvā saṃvegajātā taṃ anukampamānā bhājanehi pānīyaṃ gahetvā taṃ sayāpetvā mukhe āsiñciṃsu. Tato mahājanena bahuvelaṃ āsittaṃ udakaṃ tassa petassa pāpabalena adhogaḷaṃ na otiṇṇaṃ, kuto pipāsaṃ paṭivinessati. Te taṃ pucchiṃsu – ‘‘api te kāci assāsamattā laddhā’’ti. So āha – ‘‘yadi me ettakehi janehi ettakaṃ velaṃ āsiñcamānaṃ udakaṃ ekabindumattampi paragaḷaṃ paviṭṭhaṃ, ito petayonito mokkho mā hotū’’ti. Atha te vāṇijā taṃ sutvā ativiya saṃvegajātā ‘‘atthi pana koci upāyo pipāsāvūpasamāyā’’ti āhaṃsu. So āha – ‘‘imasmiṃ pāpakamme khīṇe tathāgatassa vā tathāgatasāvakānaṃ vā dāne dinne mama dānamuddisissati, ahaṃ ito petattato muccissāmī’’ti. Taṃ sutvā vāṇijā sāvatthiṃ gantvā bhagavantaṃ upasaṅkamitvā taṃ pavattiṃ ārocetvā saraṇāni sīlāni ca gahetvā buddhappamukhassa bhikkhusaṅghassa sattāhaṃ dānaṃ datvā tassa petassa dakkhiṇaṃ ādisiṃsu. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ dhammaṃ desesi. Mahājano ca lobhādimaccheramalaṃ pahāya dānādipuññābhirato ahosīti.

Dhanapālaseṭṭhipetavatthuvaṇṇanā niṭṭhitā.

8. Cūḷaseṭṭhipetavatthuvaṇṇanā

Naggo kiso pabbajitosi, bhanteti idaṃ satthari veḷuvane viharante cūḷaseṭṭhipetaṃ ārabbha vuttaṃ. Bārāṇasiyaṃ kira eko gahapati assaddho appasanno maccharī kadariyo puññakiriyāya anādaro cūḷaseṭṭhi nāma ahosi. So kālaṃ katvā petesu nibbatti, tassa kāyo apagatamaṃsalohito aṭṭhinhārucammamatto muṇḍo apetavattho ahosi. Dhītā panassa anulā andhakavinde sāmikassa gehe vasantī pitaraṃ uddissa brāhmaṇe bhojetukāmā taṇḍulādīni dānūpakaraṇāni sajjesi. Taṃ ñatvā peto āsāya ākāsena tattha gacchanto rājagahaṃ sampāpuṇi. Tena ca samayena rājā ajātasattu devadattena uyyojito pitaraṃ jīvitā voropetvā tena vippaṭisārena dussupinena ca niddaṃ anupagacchanto uparipāsādavaragato caṅkamanto taṃ petaṃ ākāsena gacchantaṃ disvā imāya gāthāya pucchi –

246.

‘‘Naggo kiso pabbajitosi bhante, rattiṃ kuhiṃ gacchasi kissahetu;

Ācikkha me taṃ api sakkuṇemu, sabbena vittaṃ paṭipādaye tuva’’nti.

Tattha pabbajitoti samaṇo. Rājā kira taṃ naggattā muṇḍattā ca ‘‘naggo samaṇo aya’’nti saññāya ‘‘naggo kiso pabbajitosī’’tiādimāha. Kissahetūti kinnimittaṃ. Sabbena vittaṃ paṭipādaye tuvanti vittiyā upakaraṇabhūtaṃ vittaṃ sabbena bhogena tuyhaṃ ajjhāsayānurūpaṃ, sabbena vā ussāhena paṭipādeyyaṃ sampādeyyaṃ. Tathā kātuṃ mayaṃ appeva nāma sakkuṇeyyāma, tasmā ācikkha me taṃ, etaṃ tava āgamanakāraṇaṃ mayhaṃ kathehīti attho.

Evaṃ raññā puṭṭho peto attano pavattiṃ kathento tisso gāthā abhāsi –

247.

‘‘Bārāṇasī nagaraṃ dūraghuṭṭhaṃ, tatthāhaṃ gahapati aḍḍhako ahu dīno;

Adātā gedhitamano āmisasmiṃ, dussīlyena yamavisayamhi patto.

248.

‘‘So sūcikāya kilamito tehi,

Teneva ñātīsu yāmi āmisakiñcikkhahetu;

Adānasīlā na ca saddahanti,

‘Dānaphalaṃ hoti paramhi loke’.

249.

‘‘Dhītā ca mayhaṃ lapate abhikkhaṇaṃ, dassāmi dānaṃ pitūnaṃ pitāmahānaṃ;

Tamupakkhaṭaṃ parivisayanti brāhmaṇā, yāmi ahaṃ andhakavindaṃ bhuttu’’nti.

247. Tattha dūraghuṭṭhanti dūrato eva guṇakittanavasena ghositaṃ, sabbattha vissutaṃ pākaṭanti attho. Aḍḍhakoti aḍḍho mahāvibhavo. Dīnoti nihīnacitto adānajjhāsayo. Tenāha ‘‘adātā’’ti. Gedhitamano āmisasminti kāmāmise laggacitto gedhaṃ āpanno. Dussīlyena yamavisayamhi pattoti attanā katena dussīlakammunā yamavisayaṃ petalokaṃ patto amhi.

248.So sūcikāya kilamitoti so ahaṃ vijjhanaṭṭhena sūcisadisatāya ‘‘sūcikā’’ti laddhanāmāya jighacchāya kilamito nirantaraṃ vijjhamāno. ‘‘Kilamatho’’ti icceva vā pāṭho. Tehīti ‘‘dīno’’tiādinā vuttehi pāpakammehi kāraṇabhūtehi. Tassa hi petassa tāni pāpakammāni anussarantassa ativiya domanassaṃ uppajji, tasmā evamāha. Tenevāti teneva jighacchādukkhena. Ñātīsu yāmīti ñātīnaṃ samīpaṃ yāmi gacchāmi. Āmisakiñcikkhahetūti āmisassa kiñcikkhanimittaṃ, kiñci āmisaṃ patthentoti attho. Adānasīlā na ca saddahanti, ‘dānaphalaṃ hoti paramhi loke’ti yathā ahaṃ, tathā evaṃ aññepi manussā adānasīlā ‘‘dānassa phalaṃ ekaṃsena paraloke hotī’’ti na ca saddahanti. Yato ahaṃ viya tepi petā hutvā mahādukkhaṃ paccanubhavantīti adhippāyo.

249.Lapateti katheti. Abhikkhaṇanti abhiṇhaṃ bahuso. Kinti lapatīti āha ‘‘dassāmi dānaṃ pitūnaṃ pitāmahāna’’nti. Tattha pitūnanti mātāpitūnaṃ, cūḷapitumahāpitūnaṃ vā. Pitāmahānanti ayyakapayyakānaṃ. Upakkhaṭanti sajjitaṃ. Parivisayantīti bhojayanti. Andhakavindanti evaṃnāmakaṃ nagaraṃ. Bhuttunti bhuñjituṃ. Tato parā saṅgītikārakehi vuttā –

250.

‘‘Tamavoca rājā ‘anubhaviyāna tampi,

Eyyāsi khippaṃ ahamapi kassaṃ pūjaṃ;

Ācikkha me taṃ yadi atthi hetu,

Saddhāyitaṃ hetuvaco suṇoma’.

251.

‘‘Tathāti vatvā agamāsi tattha, bhuñjiṃsu bhattaṃ na ca dakkhiṇārahā;

Paccāgami rājagahaṃ punāparaṃ, pāturahosi purato janādhipassa.

252.

‘‘Disvāna petaṃ punadeva āgataṃ, rājā avoca ‘ahamapi kiṃ dadāmi;

Ācikkha me taṃ yadi atthi hetu, yena tuvaṃ cirataraṃ pīṇito siyā’.

253.

‘‘Buddhañca saṅghaṃ parivisiyāna rāja, annena pānena ca cīvarena;

Taṃ dakkhiṇaṃ ādisa me hitāya, evaṃ ahaṃ cirataraṃ pīṇito siyā.

254.

‘‘Tato ca rājā nipatitvā tāvade, dānaṃ sahatthā atulaṃ daditvā saṅghe;

Ārocesi pakataṃ tathāgatassa, tassa ca petassa dakkhiṇaṃ ādisittha.

255.

‘‘So pūjito ativiya sobhamāno, pāturahosi purato janādhipassa;

Yakkhohamasmi paramiddhipatto, na mayhamatthi samā sadisā mānusā.

256.

‘‘Passānubhāvaṃ aparimitaṃ mamayidaṃ, tayānudiṭṭhaṃ atulaṃ datvā saṅghe;

Santappito satataṃ sadā bahūhi, yāmi ahaṃ sukhito manussadevā’’ti.

250. Tattha tamavoca rājāti taṃ petaṃ tathā vatvā ṭhitaṃ rājā ajātasattu avoca. Anubhaviyāna tampīti taṃ tava dhītuyā upakkhaṭaṃ dānampi anubhavitvā. Eyyāsīti āgaccheyyāsi. Kassanti karissāmi. Ācikkhame taṃ yadi atthi hetūti sace kiñci kāraṇaṃ atthi, taṃ kāraṇaṃ mayhaṃ ācikkha kathehi. Saddhāyitanti saddhāyitabbaṃ. Hetuvacoti hetuyuttavacanaṃ, ‘‘amukasmiṃ ṭhāne asukena pakārena dāne kate mayhaṃ upakappatī’’ti sakāraṇaṃ vacanaṃ vadāti attho.

251.Tathāti vatvāti sādhūti vatvā. Tatthāti tasmiṃ andhakavinde parivesanaṭṭhāne. Bhuñjiṃsu bhattaṃ na ca dakkhiṇārahāti bhattaṃ bhuñjiṃsu dussīlabrāhmaṇā, na ca pana dakkhiṇārahā sīlavanto bhuñjiṃsūti attho. Punāparanti puna aparaṃ vāraṃ rājagahaṃ paccāgami.

252.Kiṃ dadāmīti ‘‘kīdisaṃ te dānaṃ dassāmī’’ti rājā petaṃ pucchi. Yena tuvanti yena kāraṇena tvaṃ. Cirataranti cirakālaṃ. Pīṇitoti titto siyā, taṃ kathehīti attho.

253.Parivisiyānāti bhojetvā. Rājāti ajātasattuṃ ālapati. Me hitāyāti mayhaṃ hitatthāya petattabhāvato parimuttiyā.

254.Tatoti tasmā tena vacanena, tato vā pāsādato. Nipatitvāti nikkhamitvā. Tāvadeti tadā eva aruṇuggamanavelāya. Yamhi peto paccāgantvā rañño attānaṃ dassesi, tasmiṃ purebhatte eva dānaṃ adāsi . Sahatthāti sahatthena. Atulanti appamāṇaṃ uḷāraṃ paṇītaṃ. Datvā saṅgheti saṅghassa datvā. Ārocesi pakataṃ tathāgatassāti ‘‘idaṃ, bhante, dānaṃ aññataraṃ petaṃ sandhāya pakata’’nti taṃ pavattiṃ bhagavato ārocesi. Ārocetvā ca yathā taṃ dānaṃ tassa upakappati, evaṃ tassa ca petassa dakkhiṇaṃ ādisittha ādisi.

255.Soti so peto. Pūjitoti dakkhiṇāya diyyamānāya pūjito. Ativiya sobhamānoti dibbānubhāvena ativiya virocamāno. Pāturahosīti pātubhavi, rañño purato attānaṃ dassesi. Yakkhohamasmīti petattabhāvato mutto yakkho ahaṃ jāto devabhāvaṃ pattosmi. Na mayhamatthi samā sadisā mānusāti mayhaṃ ānubhāvasampattiyā samā vā bhogasampattiyā sadisā vā manussā na santi.

256.Passānubhāvaṃaparimitaṃ mamayidanti ‘‘mama idaṃ aparimāṇaṃ dibbānubhāvaṃ passā’’ti attano sampattiṃ paccakkhato rañño dassento vadati. Tayānudiṭṭhaṃ atulaṃ datvā saṅgheti ariyasaṅghassa atulaṃ uḷāraṃ dānaṃ datvā mayhaṃ anukampāya tayā anudiṭṭhaṃ. Santappito satataṃ sadā bahūhīti annapānavatthādīhi bahūhi deyyadhammehi ariyasaṅghaṃ santappentena tayā sadā sabbakālaṃ yāvajīvaṃ tatthāpi satataṃ nirantaraṃ ahaṃ santappito pīṇito. Yāmi ahaṃ sukhito manussadevāti ‘‘tasmā ahaṃ idāni sukhito manussadeva mahārāja yathicchitaṭṭhānaṃ yāmī’’ti rājānaṃ āpucchi.

Evaṃ pete āpucchitvā gate rājā ajātasattu tamatthaṃ bhikkhūnaṃ ārocesi, bhikkhū bhagavato santikaṃ upasaṅkamitvā ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Taṃ sutvā mahājano maccheramalaṃ pahāya dānādipuññābhirato ahosīti.

Cūḷāseṭṭhipetavatthuvaṇṇanā niṭṭhitā.

9. Aṅkurapetavatthuvaṇṇanā

Yassa atthāya gacchāmāti idaṃ satthā sāvatthiyaṃ viharanto aṅkurapetaṃ ārabbha kathesi. Kāmañcettha aṅkuro peto na hoti, tassa pana caritaṃ yasmā petasambandhaṃ, tasmā taṃ ‘‘aṅkurapetavatthū’’ti vuttaṃ.

Tatrāyaṃ saṅkhepakathā – ye te uttaramadhurādhipatino rañño mahāsāgarassa puttaṃ upasāgaraṃ paṭicca uttarāpathe kaṃsabhoge asitañjananagare mahākaṃsassa dhītuyā devagabbhāya kucchiyaṃ uppannā añjanadevī vāsudevo baladevo candadevo sūriyadevo aggidevo varuṇadevo ajjuno pajjuno ghaṭapaṇḍito aṅkuro cāti vāsudevādayo dasa bhātikāti ekādasa khattiyā ahesuṃ, tesu vāsudevādayo bhātaro asitañjananagaraṃ ādiṃ katvā dvāravatīpariyosānesu sakalajambudīpe tesaṭṭhiyā nagarasahassesu sabbe rājāno cakkena jīvitakkhayaṃ pāpetvā dvāravatiyaṃ vasamānā rajjaṃ dasa koṭṭhāse katvā vibhajiṃsu. Bhaginiṃ pana añjanadeviṃ na sariṃsu. Puna saritvā ‘‘ekādasa koṭṭhāse karomā’’ti vutte tesaṃ sabbakaniṭṭho aṅkuro ‘‘mama koṭṭhāsaṃ tassā detha, ahaṃ vohāraṃ katvā jīvissāmi, tumhe attano attano janapadesu suṅkaṃ mayhaṃ vissajjethā’’ti āha. Te ‘‘sādhū’’ti sampaṭicchitvā tassa koṭṭhāyaṃ bhaginiyā datvā nava rājāno dvāravatiyaṃ vasiṃsu.

Aṅkuro pana vaṇijjaṃ karonto niccakālaṃ mahādānaṃ deti. Tassa paneko dāso bhaṇḍāgāriko atthakāmo ahosi. Aṅkuro pasannamānaso tassa ekaṃ kuladhītaraṃ gahetvā adāsi. So putte gabbhagateyeva kālamakāsi. Aṅkuro tasmiṃ jāte tassa pituno dinnaṃ bhattavetanaṃ tassa adāsi. Atha tasmiṃ dārake vayappatte ‘‘dāso na dāso’’ti rājakule vinicchayo uppajji. Taṃ sutvā añjanadevī dhenūpamaṃ vatvā ‘‘mātu bhujissāya puttopi bhujisso evā’’ti dāsabyato mocesi.

Dārako pana lajjāya tattha vasituṃ avisahanto roruvanagaraṃ gantvā tattha aññatarassa tunnavāyassa dhītaraṃ gahetvā tunnavāyasippena jīvikaṃ kappesi. Tena samayena roruvanagare asayhamahāseṭṭhi nāma ahosi. So samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ mahādānaṃ deti. So tunnavāyo seṭṭhino gharaṃ ajānantānaṃ pītisomanassajāto hutvā asayhaseṭṭhino nivesanaṃ dakkhiṇabāhuṃ pasāretvā dassesi ‘‘ettha gantvā laddhabbaṃ labhantū’’ti. Tassa kammaṃ pāḷiyaṃyeva āgataṃ.

So aparena samayena kālaṃ katvā marubhūmiyaṃ aññatarasmiṃ nigrodharukkhe bhummadevatā hutvā nibbatti, tassa dakkhiṇahattho sabbakāmadado ahosi. Tasmiṃyeva ca roruve aññataro puriso asayhaseṭṭhino dāne byāvaṭo assaddho appasanno micchādiṭṭhiko puññakiriyāya anādaro kālaṃ katvā tassa devaputtassa vasanaṭṭhānassa avidūre peto hutvā nibbatti. Tena ca katakammaṃ pāḷiyaṃyeva āgataṃ. Asayhamahāseṭṭhi pana kālaṃ katvā tāvatiṃsabhavane sakkassa devarañño sahabyataṃ upagato.

Atha aparena samayena aṅkuro pañcahi sakaṭasatehi, aññataro ca brāhmaṇo pañcahi sakaṭasatehīti dvepi janā sakaṭasahassena bhaṇḍaṃ ādāya marukantāramaggaṃ paṭipannā maggamūḷhā hutvā bahuṃ divasaṃ tattheva vicarantā parikkhīṇatiṇodakāhārā ahesuṃ. Aṅkuro assadūtehi catūsu disāsu pāniyaṃ maggāpesi. Atha so kāmadadahattho yakkho taṃ tesaṃ byasanappattiṃ disvā aṅkurena pubbe attano kataṃ upakāraṃ cintetvā ‘‘handa dāni imassa mayā avassayena bhavitabba’’nti attano vasanavaṭarukkhaṃ dassesi. So kira vaṭarukkho sākhāviṭapasampanno ghanapalāso sandacchāyo anekasahassapāroho āyāmena vitthārena ubbedhena ca yojanaparimāṇo ahosi. Taṃ disvā aṅkuro haṭṭhatuṭṭho tassa heṭṭhā khandhāvāraṃ bandhāpesi. Yakkho attano dakkhiṇahatthaṃ pasāretvā paṭhamaṃ tāva pānīyena sabbaṃ janaṃ santappesi. Tato yo yo yaṃ yaṃ icchati, tassa tassa taṃ taṃ adāsi.

Evaṃ tasmiṃ mahājane nānāvidhena annapānādinā yathākāmaṃ santappite pacchā vūpasante maggaparissame so brāhmaṇavāṇijo ayoniso manasikaronto evaṃ cintesi – ‘‘dhanalābhāya ito kambojaṃ gantvā mayaṃ kiṃ karissāma, imameva pana yakkhaṃ yena kenaci upāyena gahetvā yānaṃ āropetvā amhākaṃ nagarameva gamissāmā’’ti. Evaṃ cintetvā tamatthaṃ aṅkurassa kathento –

257.

‘‘Yassa atthāya gacchāma, kambojaṃ dhanahārakā;

Ayaṃ kāmadado yakkho, imaṃ yakkhaṃ nayāmase.

258.

‘‘Imaṃ yakkhaṃ gahetvāna, sādhukena pasayha vā;

Yānaṃ āropayitvāna, khippaṃ gacchāma dvāraka’’nti. –

Gāthādvayamāha. Tattha yassa atthāyāti yassa kāraṇā. Kambojanti kambojaraṭṭhaṃ. Dhanahārakāti bhaṇḍavikkayena laddhadhanahārino. Kāmadadoti icchiticchitadāyako. Yakkhoti devaputto. Nayāmaseti nayissāma . Sādhukenāti yācanena. Pasayhāti abhibhavitvā balakkārena, yānanti sukhayānaṃ . Dvārakanti dvāravatīnagaraṃ. Ayaṃ hetthādhippāyo – yadatthaṃ mayaṃ ito kambojaṃ gantukāmā, tena gamanena sādhetabbo attho idheva sijjhati. Ayañhi yakkho kāmadado, tasmā imaṃ yakkhaṃ yācitvā tassa anumatiyā vā, sace saññattiṃ na gacchati, balakkārena vā yānaṃ āropetvā yāne pacchābāhaṃ bandhitvā taṃ gahetvā itoyeva khippaṃ dvāravatīnagaraṃ gacchāmāti.

Evaṃ pana brāhmaṇena vutto aṅkuro sappurisadhamme ṭhatvā tassa vacanaṃ paṭikkhipanto –

259.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako’’ti. –

Gāthamāha. Tattha na bhañjeyyāti na chindeyya. Mittadubbhoti mittesu dubbhanaṃ tesaṃ anatthuppādanaṃ. Pāpakoti abhaddako mittadubbho. Yo hi sītacchāyo rukkho ghammābhitattassa purisassa parissamavinodako, tassāpi nāma pāpakaṃ na cintetabbaṃ, kimaṅkaṃ pana sattabhūtesu. Ayaṃ devaputto sappuriso pubbakārī amhākaṃ dukkhapanūdako bahūpakāro, na tassa kiñci anatthaṃ cintetabbaṃ, aññadatthu so pūjetabbo evāti dasseti.

Taṃ sutvā brāhmaṇā ‘‘atthassa mūlaṃ nikativinayo’’ti nītimaggaṃ nissāya aṅkurassa paṭilomapakkhe ṭhatvā –

260.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Khandhampi tassa chindeyya, attho ce tādiso siyā’’ti. –

Gāthamāha. Tattha attho ce tādiso siyāti tādisena dabbasambhārena sace attho bhaveyya, tassa rukkhassa khandhampi chindeyya, kimaṅgaṃ pana sākhādayoti adhippāyo.

Evaṃ brāhmaṇena vutte aṅkuro sappurisadhammaṃyeva paggaṇhanto –

261.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa pattaṃ bhindeyya, mittadubbho hi pāpako’’ti. –

Imaṃ gāthamāha. Tattha na tassa pattaṃ bhindeyyāti tassa rukkhassa ekapaṇṇamattampi na pāteyya, pageva sākhādiketi adhippāyo.

Punapi brāhmaṇo attano vādaṃ paggaṇhanto –

262.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Samūlampi taṃ abbuhe, attho ce tādiso siyā’’ti. –

Gāthamāha. Tattha samūlampi taṃ abbuheti taṃ tattha samūlampi saha mūlenapi abbuheyya, uddhareyyāti attho.

Evaṃ brāhmaṇena vutte puna aṅkuro taṃ nītiṃ niratthakaṃ kātukāmo –

263.

‘‘Yassekarattimpi ghare vaseyya, yatthannapānaṃ puriso labhetha;

Na tassa pāpaṃ manasāpi cintaye, kataññutā sappurisehi vaṇṇitā.

264.

‘‘Yassekarattimpi ghare vaseyya, annena pānena upaṭṭhito siyā;

Na tassa pāpaṃ manasāpi cintaye, adubbhapāṇī dahate mittadubbhiṃ.

265.

‘‘Yo pubbe katakalyāṇo, pacchā pāpena hiṃsati;

Allapāṇihato poso, na so bhadrāni passatī’’ti. –

Imā tisso gāthā abhāsi.

263. Tattha yassāti yassa puggalassa. Ekarattimpīti ekarattimattampi kevalaṃ gehe vaseyya. Yatthannapānaṃ puriso labhethāti yassa santike koci puriso annapānaṃ vā yaṃkiñci bhojanaṃ vā labheyya. Na tassapāpaṃ manasāpi cintayeti tassa puggalassa abhaddakaṃ anatthaṃ manasāpi na cinteyya na piheyya, pageva kāyavācāhi. Kasmāti ce? Kataññutā sappurisehi vaṇṇitāti kataññutā nāma buddhādīhi uttamapurisehi pasaṃsitā.

264.Upaṭṭhitoti payirupāsito ‘‘idaṃ gaṇha idaṃ bhuñjā’’ti annapānādinā upaṭṭhito. Adubbhapāṇīti ahiṃsakahattho hatthasaṃyato. Dahate mittadubbhinti taṃ mittadubbhiṃ puggalaṃ dahati vināseti, appaduṭṭhe hitajjhāsayasampanne puggale parena kato aparādho avisesena tasseva anatthāvaho, appaduṭṭho puggalo atthato taṃ dahati nāma. Tenāha bhagavā –

‘‘Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;

Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto’’ti. (dha. pa. 125; jā. 1.5.94; saṃ. ni. 1.22);

265.Yo pubbe katakalyāṇoti yo puggalo kenaci sādhunā katabhaddako katūpakāro. Pacchā pāpena hiṃsatīti taṃ pubbakārinaṃ aparabhāge pāpena abhaddakena anatthakena bādhati. Allapāṇihato posoti allapāṇinā upakārakiriyāya allapāṇinā dhotahatthena pubbakārinā heṭṭhā vuttanayena hato bādhito, tassa vā pubbakārino bādhanena hato allapāṇihato nāma, akataññupuggalo. Na so bhadrāni passatīti so yathāvuttapuggalo idhaloke ca paraloke ca iṭṭhāni na passati, na vindati, na labhatīti attho.

Evaṃ sappurisadhammaṃ paggaṇhantena aṅkurena abhibhavitvā vutto so brāhmaṇo niruttaro tuṇhī ahosi. Yakkho pana tesaṃ dvinnaṃ vacanapaṭivacanāni sutvā brāhmaṇassa kujjhitvāpi ‘‘hotu imassa duṭṭhabrāhmaṇassa kattabbaṃ pacchā jānissāmī’’ti attano kenaci anabhibhavanīyatameva tāva dassento –

266.

‘‘Nāhaṃ devena vā manussena vā, issariyena vā haṃ suppasayho;

Yakkhohamasmi paramiddhipatto, dūraṅgamo vaṇṇabalūpapanno’’ti. –

Gāthamāha. Tattha devena vāti yena kenaci devena vā. Manussena vāti etthāpi eseva nayo. Issariyenavāti devissariyena vā manussissariyena vā. Tattha devissariyaṃ nāma catumahārājikasakkasuyāmādīnaṃ deviddhi, manussissariyaṃ nāma cakkavattiādīnaṃ puññiddhi. Tasmā issariyaggahaṇena mahānubhāve devamanusse saṅgaṇhāti. Mahānubhāvāpi hi devā attano puññaphalūpatthambhite manussepi asati payogavipattiyaṃ abhibhavituṃ na sakkonti, pageva itare. Hanti asahane nipāto. Na suppasayhoti appadhaṃsiyo. Yakkhohamasmi paramiddhipattoti attano puññaphalena ahaṃ yakkhattaṃ upagato asmi, yakkhova samāno na yo vā so vā, atha kho paramiddhipatto paramāya uttamāya yakkhiddhiyā samannāgato. Dūraṅgamoti khaṇeneva dūrampi ṭhānaṃ gantuṃ samattho. Vaṇṇabalūpapannoti rūpasampattiyā sarīrabalena ca upapanno samannāgatoti tīhipi padehi mantappayogādīhi attano anabhibhavanīyataṃyeva dasseti. Rūpasampanno hi paresaṃ bahumānito hoti, rūpasampadaṃ nissāya visabhāgavatthunāpi anākaḍḍhaniyovāti vaṇṇasampadā anabhibhavanīyakāraṇanti vuttā.

Ito paraṃ aṅkurassa ca devaputtassa ca vacanapaṭivacanakathā hoti –

267.

‘‘Pāṇi te sabbasovaṇṇo, pañcadhāro madhussavo;

Nānārasā paggharanti, maññehaṃ taṃ purindadaṃ.

268.

‘‘Nāmhi devo na gandhabbo, nāpi sakko purindado;

Petaṃ maṃ aṅkura jānāhi, roruvamhā idhāgataṃ.

269.

‘‘Kiṃsīlo kiṃsamācāro, roruvasmiṃ pure tuvaṃ;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

270.

‘‘Tunnavāyo pure āsiṃ, roruvasmiṃ tadā ahaṃ;

Sukicchavutti kapaṇo, na me vijjati dātave.

271.

‘‘Nivesanañca me āsi, asayhassa upantike;

Saddhassa dānapatino, katapuññassa lajjino.

272.

‘‘Tattha yācanakāyanti, nānāgottā vanibbakā;

Te ca maṃ tattha pucchanti, asayhassa nivesanaṃ.

273.

‘‘Kattha gacchāma bhaddaṃ vo, kattha dānaṃ padīyati;

Tesāhaṃ puṭṭho akkhāmi, asayhassa nivesanaṃ.

274.

‘‘Paggayha dakkhiṇaṃ bāhuṃ, ettha gacchatha bhaddaṃ vo;

Ettha dānaṃ padīyati, asayhassa nivesane.

275.

‘‘Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhati.

276.

‘‘Na kira tvaṃ adā dānaṃ, sakapāṇīhi kassaci;

Parassa dānaṃ anumodamāno, pāṇiṃ paggayha pāvadi.

277.

‘‘Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

278.

‘‘Yo so dānamadā bhante, pasanno sakapāṇibhi;

So hitvā mānusaṃ dehaṃ, kiṃ nu so disataṃ gato.

279.

‘‘Nāhaṃ pajānāmi asayhasāhino, aṅgīrasassa gatiṃ āgatiṃ vā;

Sutañca me vessavaṇassa santike, sakkassa sahabyataṃ gato asayho.

280.

‘‘Alameva kātuṃ kalyāṇaṃ, dānaṃ dātuṃ yathārahaṃ;

Pāṇiṃ kāmadadaṃ disvā, ko puññaṃ na karissati.

281.

‘‘So hi nūna ito gantvā, anuppatvāna dvārakaṃ;

Dānaṃ paṭṭhapayissāmi, yaṃ mamassa sukhāvahaṃ.

282.

‘‘Dassāmannañca pānañca, vatthasenāsanāni ca;

Papañca udapānañca, dugge saṅkamanāni cā’’ti. –

Pannarasa vacanapaṭivacanagāthā honti.

267. Tattha pāṇi teti tava dakkhiṇahattho. Sabbasovaṇṇoti sabbaso suvaṇṇavaṇṇo. Pañcadhāroti pañcahi aṅgulīhi parehi kāmitavatthūnaṃ dhārā etassa santīti pañcadhāro. Madhussavoti madhurarasavissandako. Tenāha ‘‘nānārasā paggharantī’’ti, madhurakaṭukakasāvādibhedā nānāvidhā rasā vissandantīti attho. Yakkhassa hi kāmadade madhurādirasasampannāni vividhāni khādanīyabhojanīyāni hatthe vissajjante madhurādirasā paggharantīti vuttaṃ. Maññehaṃ taṃ purindadanti maññe ahaṃ taṃ purindadaṃ sakkaṃ, ‘‘evaṃmahānubhāvo sakko devarājā’’ti taṃ ahaṃ maññāmīti attho.

268.Nāmhi devoti vessavaṇādiko pākaṭadevo na homi. Na gandhabboti gandhabbakāyikadevopi na homi. Nāpi sakko purindadoti purimattabhāve pure dānassa paṭṭhapitattā ‘‘purindado’’ti laddhanāmo sakko devarājāpi na homi. Kataro pana ahosīti āha ‘‘petaṃ maṃ aṅkura jānāhī’’tiādi. Aṅkurapetūpapattikaṃ maṃ jānāhi, ‘‘aññataro petamahiddhiko’’ti maṃ upadhārehi. Roruvamhā idhāgatanti roruvanagarato cavitvā marukantāre idha imasmiṃ nigrodharukkhe upapajjanavasena āgataṃ, ettha nibbattanti attho.

269.Kiṃsīlo kiṃsamācāro, roruvasmiṃ pure tuvanti pubbe purimattabhāve roruvanagare vasanto tvaṃ kiṃsīlo kiṃsamācāro ahosi, pāpato nivattanalakkhaṇaṃ kīdisaṃ sīlaṃ samādāya saṃvattitapuññakiriyālakkhaṇena samācārena kiṃsamācāro, dānādīsu kusalasamācāresu kīdiso samācāro ahosīti attho. Kena te brahmacariyenapuññaṃ pāṇimhi ijjhatīti kīdisena seṭṭhacariyena idaṃ evarūpaṃ tava hatthesu puññaphalaṃ idāni samijjhati nipphajjati, taṃ kathehīti attho. Puññaphalañhi idha uttarapadalopena ‘‘puñña’’nti adhippetaṃ. Tatthā hi taṃ ‘‘kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80) puññanti vuttaṃ.

270.Tunnavāyoti tunnakāro. Sukicchavuttīti suṭṭhu kicchaputtiko ativiya dukkhajīviko. Kapaṇoti varāko, dīnoti attho. Na me vijjati dātaveti addhikānaṃ samaṇabrāhmaṇānaṃ dātuṃ kiñci dātabbayuttakaṃ mayhaṃ natthi, cittaṃ pana me dānaṃ dinnanti adhippāyo.

271.Nivesananti gharaṃ, kammakaraṇasālā vā. Asayhassa upantiketi asayhassa mahāseṭṭhino gehassa samīpe. Saddhassāti kammaphalasaddhāya samannāgatassa. Dānapatinoti dāne nirantarappavattāya pariccāgasampattiyā lobhassa ca abhibhavena patibhūtassa. Katapuññassāti pubbe katasucaritakammassa. Lajjinoti pāpajigucchanasabhāvassa.

272.Tatthāti tasmiṃ mama nivesane. Yācanakāyantīti yācanakā janā asayhaseṭṭhiṃ kiñci yācitukāmā āgacchanti. Nānāgottāti nānāvidhagottāpadesā. Vanibbakāti vaṇṇadīpakā, ye dāyakassa puññaphalādiñca guṇakittanādimukhena attano atthikabhāvaṃ pavedentā vicaranti. Te ca maṃ tattha pucchantīti tatthāti nipātamattaṃ, te yācakādayo maṃ asayhaseṭṭhino nivesanaṃ pucchanti. Akkharacintakā hi īdisesu ṭhānesu kammadvayaṃ icchanti.

273.Kattha gacchāma bhaddaṃ vo, kattha dānaṃ padīyatīti tesaṃ pucchanākāradassanaṃ. Ayaṃ pettha attho – bhaddaṃ tumhākaṃ hotu, mayaṃ ‘‘asayhamahāseṭṭhinā dānaṃ padīyatī’’ti sutvā āgatā, kattha dānaṃ padīyati, kattha vā mayaṃ gacchāma, kattha gatena dānaṃ sakkā laddhunti. Tesāhaṃ puṭṭho akkhāmīti evaṃ tehi addhikajanehi labhanaṭṭhānaṃ puṭṭho ‘‘ahaṃ pubbe akatapuññatāya idāni īdisānaṃ kiñci dātuṃ asamattho jāto, dānaggaṃ pana imesaṃ dassento lābhassa upāyācikkhaṇena pītiṃ uppādento ettakenapi bahuṃ puññaṃ pasavāmī’’ti gāravaṃ uppādetvā dakkhiṇaṃ bāhuṃ pasāretvā tesaṃ asayhaseṭṭhissa nivesanaṃ akkhāmi. Tenāha ‘‘paggayha dakkhiṇaṃ bāhu’’ntiādi.

274.Tena pāṇi kāmadadoti tena paradānapakāsanena parena katassa dānassa sakkaccaṃ anumodanamattena hetunā idāni mayhaṃ hattho kapparukkho viya santānakalatā viya ca kāmaduho icchiticchitadāyī kāmadado hoti. Kāmadado ca honto tena pāṇi madhussavo iṭṭhavatthuvissajjanako jāto.

276.Na kira tvaṃ adā dānanti kirāti anussavanatthe nipāto, tvaṃ kira attano santakaṃ na pariccaji, sakapāṇīhi sahatthehi yassa kassaci samaṇassa vā brāhmaṇassa vā kiñci dānaṃ na adāsi. Parassa dānaṃ anumodamānoti kevalaṃ pana parena kataṃ parassa dānaṃ ‘‘aho dānaṃ pavattesī’’ti anumodamānoyeva vihāsi.

277.Tena pāṇi kāmadadoti tena tuyhaṃ pāṇi evaṃ kāmadado, aho acchariyā vata puññānaṃ gatīti adhippāyo.

278.Yo so dānamadā, bhante, pasanno sakapāṇibhīti devaputtaṃ gāravena ālapati. Bhante, parena katassa dānānumodakassa tāva tuyhaṃ īdisaṃ phalaṃ evarūpo ānubhāvo, yo pana so asayhamahāseṭṭhi mahādānaṃ adāsi, pasannacitto hutvā sahatthehi tadā mahādānaṃ pavattesi. So hitvā mānusaṃ dehanti so idha manussattabhāvaṃ pahāya. Kinti kataraṃ. Nu soti ti nipātamattaṃ. Disataṃ gatoti disaṃ ṭhānaṃ gato, kīdisī tassa gato nipphattīti asayhaseṭṭhino abhisamparāyaṃ pucchi.

279.Asayhasāhinoti aññehi maccharīhi lobhābhibhūtehi sahituṃ vahituṃ asakkuṇeyyassa pariccāgādivibhāgassa sappurisadhurassa sahanato asayhasāhino. Aṅgīrasassāti aṅgato nikkhamanakajutissa. Rasoti hi jutiyā adhivacanaṃ. Tassa kira yācake āgacchante disvā uḷāraṃ pītisomanassaṃ uppajjati, mukhavaṇṇo vippasīdati, taṃ attano paccakkhaṃ katvā evamāha. Gatiṃ āgatiṃ vāti tassa ‘‘asukaṃ nāma gatiṃ, ito gato’’ti gatiṃ vā ‘‘tato vā pana asukasmiṃ kāle idhāgamissatī’’ti āgatiṃ vā nāhaṃ jānāmi, avisayo esa mayhaṃ. Sutañca me vessavaṇassa santiketi apica kho upaṭṭhānaṃ gatena vessavaṇassa mahārājassa santike sutametaṃ mayā. Sakkassa sahabyataṃ gato asayhoti asayhaseṭṭhi sakkassa devānamindassa sahabyataṃ gato ahosi, tāvatiṃsabhavane nibbattoti attho.

280.Alameva kātuṃ kalyāṇanti yaṃkiñci kalyāṇaṃ kusalaṃ puññaṃ kātuṃ yuttameva patirūpameva. Tattha pana yaṃ sabbasādhāraṇaṃ sukatataraṃ, taṃ dassetuṃ ‘‘dānaṃ dātuṃ yathāraha’’nti vuttaṃ, attano vibhavabalānurūpaṃ dānaṃ dātuṃ alameva. Tattha kāraṇamāha ‘‘pāṇiṃ kāmadadaṃ disvā’’ti. Yatra hi nāma parakatapuññānumodanapubbakena dānapatinivesanamaggācikkhaṇamattena ayaṃ hattho kāmadado diṭṭho, imaṃ disvā. Kopuññaṃ na karissatīti mādiso ko nāma attano patiṭṭhānabhūtaṃ puññaṃ na karissatīti.

281. Evaṃ aniyamavasena puññakiriyāya ādaraṃ dassetvā idāni attani taṃ niyametvā dassento ‘‘so hi nūnā’’tiādigāthādvayamāha. Tattha soti so ahaṃ. ti avadhāraṇe nipāto, nūnāti parivitakke. Ito gantvāti ito marubhūmito apagantvā. Anuppatvāna dvārakanti dvāravatīnagaraṃ anupāpuṇitvā. Paṭṭhapayissāmīti pavattayissāmi.

Evaṃ aṅkurena ‘‘dānaṃ dassāmī’’ti paṭiññāya katāya yakkho tuṭṭhamānaso ‘‘mārisa, tvaṃ vissattho dānaṃ dehi, ahaṃ pana te sahāyakiccaṃ karissāmi, yena te deyyadhammo na parikkhayaṃ gamissati, tena pakārena karissāmī’’ti taṃ dānakiriyāya samuttejetvā ‘‘brāhmaṇa vāṇija, tvaṃ kira mādise balakkārena netukāmo attano pamāṇaṃ na jānāsī’’ti tassa bhaṇḍamantaradhāpetvā taṃ yakkhavibhiṃsakāya bhiṃsāpento santajjesi. Atha naṃ aṅkuro nānappakāraṃ yācitvā brāhmaṇena khamāpento pasādetvā sabbabhaṇḍaṃ pākatikaṃ kārāpetvā rattiyā upagatāya yakkhaṃ vissajjetvā gacchanto tassa avidūre aññataraṃ ativiya bībhacchadassanaṃ petaṃ disvā tena katakammaṃ pucchanto –

283.

‘‘Kena te aṅgulī kuṇā, mukhañca kuṇalīkataṃ;

Akkhīni ca paggharanti, kiṃ pāpaṃ pakataṃ tayā’’ti. –

Gāthamāha. Tattha kuṇāti kuṇikā paṭikuṇikā anujubhūtā. Kuṇalīkatanti mukhavikārena vikuṇitaṃ saṃkuṇitaṃ. Paggharantīti asuciṃ vissandanti.

Athassa peto –

284.

‘‘Aṅgīrasassa gahapatino, saddhassa gharamesino;

Tassāhaṃ dānavissagge, dāne adhikato ahuṃ.

285.

‘‘Tattha yācanake disvā, āgate bhojanatthike;

Ekamantaṃ apakkamma, akāsiṃ kuṇaliṃ mukhaṃ.

286.

‘‘Tena me aṅgulī kuṇā, mukhañca kuṇalīkataṃ;

Akkhīni me paggharanti, taṃ pāpaṃ pakataṃ mayā’’ti. –

Tisso gāthā abhāsi.

284. Tattha ‘‘aṅgīrasassā’’tiādinā asayhaseṭṭhiṃ kitteti. Gharamesinoti gharamāvasantassa gahaṭṭhassa. Dānavissaggeti dānagge pariccāgaṭṭhāne. Dāne adhikato ahunti deyyadhammassa pariccajane dānādhikāre adhikato ṭhapito ahosiṃ.

285.Ekamantaṃ apakkammāti yācanake bhojanatthike āgate disvā dānabyāvaṭena dānaggato anapakkamma yathāṭhāneyeva ṭhatvā sañjātapītisomanassena vippasannamukhavaṇṇena sahatthena dānaṃ dātabbaṃ, parehi vā patirūpehi dāpetabbaṃ, ahaṃ pana tathā akatvā yācanake āgacchante dūratova disvā attānaṃ adassento ekamantaṃ apakkamma apakkamitvā. Akāsiṃ kuṇaliṃ mukhanti vikuṇitaṃ saṅkucitaṃ mukhaṃ akāsiṃ.

286.Tenāti yasmā tadāhaṃ sāminā dānādhikāre niyutto samāno dānakāle upaṭṭhite macchariyāpakato dānaggato apakkamanto pādehi saṅkocaṃ āpajjiṃ, sahatthehi dātabbe tathā akatvā hatthasaṅkocaṃ āpajjiṃ, pasannamukhena bhavitabbe mukhasaṅkocaṃ āpajjiṃ, piyacakkhūhi oloketabbe cakkhukālusiyaṃ uppādesiṃ, tasmā hatthaṅguliyo ca pādaṅguliyo ca kuṇitā jātā, mukhañca kuṇalīkataṃ virūparūpaṃ saṅkucitaṃ, akkhīni asucīduggandhajegucchāni assūni paggharantīti attho. Tena vuttaṃ –

‘‘Tena me aṅgulī kuṇā, mukhañca kuṇalīkataṃ;

Akkhīni me paggharanti, taṃ pāpaṃ pakataṃ mayā’’ti.

Taṃ sutvā aṅkuro petaṃ garahanto –

287.

‘‘Dhammena te kāpurisa, mukhañca kuṇalīkataṃ;

Akkhīni ca paggharanti, yaṃ taṃ parassa dānassa;

Akāsi kuṇaliṃ mukha’’nti. –

Gāthamāha. Tattha dhammenāti yutteneva kāraṇena. Teti tava. Kāpurisāti lāmakapurisa. Yanti yasmā. Parassa dānassāti parassa dānasmiṃ. Ayameva vā pāṭho.

Puna aṅkuro taṃ dānapatiṃ seṭṭhiṃ garahanto –

288.

‘‘Kathañhi dānaṃ dadamāno, kareyya parapattiyaṃ;

Annapānaṃ khādanīyaṃ, vatthasenāsanāni cā’’ti. –

Gāthamāha. Tassattho – dānaṃ dadanto puriso kathañhi nāma taṃ parapattiyaṃ parena pāpetabbaṃ sādhetabbaṃ kareyya, attapaccakkhameva katvā sahattheneva dadeyya, sayaṃ vā tattha byāvaṭo bhaveyya, aññathā attano deyyadhammo aṭṭhāne viddhaṃsiyetha, dakkhiṇeyyā ca dānena parihāyeyyunti.

Evaṃ taṃ garahitvā idāni attanā paṭipajjitabbavidhiṃ dassento –

289.

‘‘So hi nūna ito gantvā, anuppatvāna dvārakaṃ;

Dānaṃ paṭṭhapayissāmi, yaṃ mamassa sukhāvahaṃ.

290.

‘‘Dassāmannañca pānañca, vatthasenāsanāni ca;

Papañca udapānañca, dugge saṅkamanāni cā’’ti. –

Gāthādvayamāha, taṃ vuttatthameva.

291.

‘‘Tato hi so nivattitvā, anuppatvāna dvārakaṃ;

Dānaṃ paṭṭhapayi aṅkuro, yaṃtumassa sukhāvahaṃ.

292.

‘‘Adā annañca pānañca, vatthasenāsanāni ca;

Papañca udapānañca, vippasannena cetasā.

293.

‘‘Ko chāto ko ca tasito, ko vatthaṃ paridahissati;

Kassa santāni yoggāni, ito yojentu vāhanaṃ.

294.

‘‘Ko chatticchati gandhañca, ko mālaṃ ko upāhanaṃ;

Itissu tattha ghosenti, kappakā sūdamāgadhā;

Sadā sāyañca pāto ca, aṅgurassa nivesane’’ti. –

Catasso gāthā aṅgurassa paṭipattiṃ dassetuṃ saṅgītikārehi ṭhapitā.

291. Tattha tatoti marukantārato. Nivattitvāti paṭinivattitvā. Anuppatvāna dvārakanti dvāravatīnagaraṃ anupāpuṇitvā. Dānaṃ paṭṭhapayi aṅguroti yakkhena paripūritasakalakoṭṭhāgāro sabbapātheyyakaṃ mahādānaṃ so aṅguro paṭṭhapesi. Yaṃtumassa sukhāvahanti yaṃ attano sampati āyatiñca sukhanibbattakaṃ.

293.Kochātoti ko jighacchito, so āgantvā yathāruci bhuñjatūti adhippāyo. Eseva nayo sesesupi. Tasitoti pipāsito. Paridahissatīti nivāsessati pārupissati cāti attho. Santānīti parissamappattāni. Yoggānīti rathavāhanāni. Ito yojentu vāhananti ito yoggasamūhato yathārucitaṃ gahetvā vāhanaṃ yojentu.

294.Ko chatticchatīti ko kilañjachattādibhedaṃ chattaṃ icchati, so gaṇhātūti adhippāyo. Sesesupi eseva nayo. Gandhanti catujjātiyagandhādikaṃ gandhaṃ. Mālanti ganthitāganthitabhedaṃ pupphaṃ. Upāhananti khallabaddhādibhedaṃ upāhanaṃ. Itissūti ettha ti nipātamattaṃ, iti evaṃ ‘‘ko chāto, ko tasito’’tiādināti attho. Kappakāti nhāpitakā. Sūdāti bhattakārakā. Māgadhāti gandhino. Sadāti sabbakālaṃ divase divase sāyañca pāto ca tattha aṅgurassa nivesane ghosenti ugghosentīti yojanā.

Evaṃ mahādānaṃ pavattentassa gacchante kāle tittibhāvato atthikajanehi pavivittaṃ viraḷaṃ dānaggaṃ ahosi. Taṃ disvā aṅkuro dāne uḷārajjhāsayatāya atuṭṭhamānaso hutvā attano dāne niyuttaṃ sindhakaṃ nāma māṇavaṃ āmantetvā –

295.

‘‘Sukhaṃ supati aṅkuro, iti jānāti maṃ jano;

Dukkhaṃ supāmi sindhaka, yaṃ na passāmi yācake.

296.

‘‘Sukhaṃ supati aṅkuro, iti jānāti maṃ jano;

Dukkhaṃ supāmi sindhaka, appake su vanibbake’’ti. –

Gāthādvayamāha. Tattha sukhaṃ supati aṅkuro, iti jānāti maṃ janoti ‘‘aṅkuro rājā yasabhogasamappito dānapati attano bhogasampattiyā dānasampattiyā ca sukhaṃ supati, sukheneva niddaṃ upagacchati, sukhaṃ paṭibujjhatī’’ti evaṃ maṃ jano sambhāveti. Dukkhaṃ supāmi sindhakāti ahaṃ pana sindhaka dukkhameva supāmi. Kasmā? Yaṃ na passāmi yācaketi, yasmā mama ajjhāsayānurūpaṃ deyyadhammapaṭiggāhake bahū yācake na passāmi, tasmāti attho. Appake su vanibbaketi vanibbakajane appake katipaye jāte dukkhaṃ supāmīti yojanā. ti ca nipātamattaṃ, appake vanibbakajane satīti attho.

Taṃ sutvā sindhako tassa uḷāraṃ dānādhimuttiṃ pākaṭataraṃ kātukāmo –

297.

‘‘Sakko ce te varaṃ dajjā, tāvatiṃsānamissaro;

Kissa sabbassa lokassa, varamāno varaṃ vare’’ti. –

Gāthamāha. Tassattho – tāvatiṃsānaṃ devānaṃ sabbassa ca lokassa issaro sakko ‘‘varaṃ varassu, aṅkura, yaṃkiñci manasicchita’’nti tuyhaṃ varaṃ dajjā dadeyya ce, varamāno patthayamāno kissa kīdisaṃ varaṃ vareyyāsīti attho.

Atha aṅkuro attano ajjhāsayaṃ yāthāvato pavedento –

298.

‘‘Sakko ce me varaṃ dajjā, tāvatiṃsānamissaro;

Kāluṭṭhitassa me sato, sūriyuggamanaṃ pati;

Dibbā bhakkhā pātubhaveyyuṃ, sīlavanto ca yācakā.

299.

‘‘Dadato me na khīyetha, datvā nānutapeyyahaṃ;

Dadaṃ cittaṃ pasādeyyaṃ, etaṃ sakkaṃ varaṃ vare’’ti. – dve gāthā abhāsi;

298. Tattha kāluṭṭhitassa me satoti kāle pāto vuṭṭhitassa atthikānaṃ dakkhiṇeyyānaṃ apacāyanapāricariyādivasena uṭṭhānavīriyasampannassa me samānassa. Sūriyuggamanaṃ patīti sūriyuggamanavelāyaṃ. Dibbā bhakkhā pātubhaveyyunti devalokapariyāpannā āhārā uppajjeyyuṃ. Sīlavanto ca yācakāti yācakā ca sīlavanto kalyāṇadhammā bhaveyyuṃ.

299.Dadatome na khīyethāti āgatāgatānaṃ dānaṃ dadato ca me deyyadhammo na khīyetha, na parikkhayaṃ gaccheyya. Datvā nānutapeyyahanti tañca dānaṃ datvā kiñcideva appasādakaṃ disvā tena ahaṃ pacchā nānutapeyyaṃ. Dadaṃ cittaṃ pasādeyyanti dadamāno cittaṃ pasādeyyaṃ, pasannacittoyeva hutvā dadeyyaṃ. Etaṃ sakkaṃ varaṃ vareti sakkaṃ devānamindaṃ ārogyasampadā, deyyadhammasampadā, dakkhiṇeyyasampadā, deyyadhammassa aparimitasampadā, dāyakasampadāti etaṃ pañcavidhaṃ varaṃ vareyyaṃ. Ettha ca ‘‘kāluṭṭhitassa me sato’’ti etena ārogyasampadā, ‘‘dibbā bhakkhā pātubhaveyyu’’nti etena deyyadhammasampadā, ‘‘sīlavanto ca yācakā’’ti etena dakkhiṇeyyasampadā, ‘‘dadato me na khīyethā’’ti etena deyyadhammassa aparimitasampadā, ‘‘datvā nānutapeyyahaṃ, dadaṃ cittaṃ pasādeyya’’nti etehi dāyakasampadāti ime pañca atthā varabhāvena icchitā. Te ca kho dānamayapuññassa yāvadeva uḷārabhāvāyāti veditabbā.

Evaṃ aṅkurena attano ajjhāsaye pavedite tattha nisinno nītisatthe kataparicayo sonako nāma eko puriso taṃ atidānato vicchinditukāmo –

300.

‘‘Na sabbavittāni pare pavecche, dadeyya dānañca dhanañca rakkhe;

Tasmā hi dānā dhanameva seyyo, atippadānena kulā na honti.

301.

‘‘Adānamatidānañca nappasaṃsanti paṇḍitā,

Tasmā hi dānā dhanameva seyyo,

Samena vatteyya sa dhīradhammo’’ti. –

Dve gāthā abhāsi. Sindhako evaṃ punapi vīmaṃsitukāmo ‘‘na sabbavittānī’’tiādimāhāti apare.

300. Tattha sabbavittānīti saviññāṇakaaviññāṇakappabhedāni sabbāni vittūpakaraṇāni, dhanānīti attho. Pareti paramhi, parassāti attho . Na paveccheti na dadeyya, ‘‘dakkhiṇeyyā laddhā’’ti katvā kiñci asesetvā sabbasāpateyyapariccāgo na kātabboti attho. Dadeyya dānañcāti sabbena sabbaṃ dānadhammo na kātabbo, atha kho attano āyañca vayañca jānitvā vibhavānurūpaṃ dānañca dadeyya. Dhanañca rakkheti aladdhalābhaladdhaparirakkhaṇarakkhitasambandhavasena dhanaṃ paripāleyya.

‘‘Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;

Catutthañca nidhāpeyya, āpadāsu bhavissatī’’ti. (dī. ni. 3.265) –

Vuttavidhinā vā dhanaṃ rakkheyya tammūlakattā dānassa. Tayopi maggā aññamaññavisodhanena paṭisevitabbāti hi nīticintakā. Tasmā hīti yasmā dhanañca rakkhanto dānañca karonto ubhayalokahitāya paṭipanno hoti dhanamūlakañca dānaṃ, tasmā dānato dhanameva seyyo sundarataroti atidānaṃ na kātabbanti adhippāyo. Tenāha ‘‘atippadānena kulā na hontī’’ti, dhanassa pamāṇaṃ ajānitvā dānassa taṃ nissāya atippadānapasaṅgena kulāni na honti nappavattanti, ucchijjantīti attho.

301. Idāni viññūnaṃ pasaṃsitamevatthaṃ patiṭṭhapento ‘‘adānamatidānañcā’’ti gāthamāha. Tattha adānamatidānañcāti sabbena sabbaṃ kaṭacchubhikkhāyapi taṇḍulamuṭṭhiyāpi adānaṃ, pamāṇaṃ atikkamitvā pariccāgasaṅkhātaṃ atidānañca paṇḍitā buddhimanto sapaññajātikā nappasaṃsanti na vaṇṇayanti. Sabbena sabbaṃ adānena hi samparāyikato atthato paribāhiro hoti. Atidānena diṭṭhadhammikapaveṇī na pavattati. Samena vatteyyāti avisamena lokiyasarikkhakena samāhitena majjhimena ñāyena pavatteyya. Sa dhīradhammoti yā yathāvuttā dānādānappavatti, so dhīrānaṃ dhitisampannānaṃ nītinayakusalānaṃ dhammo, tehi gatamaggoti dīpeti.

Taṃ sutvā aṅkuro tassa adhippāyaṃ parivattento –

302.

‘‘Aho vata re ahameva dajjaṃ, santo ca maṃ sappurisā bhajeyyuṃ;

Meghova ninnāni paripūrayanto, santappaye sabbavanibbakānaṃ.

303.

‘‘Yassa yācanake disvā, mukhavaṇṇo pasīdati;

Datvā attamano hoti, taṃ gharaṃ vasato sukhaṃ.

304.

‘‘Yassa yācanake disvā, mukhavaṇṇo pasīdati;

Datvā attamano hoti, esā yaññassa sampadā.

305.

‘‘Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;

Datvā attamano hoti, esā yaññassa sampadā’’ti. –

Catūhi gāthāhi attanā paṭipajjitabbavidhiṃ pakāsesi.

302. Tattha aho vatāti sādhu vata. Reti ālapanaṃ. Ahameva dajjanti ahaṃ dajjameva. Ayañhettha saṅkhepattho – māṇava, ‘‘dānā dhanameva seyyo’’ti yadi ayaṃ nītikusalānaṃ vādo tava hotu, kāmaṃ ahaṃ dajjameva. Santo ca maṃ sappurisā bhajeyyunti tasmiñca dāne santo upasantakāyavacīmanosamācārā sappurisā sādhavo maṃ bhajeyyuṃ upagaccheyyuṃ. Meghova ninnāni paripūrayantoti ahaṃ abhippavassanto mahāmegho viya ninnāni ninnaṭṭhānāni sabbesaṃ vanibbakānaṃ adhippāye paripūrayanto aho vata te santappeyyanti.

303.Yassa yācanake disvāti yassa puggalassa gharamesino yācanake disvā ‘‘paṭhamaṃ tāva upaṭṭhitaṃ vata me puññakkhetta’’nti saddhājātassa mukhavaṇṇo pasīdati, yathāvibhavaṃ pana tesaṃ dānaṃ datvā attamano pītisomanassehi gahitacitto hoti. Tanti yadettha yācakānaṃ dassanaṃ , tena ca disvā cittassa pasādanaṃ, yathārahaṃ dānaṃ datvā ca attamanatā.

304.Esā yaññassa sampadāti esā yaññassa sampatti pāripūri, nipphattīti attho.

305.Pubbeva dānā sumanoti ‘‘sampattīnaṃ nidānaṃ anugāmikaṃ nidhānaṃ nidhessāmī’’ti muñcanacetanāya pubbe eva dānūpakaraṇassa sampādanato paṭṭhāya sumano somanassajāto bhaveyya. Dadaṃ cittaṃ pasādayeti dadanto deyyadhammaṃ dakkhiṇeyyahatthe patiṭṭhāpento ‘‘asārato dhanato sārādānaṃ karomī’’ti attano cittaṃ pasādeyya. Datvā attamano hotīti dakkhiṇeyyānaṃ deyyadhammaṃ pariccajitvā ‘‘paṇḍitapaññattaṃ nāma mayā anuṭṭhitaṃ, aho sādhu suṭṭhū’’ti attamano pamuditamano pītisomanassajāto hoti. Esā yaññassa sampadāti yā ayaṃ pubbacetanā muñjacetanā aparacetanāti imesaṃ kammaphalasaddhānugatānaṃ somanassapariggahitānaṃ tissannaṃ cetanānaṃ pāripūri, esā yaññassa sampadā dānassa sampatti, na ito aññathāti adhippāyo.

Evaṃ aṅkuro attano paṭipajjanavidhiṃ pakāsetvā bhiyyosomattāya abhivaḍḍhamānadānajjhāsayo divase divase mahādānaṃ pavattesi. Tena tadā sabbarajjāni unnaṅgalāni katvā mahādāne diyyamāne paṭiladdhasabbūpakaraṇā manussā attano attano kammante pahāya yathāsukhaṃ vicariṃsu, tena rājūnaṃ koṭṭhāgārāni parikkhayaṃ agamaṃsu. Tato rājāno aṅkurassa dūtaṃ pāhesuṃ – ‘‘bhoto dānaṃ nissāya amhākaṃ āyassa vināso ahosi, koṭṭhāgārāni parikkhayaṃ gatāni, tattha yuttamattaṃ ñātabba’’nti.

Taṃ sutvā aṅkuro dakkhiṇāpathaṃ gantvā damiḷavisaye samuddassa avidūraṭṭhāne mahatiyo anekadānasālāyo kārāpetvā mahādānāni pavattento yāvatāyukaṃ ṭhatvā kāyassa bhedā paraṃ maraṇā tāvatiṃsabhavane nibbatti. Tassa dānavibhūtiñca saggūpapattiñca dassento saṅgītikārā –

306.

‘‘Saṭṭhi vāhasahassāni, aṅkurassa nivesane;

Bhojanaṃ dīyate niccaṃ, puññapekkhassa jantuno.

307.

‘‘Tisahassāni sūdā hi, āmuttamaṇikuṇḍalā;

Aṅkuraṃ upajīvanti, dāne yaññassa vāvaṭā.

308.

‘‘Saṭṭhi purisasahassāni, āmuttamaṇikuṇḍalā;

Aṅkurassa mahādāne, kaṭṭhaṃ phālenti māṇavā.

309.

‘‘Soḷasitthisahassāni , sabbālaṅkārabhūsitā;

Aṅkurassa mahādāne, vidhā piṇḍenti nāriyo.

310.

‘‘Soḷasitthisahassāni, sabbālaṅkārabhūsitā;

Aṅkurassa mahādāne, dabbigāhā upaṭṭhitā.

311.

‘‘Bahuṃ bahūnaṃ pādāsi, ciraṃ pādāsi khattiyo;

Sakkaccañca sahatthā ca, cittīkatvā punappunaṃ.

312.

‘‘Bahū māse ca pakkhe ca, utusaṃvaccharāni ca;

Mahādānaṃ pavattesi, aṅkuro dīghamantaraṃ.

313.

‘‘Evaṃ datvā yajitvā ca, aṅkuro dīghamantaraṃ;

So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahū’’ti. – gāthā āhaṃsu;

306. Tatha saṭṭhi vāhasahassānīti vāhānaṃ saṭṭhisahassāni gandhasālitaṇḍulādipūritavāhānaṃ saṭṭhisahassāni. Puññapekkhassa dānajjhāsayassa dānādhimuttassa aṅkurassa nivesane niccaṃ divase divase jantuno sattakāyassa bhojanaṃ dīyateti yojanā.

307-8.Tisahassāni sūdā hīti tisahassamattā sūdā bhattakārakā. Te ca kho pana padhānabhūtā adhippetā, tesu ekamekassa pana vacanakarā anekāti veditabbā. ‘‘Tisahassāni sūdāna’’nti ca paṭhanti. Āmuttamaṇikuṇḍalāti nānāmaṇivicittakuṇḍaladharā. Nidassanamattañcetaṃ, āmuttakaṭakakaṭisuttādiābharaṇāpi te ahesuṃ. Aṅkuraṃ upajīvantīti taṃ upanissāya jīvanti, tappaṭibaddhajīvikā hontīti attho. Dāne yaññassa vāvaṭāti mahāyāgasaññitassa yaññassa dāne yajane vāvaṭā ussukkaṃ āpannā. Kaṭṭhaṃ phālenti māṇavāti nānappakārānaṃ khajjabhojjādiāhāravisesānaṃ pacanāya alaṅkatapaṭiyattā taruṇamanussā kaṭṭhāni phālenti vidālenti.

309.Vidhāti vidhātabbāni bhojanayoggāni kaṭukabhaṇḍāni. Piṇḍentīti pisanavasena payojenti.

310.Dabbigāhāti kaṭacchugāhikā. Upaṭṭhitāti parivesanaṭṭhānaṃ upagantvā ṭhitā honti.

311.Bahunti mahantaṃ pahūtikaṃ. Bahūnanti anekesaṃ. Pādāsīti pakārehi adāsi. Cīranti cirakālaṃ. Vīsativassasahassāyukesu hi manussesu so uppanno. Bahuṃ bahūnaṃ cirakālañca dento yathā adāsi, taṃ dassetuṃ ‘‘sakkaccañcā’’tiādi vuttaṃ. Tattha sakkaccanti sādaraṃ, anapaviddhaṃ anavaññātaṃ katvā. Sahatthāti sahatthena, na āṇāpanamattena. Cittīkatvāti gāravabahumānayogena cittena karitvā pūjetvā. Punappunanti bahuso na ekavāraṃ, katipayavāre vā akatvā anekavāraṃ pādāsīti yojanā.

312. Idāni tameva punappunaṃ karaṇaṃ vibhāvetuṃ ‘‘bahū māse cā’’ti gāthamāhaṃsu. Tattha bahū māseti cittamāsādike bahū aneke māse. Pakkheti kaṇhasukkabhede bahū pakkhe. Utusaṃvaccharāni cāti vasantagimhādike bahū utū ca saṃvaccharāni ca, sabbattha accantasaṃyoge upayogavacanaṃ. Dīghamantaranti dīghakālamantaraṃ. Ettha ca ‘‘ciraṃ pādāsī’’ti cirakālaṃ dānassa pavattitabhāvaṃ vatvā puna tassa nirantarameva pavattitabhāvaṃ dassetuṃ ‘‘bahū māse’’tiādi vuttanti daṭṭhabbaṃ.

313.Evanti vuttappakārena. Datvā yajitvā cāti atthato ekameva, kesañci dakkhiṇeyyānaṃ ekaccassa deyyadhammassa pariccajanavasena datvā, puna ‘‘bahuṃ bahūnaṃ pādāsī’’ti vuttanayena atthikānaṃ sabbesaṃ yathākāmaṃ dento mahāyāgavasena yajitvā. So hitvā mānusaṃ dehaṃtāvatiṃsūpago ahūti so aṅkuro āyupariyosāne manussatthabhāvaṃ pahāya paṭisandhiggahaṇavasena tāvatiṃsadevanikāyūpago ahosi.

Evaṃ tasmiṃ tāvatiṃsesu nibbattitvā dibbasampattiṃ anubhavante amhākaṃ bhagavato kāle indako nāma māṇavo āyasmato anuruddhattherassa piṇḍāya carantassa pasannamānaso kaṭacchubhikkhaṃ dāpesi. So aparena samayena kālaṃ katvā khettagatassa puññassa ānubhāvena tāvatiṃsesu mahiddhiko mahānubhāvo devaputto hutvā nibbatto dibbehi rūpādīhi dasahi ṭhānehi aṅkuraṃ devaputtaṃ abhibhavitvā virocati. Tena vuttaṃ –

314.

‘‘Kaṭacchubhikkhaṃ datvāna, anuruddhassa indako;

So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahu.

315.

‘‘Dasahi ṭhānehi aṅkuraṃ, indako atirocati;

Rūpe sadde rase gandhe, phoṭṭhabbe ca manorame.

316.

‘‘Āyunā yasasā ceva, vaṇṇena ca sukhena ca;

Ādhipaccena aṅkuraṃ, indako atirocatī’’ti.

314-5. Tattha rūpeti rūpahetu, attano rūpasampattinimittanti attho. Saddetiādīsupi eseva nayo. Āyunāti jīvitena. Nanu ca devānaṃ jīvitaṃ paricchinnappamāṇaṃ vuttaṃ. Saccaṃ vuttaṃ, taṃ pana yebhuyyavasena. Tathā hi ekaccānaṃ devānaṃ yogavipattiādinā antarāmaraṇaṃ hotiyeva. Indako pana tisso vassakoṭiyo saṭṭhi ca vassasahassāni paripūretiyeva. Tena vuttaṃ ‘‘āyunā atirocatī’’ti. Yasasāti mahatiyā parivārasampattiyā . Vaṇṇenāti saṇṭhānasampattiyā. Vaṇṇadhātusampadā pana ‘‘rūpe’’ti iminā vuttāyeva. Ādhipaccenāti issariyena.

Evaṃ aṅkure ca indake ca tāvatiṃsesu nibbattitvā dibbasampattiṃ anubhavantesu amhākaṃ bhagavā abhisambodhito sattame saṃvacchare āsāḷhipuṇṇamāyaṃ sāvatthinagaradvāre kaṇḍambarukkhamūle yamakapāṭihāriyaṃ katvā anukkamena tipadavikkamena tāvatiṃsabhavanaṃ gantvā pāricchattakamūle paṇḍukambalasilāyaṃ yugandharapabbate bālasūriyo viya virocamāno dasahi lokadhātūhi sannipatitāya devabrahmaparisāya jutiṃ attano sarīrappabhāya abhibhavanto abhidhammaṃ desetuṃ nisinno avidūre nisinnaṃ indakaṃ, dvādasayojanantare nisinnaṃ aṅkurañca disvā dakkhiṇeyyasampattivibhāvanatthaṃ –

‘‘Mahādānaṃ tayā dinnaṃ, aṅkura dīghamantaraṃ;

Atidūre nisinnosi, āgaccha mama santike’’ti. –

Gāthamāha. Taṃ sutvā aṅkuro ‘‘bhagavā mayā cirakālaṃ bahuṃ deyyadhammaṃ pariccajitvā pavattitampi mahādānaṃ dakkhiṇeyyasampattivirahena akhette vuttabījaṃ viya na uḷāraphalaṃ ahosi, indakassa pana kaṭacchubhikkhādānampi dakkhiṇeyyasampattiyā sukhette vuttabījaṃ viya ativiya uḷāraphalaṃ jāta’’nti āha. Tamatthaṃ dassente saṅgītikārā –

317.

‘‘Tāvatiṃse yadā buddho, silāyaṃ paṇḍukambale;

Pāricchattayamūlamhi, vihāsi purisuttamo.

318.

‘‘Dasasu lokadhātūsu, sannipatitvāna devatā;

Payirupāsanti sambuddhaṃ, vasantaṃ nagamuddhani.

319.

‘‘Na koci devo vaṇṇena, sambuddhaṃ atirocati;

Sabbe deve atikkamma, sambuddhova virocati.

320.

‘‘Yojanāni dasa dve ca, aṅkuroyaṃ tadā ahu;

Avidūreva buddhassa, indako atirocati.

321.

‘‘Oloketvāna sambuddho, aṅkurañcāpi indakaṃ;

Dakkhiṇeyyaṃ sambhāvento, idaṃ vacanamabravi.

322.

‘‘Mahādānaṃ tayā dinnaṃ, aṅkuraṃ dīghamantaraṃ;

Atidūre nisinnosi, āgaccha mama santike.

323.

‘‘Codito bhāvitattena, aṅkuro idamabravi;

Kiṃ mayhaṃ tena dānena, dakkhiṇeyyena suññataṃ.

324.

‘‘Ayaṃ so indako yakkho, dajjā dānaṃ parittakaṃ;

Atirocati amhehi, cando tāragaṇe yathā.

325.

‘‘Ujjaṅgale yathā khette, bījaṃ bahumpi ropitaṃ;

Na vipulaṃ phalaṃ hoti, napi toseti kassakaṃ.

326.

‘‘Tatheva dānaṃ bahukaṃ, dussīlesu patiṭṭhitaṃ;

Na vipulaṃ phalaṃ hoti, napi toseti dāyakaṃ.

327.

‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

Sammā dhāraṃ pavecchante, phalaṃ tosesi kassakaṃ.

328.

‘‘Tatheva sīlavantesu, guṇavantesu tādisu;

Appakampi kataṃ kāraṃ, puññaṃ hoti mahapphala’’nti. – gāthāyo avocuṃ;

317. Tattha tāvatiṃseti tāvatiṃsabhavane. Silāyaṃ paṇḍukambaleti paṇḍukambalanāmake silāsane purisuttamo buddho yadā vihāsīti yojanā.

318.Dasasu lokadhātūsu, sannipatitvāna devatāti jātikhettasaññitesu dasasu cakkavāḷasahassesu kāmāvacaradevatā brahmadevatā ca buddhassa bhagavato payirupāsanāya dhammassavanatthañca ekato sannipatitvā. Tenāha ‘‘payirupāsanti sambuddhaṃ, vasantaṃ nagamuddhanī’’ti, sinerumuddhanīti attho.

320.Yojanānidasa dve ca, aṅkuroyaṃ tadā ahūti ayaṃ yathāvuttacarito aṅkuro tadā satthu sammukhakāle dasa dve yojanāni antaraṃ katvā ahu. Satthu nisinnaṭṭhānato dvādasayojanantare ṭhāne nisinno ahosīti attho.

323.Coditobhāvitattenāti pāramiparibhāvitāya ariyamaggabhāvanāya bhāvitattena sammāsambuddhena codito. Kiṃ mayhaṃ tenātiādikā satthu paṭivacanavasena aṅkurena vuttagāthā. Dakkhiṇeyyena suññatanti yaṃ dakkhiṇeyyena suññataṃ rittakaṃ virahitaṃ tadā mama dānaṃ, tasmā ‘‘kiṃ mayhaṃ tenā’’ti attano dānapuññaṃ hīḷento vadati.

324.Yakkhoti devaputto. Dajjāti datvā. Atirocati amhehīti attanā mādisehi ativiya virocati. ti vā nipātamattaṃ, amhe atikkamitvā abhibhavitvā virocatīti attho. Yathā kinti āha ‘‘cando tāragaṇe yathā’’ti.

325-6.Ujjaṅgaleti ativiya thaddhabhūmibhāge. ‘‘Ūsare’’ti keci vadanti. Ropitanti vuttaṃ, vapitvā vā uddharitvā vā puna ropitaṃ. Napi tosetīti na nandayati, appaphalatāya vā tuṭṭhiṃ na janeti. Tathevāti yathā ujjaṅgale khette bahumpi bījaṃ ropitaṃ vipulaphalaṃ uḷāraphalaṃ na hoti, tato eva kassakaṃ na toseti, tathā dussīlesu sīlavirahitesu bahukampi dānaṃ patiṭṭhāpitaṃ vipulaphalaṃ mahapphalaṃ na hoti, tato eva dāyakaṃ na tosetīti attho.

327-8.Yathāpi bhaddaketi gāthādvayassa vattavipariyāyena atthayojanā veditabbā. Tattha sammā dhāraṃ pavecchanteti vuṭṭhidhāraṃ sammadeva pavattente, anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhaṃ deve vassanteti attho. Guṇavantesūti jhānādiguṇayuttesu. Tādisūti iṭṭhādīsu tādilakkhaṇappattesu. Kāranti liṅgavipallāsena vuttaṃ, upakāroti attho. Kīdiso upakāroti āha ‘‘puñña’’nti.

329.

‘‘Viceyya dānaṃ dātabbaṃ, yattha dinnaṃ mahapphalaṃ;

Viceyya dānaṃ datvāna, saggaṃ gacchanti dāyakā.

330.

‘‘Viceyya dānaṃ sugatappasaṭṭhaṃ, ye dakkhiṇeyyā idha jīvaloke;

Etesu dinnāni mahapphalāni, bījāni vuttāni yathā sukhette’’ti. –

Ayaṃ saṅgītikārehi ṭhapitā gāthā.

329. Tattha viceyyāti vicinitvā, puññakkhettaṃ paññāya upaparikkhitvā. Sesaṃ sabbattha uttānamevāti.

Tayidaṃ aṅkurapetavatthu satthārā tāvatiṃsabhavane dasasahassacakkavāḷadevatānaṃ purato dakkhiṇeyyasampattivibhāvanatthaṃ ‘‘mahādānaṃ tayā dinna’’ntiādinā attanā samuṭṭhāpitaṃ, tattha tayo māse abhidhammaṃ desetvā mahāpavāraṇāya devagaṇaparivuto devadevo devalokato saṅkassanagaraṃ otaritvā anukkamena sāvatthiṃ patvā jetavane viharanto catuparisamajjhe dakkhiṇeyyasampattivibhāvanatthameva ‘‘yassa atthāya gacchāmā’’tiādinā vitthārato desetvā catusaccakathāya desanāya kūṭaṃ gaṇhi. Desanāvasāne tesaṃ anekakoṭipāṇasahassānaṃ dhammābhisamayo ahosīti.

Aṅkurapetavatthuvaṇṇanā niṭṭhitā.

10. Uttaramātupetivatthuvaṇṇanā

Divāvihāragataṃ bhikkhunti idaṃ uttaramātupetivatthu. Tatrāyaṃ atthavibhāvanā – satthari parinibbute paṭhamamahāsaṅgītiyā pavattitāya āyasmā mahākaccāyano dvādasahi bhikkhūhi saddhiṃ kosambiyā avidūre aññatarasmiṃ araññāyatane vihāsi. Tena ca samayena rañño udenassa aññataro amacco kālamakāsi, tena ca pubbe nagare kammantā adhiṭṭhitā ahesuṃ. Atha rājā tassa puttaṃ uttaraṃ nāma māṇavaṃ pakkosāpetvā ‘‘tvañca pitarā adhiṭṭhite kammante samanusāsā’’ti tena ṭhitaṭṭhāne ṭhapesi.

So ca sādhūti sampaṭicchitvā ekadivasaṃ nagarapaṭisaṅkharaṇiyānaṃ dārūnaṃ atthāya vaḍḍhakiyo gahetvā araññaṃ gato. Tattha āyasmato mahākaccāyanattherassa vasanaṭṭhānaṃ upagantvā theraṃ tattha paṃsukūlacīvaradharaṃ vivittaṃ nisinnaṃ disvā iriyāpatheyeva pasīditvā katapaṭisanthāro vanditvā ekamantaṃ nisīdi. Thero tassa dhammaṃ kathesi. So dhammaṃ sutvā ratanattaye sañjātappasādo saraṇesu patiṭṭhāya theraṃ nimantesi – ‘‘adhivāsetha me, bhante, svātanāya bhattaṃ saddhiṃ bhikkhūhi anukampaṃ upādāyā’’ti. Adhivāsesi thero tuṇhībhāvena. So tato nikkhamitvā nagaraṃ gantvā aññesaṃ upāsakānaṃ ācikkhi – ‘‘thero mayā svātanāya nimantito, tumhehipi mama dānaggaṃ āgantabba’’nti.

So dutiyadivase kālasseva paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kālaṃ ārocāpetvā saddhiṃ bhikkhūhi āgacchantassa therassa paccuggamanaṃ katvā vanditvā purakkhatvā gehaṃ pavesesi. Atha mahārahakappiyapaccattharaṇaatthatesu āsanesu there ca bhikkhūsu ca nisinnesu gandhapupphadhūpehi pūjaṃ katvā paṇītena annapānena te santappetvā sañjātappasādo katañjalī anumodanaṃ suṇitvā katabhattānumodane there gacchante pattaṃ gahetvā anugacchanto nagarato nikkhamitvā paṭinivattanto ‘‘bhante, tumhehi niccaṃ mama gehaṃ pavisitabba’’nti yācitvā therassa adhivāsanaṃ ñatvā nivatti. Evaṃ so theraṃ upaṭṭhahanto tassa ovāde patiṭṭhāya sotāpattiphalaṃ pāpuṇi, vihārañca kāresi, sabbe ca attano ñātake sāsane abhippasanne akāsi.

Mātā panassa maccheramalapariyuṭṭhitacittā hutvā evaṃ paribhāsi – ‘‘yaṃ tvaṃ mama anicchantiyā eva samaṇānaṃ annapānaṃ desi, taṃ te paraloke lohitaṃ sampajjatū’’ti. Ekaṃ pana morapiñchakalāpaṃ vihāramahadivase diyyamānaṃ anujāni. Sā kālaṃ katvā petayoniyaṃ uppajji, morapiñchakalāpadānānumodanena panassā kesā nīlā siniddhā vellitaggā sukhumā dīghā ca ahesuṃ. Sā yadā gaṅgānadiṃ ‘‘pānīyaṃ pivissāmī’’ti otarati, tadā nadī lohitapūrā hoti. Sā pañcapaṇṇāsa vassāni khuppipāsābhibhūtā vicaritvā ekadivasaṃ kaṅkhārevatattheraṃ gaṅgāya tīre divāvihāraṃ nisinnaṃ disvā attānaṃ attano kesehi paṭicchādetvā upasaṅkamitvā pānīyaṃ yāci. Taṃ sandhāya vuttaṃ –

331.

‘‘Divāvihāragataṃ bhikkhuṃ, gaṅgātīre nisinnakaṃ;

Taṃ petī upasaṅkamma, dubbaṇṇā bhīrudassanā.

332.

‘‘Kesā cassā atidīghā, yāvabhūmāvalambare;

Kesehi sā paṭicchannā, samaṇaṃ etadabravī’’ti. –

Imā dve gāthā saṅgītikārakehi idha ādito ṭhapitā.

Tattha bhīrudassanāti bhayānakadassanā. ‘‘Ruddadassanā’’ti vā pāṭho, bībhacchabhāriyadassanāti attho. Yāvabhūmāvalambareti yāva bhūmi, tāva olambanti. Pubbe ‘‘bhikkhu’’nti ca pacchā ‘‘samaṇa’’nti ca kaṅkhārevatattherameva sandhāya vuttaṃ.

Sā pana petī theraṃ upasaṅkamitvā pānīyaṃ yācantī –

333.

‘‘Pañcapaṇṇāsa vassāni, yato kālakatā ahaṃ;

Nābhijānāmi bhuttaṃ vā, pītaṃ vā pana pāniyaṃ;

Dehi tvaṃ pāniyaṃ bhante, tasitā pāniyāya me’’ti. – imaṃ gāthamāha;

333. Tattha nābhijānāmi bhuttaṃ vāti evaṃ dīghamantare kāle bhojanaṃ bhuttaṃ vā pānīyaṃ pītaṃ vā nābhijānāmi, na bhuttaṃ na pītanti attho. Tasitāti pipāsitā. Pāniyāyāti pānīyatthāya āhiṇḍantiyā me pānīyaṃ dehi, bhanteti yojanā.

Ito paraṃ –

334.

‘‘Ayaṃ sītodikā gaṅgā, himavantato sandati;

Piva etto gahetvāna, kiṃ maṃ yācasi pāniyaṃ.

335.

‘‘Sacāhaṃ bhante gaṅgāya, sayaṃ gaṇhāmi pāniyaṃ;

Lohitaṃ me parivattati, tasmā yācāmi pāniyaṃ.

336.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, gaṅgā te hoti lohitaṃ.

337.

‘‘Putto me uttaro nāma, saddho āsi upāsako;

So ca mayhaṃ akāmāya, samaṇānaṃ pavecchati.

338.

‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Tamahaṃ paribhāsāmi, maccherena upaddutā.

339.

‘‘Yaṃ tvaṃ mayhaṃ akāmāya, samaṇānaṃ pavecchasi;

Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ.

340.

‘‘Etaṃ te paralokasmiṃ, lohitaṃ hotu uttara;

Tassakammavipākena, gaṅgā me hoti lohita’’nti. –

Imā therassa ca petiyā ca vacanapaṭivacanagāthā.

334. Tattha himavantatoti mahato himassa atthitāya ‘‘himavā’’ti laddhanāmato pabbatarājato. Sandatīti pavattati. Ettoti ito mahāgaṅgāto. Kinti kasmā maṃ yācasi pānīyaṃ, gaṅgānadiṃ otaritvā yathāruci pivāti dasseti.

335.Lohitaṃme parivattatīti udakaṃ sandamānaṃ mayhaṃ pāpakammaphalena lohitaṃ hutvā parivattati pariṇamati, tāya gahitamattaṃ udakaṃ lohitaṃ jāyati.

337-40.Mayhaṃ akāmāyāti mama anicchantiyā. Pavecchatīti deti. Paccayanti gilānapaccayaṃ. Etanti yaṃ etaṃ cīvarādikaṃ paccayajātaṃ samaṇānaṃ pavecchasi desi, etaṃ te paralokasmiṃ lohitaṃ hotu uttarāti abhisapanavasena kataṃ pāpakammaṃ, tassa vipākenāti yojanā.

Athāyasmā revato taṃ petiṃ uddissa bhikkhusaṅghassa pānīyaṃ adāsi, piṇḍāya caritvā bhattaṃ gahetvā bhikkhūnamadāsi, saṅkārakūṭādito paṃsukūlaṃ gahetvā dhovitvā bhisiñca cimilikañca katvā bhikkhūnaṃ adāsi, tena cassā petiyā dibbasampattiyo ahesuṃ. Sā therassa santikaṃ gantvā attanā laddhadibbasampattiṃ therassa dassesi. Thero taṃ pavattiṃ attano santikaṃ upagatānaṃ catunnaṃ parisānaṃ pakāsetvā dhammakathaṃ kathesi. Tena mahājano sañjātasaṃvego vigatamalamacchero hutvā dānasīlādikusaladhammābhirato ahosīti. Idaṃ pana petavatthu dutiyasaṅgītiyaṃ saṅgahaṃ āruḷhanti daṭṭhabbaṃ.

Uttaramātupetivatthuvaṇṇanā niṭṭhitā.

11. Suttapetavatthuvaṇṇanā

Ahaṃ pure pabbajitassa bhikkhunoti idaṃ suttapetavatthu. Tassa kā uppatti? Sāvatthiyā kira avidūre aññatarasmiṃ gāmake amhākaṃ satthari anuppanneyeva sattannaṃ vassasatānaṃ upari aññataro dārako ekaṃ paccekabuddhaṃ upaṭṭhahi. Tassa mātā tasmiṃ vayappatte tassatthāya samānakulato aññataraṃ kuladhītaraṃ ānesi. Vivāhadivaseyeva ca so kumāro sahāyehi saddhiṃ nhāyituṃ gato ahinā daṭṭho kālamakāsi, ‘‘yakkhagāhenā’’tipi vadanti. So paccekabuddhassa upaṭṭhānena bahuṃ kusalakammaṃ katvā ṭhitopi tassā dārikāya paṭibaddhacittatāya vimānapeto hutvā nibbatti, mahiddhiko pana ahosi mahānubhāvo.

Atha so taṃ dārikaṃ attano vimānaṃ netukāmo ‘‘kena nu kho upāyena esā diṭṭhadhammavedanīyakammaṃ katvā mayā saddhiṃ idha abhirameyyā’’ti tassā dibbabhogasampattiyā anubhavanahetuṃ vīmaṃsanto paccekabuddhaṃ cīvarakammaṃ karontaṃ disvā manussarūpena gantvā vanditvā ‘‘kiṃ, bhante, suttakena attho atthī’’ti āha. ‘‘Cīvarakammaṃ karomi, upāsakā’’ti. ‘‘Tena hi, bhante, asukasmiṃ ṭhāne suttabhikkhaṃ carathā’’ti tassā dārikāya gehaṃ dassesi. Paccekabuddho tattha gantvā gharadvāre aṭṭhāsi. Atha sā paccekabuddhaṃ tattha ṭhitaṃ disvā pasannamānasā ‘‘suttakena me ayyo atthiko’’ti ñatvā ekaṃ suttaguḷaṃ adāsi. Atha so amanusso manussarūpena tassa dārikāya gharaṃ gantvā tassā mātaraṃ yācitvā tāya saddhiṃ katipāhaṃ vasitvā tassā mātuyā anuggahatthaṃ tasmiṃ gehe sabbabhājanāni hiraññasuvaṇṇassa pūretvā sabbattha upari nāmaṃ likhi ‘‘idaṃ devadattiyaṃ dhanaṃ na kenaci gahetabba’’nti, tañca dārikaṃ gahetvā attano vimānaṃ agamāsi. Tassā mātā pahūtaṃ dhanaṃ labhitvā attano ñātakānaṃ kapaṇaddhikādinañca datvā attanā ca paribhuñjitvā kālaṃ karontī ‘‘mama dhītā āgacchati ce, idaṃ dhanaṃ dassethā’’ti ñātakānaṃ kathetvā kālamakāsi.

Tato sattannaṃ vassasatānaṃ accayena amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante tassā itthiyā tena amanussena saddhiṃ vasantiyā ukkaṇṭhā uppajji. Sā taṃ ‘‘sādhu, ayyaputta, maṃ sakaññeva gehaṃ paṭinehī’’ti vadantī –

341.

‘‘Ahaṃ pure pabbajitassa bhikkhuno,

Suttaṃ adāsiṃ upasaṅkamma yācitā;

Tassa vipāko vipulaphalūpalabbhati,

Bahukā ca me uppajjare vatthakoṭiyo.

342.

‘‘Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ, anekacittaṃ naranārisevitaṃ;

Sāhaṃ bhuñjāmi ca pārupāmi ca, pahūtavittā na ca tāva khīyati.

343.

‘‘Tasseva kammassa vipākamanvayā, sukhañca sātañca idhūpalabbhati;

Sāhaṃ gantvā punadeva mānusaṃ, kāhāmi puññāni nayayyaputta ma’’nti. –

Imā gāthā abhāsi.

341. Tattha ‘‘pabbajitassa bhikkhuno’’ti idaṃ paccekabuddhaṃ saddhāya vuttaṃ. So hi kāmādimalānaṃ attano santānato anavasesato pabbājitattā pahīnattā paramatthato ‘‘pabbajito’’ti, bhinnakilesattā ‘‘bhikkhū’’ti ca vattabbataṃ arahati. Suttanti kappāsiyasuttaṃ. Upasaṅkammāti mayhaṃ gehaṃ upasaṅkamitvā. Yācitāti ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti (jā. 1.7.59) evaṃ vuttāya kāyaviññattipayogasaṅkhātāya bhikkhācariyāya yācitā. Tassāti tassa suttadānassa. Vipāko vipulaphalūpalabbhatīti vipulaphalo uḷāraudayo mahāudayo vipāko etarahi upalabbhati paccanubhavīyati. Bahukāti anekā. Vatthakoṭiyoti vatthānaṃ koṭiyo, anekasatasahassapabhedāni vatthānīti attho.

342.Anekacittanti nānāvidhacittakammaṃ, anekehi vā muttāmaṇiādīhi ratanehi vicittarūpaṃ. Naranārisevitanti paricārakabhūtehi narehi nārīhi ca upasevitaṃ. Sāhaṃ bhuñjāmīti sā ahaṃ taṃ vimānaṃ paribhuñjāmi. Pārupāmīti anekāsu vatthakoṭīsu icchiticchitaṃ nivāsemi ceva paridahāmi ca. Pahūtavittāti pahūtavittūpakaraṇā mahaddhanā mahābhogā. Na ca tāva khīyatīti tañca vittaṃ na khīyati, na parikkhayaṃ pariyādānaṃ gacchati.

343.Tasseva kammassa vipākamanvayāti tasseva suttadānamayapuññakammassa anvayā paccayā hetubhāvena vipākabhūtaṃ sukhaṃ, iṭṭhamadhurasaṅkhātaṃ sātañca idha imasmiṃ vimāne upalabbhati. Gantvā punadeva mānusanti puna eva manussalokaṃ upagantvā. Kāhāmi puññānīti mayhaṃ sukhavisesanipphādakāni puññāni karissāmi, yesaṃ vā mayā ayaṃ sampatti laddhāti adhippāyo. Nayayyaputta manti, ayyaputta, maṃ manussalokaṃ naya, nehīti attho.

Taṃ sutvā so amanusso tassā paṭibaddhacittatāya anukampāya gamanaṃ anicchanto –

344.

‘‘Satta tuvaṃ vassasatā idhāgatā,

Jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasi;

Sabbeva te kālakatā ca ñātakā,

Kiṃ tattha gantvāna ito karissasī’’ti. –

Gāthamāha. Tattha sattāti vibhattilopena niddeso, nissakke vā etaṃ paccattavacanaṃ. Vassasatāti vassasatato, sattahi vassasatehi uddhaṃ tuvaṃ idhāgatā imaṃ vimānaṃ āgatā, idhāgatāya tuyhaṃ satta vassasatāni hontīti attho. Jiṇṇā cavuḍḍhā ca tahiṃ bhavissasīti idha dibbehi utuāhārehi upathambhitattabhāvā kammānubhāvena ettakaṃ kālaṃ daharākāreneva ṭhitā. Ito pana gatā kammassa ca parikkhīṇattā manussānañca utuāhāravasena jarājiṇṇā vayovuḍḍhā ca tahiṃ manussaloke bhavissasi. Kinti? Sabbeva te kālakatā ca ñātakāti dīghassa addhuno gatattā tava ñātayopi sabbe eva matā, tasmā ito devalokato tattha manussalokaṃ gantvā kiṃ karissasi, avasesampi āyuñca idheva khepehi, idha vasāhīti adhippāyo.

Evaṃ tena vuttā sā tassa vacanaṃ asaddahantī punadeva –

345.

‘‘Satteva vassāni idhāgatāya me, dibbañca sukhañca samappitāya;

Sāhaṃ gantvā punadeva mānusaṃ, kāhāmi puññāni nayayyaputta ma’’nti. –

Gāthamāha. Tattha satteva vassāni idhāgatāya meti, ayyaputta, mayhaṃ idhāgatāya satteva vassāni maññe vītivattāni. Satta vassasatāni dibbasukhasamappitāya bahumpi kālaṃ gataṃ asallakkhentī evamāha.

Evaṃ pana tāya vutto so vimānapeto nānappakāraṃ taṃ anusāsitvā ‘‘tvaṃ idāni sattāhato uttari tattha na jīvissasi, mātuyā te nikkhittaṃ mayā dinnaṃ dhanaṃ atthi, taṃ samaṇabrāhmaṇānaṃ datvā idheva uppattiṃ patthehī’’ti vatvā taṃ bāhāyaṃ gahetvā gāmamajjhe ṭhapetvā ‘‘idhāgate aññepi jane ‘yathābalaṃ puññāni karothā’ti ovadeyyāsī’’ti vatvā gato. Tena vuttaṃ –

346.

‘‘So taṃ gahetvāna pasayha bāhāyaṃ, paccānayitvāna theriṃ sudubbalaṃ;

Vajjesi ‘aññampi janaṃ idhāgataṃ, karotha puññāni sukhūpalabbhatī’’’ti.

Tattha soti so vimānapeto. Tanti taṃ itthiṃ. Gahetvāna pasayha bāhāyanti pasayha netā viya bāhāyaṃ taṃ gahetvā. Paccānayitvānāti tassā jātasaṃvuḍḍhagāmaṃ punadeva ānayitvā. Therinti thāvariṃ, jiṇṇaṃ vuḍḍhanti attho. Sudubbalanti jarājiṇṇatāya eva suṭṭhu dubbalaṃ. Sā kira tato vimānato apagamanasamanantarameva jiṇṇā vuḍḍhā mahallikā addhagatā vayoanuppattā ahosi. Vajjesīti vadeyyāsi. Vattabbavacanākārañca dassetuṃ ‘‘aññampi jana’’ntiādi vuttaṃ. Tassattho – bhadde, tvampi puññaṃ kareyyāsi, aññampi janaṃ idha tava dassanatthāya āgataṃ ‘‘bhadramukhā, ādittaṃ sīsaṃ vā celaṃ vā ajjhupekkhitvāpi dānasīlādīni puññāni karothāti, kate ca puññe ekaṃseneva tassa phalabhūtaṃ sukhaṃ upalabbhati, na ettha saṃsayo kātabbo’’ti vadeyyāsi ovadeyyāsīti.

Evañca vatvā tasmiṃ gate sā itthī attano ñātakānaṃ vasanaṭṭhānaṃ gantvā tesaṃ attānaṃ jānāpetvā tehi niyyāditadhanaṃ gahetvā samaṇabrāhmaṇānaṃ dānaṃ dentī attano santikaṃ āgatāgatānaṃ –

347.

‘‘Diṭṭhā mayā akatena sādhunā, petā vihaññanti tatheva manussā;

Kammañca katvā sukhavedanīyaṃ, devā manussā ca sukhe ṭhitā pajā’’ti. –

Gāthāya ovādamadāsi.

Tattha akatenāti anibbattitena attanā anupacitena. Sādhunāti kusalakammena, itthambhūtalakkhaṇe karaṇavacanaṃ. Vihaññantīti vighātaṃ āpajjanti. Sukhavedanīyanti sukhavipākaṃ puññakammaṃ. Sukhe ṭhitāti sukhe patiṭṭhitā. ‘‘Sukhedhitā’’ti vā pāṭho, sukhena abhivuḍḍhā phītāti attho. Ayañhettha adhippāyo – yathā petā tatheva manussā akatena kusalena, katena ca akusalena vihaññamānā khuppipāsādinā vighātaṃ āpajjantā mahādukkhaṃ anubhavantā diṭṭhā mayā. Sukhavedanīyaṃ pana kammaṃ katvā tena katena kusalakammena, akatena ca akusalakammena devamanussapariyāpannā pajā sukhe ṭhitā diṭṭhā mayā, attapaccakkhametaṃ, tasmā pāpaṃ dūratova parivajjentā puññakiriyāya yuttapayuttā hothāti.

Evaṃ pana ovādaṃ dentī samaṇabrāhmaṇādīnaṃ sattāhaṃ mahādānaṃ pavattetvā sattame divase kālaṃ katvā tāvatiṃsesu nibbatti. Bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, visesato ca paccekabuddhesu pavattitadānassa mahapphalataṃ mahānisaṃsatañca pakāsesi. Taṃ sutvā mahājano vigatamalamacchero dānādipuññābhirato ahosīti.

Suttapetavatthuvaṇṇanā niṭṭhitā.

12. Kaṇṇamuṇḍapetivatthuvaṇṇanā

Soṇṇasopānaphalakāti idaṃ satthari sāvatthiyaṃ viharante kaṇṇamuṇḍapetiṃ ārabbha vuttaṃ. Atīte kira kassapabuddhakāle kimilanagare aññataro upāsako sotāpanno pañcahi upāsakasatehi saddhiṃ samānacchando hutvā ārāmaropanasetubandhanacaṅkamanakaraṇādīsu puññakammesu pasuto hutvā viharanto saṅghassa vihāraṃ kāretvā tehi saddhiṃ kālena kālaṃ vihāraṃ gacchati. Tesaṃ bhariyāyopi upāsikā hutvā aññamaññaṃ samaggā mālāgandhavilepanādihatthā kālena kālaṃ vihāraṃ gacchantiyo antarāmagge ārāmasabhādīsu vissamitvā gacchanti.

Athekadivasaṃ katipayā dhuttā ekissā sabhāya sannisinnā tāsu tattha vissamitvā gatāsu tāsaṃ rūpasampattiṃ disvā paṭibaddhacittā hutvā tāsaṃ sīlācāraguṇasampannataṃ ñatvā kathaṃ samuṭṭhāpesuṃ ‘‘ko etāsu ekissāpi sīlabhedaṃ kātuṃ samattho’’ti. Tattha aññataro ‘‘ahaṃ samattho’’ti āha. Te tena ‘‘sahassena abbhutaṃ karomā’’ti abbhutaṃ akaṃsu. So anekehi upāyehi vāyamamāno tāsu sabhaṃ āgatāsu sumuñcitaṃ sattatantiṃ madhurassaraṃ vīṇaṃ vādento madhureneva sarena kāmapaṭisaṃyuttagītāni gāyanto gītasaddena tāsu aññataraṃ itthiṃ sīlabhedaṃ pāpento aticāriniṃ katvā te dhutte sahassaṃ parājesi. Te sahassaparājitā tassā sāmikassa ārocesuṃ. Sāmiko taṃ pucchi – ‘‘kiṃ tvaṃ evarūpā, yathā te purisā avocu’’nti. Sā ‘‘nāhaṃ īdisaṃ jānāmī’’ti paṭikkhipitvā tasmiṃ asaddahante samīpe ṭhitaṃ sunakhaṃ dassetvā sapathaṃ akāsi ‘‘sace mayā tādisaṃ pāpakammaṃ kataṃ, ayaṃ chinnakaṇṇo kāḷasunakho tattha tattha bhave jātaṃ maṃ khādatū’’ti. Itarāpi pañcasatā itthiyo taṃ itthiṃ aticāriniṃ jānantī kiṃ ayaṃ tathārūpaṃ pāpaṃ akāsi, udāhu nākāsī’’ti coditā ‘‘na mayaṃ evarūpaṃ jānāmā’’ti musā vatvā ‘‘sace mayaṃ jānāma, bhave bhave etissāyeva dāsiyo bhaveyyāmā’’ti sapathaṃ akaṃsu.

Atha sā aticārinī itthī teneva vippaṭisārena ḍayhamānahadayā sussitvā na cireneva kālaṃ katvā himavati pabbatarāje sattannaṃ mahāsarānaṃ aññatarassa kaṇṇamuṇḍadahassa tīre vimānapetī hutvā nibbatti. Vimānasāmantā cassā kammavipākānubhavanayoggā ekā pokkharaṇī nibbatti. Sesā ca pañcasatā itthiyo kālaṃ katvā sapathakammavasena tassāyeva dāsiyo hutvā nibbattiṃsu. Sā tattha pubbe katassa puññakammassa phalena divasabhāgaṃ dibbasampattiṃ anubhavitvā aḍḍharatte pāpakammabalasañcoditā sayanato uṭṭhahitvā pokkharaṇitīraṃ gacchati. Tattha gataṃ gajapotakappamāṇo eko kāḷasunakho bheravarūpo chinnakaṇṇo tikhiṇāyatakathinadāṭho suvipphulitakhadiraṅgārapuñjasadisanayano nirantarappavattavijjulatāsaṅghātasadisajivho kathinatikhiṇanakho kharāyatadubbaṇṇalomo tato āgantvā taṃ bhūmiyaṃ nipātetvā atisayajighacchābhibhūto viya pasayha khādanto aṭṭhisaṅkhalikamattaṃ katvā dantehi gahetvā pokkharaṇiyaṃ khipitvā antaradhāyati. Sā ca tattha pakkhittasamanantarameva pakatirūpadhārinī hutvā vimānaṃ abhiruyha sayane nipajjati. Itarā pana tassā dāsabyameva dukkhaṃ anubhavanti. Evaṃ tāsaṃ tattha vasantīnaṃ paññāsādhikāni pañca vassasatāni vītivattāni.

Atha tāsaṃ purisehi vinā dibbasampattiṃ anubhavantīnaṃ ukkaṇṭhā ahesuṃ. Tattha ca kaṇṇamuṇḍadahato niggatā pabbatavivarena āgantvā gaṅgaṃ nadiṃ anupaviṭṭhā ekā nadī atthi. Tāsañca vasanaṭṭhānasamīpe eko dibbaphalehi ambarukkhehi panasalabujādīhi ca upasobhito ārāmasadiso araññappadeso atthi. Tā evaṃ samacintesuṃ – ‘‘handa, mayaṃ imāni ambaphalāni imissā nadiyā pakkhipissāma, appeva nāma imaṃ phalaṃ disvā phalalobhena kocideva puriso idhāgaccheyya, tena saddhiṃ ramissāmāti. Tā tathā akaṃsu. Tāhi pana pakkhittāni ambaphalāni kānici tāpasā gaṇhiṃsu, kānici vanacarakā, kānici kākā vilujjiṃsu, kānici tīre laggiṃsu. Ekaṃ pana gaṅgāya sotaṃ patvā anukkamena bārāṇasiṃ sampāpuṇi.

Tena ca samayena bārāṇasirājā lohajālaparikkhitte gaṅgājale nhāyati. Atha taṃ phalaṃ nadisotena vuyhamānaṃ anukkamena āgantvā lohajāle laggi. Taṃ vaṇṇagandharasasampannaṃ mahantaṃ dibbaṃ ambaphalaṃ disvā rājapurisā rañño upanesuṃ. Rājā tassa ekadesaṃ gahetvā vīmaṃsanatthāya ekassa bandhanāgāre ṭhapitassa vajjhacorassa khādituṃ adāsi. So taṃ khāditvā ‘‘deva, mayā evarūpaṃ na khāditapubbaṃ, dibbamidaṃ maññe ambaphala’’nti āha. Rājā punapi tassa ekaṃ khaṇḍaṃ adāsi. So taṃ khāditvā vigatavalitapalito ativiya manohararūpo yobbane ṭhito viya ahosi. Taṃ disvā rājā acchariyabbhutajāto taṃ ambaphalaṃ paribhuñjitvā sarīre visesaṃ labhitvā manusse pucchi – ‘‘kattha evarūpāni dibbaambaphalāni saṃvijjantī’’ti? Manussā evamāhaṃsu – ‘‘himavante kira, deva, pabbatarāje’’ti. ‘‘Sakkā pana tāni ānetu’’nti? ‘‘Vanacarakā, deva, jānantī’’ti.

Rājā vanacarake pakkosāpetvā tesaṃ tamatthaṃ ācikkhitvā tehi sammantetvā dinnassa ekassa vanacarakassa sahassaṃ datvā taṃ vissajjesi – ‘‘gaccha , sīghaṃ taṃ me ambaphalaṃ ānehī’’ti. So taṃ kahāpaṇasahassaṃ puttadārassa datvā pātheyyaṃ gahetvā paṭigaṅgaṃ kaṇṇamuṇḍadahābhimukho gantvā manussapathaṃ atikkamitvā kaṇṇamuṇḍadahato oraṃ saṭṭhiyojanappamāṇe padese ekaṃ tāpasaṃ disvā tena ācikkhitamaggena gacchanto puna tiṃsayojanappamāṇe padese ekaṃ tāpasaṃ disvā, tena ācikkhitamaggena gacchanto puna pannarasayojanappamāṇe ṭhāne aññaṃ tāpasaṃ disvā, tassa attano āgamanakāraṇaṃ kathesi. Tāpaso taṃ anusāsi – ‘‘ito paṭṭhāya imaṃ mahāgaṅgaṃ pahāya imaṃ khuddakanadiṃ nissāya paṭisotaṃ gacchanto yadā pabbatavivaraṃ passasi, tadā rattiyaṃ ukkaṃ gahetvā paviseyyāsi. Ayañca nadī rattiyaṃ nappavattati, tena te gamanayoggā hoti, katipayayojanātikkamena te ambe passissasī’’ti. So tathā katvā udayante sūriye vividharatanaraṃsijālapajjotitabhūmibhāgaṃ phalabhārāvanatasākhāvitānatarugaṇopasobhitaṃ nānāvidhavihaṅgagaṇūpakūjitaṃ ativiya manoharaṃ ambavanaṃ sampāpuṇi.

Atha naṃ tā amanussitthiyo dūratova āgacchantaṃ disvā ‘‘esa mama pariggaho, esa mama pariggaho’’ti upadhāviṃsu. So pana tāhi saddhiṃ tattha dibbasampattiṃ anubhavituṃ yoggassa puññakammassa akatattā tā disvāva bhīto viravanto palāyitvā anukkamena bārāṇasiṃ patvā taṃ pavattiṃ rañño ārocesi. Rājā taṃ sutvā tā itthiyo daṭṭhuṃ ambaphalāni ca paribhuñjituṃ sañjātābhilāso rajjabhāraṃ amaccesu āropetvā migavāpadesena sannaddhadhanukalāpo khaggaṃ bandhitvā katipayamanussaparivāro teneva vanacarakena dassitamaggena gantvā katipayayojanantare ṭhāne manussepi ṭhapetvā vanacarakameva gahetvā anukkamena gantvā tampi tato nivattāpetvā udayante divākare ambavanaṃ pāvisi. Atha naṃ tā itthiyo abhinavauppannamiva devaputtaṃ disvā paccuggantvā ‘‘rājā’’ti ñatvā sañjātasinehabahumānā sakkaccaṃ nhāpetvā dibbehi vatthālaṅkāramālāgandhavilepanehi sumaṇḍitapasādhitaṃ katvā vimānaṃ āropetvā nānaggarasaṃ dibbabhojanaṃ bhojetvā tassa icchānurūpaṃ payirupāsiṃsu.

Atha diyaḍḍhavassasate atikkante rājā aḍḍharattisamaye uṭṭhahitvā nisinno taṃ aticāriniṃ petiṃ pokkharaṇitīraṃ gacchantiṃ disvā ‘‘kiṃ nu kho esā imāya velāya gacchatī’’ti vīmaṃsitukāmo anubandhi. Atha naṃ tattha gataṃ sunakhena khajjamānaṃ disvā ‘‘kiṃ nu kho ida’’nti ajānanto tayo ca divase vīmaṃsitvā ‘‘eso etissā paccāmitto bhavissatī’’ti nisitena usunā vijjhitvā jīvitā voropetvā tañca itthiṃ pothetvā pokkharaṇiṃ otāretvā paṭiladdhapurimarūpaṃ disvā –

348.

‘‘Soṇṇasopānaphalakā , soṇṇavālukasanthatā;

Tattha sogandhiyā vaggū, sucigandhā manoramā.

349.

‘‘Nānārukkhehi sañchannā, nānāgandhasameritā;

Nānāpadumasañchannā, puṇḍarīkasamotatā.

350.

‘‘Surabhiṃ sampavāyanti, manuññā māluteritā;

Haṃsakoñcābhirudā ca, cakkavakkābhikūjitā.

351.

‘‘Nānādijagaṇākiṇṇā, nānāsaragaṇāyutā;

Nānāphaladharā rukkhā, nānāpupphadharā vanā.

352.

‘‘Na manussesu īdisaṃ, nagaraṃ yādisaṃ idaṃ;

Pāsādā bahukā tuyhaṃ, sovaṇṇarūpiyāmayā;

Daddallamānā ābhenti, samantā caturo disā.

353.

‘‘Pañca dāsisatā tuyhaṃ, yā temā paricārikā;

Tā kambukāyūradharā, kañcanāveḷabhūsitā.

354.

‘‘Pallaṅkā bahukā tuyhaṃ, sovaṇṇarūpiyāmayā;

Kadalimigasañchannā, sajjā gonakasanthatā.

355.

‘‘Yattha tuvaṃ vāsūpagatā, sabbakāmasamiddhinī;

Sampattāyaḍḍharattāya, tato uṭṭhāya gacchasi.

356.

‘‘Uyyānabhūmiṃ gantvāna, pokkharaññā samantato;

Tassā tīre tuvaṃ ṭhāsi, harite saddale subhe.

357.

‘‘Tato te kaṇṇamuṇḍo sunakho, aṅgamaṅgāni khādati;

Yadā ca khāyitā āsi, aṭṭhisaṅkhalikā katā;

Ogāhasi pokkharaṇiṃ, hoti kāyo yathā pure.

358.

‘‘Tato tvaṃ aṅgapaccaṅgī, sucāru piyadassanā;

Vatthena pārupitvāna, āyāsi mama santikaṃ.

359.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kissakammavipākena, kaṇṇamuṇḍo sunakho tava;

Aṅgamaṅgāni khādatī’’ti. –

Dvādasahi gāthāhi taṃ tassa pavattiṃ paṭipucchi.

348. Tattha soṇṇasopānaphalakāti suvaṇṇamayasopānaphalakā. Soṇṇavālukasanthatāti samantato suvaṇṇamayāhi vālukāhi santhatā. Tatthāti pokkharaṇiyaṃ. Sogandhiyāti sogandhikā. Vaggūti sundarā rucirā. Sucigandhāti manuññagandhā.

349.Nānāgandhasameritāti nānāvidhasurabhigandhavasena gandhavāyunā samantato eritā. Nānāpadumasañchannāti nānāvidharattapadumasañchāditasalilatalā. Puṇḍarīkasamotatāti setapadumehi ca samokiṇṇā.

350.Surabhiṃ sampavāyantīti sammadeva sugandhaṃ vāyati pokkharaṇīti adhippāyo. Haṃsakoñcābhirudāti haṃsehi ca koñcehi ca abhināditā.

351.Nānādijagaṇākiṇṇāti nānādijagaṇākiṇṇā. Nānāsaragaṇāyutāti nānāvidhavihaṅgamābhirudasamūhayuttā. Nānāphaladharāti nānāvidhaphaladhārino sabbakālaṃ vividhaphalabhāranamitasākhattā. Nānāpupphadharā vanāti nānāvidhasurabhikusumadāyikāni vanānīti attho. Liṅgavipallāsena hi ‘‘vanā’’ti vuttaṃ.

352.Na manussesu īdisaṃ nagaranti yādisaṃ tava idaṃ nagaraṃ, īdisaṃ manussesu natthi, manussaloke na upalabbhatīti attho. Rūpiyamayāti rajatamayā. Daddallamānāti ativiya virocamānā. Ābhentīti sobhayanti. Samantā caturo disāti samantato catassopi disāyo.

353.Yā temāti yā te imā. Paricārikāti veyyāvaccakāriniyo. ti tā paricārikāyo. Kambukāyūradharāti saṅkhavalayakāyūravibhūsitā. Kañcanāveḷabhūsitāti suvaṇṇavaṭaṃsakasamalaṅkatakesahatthā.

354.Kadalimigasañchannāti kadalimigacammapaccattharaṇatthatā. Sajjāti sajjitā sayituṃ yuttarūpā. Gonakasanthatāti dīghalomakena kojavena santhatā.

355.Yatthāti yasmiṃ pallaṅke. Vāsūpagatāti vāsaṃ upagatā, sayitāti attho. Sampattāyaḍḍharattāyāti aḍḍharattiyā upagatāya. Tatoti pallaṅkato.

356.Pokkharaññāti pokkharaṇiyā. Hariteti nīle. Saddaleti taruṇatiṇasañchanne. Subheti suddhe. Subheti vā tassā ālapanaṃ. Bhadde, samantato harite saddale tassā pokkharaṇiyā tīre tvaṃ gantvāna ṭhāsi tiṭṭhasīti yojanā.

357.Kaṇṇamuṇḍoti khaṇḍitakaṇṇo chinnakaṇṇo. Khāyitā āsīti khāditā ahosi. Aṭṭhisaṅkhalikā katāti aṭṭhisaṅkhalikamattā katā. Yathā pureti sunakhena khādanato pubbe viya.

358.Tatoti pokkharaṇiṃ ogāhanato pacchā. Aṅgapaccaṅgīti paripuṇṇasabbaṅgapaccaṅgavatī. Sucārūti suṭṭhu manoramā. Piyadassanāti dassanīyā. Āyāsīti āgacchasi.

Evaṃ tena raññā pucchitā sā petī ādito paṭṭhāya attano pavattiṃ tassa kathentī –

360.

‘‘Kimilāyaṃ gahapati, saddho āsi upāsako;

Tassāhaṃ bhariyā āsiṃ, dussīlā aticārinī.

361.

‘‘So maṃ aticaramānāya, sāmiko etadabravi;

‘Netaṃ taṃ channaṃ patirūpaṃ, yaṃ tvaṃ aticarāsi maṃ’.

362.

‘‘Sāhaṃ ghorañca sapathaṃ, musāvādañca bhāsisaṃ;

‘Nāhaṃ taṃ aticarāmi, kāyena uda cetasā.

363.

‘‘‘Sacāhaṃ taṃ aticarāmi, kāyena uda cetasā;

Kaṇṇamuṇḍoyaṃ sunakho, aṅgamaṅgāni khādatu’.

364.

‘‘Tassa kammassa vipākaṃ, musāvādassa cūbhayaṃ;

Satteva vassasatāni, anubhūtaṃ yato hi me;

Kaṇṇamuṇḍo ca sunakho, aṅgamaṅgāni khādatī’’ti. – pañca gāthā āha;

360-1. Tattha kimilāyanti evaṃnāmake nagare. Aticārinīti bhariyā hi patiṃ atikkamma caraṇato ‘‘aticārinī’’ti vuccati. Aticaramānāya mayi so sāmiko maṃ etadabravīti yojanā. Netaṃ channantiādi vuttākāradassanaṃ. Tattha netaṃ channanti na etaṃ yuttaṃ. Na patirūpanti tasseva vevacanaṃ. Yanti kiriyāparāmasanaṃ. Aticarāsīti aticarasi, ayameva vā pāṭho. Yaṃ maṃ tvaṃ aticarasi, tattha yaṃ aticaraṇaṃ, netaṃ channaṃ netaṃ patirūpanti attho.

362-4.Ghoranti dāruṇaṃ. Sapathanti sapanaṃ. Bhāsisanti abhāsiṃ. Sacāhanti sace ahaṃ. Tanti tvaṃ. Tassa kammassāti tassa pāpakammassa dussīlyakammassa. Musāvādassa cāti ‘‘nāhaṃ taṃ aticarāmī’’ti vuttamusāvādassa ca. Ubhayanti ubhayassa vipākaṃ. Anubhūtanti anubhūyamānaṃ mayāti attho. Yatoti yato pāpakammato.

Evañca pana vatvā tena attano kataṃ upakāraṃ kittentī –

365.

‘‘Tvañca deva bahukāro, atthāya me idhāgato;

Sumuttāhaṃ kaṇṇamuṇḍassa, asokā akutobhayā.

366.

‘‘Tāhaṃ deva namassāmi, yācāmi pañjalīkatā;

Bhuñja amānuse kāme, rama deva mayā sahā’’ti. –

Dve gāthā āha. Tattha devāti rājānaṃ ālapati. Kaṇṇamuṇḍassāti kaṇṇamuṇḍato. Nissakke hi idaṃ sāmivacanaṃ. Atha rājā tattha vāsena nibbinnamānaso gamanajjhāsayaṃ pakāsesi. Taṃ sutvā petī rañño paṭibaddhacittā tatthevassa vāsaṃ yācantī ‘‘tāhaṃ, deva, namassāmī’’ti gāthamāha.

Puna rājā ekaṃsena nagaraṃ gantukāmova hutvā attano ajjhāsayaṃ pavedento –

367.

‘‘Bhuttā amānusā kāmā, ramitomhi tayā saha;

Tāhaṃ subhage yācāmi, khippaṃ paṭinayāhi ma’’nti. –

Osānagāthamāha. Tattha tāhanti taṃ ahaṃ. Subhageti subhagayutte. Paṭinayāhi manti mayhaṃ nagarameva maṃ paṭinehi. Sesaṃ sabbattha pākaṭameva.

Atha sā vimānapetī rañño vacanaṃ sutvā viyogaṃ asahamānā sokāturatāya byākulahadayā vedhamānasarīrā nānāvidhehi upāyehi āyācitvāpi taṃ tattha vāsetuṃ asakkontī bahūhi mahārahehi ratanehi saddhiṃ rājānaṃ nagaraṃ netvā pāsādaṃ āropetvā kanditvā paridevitvā attano vasanaṭṭhānameva gatā. Rājā pana taṃ disvā sañjātasaṃvego dānādīni puññakammāni katvā saggaparāyaṇo ahosi. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante ekadivasaṃ āyasmā mahāmoggallāno pabbatacārikaṃ caramāno taṃ itthiṃ saparivāraṃ disvā tāya katakammaṃ pucchi. Sā ādito paṭṭhāya sabbaṃ therassa kathesi. Thero tāsaṃ dhammaṃ desesi. Taṃ pavattiṃ thero bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Mahājano paṭiladdhasaṃvego pāpato oramitvā dānādīni puññakammāni katvā saggaparāyaṇo ahosīti.

Kaṇṇamuṇḍapetivatthuvaṇṇanā niṭṭhitā.

13. Ḍhubbaripetavatthuvaṇṇanā

Ahu rājā brahmadattoti idaṃ ubbaripetavatthuṃ satthā jetavane viharanto aññataraṃ upāsikaṃ ārabbha kathesi . Sāvatthiyaṃ kira aññatarāya upāsikāya sāmiko kālamakāsi. Sā pativiyogadukkhāturā socantī āḷāhanaṃ gantvā rodati. Bhagavā tassā sotāpattiphalassa upanissayasampattiṃ disvā karuṇāya sañcoditamānaso hutvā tassā gehaṃ gantvā paññatte āsane nisīdi. Upāsikā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Atha naṃ satthā ‘‘kiṃ, upāsike, socasī’’ti vatvā ‘‘āma, bhagavā, piyavippayogena socāmī’’ti vutte tassā sokaṃ apanetukāmo atītaṃ āhari.

Atīte pañcālaraṭṭhe kapilanagare cūḷanībrahmadatto nāma rājā ahosi. So agatigamanaṃ pahāya attano vijite pajāya hitakaraṇanirato dasa rājadhamme akopetvā rajjaṃ anusāsamāno kadāci ‘‘attano rajje kiṃ vadantī’’ti sotukāmo tunnavāyavesaṃ gahetvā eko adutiyo nagarato nikkhamitvā gāmato gāmaṃ janapadato janapadaṃ vicaritvā sabbarajjaṃ akaṇṭakaṃ anupapīḷaṃ manusse sammodamāne apārutaghare maññe viharante disvā somanassajāto nivattitvā nagarābhimukho āgacchanto aññatarasmiṃ gāme ekissā vidhavāya duggatitthiyā gehaṃ pāvisi. Sā taṃ disvā āha – ‘‘ko nu tvaṃ, ayyo, kuto vā āgatosī’’ti? ‘‘Ahaṃ tunnavāyo, bhadde, bhatiyā tunnavāyakammaṃ karonto vicarāmi. Yadi tumhākaṃ tunnavāyakammaṃ atthi, bhattañca vetanañca detha, tumhākampi kammaṃ karomī’’ti. ‘‘Natthamhākaṃ kammaṃ bhattavetanaṃ vā, aññesaṃ karohi, ayyā’’ti. So tattha katipāhaṃ vasanto dhaññapuññalakkhaṇasampannaṃ tassā dhītaraṃ disvā mātaraṃ āha – ‘‘ayaṃ dārikā kiṃ kenaci katapariggahā, udāhu akatapariggahā. Sace pana kenaci akatapariggahā, imaṃ mayhaṃ detha, ahaṃ tumhākaṃ sukhena jīvanūpāyaṃ kātuṃ samattho’’ti. ‘‘Sādhu, ayyā’’ti sā tassa taṃ adāsi.

So tāya saddhiṃ katipāhaṃ vasitvā tassā kahāpaṇasahassaṃ datvā ‘‘ahaṃ katipāheneva nivattissāmi. Bhadde , tvaṃ mā ukkaṇṭhasī’’ti vatvā attano nagaraṃ gantvā, nagarassa ca tassa gāmassa ca antare maggaṃ samaṃ kārāpetvā alaṅkārāpetvā mahatā rājānubhāvena tattha gantvā taṃ dārikaṃ kahāpaṇarāsimhi ṭhapetvā suvaṇṇarajatakalasehi nhāpetvā ‘‘ubbarī’’ti nāmaṃ kārāpetvā aggamahesiṭṭhāne ṭhapetvā tañca gāmaṃ tassā ñātīnaṃ datvā mahatā rājānubhāvena taṃ nagaraṃ ānetvā tāya saddhiṃ abhiramamāno yāvajīvaṃ rajjasukhaṃ anubhavitvā āyupariyosāne kālamakāsi. Kālakate ca tasmiṃ, kate ca sarīrakicce ubbarī pativiyogena sokasallasamappitahadayā āḷāhanaṃ gantvā bahū divase gandhapupphādīhi pūjetvā rañño guṇe kittetvā ummādappattā viya kandantī paridevantī āḷāhanaṃ padakkhiṇaṃ karoti.

Tena ca samayena amhākaṃ bhagavā bodhisattabhūto isipabbajjaṃ pabbajitvā adhigatajjhānābhiñño himavantassa sāmantā aññatarasmiṃ araññāyatane viharanto sokasallasamappitaṃ ubbariṃ dibbena cakkhunā disvā ākāsena āgantvā dissamānarūpo ākāse ṭhatvā tattha ṭhite manusse pucchi – ‘‘kassidaṃ āḷāhanaṃ, kassatthāya cāyaṃ itthī ‘brahmadatta, brahmadattā’ti kandantī paridevatī’’ti. Taṃ sutvā manussā ‘‘brahmadatto nāma pañcālānaṃ rājā, so āyupariyosāne kālamakāsi, tassidaṃ āḷāhanaṃ, tassa ayaṃ aggamahesī ubbarī nāma ‘brahmadatta, brahmadattā’ti tassa nāmaṃ gahetvā kandantī paridevatī’’ti āhaṃsu. Tamatthaṃ dīpentā saṅgītikārā –

368.

‘‘Ahu rājā brahmadatto, pañcālānaṃ rathesabho;

Ahorattānamaccayā, rājā kālamakrubbatha.

369.

‘‘Tassa āḷāhanaṃ gantvā, bhariyā kandati ubbari;

Brahmadattaṃ apassantī, brahmadattāti kandati.

370.

‘‘Isi ca tattha āgacchi, sampannacaraṇo muni;

So ca tattha apucchittha, ye tattha su samāgatā.

371.

‘‘‘Kassa idaṃ āḷāhanaṃ, nānāgandhasameritaṃ;

Kassāyaṃ kandati bhariyā, ito dūragataṃ patiṃ;

Brahmadattaṃ apassantī, brahmadattāti kandati’.

372.

‘‘Te ca tattha viyākaṃsu, ye tattha su samāgatā;

Brahmadattassa bhaddante, brahmadattassa mārisa.

373.

‘‘Tassa idaṃ āḷāhanaṃ, nānāgandhasameritaṃ;

Tassāyaṃ kandati bhariyā, ito dūragataṃ patiṃ;

Brahmadattaṃ apassantī, brahmadattāti kandatī’’ti. – cha gāthā ṭhapesuṃ;

368-9. Tattha ahūti ahosi. Pañcālānanti pañcālaraṭṭhavāsīnaṃ, pañcālaraṭṭhasseva vā. Ekopi hi janapado janapadikānaṃ rājakumārānaṃ vasena ruḷhiyā ‘‘pañcālāna’’nti bahuvacanena niddisīyati. Rathesabhoti rathesu usabhasadiso, mahārathoti attho. Tassa āḷāhananti tassa rañño sarīrassa daḍḍhaṭṭhānaṃ.

370.Isīti jhānādīnaṃ guṇānaṃ esanaṭṭhena isi. Tatthāti tasmiṃ ubbariyā ṭhitaṭṭhāne, susāneti attho. Āgacchīti agamāsi. Sampannacaraṇoti sīlasampadā, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, saddhādayo satta saddhammā, cattāri rūpāvacarajhānānīti imehi pannarasahi caraṇasaṅkhātehi guṇehi sampanno samannāgato, caraṇasampannoti attho. Munīti attahitañca parahitañca munāti jānātīti muni. So ca tattha apucchitthāti so tasmiṃ ṭhāne ṭhite jane paṭipucchi. Ye tattha su samāgatāti ye manussā tattha susāne samāgatā. ti nipātamattaṃ. ‘‘Ye tatthāsuṃ samāgatā’’ti vā pāṭho. Āsunti ahesunti attho.

371.Nānāgandhasameritanti nānāvidhehi gandhehi samantato eritaṃ upavāsitaṃ. Itoti manussalokato. Dūragatanti paralokaṃ gatattā vadati. Brahmadattāti kandatīti brahmadattāti evaṃ nāmasaṃkittanaṃ katvā paridevanavasena avhāyati.

372-3.Brahmadattassa bhaddante, brahmadattassa mārisāti mārisa, nirāmayakāyacitta mahāmuni brahmadattassa rañño idaṃ āḷāhanaṃ, tasseva brahmadattassa rañño ayaṃ bhariyā, bhaddaṃ te tassa ca brahmadattassa bhaddaṃ hotu, tādisānaṃ mahesīnaṃ hitānucintanena paraloke ṭhitānampi hitasukhaṃ hotiyevāti adhippāyo.

Atha so tāpaso tesaṃ vacanaṃ sutvā anukampaṃ upādāya ubbariyā santikaṃ gantvā tassā sokavinodanatthaṃ –

374.

‘‘Chaḷāsītisahassāni, brahmadattassanāmakā;

Imasmiṃ āḷāhane daḍḍhā, tesaṃ kamanusocasī’’ti. –

Gāthamāha . Tattha chaḷāsītisahassānīti chasahassādhikaasītisahassasaṅkhā. Brahmadattassanāmakāti brahmadattoti evaṃnāmakā. Tesaṃ kamanusocasīti tesaṃ chaḷāsītisahassasaṅkhātānaṃ brahmadattānaṃ katamaṃ brahmadattaṃ tvaṃ anusocasi, katamaṃ paṭicca te soko uppannoti pucchi.

Evaṃ pana tena isinā pucchitā ubbarī attanā adhippetaṃ brahmadattaṃ ācikkhantī –

375.

‘‘Yo rājā cūḷanīputto, pañcālānaṃ rathesabho;

Taṃ bhante anusocāmi, bhattāraṃ sabbakāmada’’nti. –

Gāthamāha. Tattha cūḷanīputtoti evaṃnāmassa rañño putto. Sabbakāmadanti mayhaṃ sabbassa icchiticchitassa dātāraṃ, sabbesaṃ vā sattānaṃ icchitadāyakaṃ.

Evaṃ ubbariyā vutte puna tāpaso –

376.

‘‘Sabbevāhesuṃ rājāno, brahmadattassanāmakā;

Sabbeva cūḷanīputtā, pañcālānaṃ rathesabhā.

377.

‘‘Sabbesaṃ anupubbena, mahesittamakārayi;

Kasmā purimake hitvā, pacchimaṃ anusocasī’’ti. – gāthādvayamāha;

376. Tattha sabbevāhesunti sabbeva te chaḷāsītisahassasaṅkhā rājāno brahmadattassa nāmakā cūḷanīputtā pañcālānaṃ rathesabhāva ahesuṃ. Ime rājabhāvādayo visesā tesu ekassāpi nāhesuṃ.

377.Mahesittamakārayīti tvañca tesaṃ sabbesampi anupubbena aggamahesibhāvaṃ akāsi, anuppattāti attho. Kasmāti guṇato ca sāmikabhāvato ca avisiṭṭhesu ettakesu janesu purimake rājāno pahāya pacchimaṃ ekaṃmeva kasmā kena kāraṇena anusocasīti pucchi.

Taṃ sutvā ubbarī saṃvegajātā puna tāpasaṃ –

378.

‘‘Ātume itthibhūtāya, dīgharattāya mārisa;

Yassā me itthibhūtāya, saṃsāre bahubhāsasī’’ti. –

Gāthamāha. Tattha ātumeti attani. Itthibhūtāyāti itthibhāvaṃ upagatāya. Dīgharattāyāti dīgharattaṃ. Ayañhettha adhippāyo – itthibhūtāya attani sabbakālaṃ itthīyeva hoti, udāhu purisabhāvampi upagacchatīti. Yassā me itthibhūtāyāti yassā mayhaṃ itthibhūtāya evaṃ tāva bahusaṃsāre mahesibhāvaṃ mahāmuni tvaṃ bhāsasi kathesīti attho. ‘‘Āhu me itthibhūtāyā’’ti vā pāṭho. Tattha āti anussaraṇatthe nipāto. Āhu meti sayaṃ anussaritaṃ aññātamidaṃ mayā, itthibhūtāya itthibhāvaṃ upagatāya evaṃ mayhaṃ ettakaṃ kālaṃ aparāparuppatti ahosi. Kasmā? Yasmā yassā me itthibhūtāya sabbesaṃ anupubbena mahesittamakārayi, kiṃ tvaṃ, mahāmuni, saṃsāre bahuṃ bhāsasīti yojanā.

Taṃ sutvā tāpaso ayaṃ niyamo saṃsāre natthi ‘‘itthī itthīyeva hoti, puriso puriso evā’’ti dassento –

379.

‘‘Ahu itthī ahu puriso, pasuyonimpi āgamā;

Evametaṃ atītānaṃ, pariyanto na dissatī’’ti. –

Gāthamāha. Tattha ahu itthī ahu purisoti tvaṃ kadāci itthīpi ahosi, kadāci purisopi ahosi. Na kevalaṃ itthipurisabhāvameva, atha kho pasu yonimpi agamāsi, kadāci pasubhāvampi agamāsi, tiracchānayonimpi upagatā ahosi. Evametaṃ atītānaṃ, pariyanto na dissatīti evaṃ yathāvuttaṃ etaṃ itthibhāvaṃ purisabhāvaṃ tiracchānādibhāvañca upagatānaṃ atītānaṃ attabhāvānaṃ pariyanto ñāṇacakkhunā mahatā ussāhena passantānampi na dissati. Na kevalaṃ taveva, atha kho sabbesampi saṃsāre paribbhamantānaṃ sattānaṃ attabhāvassa pariyanto na dissateva na paññāyateva. Tenāha bhagavā –

‘‘Anamataggoyaṃ, bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.124).

Evaṃ tena tāpasena saṃsārassa apariyantataṃ kammassakatañca vibhāventena desitaṃ dhammaṃ sutvā saṃsāre saṃviggahadayā dhamme ca pasannamānasā vigatasokasallā hutvā attano pasādaṃ sokavigamanañca pakāsentī –

380.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

381.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetāya, patisokaṃ apānudi.

382.

‘‘Sāhaṃ abbūḷhasallāsmi, sītibhūtāsmi nibbutā;

Na socāmi na rodāmi, tava sutvā mahāmunī’’ti. –

Tisso gāthā abhāsi. Tāsaṃ attho heṭṭhā vuttoyeva.

Idāni saṃviggahadayāya ubbariyā paṭipattiṃ dassento satthā –

383.

‘‘Tassa taṃ vacanaṃ sutvā, samaṇassa subhāsitaṃ;

Pattacīvaramādāya, pabbaji anagāriyaṃ.

384.

‘‘Sā ca pabbajitā santā, agārasmā anagāriyaṃ;

Mettacittaṃ ābhāvesi, brahmalokūpapattiyā.

385.

‘‘Gāmā gāmaṃ vicarantī, nigame rājadhāniyo;

Uruveḷā nāma so gāmo, yattha kālamakrubbatha.

386.

‘‘Mettacittaṃ ābhāvetvā, brahmalokūpapattiyā;

Itthicittaṃ virājetvā, brahmalokūpagā ahū’’ti. – catasso gāthā abhāsi;

383-4. Tattha tassāti tassa tāpasassa. Subhāsitanti suṭṭhu bhāsitaṃ, dhammanti attho. Pabbajitā santāti pabbajjaṃ upagatā samānā, pabbajitvā vā hutvā santakāyavācā. Mettacittanti mettāsahagataṃ cittaṃ. Cittasīsena mettajjhānaṃ vadati. Brahmalokūpapattiyāti tañca sā mettacittaṃ bhāventī brahmalokūpapattiyā abhāvesi, na vipassanāpādakādiatthaṃ. Anuppanne hi buddhe brahmavihārādike bhāventā tāpasaparibbājakā yāvadeva bhavasampattiatthameva bhāvesuṃ.

385-6.Gāmāgāmanti gāmato aññaṃ gāmaṃ. Ābhāvetvāti vaḍḍhetvā brūhetvā. ‘‘Abhāvetvā’’ti keci paṭhanti, tesaṃ a-kāro nipātamattaṃ. Itthicittaṃ virājetvāti itthibhāve cittaṃ ajjhāsayaṃ abhiruciṃ virājetvā itthibhāve virattacittā hutvā. Brahmalokūpagāti paṭisandhiggahaṇavasena brahmalokaṃ upagamanakā ahosi. Sesaṃ heṭṭhā vuttanayattā uttānameva.

Satthā imaṃ dhammadesanaṃ āharitvā tassā upāsikāya sokaṃ vinodetvā upari catusaccadesanaṃ akāsi. Saccapariyosāne sā upāsikā sotāpattiphale patiṭṭhahi. Sampattaparisāya ca desanā sātthikā ahosīti.

Ubbaripetavatthuvaṇṇanā niṭṭhitā.

Iti khuddaka-aṭṭhakathāya petavatthusmiṃ

Terasavatthupaṭimaṇḍitassa

Dutiyassa ubbarivaggassa atthasaṃvaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.