2. Uposathakkhandhakaṃ

2. Uposathakkhandhakaṃ

Sannipātānujānanādikathāvaṇṇanā

132. Uposathakkhandhake taranti plavanti ettha bālāti titthaṃ. Itoti imasmiṃ sāsane laddhito. Taṃ kathentīti ‘‘imasmiṃ nāma divase muhutte vā idaṃ kattabba’’ntiādinā kathenti.

134. ‘‘Suṇātu me bhante’’tiādīsu yaṃ vattabbaṃ, taṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) vitthārato āgatamevāti na idha vitthārayissāma, atthikehi pana tatoyeva gahetabbaṃ.

135.Āpajjitvā vā vuṭṭhitoti ettha ārocitāpi āpatti asantī nāma hotīti veditabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ ‘‘yassa pana evaṃ anāpannā vā āpatti āpajjitvā ca pana vuṭṭhitā vā desitā vā ārocitā vā, tassa sā āpatti asantī nāma hotī’’ti. Musāvādo nāma vacībhedapaccayā hotīti āha ‘‘na musāvādalakkhaṇenā’’ti. Bhagavato pana vacanenāti sampajānamusāvāde kiṃ hoti? ‘‘Dukkaṭaṃ hotī’’ti iminā vacanena. Vacīdvāre akiriyasamuṭṭhānā āpatti hotīti yasmā yassa bhikkhuno adhammikāya paṭiññāya tuṇhībhūtassa nisinnassa manodvāre āpatti nāma natthi, yasmā pana āvi kātabbaṃ na āvi akāsi, tenassa vacīdvāre akiriyasamuṭṭhānā āpatti hoti.

Vācāti vācāya, ya-kāralopenāyaṃ niddeso. Kenaci manujena vācāya anālapantoti yojetabbaṃ. Giraṃ no ca pare bhaṇeyyāti ‘‘ime sossantī’’ti parapuggale sandhāya saddampi na nicchāreyya. Āpajjeyya vācasikanti vācato samuṭṭhitaṃ āpattiṃ āpajjeyya.

Antarāyakaroti vippaṭisāravatthutāya pāmojjādisambhavaṃ nivāretvā paṭhamajjhānādīnaṃ adhigamāya antarāyakaro. Tassa bhikkhuno phāsu hotīti avippaṭisāramūlakānaṃ pāmojjādīnaṃ vasena tassa bhikkhuno sukhā paṭipadā sampajjatīti attho.

Sannipātānujānanādikathāvaṇṇanā niṭṭhitā.

Sīmānujānanakathāvaṇṇanā

138.Itaropīti suddhapaṃsupabbatādiṃ sandhāya vadati. Hatthippamāṇo nāma pabbato heṭṭhimakoṭiyā aḍḍhaṭṭhamaratanubbedho. Tasmāti yasmā ekena na vaṭṭati, tasmā. Dvattiṃsapalaguḷapiṇḍappamāṇatā thūlatāya gahetabbā, na tulagaṇanāya. Antosāramissakānanti antosārarukkhehi missakānaṃ. Sūcidaṇḍakappamāṇoti sīhaḷadīpe lekhanadaṇḍappamāṇoti vadanti, so ca kaniṭṭhaṅguliparimāṇoti daṭṭhabbaṃ. Etanti navamūlasākhāniggamanaṃ. Parabhāge kittetuṃ vaṭṭatīti bahi nikkhamitvā ṭhitesu aṭṭhasu maggesu ekissā disāya ekaṃ, aparāya ekanti evaṃ catūsu ṭhānesu kittetuṃ vaṭṭati.

Yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temiyatīti sikkhākaraṇīyaṃ āgatalakkhaṇena timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā titthena vā atitthena vā uttarantiyā bhikkhuniyā ekadvaṅgulamattampi antaravāsako temiyati. Bhikkhuniyā eva gahaṇañcettha bhikkhunīvibhaṅge bhikkhuniyā vasena nadīlakkhaṇassa pāḷiyaṃ āgatattā teneva nayena dassanatthaṃ kataṃ. Sīmaṃ bandhantānaṃ nimittaṃ hotīti ayaṃ vuttalakkhaṇā nadī samuddaṃ vā pavisatu taḷākaṃ vā, pabhavato paṭṭhāya nimittaṃ hoti. Ajjhottharitvā āvaraṇaṃ pavattatiyevāti āvaraṇaṃ ajjhottharitvā sandatiyeva. Appavattamānāti asandamānudakā. Āvaraṇañhi patvā nadiyā yattake padese udakaṃ asandamānaṃ santiṭṭhati, tattha nadīnimittaṃ kātuṃ na vaṭṭati. Upari sandamānaṭṭhāneyeva vaṭṭati, asandamānaṭṭhāne pana udakanimittaṃ kātuṃ vaṭṭati. Ṭhitameva hi udakanimitte vaṭṭati, na sandamānaṃ. Tenevāha ‘‘pavattanaṭṭhāne nadīnimittaṃ, appavattanaṭṭhāne udakanimittaṃkātuṃ vaṭṭatī’’ti. Nadiṃ bhinditvāti mātikāmukhadvārena nadīkūlaṃ bhinditvā. Ukkhepimanti kūpato viya ukkhipitvā gahetabbaṃ.

Siṅghāṭakasaṇṭhānāti tikoṇaracchāsaṇṭhānā. Mudiṅgasaṇṭhānāti mudiṅgabherī viya majjhe vitthatā ubhosu koṭīsu saṅkoṭitā hoti. Upacāraṃ ṭhapetvāti pacchā sīmaṃ bandhantānaṃ sīmāya okāsaṃ ṭhapetvā. Antonimittagatehi panāti ekassa gāmassa upaḍḍhaṃ anto kattukāmatāya sati sabbesaṃ āgamane payojanaṃ natthīti katvā vuttaṃ. Āgantabbanti ca sāmīcivasena vuttaṃ, nāyaṃ niyamo ‘‘āgantabbamevā’’ti. Tenevāha ‘‘āgamanampi anāgamanampi vaṭṭatī’’ti. Abaddhāya hi sīmāya nānāgāmakhettānaṃ nānāsīmasabhāvattā tesaṃ anāgamanepi vaggakammaṃ na hoti, tasmā anāgamanampi vaṭṭati. Baddhāya pana sīmāya ekasīmabhāvato puna aññasmiṃ kamme kariyamāne anto sīmagatehi āgantabbamevāti āha ‘‘avippavāsasīmā…pe… āgantabba’’nti. Nimittakittanakāle asodhitāyapi sīmāya nevatthi doso nimittakittanassa apalokanādīsu aññatarābhāvato.

Bhaṇḍukammāpucchanaṃ sandhāya pabbajjā-gahaṇaṃ. Sukhakaraṇatthanti sabbesaṃ sannipātanaparissamaṃ pahāya appatarehi sukhakaraṇatthaṃ. Ekavīsati bhikkhū gaṇhātīti vīsativaggakaraṇīyaparamattā saṅghakammassa kammārahena saddhiṃ ekavīsati bhikkhū gaṇhāti. Idañca nisinnānaṃ vasena vuttaṃ. Heṭṭhimantato hi yattha ekavīsati bhikkhū nisīdituṃ sakkonti, tattake padese sīmaṃ bandhituṃ vaṭṭati. Na sakkhissantīti avippavāsasīmāya baddhabhāvaṃ asallakkhetvā ‘‘samānasaṃvāsakameva samūhanissāmā’’ti vāyamantā na sakkhissanti. Baddhāya hi avippavāsasīmāya taṃ asamūhanitvā ‘‘samānasaṃvāsakasīmaṃ samūhanissāmā’’ti katāyapi kammavācāya asamūhatāva hoti sīmā. Paṭhamañhi avippavāsaṃ samūhanitvā pacchā sīmā samūhanitabbā. Ekaratanappamāṇā suviññeyyatarā hotīti katvā vuttaṃ ‘‘ekaratanappamāṇā vaṭṭatī’’ti. Ekaṅgulamattāpi sīmantarikā vaṭṭatiyeva. Tattakenapi hi sīmā asambhinnāva hoti.

Avasesanimittānīti mahāsīmāya bāhirapasse nimittāni. Khaṇḍasīmato paṭṭhāya bandhanaṃ āciṇṇaṃ, āciṇṇakaraṇeneva ca sammoho na hotīti āha ‘‘khaṇḍasīmatova paṭṭhāya bandhitabbā’’ti. Kuṭigeheti kuṭighare, bhūmighareti attho. Udukkhalanti khuddakāvāṭaṃ. Nimittaṃ na kātabbanti taṃ rājiṃ vā udukkhalaṃ vā nimittaṃ na kātabbaṃ.

Heṭṭhāna otaratīti bhittito oraṃ nimittāni ṭhapetvā kittitattā heṭṭhā ākāsappadesaṃ na otarati. Heṭṭhāpi otaratīti sace heṭṭhā antobhittiyaṃ ekavīsatiyā bhikkhūnaṃ okāso hoti, otarati. Otaramānā ca uparisīmappamāṇena na otarati, samantā bhittippamāṇena otarati. Otaraṇānotaraṇaṃ vuttanayeneva veditabbanti sace heṭṭhā ekavīsatiyā bhikkhūnaṃ okāso hoti, otarati. No ce, na otaratīti adhippāyo. Sabbo pāsādo sīmaṭṭho hotīti uparimatalena saddhiṃ ekābaddhabhittiko vā hotu mā vā, sabbopi pāsādo sīmaṭṭhova hoti.

Tālamūlakapabbateti tālamūlasadise pabbate. So ca heṭṭhā mahanto hutvā anupubbena tanuko hotīti daṭṭhabbaṃ. Paṇavasaṇṭhāno majjhe tanuko hoti mūle agge ca vitthato. Heṭṭhā vā majjhe vāti mudiṅgasaṇṭhānassa heṭṭhā paṇavasaṇṭhānassa majjhe. Ākāsapabbhāranti bhittiyā aparikkhittapabbhāraṃ. Antoleṇaṃ hotīti pabbatassa anto leṇaṃ hoti. Sīmāmāḷaketi khaṇḍasīmāmāḷake. Mahāsīmaṃ sodhetvā vā kammaṃ kātabbanti mahāsīmagatā bhikkhū hatthapāsaṃ vā ānetabbā, sīmato vā bahi kātabbāti adhippāyo. Gaṇṭhipadesu pana ‘‘mahāsīmagatehi bhikkhūhi taṃ sākhaṃ vā pārohaṃ vā anāmasitvā ṭhātabbanti adhippāyo’’ti vuttaṃ, taṃ na gahetabbaṃ. Purimanayepīti khaṇḍasīmāya uṭṭhahitvā mahāsīmāya oṇatarukkhepi. Ukkhipāpetvā kātuṃ na vaṭṭatīti khaṇḍasīmāya anto ṭhitattā rukkhassa tattha ṭhito hatthapāsaṃyeva ānetabboti ukkhipāpetvā kātuṃ na vaṭṭati.

140.Pārayatīti ajjhottharati. Pārāti sīmāpekkho itthiliṅganiddeso. Assāti bhaveyya. Idhādhippetanāvāya pamāṇaṃ dassento āha ‘‘yā sabbantimena paricchedena…pe… tayo jane vahatī’’ti. Iminā ca vuttappamāṇato khuddakā nāvā vijjamānāpi idha asantapakkhaṃ bhajatīti dīpeti. Avassaṃ labbhaneyyā dhuvanāvāva hotīti sambandho. Rukkhaṃ chinditvā katoti pāṭhaseso. Paratīre sammukhaṭṭhāneti orimatīre sabbapariyantanimittassa sammukhaṭṭhāne. Sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvāti ettha sace ekaṃ gāmakhettaṃ hoti, ubhosu tīresu sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā sammannitabbā. Nānāgāmakkhettaṃ ce, samānasaṃvāsakasīmābandhanakāle anāgantumpi vaṭṭati. Avippavāsasīmāsammutiyaṃ pana āgantabbameva. Yasmā ubhosu tīresu nimittakittanamattena dīpako saṅgahito nāma na hoti, tasmā dīpakepi nimittāni visuṃ kittetabbānevāti āha ‘‘dīpakassaorimante ca pārimante ca nimittaṃ kittetabba’’nti. Dīpakasikharanti dīpakamatthakaṃ. Pabbatasaṇṭhānāti dīpakassa ekato adhikatarattā vuttaṃ.

Sīmānujānanakathāvaṇṇanā niṭṭhitā.

Uposathāgārādikathāvaṇṇanā

142.Vatthuvasena vuttanti ‘‘mayañcamhā asammatāya bhūmiyā nisinnā pātimokkhaṃ assumhā’’ti vatthumhi pātimokkhasavanassa āgatattā vuttaṃ. Uposathappamukhaṃ nāma uposathāgārassa sammukhaṭṭhānaṃ. Pāḷiyaṃ ‘‘paṭhamaṃ nimittā kittetabbā’’ti ettakameva vatvā sīmāsammutiyaṃ viya ‘‘pabbatanimittaṃ pāsāṇanimitta’’ntiādinā visesetvā nimittānaṃ adassitattā ‘‘khuddakāni vā…pe… yāni kānici nimittānī’’ti vuttaṃ. Kittetuṃ vaṭṭatīti iminā sambandho.

Avippavāsasīmānujānanakathāvaṇṇanā

144.Assāti bhikkhunisaṅghassa. Dvepi sīmāyoti paṭhamaṃ vuttā avippavāsasīmā samānasaṃvāsakasīmā ca. Na kammavācaṃ vaggaṃ karontīti kammavācaṃ na bhindanti, kammaṃ na kopentīti adhippāyo. Etthāti ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti ettha. Gāmañca gāmūpacārañca na ottharatīti ‘‘ṭhapetvā gāmañca gāmūpacārañcā’’ti vuttattā. Sīmāsaṅkhyameva gacchatīti avippavāsasīmāsaṅkhaṃ gacchati. Ekampi kulaṃ paviṭṭhaṃ vāti abhinavakatagehesu sabbapaṭhamaṃ ekampi kulaṃ paviṭṭhaṃ atthi. Agataṃ vāti porāṇakagāme aññesu gehāni chaḍḍetvā gatesu ekampi kulaṃ agataṃ atthi.

Avippavāsasīmā na samūhantabbāti mahāsīmaṃ sandhāya vadati. Nirāsaṅkaṭṭhānesu ṭhatvāti cetiyaṅgaṇādīnaṃ khaṇḍasīmāya anokāsattā vuttaṃ. Khaṇḍasīmañhi bandhantā tādisaṃ ṭhānaṃ pahāya aññasmiṃ vivitte okāse bandhanti . Appeva nāma samūhanituṃ sakkhissantīti avippavāsasīmaṃyeva samūhanituṃ sakkhissanti, na khaṇḍasīmaṃ. Paṭibandhituṃ pana na sakkhissantevāti khaṇḍasīmāya aññātattā na sakkhissanti. Na samūhanitabbāti khaṇḍasīmaṃ ajānantehi na samūhanitabbā. Uposathassa visuṃ gahitattā avasesakammavasena samānasaṃvāsatā veditabbā.

Gāmasīmādikathāvaṇṇanā

147.Aparicchinnāyāti baddhasīmāvasena akataparicchedāya. Yena kenaci khaṇitvā akatoti antamaso tiracchānenapi khaṇitvā akato. Tassa antohatthapāsaṃ vijahitvā ṭhito kammaṃ kopetīti iminā bahiparicchedato yattha katthaci ṭhito kammaṃ na kopetīti dīpeti. Yaṃ pana vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti, idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti, tattha ‘‘aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetī’’ti idaṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ upalabbhati. Yadi cetaṃ dvinnaṃ saṅghānaṃ visuṃ uposathādikammakaraṇādhikāre vuttattā udakukkhepato bahi aññaṃ udakukkhepaṃ anatikkamitvā uposathādikaraṇatthaṃ ṭhito saṅgho sīmāsambhedasambhavato kammaṃ kopetīti iminā adhippāyena vuttaṃ siyā, evaṃ sati yujjeyya. Teneva mātikāṭṭhakathāya līnatthappakāsaniyaṃ vuttaṃ ‘‘aññaṃ tattakaṃyeva paricchedanti dutiyaṃ udakukkhepaṃ anatikkantopi kopeti. Kasmā? Attano udakukkhepasīmāya paresaṃ udakukkhepasīmāya ajjhotthaṭattā sīmāsambhedo hoti, tasmā kopetī’’ti. ‘‘Idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti ca iminā adhippāyena vuttanti gahetabbaṃ sabbāsupi aṭṭhakathāsu sīmāsambhedassa anicchitattā. Teneva hi ‘‘attano ca aññesañca udakukkhepaparicchedassa antarā añño udakukkhepo sīmantarikatthāya ṭhapetabbo’’ti vuttaṃ. Aññe panettha aññathāpi papañcenti, taṃ na gahetabbaṃ.

Sabbattha saṅgho nisīdatīti hatthapāsaṃ avijahitvā nisīdati. Udakukkhepasīmākammaṃ natthīti yasmā sabbopi nadīpadeso bhikkhūhi ajjhotthaṭo , tasmā samantato nadiyā abhāvā udakukkhepe payojanaṃ natthi. Udakukkhepappamāṇā sīmantarikā suviññeyyatarā hoti, sīmāsambhedasaṅkā na ca siyāti sāmīcidassanatthaṃ ‘‘añño udakukkhepo sīmantarikatthāya ṭhapetabbo’’ti vuttaṃ. Yattakena pana sīmāsambhedo na hoti, tattakaṃ ṭhapetuṃ vaṭṭatiyeva. Tenevāhu porāṇā ‘‘yattakena sīmāsaṅkaro na hoti, tattakampi ṭhapetuṃ vaṭṭatī’’ti. Ūnakaṃ pana na vaṭṭatīti idampi udakukkhepasīmāya parisavasena vaḍḍhanato sīmāsambhedasaṅkā siyāti taṃnivāraṇatthameva vuttaṃ.

Gacchantiyāpana nāvāya kātuṃ na vaṭṭatīti ettha udakukkhepamanatikkamitvā parivattamānāya kātuṃ vaṭṭatīti veditabbaṃ. Sīmaṃ vā sodhetvāti ettha sīmasodhanaṃ nāma gāmasīmādīsu ṭhitānaṃ hatthapāsānayanādi. ‘‘Nadiṃ vināsetvā taḷākaṃ karontī’’ti vuttamevatthaṃ vibhāveti ‘‘heṭṭhā pāḷi baddhā’’ti, heṭṭhānadiṃ āvaritvā pāḷi baddhāti attho. Chaḍḍitamodakanti taḷākarakkhaṇatthaṃ ekamantena chaḍḍitamudakaṃ. Deve avassanteti dubbuṭṭhikāle vassānepi deve avassante. Uppatitvāti uttaritvā. Gāmanigamasīmaṃ ottharitvā pavattatīti vuttappakāre vassakāle cattāro māse abbocchinnā pavattati. Vihārasīmanti baddhasīmaṃ sandhāya vadati.

Agamanapatheti yattha tadaheva gantvā paccāgantuṃ na sakkā hoti, tādise padese araññasīmāsaṅkhameva gacchatīti sattabbhantarasīmaṃ sandhāya vadati. Tesanti macchabandhānaṃ. Gamanapariyantassa oratoti gamanapariyantassa orimabhāge dīpakaṃ pabbatañca sandhāya vuttaṃ, na samuddappadesaṃ.

148.Saṃsaṭṭhaviṭapāti iminā aññamaññassa āsannataṃ dīpeti. Baddhā hotīti pacchimadisābhāge sīmaṃ sandhāya vuttaṃ. Tassā padesanti yattha ṭhatvā bhikkhūhi kammaṃ kātuṃ sakkā hoti, tādisaṃ padesaṃ. Yattha pana ṭhitehi kammaṃ kātuṃ na sakkā hoti, tādisaṃ padesaṃ antokaritvā bandhantā sīmāya sīmaṃ sambhindanti nāma. Dvinnaṃ sīmānaṃ nimittaṃ hotīti nimittassa sīmato bāhirattā sīmāsambhedo na hotīti vuttaṃ. Sīmāsaṅkaraṃ karotīti vaḍḍhitvā sīmappadesaṃ paviṭṭhe dvinnaṃ sīmānaṃ gataṭṭhānassa duviññeyyattā vuttaṃ, na pana tattha kammaṃ kātuṃ na vaṭṭatīti dassanatthaṃ. Na hi sīmā tattakena asīmā hoti, dve pana sīmā pacchā vaḍḍhitena rukkhena ajjhotthaṭattā ekābaddhā honti, tasmā ekattha ṭhatvā kammaṃ karontehi itaraṃ sodhetvā kātabbaṃ.

Gāmasīmādikathāvaṇṇanā niṭṭhitā.

Uposathabhedādikathāvaṇṇanā

149.Adhammena vaggaṃ uposathakammanti ettha yattha cattāro vasanti, tattha pātimokkhuddeso anuññāto. Yattha dve vā tayo vā vasanti, tattha pārisuddhiuposatho. Idha pana tathā akatvā catunnaṃ vasanaṭṭhāne pārisuddhiuposathassa katattā tiṇṇaṃ vasanaṭṭhāne ca pātimokkhassa uddiṭṭhattā ‘‘adhammenā’’ti vuttaṃ. Yasmā sabbeva na sannipatiṃsu, chandapārisuddhi ca saṅghamajjhaṃyeva āgacchati, na gaṇamajjhaṃ, tasmā ‘‘vagga’’nti vuttaṃ.

Pātimokkhuddesakathāvaṇṇanā

150.Evametaṃ dhārayāmīti ‘‘sutā kho panāyasmantehī’’ti ettha ‘‘evametaṃ dhārayāmī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, sutā kho panāyasmantehi cattāro pārājikā dhammā’’ti vattabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) ‘‘tatthāyasmante pucchāmi kaccittha parisuddhā, dutiyampi pucchāmi…pe… tasmā tuṇhī, evametaṃ dhārayāmīti vatvā ‘uddiṭṭhaṃ kho āyasmanto nidāna’ntiādinā nayena avasese sutena sāvite uddiṭṭho hotī’’ti vuttaṃ. Sutenāti sutapadena. Savarabhayanti vanacarakabhayaṃ. Tenāha ‘‘aṭavimanussabhaya’’nti. ‘‘Avasesaṃ sutena sāvetabba’’nti vacanato nidānuddese aniṭṭhite sutena sāvetabbaṃ nāma natthīti āha ‘‘dutiyādīsu uddesesū’’ti. Uddiṭṭhauddesāpekkhañhi avasesaggahaṇaṃ, tasmā nidāne uddiṭṭhe pārājikuddesādīsu yasmiṃ vippakate antarāyo uppajjati, tena saddhiṃ avasesaṃ sutena sāvetabbaṃ.

Tīhipividhīhīti osāraṇakathanasarabhaññehi. Ettha ca atthaṃ bhaṇitukāmatāya suttassa osāraṇā osāraṇaṃ nāma. Tasseva atthappakāsanā kathanaṃ nāma. Suttassa tadatthassa vā sarena bhaṇanaṃ sarabhaññaṃ nāma. Sajjhāyaṃ adhiṭṭhahitvāti ‘‘sajjhāyaṃ karomī’’ti cittaṃ uppādetvā. Osāretvā pana kathentenāti paṭhamaṃ ussāretvā pacchā atthaṃ kathentena. Manussānaṃ pana ‘‘bhaṇāhī’’ti vattuṃ vaṭṭatīti ettha uccatare nisinnenapi manussānaṃ bhaṇāhīti visesetvāyeva vattuṃ vaṭṭati, avisesetvā pana na vaṭṭati. Sajjhāyaṃ karontenāti yattha katthaci nisīditvā sajjhāyaṃ karontena. Theroti yo koci attanā vuḍḍhataro. Ekaṃ āpucchitvāti ekaṃ vuḍḍhataraṃ āpucchitvā. Aparo āgacchatīti aparo tatopi vuḍḍhataro āgacchati.

Pātimokkhuddesakathāvaṇṇanā niṭṭhitā.

Pātimokkhuddesakaajjhesanādikathāvaṇṇanā

155.Codanāvatthu nāma ekaṃ nagaraṃ. Saṅghauposathādibhedena navavidhanti saṅghe uposatho gaṇe uposatho puggale uposathoti evaṃ kārakavasena tayo, suttuddeso pārisuddhiuposatho adhiṭṭhānuposathoti evaṃ kattabbākāravasena tayo, cātuddasiko pannarasiko sāmaggīuposathoti evaṃ divasavasena tayoti navavidhaṃ. Catubbidhaṃ uposathakammanti adhammena vaggaṃ uposathakammaṃ, adhammena samaggaṃ uposathakammaṃ, dhammena vaggaṃ uposathakammaṃ, dhammena samaggaṃ uposathakammanti evaṃ catubbidhampi uposathakammaṃ. Duvidhaṃ pātimokkhanti bhikkhupātimokkhaṃ bhikkhunīpātimokkhanti duvidhaṃ pātimokkhaṃ. Navavidhaṃ pātimokkhuddesanti bhikkhūnaṃ pañca uddesā, bhikkhunīnaṃ ṭhapetvā aniyatuddesaṃ avasesā cattāroti navavidhaṃ pātimokkhuddesaṃ.

Pakkhagaṇanādiuggahaṇānujānanakathāvaṇṇanā

158-161.Samannāharathāti sallakkhetha. Pariyesitabbānīti bhikkhācārena pariyesitabbāni.

Disaṃgamikādivatthukathāvaṇṇanā

163.Utuvasseyevāti hemantagimhesuyeva.

Pārisuddhidānakathāvaṇṇanā

164.Yena kenaci aṅgapaccaṅgena viññāpetīti manasā cintetvā hatthappayogādinā yena kenaci viññāpeti. Saṅgho nappahotīti dvinnaṃ dvinnaṃ antarā hatthapāsaṃ avijahitvā paṭipāṭiyā ṭhātuṃ nappahoti. Itarā pana biḷālasaṅkhalikapārisuddhi nāmāti ettha keci vadanti ‘‘biḷālasaṅkhalikā baddhāva hoti antogehe eva sampayojanattā, yathā sā na katthaci gacchati, tathā sāpi na gacchatīti adhippāyo. Itarathā visesanaṃ niratthakaṃ hotī’’ti. Apare pana ‘‘yathā bahūhi manussehi ekassa biḷālassa attano attano saṅkhalikā gīvāya ābaddhā biḷāle gacchante gacchanti ābaddhattā, na aññasmiṃ biḷāle gacchante gacchanti anābaddhattā, evamevassa bhikkhussa bahūhi saṅkhalikasadisā chandapārisuddhi dinnā, sā tasmiṃ bhikkhusmiṃ gacchante gacchati tasmiṃ saṅkhalikā viya ābaddhattā, na aññasmiṃ anābaddhattā’’ti vadanti. Sabbampetaṃ na sārato paccetabbaṃ. Ayaṃ panettha sāro – yathā saṅkhalikāya paṭhamavalayaṃ dutiyaṃyeva valayaṃ pāpuṇāti, na tatiyaṃ, evamayampi pārisuddhidāyakena yassa dinnā, tato aññattha na gacchatīti saṅkhalikasadisattā ‘‘biḷālasaṅkhalikā’’ti vuttā. Biḷālasaṅkhalikagahaṇañcettha yāsaṃ kāsañci saṅkhalikānaṃ upalakkhaṇamattanti daṭṭhabbaṃ.

Chandadānakathāvaṇṇanā

165. ‘‘Santi saṅghassa karaṇīyānī’’ti vattabbe vacanavipallāsena ‘‘karaṇīya’’nti vuttaṃ. Tassa sammutidānakiccaṃ natthi. ‘‘Hatthapāsaṃ ānetabboyevā’’ti gaṇṭhipadesu vuttaṃ.

Saṅghuposathādikathāvaṇṇanā

168. Saṅghasannipātato paṭhamaṃ kātabbaṃ pubbakaraṇanti vuttaṃ, pubbakaraṇato pacchā kātabbampi uposathakammato paṭhamaṃ kātabbattā pubbakiccanti vuttaṃ. Ubhayampi cetaṃ uposathakammato paṭhamaṃ kattabbattā katthaci pubbakiccamicceva voharīyati ‘‘kiṃ saṅghassa pubbakicca’’ntiādīsu viya.

Uposathoti tīsu uposathadivasesu aññataradivaso. Tasmiñhi sati idaṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, nāsati. Yathāha ‘‘na ca, bhikkhave, anuposathe uposatho kātabbo’’ti (mahāva. 183). Yāvatikā ca bhikkhū kammappattāti yattakā bhikkhū tassa uposathakammassa pattā yuttā anurūpā sabbantimena paricchedena cattāro bhikkhū pakatattā, te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā. Sabhāgāpattiyo ca na vijjantīti ettha yaṃ sabbo saṅgho vikālabhojanādinā sabhāgavatthunā lahukāpattiṃ āpajjati, evarūpā ‘‘vatthusabhāgā’’ti vuccanti. Etāsu hi avijjamānāsu visabhāgāsu vijjamānāsupi pattakallaṃ hotiyeva.

Vajjanīyā ca puggalā tasmiṃ na hontīti ‘‘na, bhikkhave, sagahaṭṭhāya parisāyā’’ti (mahāva. 154) vacanato gahaṭṭho, ‘‘na, bhikkhave, bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabba’’ntiādinā (mahāva. 183) nayena vuttā bhikkhunī sikkhamānā sāmaṇero sāmaṇerī sikkhāpaccakkhātako antimavatthuajjhāpannako āpattiyā adassane ukkhittako āpattiyā appaṭikamme ukkhittako pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṇḍako theyyasaṃvāsako titthiyapakkantako tiracchānagato mātughātako pitughātako arahantaghātako bhikkhunīdūsako saṅghabhedako lohituppādako ubhatobyañjanakoti ime vīsati cāti ekavīsati puggalā vajjanīyā nāma, te hatthapāsato bahikaraṇavasena vajjetabbā. Etesu hi tividhe ukkhittake sati uposathaṃ karonto saṅgho pācittiyaṃ āpajjati, sesesu dukkaṭaṃ. Ettha ca tiracchānagatoti yassa upasampadā paṭikkhittā, sova adhippeto, titthiyā gahaṭṭheneva saṅgahitā. Etepi hi vajjanīyā. Evaṃ pattakallaṃ imehi catūhi aṅgehi saṅgahitanti veditabbaṃ.

Ajja me uposatho pannarasotipīti pi-saddena pāḷiyaṃ āgatanayeneva ‘‘ajja me uposatho’’tipi vattuṃ vaṭṭatīti dīpeti. Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) pana ‘‘ajja me uposatho cātuddasoti vā pannarasoti vā vatvā adhiṭṭhāmīti vattabba’’nti vuttaṃ.

Saṅghuposathādikathāvaṇṇanā niṭṭhitā.

Āpattipaṭikammavidhikathāvaṇṇanā

169. Nanu ca ‘‘na, bhikkhave, sāpattikena uposatho kātabbo, yo kareyya, āpatti dukkaṭassā’’ti evaṃ sāpattikassa uposathakaraṇe visuṃ paññattā āpatti na dissati, tasmā bhagavatā paññattaṃ ‘‘na sāpattikena uposatho kātabbo’’ti idaṃ kasmā vuttanti āha ‘‘yassa siyā āpatti…pe… paññattaṃ hotīti veditabba’’nti. Kiñcāpi visuṃ paññattā āpatti na dissati, atha kho ‘‘yassa siyā āpatti, so āvikareyyā’’tiādiṃ vadantena atthato paññattāyevāti adhippāyo.

Pārisuddhidānapaññāpanena cāti imināva ‘‘sāpattikena pārisuddhipi na dātabbā’’ti dīpitaṃ hoti. Na hi sāpattiko samāno ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī’’ti vattumarahati. Tasmā pārisuddhiṃ dentena paṭhamaṃ santī āpatti desetabbā ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’’ti vatvā uposatho kātabbo. ‘‘Pātimokkhaṃ sotabba’’nti vacanato yāva nibbematiko na hoti, tāva sabhāgāpattiṃ paṭiggahetuṃ na labhati, aññesañca kammānaṃ parisuddho nāma hoti. ‘‘Puna nibbematiko hutvā desetabbaṃ na cā’’ti neva pāḷiyaṃ na aṭṭhakathāyaṃ atthi, desite pana doso natthi. ‘‘Ito vuṭṭhahitvā paṭikarissāmīti etthāpi eseva nayo’’ti gaṇṭhipadesu vuttaṃ. Yathā sabbo saṅgho sabhāgāpattiṃ āpajjitvā ‘‘suṇātu me bhante, saṅgho…pe… paṭikarissatī’’ti ñattiṃ ṭhapetvā uposathaṃ kātuṃ labhati, evaṃ tīhi ‘‘suṇantu me āyasmantā, ime bhikkhū sabhāgaṃ āpattiṃ āpannā. Yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissanti, tadā tassa santike taṃ āpattiṃ paṭikarissantī’’ti gaṇañattiṃ ṭhapetvā, dvīhi aññamaññaṃ ārocetvā uposathaṃ kātuṃ vaṭṭati. Ekenapi ‘‘parisuddhaṃ labhitvā paṭikarissāmī’’ti ābhogaṃ katvā kātuṃ vaṭṭatīti ca vadanti.

Āpattipaṭikammavidhikathāvaṇṇanā niṭṭhitā.

Liṅgādidassanakathāvaṇṇanā

179.Ācārasaṇṭhānanti ācārasaṇṭhiti. Ākarīyati pakāsīyati etenāti ākāro. Līnaṃ gamayati bodhetīti liṅgaṃ. Nimiyanti paricchijja ñāyanti etenāti nimittaṃ. Uddisīyanti apadisīyanti etenāti uddeso. ‘‘Amhākaṃ ida’’nti aññātaṃ aviditanti aññātakaṃ. Tañca atthato parasantakaṃyevāti āha ‘‘aññesaṃ santaka’’nti.

180.Nānāsaṃvāsakabhāvanti laddhinānāsaṃvāsakabhāvaṃ. Tassa abhibhavo nāma tesaṃ laddhivissajjāpananti āha ‘‘taṃ diṭṭhiṃ na nissajjāpentīti attho’’ti.

Nagantabbagantabbavārakathāvaṇṇanā

181.Uposathādhiṭṭhānatthaṃ sīmāpi nadīpi na gantabbāti garukaṃ pātimokkhuddesaṃ vissajjetvā lahukassa akattabbattā vuttaṃ. Āraññakenāpi bhikkhunāti ekacārikena āraññakabhikkhunā, yattha vā saṅghapahonakā bhikkhū na santi, tādise araññe vasantena. Tattha uposathaṃ katvāva gantabbanti tassa vasanaṭṭhāne saṅghuposathassa appavattanato vuttaṃ. Uposathantarāyoti attano uposathantarāyo.

Vajjanīyapuggalasandassanakathāvaṇṇanā

183.Hatthapāsupagamanamevapamāṇanti bhikkhunīādayo ṭhitā vā hontu nisinnā vā, tesaṃ hatthapāsupagamanameva āpattiyā pamāṇanti adhippāyo, tasmā ekasīmāyampi hatthapāsaṃ jahāpetvā uposathaṃ kātuṃ vaṭṭati. Sesamettha uttānameva.

Uposathakkhandhakavaṇṇanā niṭṭhitā.

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.