(20) 5. Brāhmaṇavaggo

(20) 5. Brāhmaṇavaggo

1. Soṇasuttavaṇṇanā

191. Pañcamassa paṭhame sampiyenevāti aññamaññapemeneva kāyena ca cittena ca missībhūtā saṅghaṭṭitā saṃsaṭṭhā hutvā saṃvāsaṃ vattenti, na appiyena niggahena vāti vuttaṃ hoti. Tenāha ‘‘piya’’ntiādi. Udaraṃ avadihati upacinoti pūretīti udarāvadehakaṃ. Bhāvanapuṃsakañcetaṃ, udarāvadehakaṃ katvā udaraṃ pūretvāti attho. Tenāha ‘‘udaraṃ avadihitvā’’tiādi.

Soṇasuttavaṇṇanā niṭṭhitā.

2. Doṇabrāhmaṇasuttavaṇṇanā

192. Dutiye pavattāroti (dī. ni. ṭī. 1.285) pāvacanabhāvena vattāro. Yasmā te tesaṃ mantānaṃ pavattanakā, tasmā āha ‘‘pavattayitāro’’ti. Sudde bahi katvā rahobhāsitabbaṭṭhena mantā eva taṃtaṃatthappaṭipattihetutāya mantapadaṃ. Anupanītāsādhāraṇatāya rahassabhāvena vattabbakiriyāya adhigamūpāyaṃ. Sajjhāyitanti gāyanavasena sajjhāyitaṃ. Taṃ pana udattānudattādīnaṃ sarānaṃ sampadāvaseneva icchitanti āha ‘‘sarasampattivasenā’’ti. Aññesaṃ vuttanti pāvacanabhāvena aññesaṃ vuttaṃ. Samupabyūḷhanti saṅgahetvā uparūpari saññūḷhaṃ. Rāsikatanti iruvedayajuvedasāmavedādivasena, tatthāpi paccekaṃ mantabrahmādivasena, ajjhāyānuvākādivasena ca rāsikataṃ. Tesanti mantānaṃ kattūnaṃ. Dibbena cakkhunā oloketvāti dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattānaṃ kammassakatādiṃ, paccakkhato dassanaṭṭhena dibbacakkhusadisena pubbenivāsañāṇena atītakappe brāhmaṇānaṃ mantajjhenavidhiñca oloketvā. Pāvacanena saha saṃsandetvāti kassapasammāsambuddhassa yaṃ vacanaṃ vaṭṭasannissitaṃ, tena saha aviruddhaṃ katvā. Na hi tesaṃ vivaṭṭasannissito attho paccakkho hoti. Aparāpareti aṭṭhakādīhi aparāpare pacchimā okkākarājakālādīsu uppannā. Pakkhipitvāti aṭṭhakādīhi ganthitamantapadesu kilesasannissitapadānaṃ tattha tattha pade pakkhipanaṃ katvā. Viruddhe akaṃsūti brāhmaṇadhammikasuttādīsu (su. ni. brāhmaṇadhammikasuttaṃ 286 ādayo) āgatanayena saṃkilesatthadīpanato paccanīkabhūte akaṃsu.

Usūnaṃ asanakammaṃ issatthaṃ, dhanusippena jīvikā. Idha pana issatthaṃ viyāti issatthaṃ, sabbaāvudhajīvikāti āha ‘‘yodhājīvakammenā’’ti, āvudhaṃ gahetvā upaṭṭhānakammenāti attho. Rājaporisaṃ nāma vinā āvudhena poroheccāmaccakammādirājakammaṃ katvā rājupaṭṭhānaṃ. Sippaññatarenāti gahitāvasesena hatthiassasippādinā. Kumārabhāvato pabhuti caraṇena komārabrahmacariyaṃ.

Udakaṃ pātetvā dentīti dvāre ṭhitasseva brāhmaṇassa hatthe udakaṃ āsiñcantā ‘‘idaṃ te, brāhmaṇa, bhariyaṃ posāpanatthāya demā’’ti vatvā denti. Kasmā pana te evaṃ brahmacariyaṃ caritvāpi dāraṃ pariyesanti, na yāvajīvaṃ brahmacārino hontīti? Micchādiṭṭhivasena. Tesañhī evaṃ diṭṭhi hoti ‘‘yo puttaṃ na uppādeti, so kulavaṃsacchedakaro hoti, tato niraye paccatī’’ti. Cattāro kira abhāyitabbaṃ bhāyanti gaṇḍuppādako, kikī, kontinī, brāhmaṇoti. Gaṇḍuppādā kira mahāpathaviyā khayanabhayena mattabhojanā honti, na bahuṃ mattikaṃ khādanti. Kikī sakuṇikā ākāsapatanabhayena aṇḍassa upari uttānā seti. Kontinī sakuṇī pathavīkampanabhayena pādehi bhūmiṃ na suṭṭhu akkamati. Brāhmaṇā kulavaṃsūpacchedabhayena dāraṃ pariyesanti. Āhu cettha –

‘‘Gaṇḍuppādo kikī ceva, kontī brāhmaṇadhammiko;

Ete abhayaṃ bhāyanti, sammūḷhā caturo janā’’ti. (su. ni. aṭṭha. 2.293);

Sesamettha uttānameva.

Doṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

3. Saṅgāravasuttavaṇṇanā

193. Tatiye (saṃ. ni. ṭī. 2.5.236) paṭhamaññevāti puretaraṃyeva, asajjhāyakatānaṃ mantānaṃ appaṭibhānaṃ pageva paṭhamaṃyeva siddhaṃ, tattha vattabbameva natthīti adhippāyo. Pariyuṭṭhānaṃ nāma abhibhavo gahaṇanti āha ‘‘kāmarāgapariyuṭṭhitenāti kāmarāgaggahitenā’’ti. Vikkhambheti apanetīti vikkhambhanaṃ, paṭipakkhato nissarati etenāti nissaraṇaṃ. Vikkhambhanañca taṃ nissaraṇañcāti vikkhambhananissaraṇaṃ. Tenāha ‘‘tatthā’’tiādi. Sesapadadvayepi eseva nayo. Attanā araṇīyo pattabbo attho attattho. Tathā parattho veditabbo.

‘‘Aniccato anupassanto niccasaññaṃ pajahatī’’tiādīsu (paṭi. ma. 1.52) byāpādādīnaṃ anāgatattā byāpādavāre tadaṅganissaraṇaṃ na gahitaṃ. Kiñcāpi na gahitaṃ, paṭisaṅkhānavasena tassa vinodetabbatāya tadaṅganissaraṇampi labbhatevāti sakkā viññātuṃ. Ālokasaññā upacārappattā vā appanāppattā vā. Yo koci kasiṇajjhānādibhedo samatho. Dhammavavatthānaṃ upacārappanāppattavasena gahetabbaṃ.

Kudhitoti tatto. Ussūrakajātoti tasseva kudhitabhāvassa ussūrakaṃ accuṇhataṃ patto. Tenāha ‘‘usumakajāto’’ti. Tilabījakādibhedenāti tilabījakaṇṇikakesarādibhedena sevālena. Paṇakenāti udakapicchillena. Appasanno ākulatāya. Asannisinno kalaluppattiyā. Anālokaṭṭhāneti ālokarahite ṭhāne.

Saṅgāravasuttavaṇṇanā niṭṭhitā.

4. Kāraṇapālīsuttavaṇṇanā

194. Catutthe paṇḍito maññeti ettha maññeti idaṃ ‘‘maññatī’’ti iminā samānatthaṃ nipātapadaṃ. Tassa iti-saddaṃ ānetvā atthaṃ dassento ‘‘paṇḍitoti maññatī’’ti āha. Anumatipucchāvasena cetaṃ vuttaṃ. Tenevāha ‘‘udāhu no’’ti. ‘‘Taṃ kiṃ maññati bhavaṃ piṅgiyānī samaṇassa gotamassa paññāveyyattiya’’nti vuttamevatthaṃ puna gaṇhanto ‘‘paṇḍito maññe’’ti āha, tasmā vuttaṃ ‘‘bhavaṃ piṅgiyānī samaṇaṃ gotamaṃ paṇḍitoti maññati udāhu no’’ti, yathā te khameyya, tathā naṃ kathehīti adhippāyo. Ahaṃ ko nāma, mama avisayo esoti dasseti. Ko cāti hetunissakke paccattavacananti āha ‘‘kuto cā’’ti. Tathā cāha ‘‘kena kāraṇena jānissāmī’’ti, yena kāraṇena samaṇassa gotamassa paññāveyyattiyaṃ jāneyyaṃ , taṃ kāraṇaṃ mayi natthīti adhippāyo. Buddhoyeva bhaveyya abuddhassa sabbathā buddhañāṇānubhāvaṃ jānituṃ asakkuṇeyyattāti. Vuttañhetaṃ – ‘‘appamattakaṃ panetaṃ, bhikkhave, oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya (dī. ni. 1.7). Atthi, bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā…pe… yehi tathāgatassa yathābhūtaṃ vaṇṇaṃ sammā vadamāno vadeyyā’’ti (dī. ni. 1.28) ca. Etthāti ‘‘sopi nūnassa tādiso’’ti etasmiṃ pade.

Pasatthappasatthoti pasatthehi pāsaṃsehi attano guṇeheva so pasattho, na tassa kittinā, pasaṃsāsabhāveneva pāsaṃsoti attho. Tenāha ‘‘sabbaguṇāna’’ntiādi. Maṇiratananti cakkavattino maṇiratanaṃ.

Sadevake pāsaṃsānampi pāsaṃsoti dassetuṃ ‘‘pasatthehi vā’’ti dutiyavikappo gahito. Araṇīyato attho, so eva vasatīti vasoti atthavaso. Tassa tassa payogassa ānisaṃsabhūtaṃ phalanti āha ‘‘atthavasanti atthānisaṃsa’’nti. Attho vā phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, kāraṇaṃ.

Khuddakamadhūti khuddakamakkhikāhi katadaṇḍakamadhu. Aneḷakanti niddosaṃ apagatamakkhikaṇḍakaṃ.

Udāharīyati ubbegapītivasenāti udānaṃ, tathā vā udāharaṇaṃ udānaṃ. Tenāha ‘‘udāhāraṃ udāharī’’ti. Yathā pana taṃ vacanaṃ udānanti vuccati, taṃ dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Sesaṃ suviññeyyameva.

Kāraṇapālīsuttavaṇṇanā niṭṭhitā.

5. Piṅgiyānīsuttavaṇṇanā

195. Pañcame sabbasaṅgāhikanti sarīragatassa ceva vatthālaṅkāragatassa cāti sabbassa nīlabhāvassa saṅgāhakavacanaṃ. Tassevāti nīlādisabbasaṅgāhikavasena vuttaatthasseva. Vibhāgadassananti pabhedadassanaṃ. Yathā te licchavirājāno apītādivaṇṇā eva keci keci vilepanavasena pītādivaṇṇā khāyiṃsu, evaṃ anīlādivaṇṇā eva keci vilepanavasena nīlādivaṇṇā khāyiṃsu. Te kira suvaṇṇavicittehi maṇiobhāsehi ekanīlā viya khāyanti.

Kokanadanti vā padumavisesanaṃ yathā ‘‘kokāsaka’’nti. Taṃ kira bahupattaṃ vaṇṇasampannaṃ ativiya sugandhañca hoti. Ayañhettha attho – yathā kokanadasaṅkhātaṃ padumaṃ pāto sūriyuggamanavelāya phullaṃ vikasitaṃ avītagandhaṃ siyā virocamānaṃ, evaṃ sarīragandhena guṇagandhena ca sugandhaṃ, saradakāle antalikkhe ādiccamiva attano tejasā tapantaṃ, aṅgehi niccharantajutitāya aṅgīrasaṃ sambuddhaṃ passāti.

Piṅgiyānīsuttavaṇṇanā niṭṭhitā.

6. Mahāsupinasuttavaṇṇanā

196. Chaṭṭhe dhātukkhobhakaraṇapaccayo nāma visabhāgabhesajjasenāsanāhārādipaccayo. Atthakāmatāya vā anatthakāmatāya vāti pasannā atthakāmatāya, kuddhā anatthakāmatāya. Atthāya vā anatthāya vāti sabhāvato bhavitabbāya atthāya vā anatthāya vā. Upasaṃharantīti attano devānubhāvena upanenti. Bodhisattamātā viya puttapaṭilābhanimittanti tadā kira pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhādivibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā bodhisattamātā sattame divase pātova uṭṭhāya gandhodakena nahāyitvā sabbālaṅkārabhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa – cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā nahāpetvā dibbavatthaṃ nivāsetvā dibbagandhehi vilimpetvā dibbapupphāni piḷandhetvā tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ āruhitvā kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi. Imaṃ supinaṃ sandhāya etaṃ vuttaṃ ‘‘bodhisattamātā viya puttapaṭilābhanimitta’’nti.

Kosalarājāviya soḷasa supineti –

‘‘Usabhā rukkhā gāviyo gavā ca,

Asso kaṃso siṅgālī ca kumbho;

Pokkharaṇī ca apākacandanaṃ,

Lābūni sīdanti silāplavanti.

‘‘Maṇḍūkiyo kaṇhasappe gilanti,

Kākaṃ suvaṇṇā parivārayanti;

Tasā vakā eḷakānaṃ bhayā hī’’ti. (jā. 1.1.77) –

Ime soḷasa supine passanto kosalarājā viya.

1. Ekadivasaṃ kira kosalamahārājā rattiṃ niddūpagato pacchimayāme soḷasa mahāsupine passi (jā. aṭṭha. 1.1.76 mahāsupinajātakavaṇṇanā). Tattha cattāro añjanavaṇṇā kāḷausabhā ‘‘yujjhissāmā’’ti catūhi disāhi rājaṅgaṇaṃ āgantvā ‘‘usabhayuddhaṃ passissāmā’’ti mahājane sannipatite yujjhanākāraṃ dassetvā naditvā gajjitvā ayujjhitvāva paṭikkantā. Imaṃ paṭhamaṃ supinaṃ addasa.

2. Khuddakā rukkhā ceva gacchā ca pathaviṃ bhinditvā vidatthimattampi ratanamattampi anuggantvāva pupphanti ceva phalanti ca. Imaṃ dutiyaṃ addasa.

3. Gāviyo tadahujātānaṃ vacchānaṃ khīraṃ pivantiyo addasa. Ayaṃ tatiyo supino.

4. Dhuravāhe ārohapariṇāhasampanne mahāgoṇe yugaparamparāya ayojetvā taruṇe godamme dhure yojente addasa. Te dhuraṃ vahituṃ asakkontā chaḍḍetvā aṭṭhaṃsu, sakaṭāni nappavattiṃsu. Ayaṃ catuttho supino.

5. Ekaṃ ubhatomukhaṃ assaṃ addasa. Tassa ubhosu passesu yavasaṃ denti, so dvīhipi mukhehi khādati. Ayaṃ pañcamo supino.

6. Mahājano satasahassagghanikaṃ suvaṇṇapātiṃ sammajjitvā ‘‘idha passāvaṃ karohī’’ti ekassa jarasiṅgālassa upanāmesi. Taṃ tattha passāvaṃ karontaṃ addasa. Ayaṃ chaṭṭho supino.

7. Eko puriso rajjuṃ vaṭṭetvā pādamūle nikkhipati. Tena nisinnapīṭhassa heṭṭhā sayitā chātasiṅgālī tassa ajānantasseva taṃ khādati. Imaṃ sattamaṃ supinaṃ addasa.

8. Rājadvāre bahūhi tucchakumbhehi parivāretvā ṭhapitaṃ ekaṃ mahantaṃ pūritakumbhaṃ addasa. Cattāropi pana vaṇṇā catūhi disāhi catūhi anudisāhi ca ghaṭehi udakaṃ ānetvā pūritakumbhameva pūrenti, pūritaṃ pūritaṃ udakaṃ uttaritvā palāyati. Tepi punappunaṃ tattheva udakaṃ āsiñcanti, tucchakumbhe olokentāpi natthi. Ayaṃ aṭṭhamo supino.

9. Ekaṃ pañcapadumasañchannaṃ gambhīraṃ sabbatotitthaṃ pokkharaṇiṃ addasa. Samantato dvipadacatuppadā otaritvā tattha pānīyaṃ pivanti. Tassa majjhe gambhīraṭṭhāne udakaṃ āvilaṃ, tīrappadese dvipadacatuppadānaṃ akkamanaṭṭhāne acchaṃ vippasannamanāvilaṃ. Ayaṃ navamo supino.

10. Ekissāyeva kumbhiyā paccamānaṃ odanaṃ apākaṃ addasa. ‘‘Apāka’’nti vicāretvā vibhajitvā ṭhapitaṃ viya tīhākārehi paccamānaṃ ekasmiṃ passe atikilinno hoti, ekasmiṃ uttaṇḍulo, ekasmiṃ supakkoti. Ayaṃ dasamo supino.

11. Satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇante addasa. Ayaṃ ekādasamo supino.

12. Tucchalābūni udake sīdantāni addasa. Ayaṃ dvādasamo supino.

13. Mahantamahantā kūṭāgārappamāṇā ghanasilā nāvā viya udake plavamānā addasa. Ayaṃ terasamo supino.

14. Khuddakamadhukapupphappamāṇā maṇḍūkiyo mahante kaṇhasappe vegena anubandhitvā uppalanāḷe viya chinditvā maṃsaṃ khāditvā gilantiyo addasa. Ayaṃ cuddasamo supino.

15. Dasahi asaddhammehi samannāgataṃ gāmagocaraṃ kākaṃ kañcanavaṇṇavaṇṇatāya ‘‘suvaṇṇā’’ti laddhanāme suvaṇṇarājahaṃse parivārente addasa. Ayaṃ pannarasamo supino.

16. Pubbe dīpino eḷake khādanti. Te pana eḷake dīpino anubandhitvā muramurāti khādante addasa. Athaññe tasā vakā eḷake dūratova disvā tasitā tāsappattā hutvā eḷakānaṃ bhayā palāyitvā gumbagahanāni pavisitvā nilīyiṃsu. Ayaṃ soḷasamo supino.

1. Tattha adhammikānaṃ rājūnaṃ, adhammikānañca manussānaṃ kāle loke viparivattamāne kusale osanne akusale ussanne lokassa parihānakāle devo na sammā vasissati, meghapādā pacchijjissanti, sassāni milāyissanti, dubbhikkhaṃ bhavissati, vassitukāmā viya catūhi disāhi meghā uṭṭhahitvā itthikāhi ātape patthaṭānaṃ vīhiādīnaṃ temanabhayena antopavesitakāle purisesu kudālapiṭake ādāya āḷibandhanatthāya nikkhantesu vassanākāraṃ dassetvā gajjitvā vijjulatā nicchāretvā usabhā viya ayujjhitvā avassitvāva palāyissanti. Ayaṃ paṭhamassa vipāko.

2. Lokassa parihīnakāle manussānaṃ parittāyukakāle sattā tibbarāgā bhavissanti, asampattavayāva kumāriyo purisantaraṃ gantvā utuniyo ceva gabbhiniyo ca hutvā puttadhītāhi vaḍḍhissanti. Khuddakarukkhānaṃ pupphaṃ viya hi tāsaṃ utunibhāvo, phalaṃ viya ca puttadhītaro bhavissanti. Ayaṃ dutiyassa vipāko.

3. Manussānaṃ jeṭṭhāpacāyikakammassa naṭṭhakāle sattā mātāpitūsu vā sassusasuresu vā lajjaṃ anupaṭṭhapetvā sayameva kuṭumbaṃ saṃvidahantāva ghāsacchādanamattampi mahallakānaṃ dātukāmā dassanti, adātukāmā na dassanti. Mahallakā anāthā hutvā asayaṃvasī dārake ārādhetvā jīvissanti tadahujātānaṃ vacchakānaṃ khīraṃ pivantiyo mahāgāviyo viya. Ayaṃ tatiyassa vipāko.

4. Adhammikarājūnaṃ kāle adhammikarājāno paṇḍitānaṃ paveṇikusalānaṃ kammanittharaṇasamatthānaṃ mahāmattānaṃ yasaṃ na dassanti, dhammasabhāyaṃ vinicchayaṭṭhānepi paṇḍite vohārakusale mahallake amacce na ṭhapessanti, tabbiparītānaṃ pana taruṇataruṇānaṃ yasaṃ dassanti, tathārūpe eva ca vinicchayaṭṭhāne ṭhapessanti. Te rājakammāni ceva yuttāyuttañca ajānantā neva taṃ yasaṃ ukkhipituṃ sakkhissanti, na rājakammāni nittharituṃ. Te asakkontā kammadhuraṃ chaḍḍessanti, mahallakāpi paṇḍitāmaccā yasaṃ alabhantā kiccāni nittharituṃ samatthāpi ‘‘kiṃ amhākaṃ etehi, mayaṃ bāhirakā jātā, abbhantarikā taruṇadārakā jānissantī’’ti uppannāni kammāni na karissanti. Evaṃ sabbathāpi tesaṃ rājūnaṃ hāniyeva bhavissati, dhuraṃ vahituṃ asamatthānaṃ vacchadammānaṃ dhure yojitakālo viya dūravāhānañca mahāgoṇānaṃ yugaparamparāya ayojitakālo viya bhavissati. Ayaṃ catutthassa vipāko.

5. Adhammikarājakāleyeva adhammikabālarājāno adhammike lolamanusse vinicchaye ṭhapessanti, te pāpapuññesu anādarā bālā sabhāyaṃ nisīditvā vinicchayaṃ dentā ubhinnampi atthapaccatthikānaṃ hatthato lañjaṃ gahetvā khādissanti asso viya dvīhi mukhehi yavasaṃ. Ayaṃ pañcamassa vipāko.

6. Adhammikāyeva vijātirājāno jātisampannānaṃ kulaputtānaṃ āsaṅkāya yasaṃ na dassanti, akulīnānaṃyeva dassanti. Evaṃ mahākulāni duggatāni bhavissanti, lāmakakulāni issarāni. Te ca kulīnapurisā jīvituṃ asakkontā ‘‘ime nissāya jīvissāmā’’ti akulīnānaṃ dhītaro dassanti, iti tāsaṃ kuladhītānaṃ akulīnehi saddhiṃ saṃvāso jarasiṅgālassa suvaṇṇapātiyaṃ passāvakaraṇasadiso bhavissati. Ayaṃ chaṭṭhassa vipāko.

7. Gacchante gacchante kāle itthiyo purisalolā surālolā alaṅkāralolā visikhālolā āmisalolā bhavissanti dussīlā durācārā. Tā sāmikehi kasigorakkhādīni kammāni katvā kicchena kasirena sambhataṃ dhanaṃ jārehi saddhiṃ suraṃ pivantiyo mālāgandhavilepanaṃ dhārayamānā antogehe accāyikampi kiccaṃ anoloketvā gehaparikkhepassa uparibhāgenapi chiddaṭṭhānehipi jāre upadhārayamānā sve vapitabbayuttakaṃ bījampi koṭṭetvā yāgubhattakhajjakāni pacitvā khādamānā vilumpissanti heṭṭhāpīṭhake nipannachātasiṅgālī viya vaṭṭetvā vaṭṭetvā pādamūle nikkhittarajjuṃ. Ayaṃ sattamassa vipāko.

8. Gacchante gacchante kāle loko parihāyissati, raṭṭhaṃ nirojaṃ bhavissati, rājāno duggatā kapaṇā bhavissanti. Yo issaro bhavissati, tassa bhaṇḍāgāre satasahassamattā bhavissanti. Te evaṃduggatā sabbe jānapade attanova kammaṃ kāressanti, upaddutā manussā sake kammante chaḍḍetvā rājūnaṃyeva atthāya pubbaṇṇāparaṇṇāni vapantā rakkhantā lāyantā maddantā pavesentā ucchukkhettāni karontā yantāni vāhentā phāṇitādīni pacantā pupphārāme phalārāme ca karontā tattha tattha nipphannāni pubbaṇṇādīni āharitvā rañño koṭṭhāgārameva pūressanti. Attano gehesu tucchakoṭṭhe olokentāpi na bhavissanti, tucchakumbhe anoloketvā pūritakumbhapūraṇasadisameva bhavissati. Ayaṃ aṭṭhamassa vipāko.

9. Gacchante gacchante kāle rājāno adhammikā bhavissanti, chandādivasena agatiṃ gacchantā rajjaṃ kāressanti, dhammena vinicchayaṃ nāma na dassanti lañjavittakā bhavissanti dhanalolā, raṭṭhavāsikesu tesaṃ khantimettānuddayā nāma na bhavissanti, kakkhaḷā pharusā ucchuyante ucchubhaṇḍikā viya manusse pīḷentā nānappakāraṃ baliṃ uppādetvā dhanaṃ gaṇhissanti. Manussā balipīḷitā kiñci dātuṃ asakkontā gāmanigamādayo chaḍḍetvā paccantaṃ gantvā vāsaṃ kappessanti. Majjhimajanapado suñño bhavissati, paccanto ghanavāso seyyathāpi pokkharaṇiyā majjhe udakaṃ āvilaṃ pariyante vippasannaṃ. Ayaṃ navamassa vipāko.

10. Gacchante gacchante kāle rājāno adhammikā bhavissanti, tesu adhammikesu rājayuttāpi brāhmaṇagahapatikāpi negamajānapadāpīti samaṇabrāhmaṇe upādāya sabbe manussā adhammikā bhavissanti. Tato tesaṃ ārakkhadevatā, balipaṭiggāhikadevatā, rukkhadevatā, ākāsaṭṭhadevatāti evaṃ devatāpi adhammikā bhavissanti. Adhammikarājūnaṃ rajje vātā visamā kharā vāyissanti, te ākāsaṭṭhakavimānāni kampessanti. Tesu kampitesu devatā kupitā devaṃ vassituṃ na dassanti. Vassamānopi sakalaraṭṭhe ekappahāreneva na vassissati, vassamānopi sabbattha kasikammassa vā vappakammassa vā upakāro hutvā na vassissati. Yathā ca raṭṭhe, evaṃ janapadepi gāmepi ekataḷākasarepi ekappahārena na vassissati, taḷākassa uparibhāge vassanto heṭṭhābhāge na vassissati, heṭṭhā vassanto upari na vassissati. Ekasmiṃ bhāge sassaṃ ativassena nassissati, ekasmiṃ avassanena milāyissati, ekasmiṃ sammā vassamāno sampādessati. Evaṃ ekassa rañño rajje vuttasassā vipāko. Tippakārā bhavissanti ekakumbhiyā odano viya. Ayaṃ dasamassa vipāko.

11. Gacchante gacchanteyeva kāle sāsane parihāyante paccayalolā alajjikā bahū bhikkhū bhavissanti. Te bhagavatā paccayaloluppaṃ nimmathetvā kathitadhammadesanaṃ cīvarādicatupaccayahetu paresaṃ desessanti. Paccayehi mucchitvā nittharaṇapakkhe ṭhitā nibbānābhimukhaṃ katvā desetuṃ na sakkhissanti. Kevalaṃ ‘‘padabyañjanasampattiñceva madhurasaddañca sutvā mahagghāni cīvarādīni dassanti’’iccevaṃ desessanti. Apare antaravīthicatukkarājadvārādīsu nisīditvā kahāpaṇaaḍḍhakahāpaṇapādamāsakarūpādīnipi nissāya desessanti. Iti bhagavatā nibbānagghanakaṃ katvā desitaṃ dhammaṃ catupaccayatthāya ceva kahāpaṇādiatthāya ca vikkiṇitvā desentā satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇantā viya bhavissanti. Ayaṃ ekādasamassa vipāko.

12. Adhammikarājakāle loke viparivattanteyeva rājāno jātisampannānaṃ kulaputtānaṃ yasaṃ na dassanti, akulīnānaññeva dassanti. Te issarā bhavissanti, itarā daliddā. Rājasammukhepi rājadvārepi amaccasammukhepi vinicchayaṭṭhānepi tucchalābusadisānaṃ akulīnānaṃyeva kathā osīditvā ṭhitā viya niccalā suppatiṭṭhitā bhavissati. Saṅghasannipātepi saṅghakammagaṇakammaṭṭhānesu ceva pattacīvarapariveṇādivinicchayaṭṭhānesu ca dussīlānaṃ pāpapuggalānaṃyeva kathā niyyānikā bhavissati, na lajjibhikkhūnanti evaṃ sabbatthāpi tucchalābūnaṃ sīdanakālo viya bhavissati. Ayaṃ dvādasamassa vipāko.

13. Tādiseyeva kāle adhammikarājāno akulīnānaṃ yasaṃ dassanti. Te issarā bhavissanti, kulīnā duggatā. Tesu na keci gāravaṃ karissanti, itaresuyeva karissanti. Rājasammukhe vā amaccasammukhe vā vinicchayaṭṭhāne vā vinicchayakusalānaṃ ghanasilāsadisānaṃ kulaputtānaṃ kathā na ogāhitvā patiṭṭhahissati. Tesu kathentesu ‘‘kiṃ ime kathentī’’ti itare parihāsameva karissanti. Bhikkhusannipātepi vuttappakāresu ṭhānesu neva pesale bhikkhū garukātabbe maññissanti, nāpi nesaṃ kathā pariyogāhitvā patiṭṭhahissati, silānaṃ plavanakālo viya bhavissati. Ayaṃ terasamassa vipāko.

14. Loke parihāyanteyeva manussā tibbarāgādijātikā kilesānuvattakā hutvā taruṇānaṃ attano bhariyānaṃ vase vattissanti. Gehe dāsakammakārādayopi gomahiṃsādayopi hiraññasuvaṇṇampi sabbaṃ tāsaṃyeva āyattaṃ bhavissati. ‘‘Asukaṃ hiraññasuvaṇṇaṃ vā paricchadādijātaṃ vā kaha’’nti vutte ‘‘yattha vā tattha vā hotu, kiṃ tuyhiminā byāpārena, tvaṃ mayhaṃ ghare santaṃ vā asantaṃ vā jānitukāmo jāto’’ti vatvā nānappakārehi akkositvā mukhasattīhi koṭṭetvā dāsaceṭake viya vase katvā attano issariyaṃ pavattessanti. Evaṃ madhukapupphappamāṇānaṃ maṇḍūkīnaṃ āsivise kaṇhasappe gilanakālo viya bhavissati. Ayaṃ cuddasamassa vipāko.

15. Dubbalarājakāle pana rājāno hatthisippādīsu akusalā yuddhesu avisāradā bhavissanti. Te attano rājādhipaccaṃ āsaṅkamānā samānajātikānaṃ kulaputtānaṃ issariyaṃ adatvā attano pādamūlikanahāpanakappakādīnaṃ dassanti. Jātigottasampannā kulaputtā rājakule patiṭṭhaṃ alabhamānā jīvikaṃ kappetuṃ asamatthā hutvā issariye ṭhite jātigottahīne akulīne upaṭṭhahantā vicarissanti, suvaṇṇarājahaṃsehi kākassa parivāritakālo viya bhavissati. Ayaṃ pannarasamassa vipāko.

16. Adhammikarājakāleyeva ca akulīnāva rājavallabhā issarā bhavissanti, kulīnā apaññātā duggatā. Te rājānaṃ attano kathaṃ gāhāpetvā vinicchayaṭṭhānādīsu balavanto hutvā dubbalānaṃ paveṇiāgatāni khettavatthādīni ‘‘amhākaṃ santakānī’’ti abhiyuñjitvā te ‘‘na tumhākaṃ, amhāka’’nti āgantvā vinicchayaṭṭhānādīsu vivadante vettalatādīhi paharāpetvā gīvāyaṃ gahetvā apakaḍḍhāpetvā ‘‘attano pamāṇaṃ na jānātha, amhehi saddhiṃ vivadatha, idāni vo paharāpetvā rañño kathetvā hatthapādacchedādīni kāressāmā’’ti santajjessanti. Te tesaṃ bhayena attano santakāni vatthūni ‘‘tumhākaṃyeva tāni, gaṇhathā’’ti niyyātetvā attano gehāni pavisitvā bhītā nipajjissanti. Pāpabhikkhūpi pesale bhikkhū yathāruci viheṭhessanti. Pesalā bhikkhū paṭisaraṇaṃ alabhamānā araññaṃ pavisitvā gahanaṭṭhānesu nilīyissanti. Evaṃ hīnajaccehi ceva pāpabhikkhūhi ca upaddutānaṃ jātimantakulaputtānañceva pesalabhikkhūnañca eḷakānaṃ bhayena tasavakānaṃ palāyanakālo viya bhavissati. Ayaṃ soḷasamassa vipāko. Evaṃ tassa tassa anatthassa pubbanimittabhūte soḷasa mahāsupine passi. Tena vuttaṃ ‘‘kosalarājā viya soḷasa supine’’ti. Ettha ca pubbanimittato attano atthānatthanimittaṃ supinaṃ passanto attano kammānubhāvena passati. Kosalarājā viya lokassa atthānatthanimittaṃ supinaṃ passanto pana sabbasattasādhāraṇakammānubhāvena passatīti veditabbaṃ.

Kuddhā hi devatāti mahānāgavihāre mahātherassa kuddhā devatā viya. Rohaṇe kira mahānāgavihāre mahāthero bhikkhusaṅghaṃ anapaloketvāva ekaṃ nāgarukkhaṃ chindāpesi. Rukkhe adhivatthā devatā therassa kuddhā paṭhamameva naṃ saccasupinena palobhetvā pacchā ‘‘ito te sattadivasamatthake upaṭṭhāko rājā marissatī’’ti supine ārocesi. Thero taṃ kathaṃ āharitvā rājorodhānaṃ ācikkhi. Tā ekappahāreneva mahāviravaṃ viraviṃsu. Rājā ‘‘kiṃ eta’’nti pucchi. Tā ‘‘evaṃ therena vutta’’nti ārocayiṃsu. Rājā divasaṃ gaṇāpetvā sattāhe vītivatte therassa hatthapāde chindāpesi. Ekantaṃ saccameva hotīti phalassa saccabhāvato vuttaṃ, dassanaṃ pana vipallatthameva . Teneva pahīnavipallāsā pubbanimittabhūtampi supinaṃ na passanti. Dvīhi tīhipi kāraṇehi kadāci supinaṃ passatīti āha ‘‘saṃsaggabhedato’’ti. ‘‘Asekhā na passanti pahīnavipallāsattā’’ti vacanato catunnampi kāraṇānaṃ vipallāsā eva mūlakāraṇanti daṭṭhabbaṃ.

Tanti supinakāle pavattaṃ bhavaṅgacittaṃ. Rūpanimittādiārammaṇanti kammakammanimittagatinimittato aññaṃ rūpanimittādiārammaṇaṃ na hoti. Īdisānīti paccakkhato anubhūtapubbaparikappitarūpādiārammaṇāni ceva rāgādisampayuttāni ca. Sabbohārikacittenāti pakaticittena.

Dvīhi antehi muttoti kusalākusalasaṅkhātehi dvīhi antehi mutto. Āvajjanatadārammaṇakkhaṇeti idaṃ yāva tadārammaṇuppatti, tāva pavattacittavāraṃ sandhāya vuttaṃ. ‘‘Supineneva diṭṭhaṃ viya me, sutaṃ viya meti kathanakāle pana abyākatoyeva āvajjanamattasseva uppajjanato’’ti vadanti. Evaṃ vadantehi pañcadvāre dutiyamoghavāre viya manodvārepi āvajjanaṃ dvattikkhattuṃ uppajjitvā javanaṭṭhāne ṭhatvā bhavaṅgaṃ otaratīti adhippetanti daṭṭhabbaṃ ekacittakkhaṇikassa āvajjanassa uppattiyaṃ ‘‘diṭṭhaṃ viya me, sutaṃ viya me’’ti kappanāya asambhavato. Ettha ca ‘‘supinantepi tadārammaṇavacanato paccuppannavasena atītavasena vā sabhāvadhammā supinante ārammaṇaṃ hontī’’ti vadanti. ‘‘Yadipi supinante vibhūtaṃ hutvā upaṭṭhite rūpādivatthumhi tadārammaṇaṃ vuttaṃ, tathāpi supinante upaṭṭhitanimittassa parikappavasena gahetabbatāya dubbalabhāvato dubbalavatthukattāti vutta’’nti vadanti. Keci pana ‘‘karajakāyassa nirussāhasantabhāvappattito tannissitahadayavatthu na suppasannaṃ hoti, tato tannissitāpi cittappavatti na suppasannā asuppasannavaṭṭinissitadīpappabhā viya, tasmā dubbalavatthukattāti ettha dubbalahadayavatthukattā’’ti atthaṃ vadanti. Vīmaṃsitvā yuttataraṃ gahetabbaṃ.

Supinantacetanāti manodvārikajavanavasena pavattā supinantacetanā. Supinañhi passanto manodvārikeneva javanena passati, na pañcadvārikena. Paṭibujjhanto ca manodvārikeneva paṭibujjhati, na pañcadvārikena. Niddāyantassa hi mahāvaṭṭiṃ jāletvā dīpe cakkhusamīpaṃ upanīte paṭhamaṃ cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ na āvaṭṭeti, manodvārikameva āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre cakkhudvārikaāvajjanaṃ bhavaṅgaṃ āvaṭṭeti , tato cakkhuviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati. Tena cittena ‘‘kiṃ ayaṃ imasmiṃ ṭhāne āloko’’ti jānāti. Tathā niddāyantassa kaṇṇasamīpe tūriyesu paggahitesu , ghānasamīpe sugandhesu vā duggandhesu vā pupphesu upanītesu, mukhe sappimhi vā phāṇite vā pakkhitte, piṭṭhiyaṃ pāṇinā pahāre dinne paṭhamaṃ sotadvārikādīni āvajjanāni bhavaṅgaṃ na āvaṭṭenti, manodvārikameva āvaṭṭeti, atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre sotadvārikādīni āvajjanāni bhavaṅgaṃ āvaṭṭenti, tato sotaghānajivhākāyaviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ vattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati, tena cittena ñatvā ‘‘kiṃ ayaṃ imasmiṃ ṭhāne saddo, saṅkhasaddo bherisaddo’’ti vā ‘‘kiṃ ayaṃ imasmiṃ ṭhāne gandho, mūlagandho’’ti vā ‘‘kiṃ idaṃ mayhaṃ mukhaṃ pakkhittaṃ, sappīti vā phāṇita’’nti vā ‘‘kenamhi piṭṭhiyaṃ pahaṭo, atibaddho me pahāro’’ti vā vattā hoti. Evaṃ manodvārikajavaneneva paṭibujjhati, na pañcadvārikena. Supinampi teneva passati, na pañcadvārikena. Sesamettha suviññeyyameva.

Mahāsupinasuttavaṇṇanā niṭṭhitā.

7. Vassasuttavaṇṇanā

197. Sattame utusamuṭṭhānanti vassike cattāro māse uppannaṃ. Akālepīti cittavesākhamāsesupi. Vassavalāhakadevaputtānañhi attano ratiyā kīḷitukāmatācitte uppanne akālepi devo vassati. Tatridaṃ vatthu – eko kira vassavalāhakadevaputto vākarakuṭakavāsikhīṇāsavattherassa santikaṃ gantvā vanditvā aṭṭhāsi. Thero ‘‘kosi tva’’nti pucchi. Ahaṃ, bhante, vassavalāhakadevaputtoti. Tumhākaṃ kira cittena devo vassatīti. Āma, bhanteti. Passitukāmā mayanti. Temissatha, bhanteti. Meghasīsaṃ vā gajjitaṃ vā na paññāyati, kathaṃ temissāmāti. Bhante, amhākaṃ cittena devo vassati, tumhe paṇṇasālaṃ pavisathāti. ‘‘Sādhu, devaputtā’’ti pāde dhovitvā paṇṇasālaṃ pāvisi. Devaputto tasmiṃ pavisanteyeva ekaṃ gītaṃ gāyitvā hatthaṃ ukkhipi, samantā tiyojanaṭṭhānaṃ ekameghaṃ ahosi. Thero addhatinto paṇṇasālaṃ paviṭṭhoti.

Vassasuttavaṇṇanā niṭṭhitā.

8-9. Vācāsuttādivaṇṇanā

198-9. Aṭṭhame aṅgehīti kāraṇehi. Aṅgīyanti hetubhāvena ñāyantīti aṅgāni, kāraṇāni. Kāraṇatthe ca aṅga-saddo. Pañcahīti hetumhi nissakkavacanaṃ. Samannāgatāti samanuāgatā pavattā yuttā ca. Vācāti samullapana-vācā. Yā ‘‘vācā girā byappatho’’ti (dha. sa. 636) ca, ‘‘nelā kaṇṇasukhā’’ti (dī. ni. 1.9) ca āgacchati. Yā pana ‘‘vācāya ce kataṃ kamma’’nti (dha. sa. aṭṭha. 1 kāyakammadvāra) evaṃ viññatti ca, ‘‘yā catūhi vacīduccaritehi ārati…pe… ayaṃ vuccati sammāvācā’’ti (dha. sa. 299) evaṃ virati ca, ‘‘pharusavācā, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī’’ti (a. ni. 8.40) evaṃ cetanā ca vācāti āgatā, na sā idha adhippetā. Kasmā? Abhāsitabbato. ‘‘Subhāsitā hoti, no dubbhāsitā’’ti hi vuttaṃ. Subhāsitāti suṭṭhu bhāsitā. Tenassā atthāvahataṃ dīpeti. Anavajjāti rāgādiavajjarahitā. Imināssa kāraṇasuddhiṃ agatigamanādippavattadosābhāvañca dīpeti. Rāgadosādivimuttañhi yaṃ bhāsato anurodhavivajjanato agatigamanaṃ durasamussitamevāti. Ananuvajjāti anuvādavimuttā. Imināssā sabbākārasampattiṃ dīpeti. Sati hi sabbākārasampattiyaṃ ananuvajjatāti. Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.

Imehi khotiādīni tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Yañca aññe paṭiññādīhi avayavehi, nāmādīhi padehi, liṅgavacanavibhattikālakārakasampattīhi ca samannāgataṃ musāvādādivācampi subhāsitanti maññanti, taṃ paṭisedheti. Avayavādisamannāgatāpi hi tathārūpī vācā dubbhāsitāva hoti attano ca paresañca anatthāvahattā. Imehi pana pañcahaṅgehi samannāgatā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāva lokiyalokuttarahitasukhāvahattā. Tathā hi maggapasse sassaṃ rakkhantiyā sīhaḷaceṭikāya sīhaḷakeneva jātijarāmaraṇayuttaṃ gītikaṃ gāyantiyā saddaṃ sutvā maggaṃ gacchantā saṭṭhimattā vipassakabhikkhū arahattaṃ pāpuṇiṃsu.

Tathā tisso nāma āraddhavipassako bhikkhu padumassarasamīpena gacchanto padumassare padumāni bhañjitvā –

‘‘Pātova phullitakokanadaṃ,

Sūriyālokena bhijjiyate;

Evaṃ manussattaṃ gatā sattā,

Jarābhivegena maddīyantī’’ti. (saṃ. ni. aṭṭha. 1.1.213; su. ni. aṭṭha. 2.452 subhāsitasuttavaṇṇanā) –

Imaṃ gītiṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto.

Buddhantarepi aññataro puriso sattahi puttehi saddhiṃ aṭavito āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā –

‘‘Jarāya parimadditaṃ etaṃ, milātacammanissitaṃ;

Maraṇena bhijjati etaṃ, maccussa ghāsamāmisaṃ.

‘‘Kimīnaṃ ālayaṃ etaṃ, nānākuṇapena pūritaṃ;

Asucibhājanaṃ etaṃ, tadalikkhandhasamaṃ ida’’nti. (saṃ. ni. aṭṭha. 1.1.213; su. ni. aṭṭha. 2.452 subhāsitasuttavaṇṇanā) –

Imaṃ gītaṃ sutvā paccavekkhanto saha puttehi paccekabodhiṃ patto. Evaṃ imehi pañcahi aṅgehi samannāgatā vācā sacepi milakkhubhāsāya pariyāpannā ghaṭaceṭikāgītikapariyāpannā vācā hoti, tathāpi subhāsitāti veditabbā. Subhāsitā eva anavajjā ananuvajjā ca viññūnaṃ atthatthikānaṃ kulaputtānaṃ atthappaṭisaraṇānaṃ, no byañjanappaṭisaraṇānanti. Navamaṃ uttānameva.

Vācāsuttādivaṇṇanā niṭṭhitā.

10. Nissāraṇīyasuttavaṇṇanā

200. Dasame nissarantīti nissaraṇīyāti vattabbe dīghaṃ katvā niddeso. Kattari hesa anīya-saddo yathā ‘‘niyyāniyā’’ti. Tenāha ‘‘nissaṭā’’ti. Kuto pana nissaṭā? Yathāsakaṃ paṭipakkhato. Nijjīvaṭṭhena dhātuyoti āha ‘‘attasuññasabhāvā’’ti. Atthato pana dhammadhātumanoviññāṇadhātuviseso . Tādisassa bhikkhuno kilesavasena kāmesu manasikāro natthīti āha ‘‘vīmaṃsanattha’’nti, ‘‘nekkhammaniyataṃ idāni me cittaṃ, kiṃ nu kho kāmavitakkopi uppajjissatī’’ti vīmaṃsantassāti attho. Pakkhandanaṃ nāma anuppaveso. So pana tattha natthīti āha ‘‘nappavisatī’’ti. Pasīdanaṃ nāma abhiruci. Santiṭṭhanaṃ patiṭṭhānaṃ. Vimuccanaṃ adhimuccananti. Taṃ sabbaṃ paṭikkhipanto vadati ‘‘pasādaṃ nāpajjatī’’tiādi. Evaṃbhūtaṃ panassa cittaṃ tassa kathaṃ tiṭṭhatīti āha ‘‘yathā’’tiādi.

Tanti paṭhamajjhānaṃ. Assāti bhikkhuno. Cittaṃ pakkhandatīti parikammacittena saddhiṃ jhānacittaṃ ekattavasena ekajjhaṃ katvā vadati. Gocare gatattāti attano ārammaṇe eva pavattattā. Ahānabhāgiyattāti ṭhitibhāgiyattā. Suṭṭhu vimuttanti vikkhambhanavimuttiyā sammadeva vimuttaṃ. Cittassa ca kāyassa ca vihananato vighāto. Dukkhaṃ paridahanato pariḷāho. Kāmavedanaṃ na vediyati anuppajjanato. Nissaranti tatoti nissaraṇaṃ. Ke nissaranti? Kāmā. Evañca kāmānanti kattusāmivacanaṃ suṭṭhu yujjati. Yadaggena kāmā tato nissaṭāti vuccanti, tadaggena jhānampi kāmato nissaṭanti vattabbataṃ labhatīti vuttaṃ ‘‘kāmehi nissaṭattā’’ti. Evaṃ vikkhambhanavasena kāmanissaraṇaṃ vatvā idāni samucchedavasena accantato nissaraṇaṃ dassetuṃ ‘‘yo panā’’tiādi vuttaṃ. Sesapadesūti sesakoṭṭhāsesu.

Ayaṃ pana visesoti visesaṃ vadantena taṃ jhānaṃ pādakaṃ katvātiādiko avisesoti katvā dutiyatatiyavāresu sabbaso anāmaṭṭho, catutthavāre pana ayampi visesoti dassetuṃ ‘‘accantanissaraṇañcettha arahattaphalaṃ yojetabba’’nti vuttaṃ. Yasmā arūpajjhānaṃ pādakaṃ katvā aggamaggaṃ adhigantvā arahatte ṭhitassa cittaṃ sabbaso rūpehi nissaṭaṃ nāma hoti. Tassa hi phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ rūpābhimukhaṃ cittaṃ pesentassa. Idamakkhātanti samathayānikānaṃ vasena heṭṭhā cattāro vārā gahitā. Idaṃ pana sukkhavipassakassa vasenāti āha ‘‘suddhasaṅkhāre’’tiādi. ‘‘Puna sakkāyo natthī’’ti uppannanti ‘‘idāni me sakkāyappabandho natthī’’ti vīmaṃsantassa uppannaṃ.

Nissāraṇīyasuttavaṇṇanā niṭṭhitā.

Brāhmaṇavaggavaṇṇanā niṭṭhitā.

Catutthapaṇṇāsakaṃ niṭṭhitaṃ.

5. Pañcamapaṇṇāsakaṃ

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.