(21) 1. Sappurisavaggo

(21) 1. Sappurisavaggo

1-10. Sikkhāpadasuttādivaṇṇanā

201-210. Pañcamassa paṭhame asappurisoti lāmakapuriso. Pāṇaṃ atipātetīti pāṇātipātī. Adinnaṃ ādiyatīti adinnādāyī. Kāmesu micchā caratīti kāmesumicchācārī. Musā vadatīti musāvādī. Surāmerayamajjapamāde tiṭṭhatīti surāmerayamajjapamādaṭṭhāyī. Pāṇātipāte samādapetīti yathā pāṇaṃ atipāteti, tathā naṃ tattha gahaṇaṃ gaṇhāpeti. Sesesupi eseva nayo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo yasmā sayaṃkatena ca dussīlyena samannāgato, yañca samādapitena kataṃ, tato upaḍḍhassa dāyādo, tasmā ‘‘asappurisena asappurisataro’’ti vuccati. Sappurisoti uttamapuriso. Sappurisena sappurisataroti attanā ca katena susīlyena samannāgatattā yañca samādapito karoti, tato upaḍḍhassa dāyādattā uttamapurisena uttamapurisataro. Ettha ca parena kataṃ dussīlyaṃ susīlyaṃ vā āṇattiyā attanā ca vacippayogena katanti āṇāpanavasena pasutapāpassa puññassa vā dāyādo ‘‘tato upaḍḍhassa dāyādo’’ti vutto. Dutiyādīni uttānatthāneva.

Sikkhāpadasuttādivaṇṇanā niṭṭhitā.

Sappurisavaggavaṇṇanā niṭṭhitā.

211-220. Dutiyo parisāvaggo uttānatthoyeva.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.