(21) 1. Sappurisavaggo

(21) 1. Sappurisavaggo

1. Sikkhāpadasuttaṃ

201. ‘‘Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

‘‘Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti; attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti; attanā ca musāvādī hoti, parañca musāvāde samādapeti; attanā ca surāmerayamajjapamādaṭṭhāyī hoti, parañca surāmerayamajjapamādaṭṭhāne samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

‘‘Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

‘‘Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti; attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parañca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro’’ti [pu. pa. 135]. Paṭhamaṃ.

2. Assaddhasuttaṃ

202. ‘‘Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

‘‘Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca assaddho hoti, parañca assaddhiye [asaddhāya (ka.)] samādapeti; attanā ca ahiriko hoti, parañca ahirikatāya samādapeti; attanā ca anottappī hoti, parañca anottappe samādapeti; attanā ca appassuto hoti, parañca appassute samādapeti; attanā ca kusīto hoti, parañca kosajje samādapeti; attanā ca muṭṭhassati hoti, parañca muṭṭhassacce [muṭṭhasacce (sī. syā. kaṃ. pī.)] samādapeti; attanā ca duppañño hoti, parañca duppaññatāya samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

‘‘Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, satimā hoti, paññavā hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

‘‘Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca saddhāsampanno hoti, parañca saddhāsampadāya samādapeti ; attanā ca hirimā hoti, parañca hirimatāya [hirisampadāya (ka.)] samādapeti; attanā ca ottappī hoti, parañca ottappe samādapeti; attanā ca bahussuto hoti, parañca bāhusacce samādapeti; attanā ca āraddhavīriyo hoti, parañca vīriyārambhe samādapeti; attanā ca upaṭṭhitassati hoti, parañca satiupaṭṭhāne [satipaṭṭhāne (sī. syā. kaṃ. pī.)] samādapeti; attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro’’ti. Dutiyaṃ.

3. Sattakammasuttaṃ

203. ‘‘Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca ; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

‘‘Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti; attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti; attanā ca musāvādī hoti, parañca musāvāde samādapeti; attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti; attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti; attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

‘‘Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato, hoti, samphappalāpā paṭivirato hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

‘‘Katamo ca, bhikkhave, sappurisena sappurisataro? Idha bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti; attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti; attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti; attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro’’ti. Tatiyaṃ.

4. Dasakammasuttaṃ

204. ‘‘Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca ; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

‘‘Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti…pe… attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti; attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

‘‘Katamo ca, bhikkhave, sappuriso ? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti…pe… anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

‘‘Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti…pe… attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti; attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti; attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro’’ti. Catutthaṃ.

5. Aṭṭhaṅgikasuttaṃ

205. ‘‘Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, asappuriso? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

‘‘Katamo ca, bhikkhave, asappurisena asappurisataro? Idha bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti; attanā ca micchāsaṅkappo hoti, parañca micchāsaṅkappe samādapeti; attanā ca micchāvāco hoti, parañca micchāvācāya samādapeti; attanā ca micchākammanto hoti, parañca micchākammante samādapeti; attanā ca micchāājīvo hoti, parañca micchāājīve samādapeti; attanā ca micchāvāyāmo hoti, parañca micchāvāyāme samādapeti; attanā ca micchāsati hoti, parañca micchāsatiyā samādapeti; attanā ca micchāsamādhi hoti, parañca micchāsamādhimhi samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

‘‘Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

‘‘Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti; attanā ca sammāsaṅkappo hoti, parañca sammāsaṅkappe samādapeti; attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti; attanā ca sammākammanto hoti, parañca sammākammante samādapeti; attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti; attanā ca sammāvāyāmo hoti, parañca sammāvāyāme samādapeti; attanā ca sammāsati hoti, parañca sammāsatiyā samādapeti; attanā ca sammāsamādhi hoti, parañca sammāsamādhimhi samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro’’ti. Pañcamaṃ.

6. Dasamaggasuttaṃ

206. ‘‘Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca; sappurisañca, sappurisena sappurisatarañca. Taṃ suṇātha…pe… .

‘‘Katamo ca, bhikkhave, asappuriso? Idha , bhikkhave, ekacco micchādiṭṭhiko hoti …pe… micchāñāṇī hoti, micchāvimutti hoti. Ayaṃ vuccati, bhikkhave, asappuriso.

‘‘Katamo ca, bhikkhave, asappurisena asappurisataro? Idha, bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti…pe… attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti; attanā ca micchāvimutti hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, asappurisena asappurisataro.

‘‘Katamo ca, bhikkhave, sappuriso? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti…pe… sammāñāṇī hoti, sammāvimutti hoti. Ayaṃ vuccati, bhikkhave, sappuriso.

‘‘Katamo ca, bhikkhave, sappurisena sappurisataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti…pe… attanā ca sammāñāṇī hoti, parañca sammāñāṇe samādapeti; attanā ca sammāvimutti hoti, parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, sappurisena sappurisataro’’ti. Chaṭṭhaṃ.

7. Paṭhamapāpadhammasuttaṃ

207. ‘‘Pāpañca vo, bhikkhave, desessāmi, pāpena pāpatarañca; kalyāṇañca, kalyāṇena kalyāṇatarañca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, pāpo? Idha, bhikkhave, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, pāpo.

‘‘Katamo ca, bhikkhave, pāpena pāpataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti…pe… attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpena pāpataro.

‘‘Katamo ca, bhikkhave, kalyāṇo? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, kalyāṇo.

‘‘Katamo ca, bhikkhave, kalyāṇena kalyāṇataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti…pe… attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇena kalyāṇataro’’ti. Sattamaṃ.

8. Dutiyapāpadhammasuttaṃ

208. ‘‘Pāpañca vo, bhikkhave, desessāmi, pāpena pāpatarañca; kalyāṇañca, kalyāṇena kalyāṇatarañca. Taṃ suṇātha, sādhukaṃ manasikarotha; bhāsissāmī’’ti. Evaṃ…pe… etadavoca –

‘‘Katamo ca, bhikkhave, pāpo? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti…pe… micchāñāṇī hoti, micchāvimutti hoti. Ayaṃ vuccati, bhikkhave, pāpo.

‘‘Katamo ca, bhikkhave, pāpena pāpataro? Idha, bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti…pe… attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti; attanā ca micchāvimutti hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpena pāpataro.

‘‘Katamo ca, bhikkhave, kalyāṇo? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti …pe… sammāñāṇī hoti, sammāvimutti hoti. Ayaṃ vuccati, bhikkhave, kalyāṇo.

‘‘Katamo ca, bhikkhave, kalyāṇena kalyāṇataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti…pe… attanā ca sammāñāṇī hoti , parañca sammāñāṇe samādapeti; attanā ca sammāvimutti hoti, parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇena kalyāṇataro’’ti. Aṭṭhamaṃ.

9. Tatiyapāpadhammasuttaṃ

209. ‘‘Pāpadhammañca vo, bhikkhave, desessāmi, pāpadhammena pāpadhammatarañca; kalyāṇadhammañca, kalyāṇadhammena kalyāṇadhammatarañca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, pāpadhammo? Idha, bhikkhave, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, pāpadhammo.

‘‘Katamo ca, bhikkhave, pāpadhammena pāpadhammataro? Idha bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti…pe… attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpadhammena pāpadhammataro.

‘‘Katamo ca, bhikkhave, kalyāṇadhammo? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti. Ayaṃ vuccati, bhikkhave, kalyāṇadhammo.

‘‘Katamo ca, bhikkhave, kalyāṇadhammena kalyāṇadhammataro? Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti…pe… attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇadhammena kalyāṇadhammataro’’ti. Navamaṃ.

10. Catutthapāpadhammasuttaṃ

210. ‘‘Pāpadhammañca vo, bhikkhave, desessāmi, pāpadhammena pāpadhammatarañca; kalyāṇadhammañca, kalyāṇadhammena kalyāṇadhammatarañca. Taṃ suṇātha…pe….

‘‘Katamo ca, bhikkhave, pāpadhammo? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti…pe… micchāñāṇī hoti, micchāvimutti hoti. Ayaṃ vuccati, bhikkhave, pāpadhammo.

‘‘Katamo ca, bhikkhave, pāpadhammena pāpadhammataro? Idha, bhikkhave, ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti…pe… attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti; attanā ca micchāvimutti hoti, parañca micchāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, pāpadhammena pāpadhammataro.

‘‘Katamo ca, bhikkhave, kalyāṇadhammo? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti…pe… sammāñāṇī hoti, sammāvimutti hoti. Ayaṃ vuccati, bhikkhave, kalyāṇadhammo.

‘‘Katamo ca, bhikkhave, kalyāṇadhammena kalyāṇadhammataro? Idha, bhikkhave, ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti…pe… attanā ca sammāñāṇī hoti, parañca sammāñāṇe samādapeti; attanā ca sammāvimutti hoti, parañca sammāvimuttiyā samādapeti. Ayaṃ vuccati, bhikkhave, kalyāṇadhammena kalyāṇadhammataro’’ti. Dasamaṃ.

Sappurisavaggo paṭhamo.

Tassuddānaṃ –

Sikkhāpadañca assaddhaṃ, sattakammaṃ atho ca dasakammaṃ;

Aṭṭhaṅgikañca dasamaggaṃ, dve pāpadhammā apare dveti.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.