21. Ekavīsatimavaggo

21. Ekavīsatimavaggo

1. Sāsanakathāvaṇṇanā

878. Idāni sāsanakathā nāma hoti. Tattha tisso saṅgītiyo sandhāya ‘‘sāsanaṃ navaṃ kata’’nti ca ‘‘atthi koci tathāgatassa sāsanaṃ navaṃ karotī’’ti ca ‘‘labbhā tathāgatassa sāsanaṃ navaṃ kātu’’nti ca yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ; te sandhāya tīsupi kathāsu pucchā sakavādissa, paṭiññā itarassa. Satipaṭṭhānātiādi sāsanaṃ nāma satipaṭṭhānādayo ceva ariyadhammā, kusalādīnañca desanā. Tattha yesaṃ bhagavatā desitā satipaṭṭhānādayo, ṭhapetvā te aññesaṃ vā satipaṭṭhānādīnaṃ karaṇena akusalādīnaṃ vā kusalādibhāvakaraṇena sāsanaṃ navaṃkataṃ nāma bhaveyya, kiṃ taṃ evaṃ kataṃ kenaci, atthi vā koci evaṃ karoti, labbhā vā evaṃ kātunti tīsupi pucchāsu codanatthaṃ vuttaṃ. Sesaṃ sabbattha yathāpāḷimeva niyyātīti.

Sāsanakathāvaṇṇanā.

2. Avivittakathāvaṇṇanā

879-880. Idāni avivittakathā nāma hoti. Tattha yassa puggalassa yo dhammo paccuppanno, so tena avivitto nāmāti idaṃ sakasamaye sanniṭṭhānaṃ. Yasmā pana puthujjanena tedhātukā dhammā apariññātā, tasmā so ekakkhaṇeyeva sabbehipi tedhātukehi dhammehi avivittoti yesaṃ laddhi, seyyathāpi tesaññeva, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Phassehītiādi sabbesaṃ phassādīnaṃ ekakkhaṇe pavattidosadassanatthaṃ vuttaṃ. Sesaṃ sabbattha uttānatthamevāti.

Avivittakathāvaṇṇanā.

3. Saññojanakathāvaṇṇanā

881-882. Idāni saññojanakathā nāma hoti. Tattha yasmā arahā sabbaṃ buddhavisayaṃ na jānāti, tasmā tassa tattha avijjāvicikicchāhi appahīnāhi bhavitabbanti saññāya ‘‘atthi kiñci saññojanaṃ appahāya arahattappattī’’ti yesaṃ laddhi, seyyathāpi mahāsaṅghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atthi kiñci sakkāyadiṭṭhītiādi arahato sabbasaṃyojanappahānadassanatthaṃ vuttaṃ. Sabbaṃ buddhavisayanti pañhadvaye arahato sabbaññutaññāṇābhāvena paṭisedho kato, na avijjāvicikicchānaṃ appahānena. Itaro pana tesaṃ appahīnataṃ sandhāya tena hīti laddhiṃ patiṭṭhapeti. Sā ayoniso patiṭṭhāpitattā appatiṭṭhitāva hotīti.

Saññojanakathāvaṇṇanā.

4. Iddhikathāvaṇṇanā

883-884. Idāni iddhikathā nāma hoti. Tattha iddhi nāmesā katthaci ijjhati, katthaci na ijjhati, aniccādīnaṃ niccādikaraṇe ekanteneva na ijjhati. Sabhāgasantatiṃ pana parivattetvā visabhāgasantatikaraṇe vā sabhāgasantativaseneva ciratarappavattane vā yesaṃ atthāya kariyati, tesaṃ puññādīni kāraṇāni nissāya katthaci ijjhati, bhikkhūnaṃ atthāya pānīyassa sappikhīrādikaraṇe viya mahādhātunidhāne dīpādīnaṃ cirasantānappavattane viya cāti idaṃ sakasamaye sanniṭṭhānaṃ. Yaṃ pana āyasmā pilindavaccho rañño pāsādaṃ suvaṇṇantveva adhimucci, taṃ nissāya yesaṃ ‘‘atthi adhippāyaiddhī’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya atthi adhippāyaiddhīti pucchā sakavādissa. Tattha adhippāyaiddhīti adhippāyaiddhi, yathādhippāyaṃ ijjhanaiddhīti attho. Āmantāti laddhimatte ṭhatvā paṭiññā paravādissa. Atha naṃ aniccādīnaṃ niccāditāya anuyuñjituṃ niccapaṇṇā rukkhā hontūtiādimāha. Sesamettha uttānatthameva. Laddhipatiṭṭhāpane suvaṇṇo ca panāsīti rañño puññūpanissayena āsi, na kevalaṃ therassa adhippāyeneva. Tasmā asādhakametanti.

Iddhikathāvaṇṇanā.

5. Buddhakathāvaṇṇanā

885. Idāni buddhakathā nāma hoti. Tattha ṭhapetvā tasmiṃ tasmiṃ kāle sarīravemattataṃ āyuvemattataṃ pabhāvemattatañca sesehi buddhadhammehi buddhānaṃ buddhehi hīnātirekatā nāma natthi. Yesaṃ pana aviseseneva atthīti laddhi, seyyathāpi andhakānaṃ; te sandhāya atthi buddhānanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ buddhadhammehi anuyuñjituṃ satipaṭṭhānatotiādimāha. Itaro tesaṃ vasena hīnātirekataṃ apassanto paṭikkhipatiyevāti.

Buddhakathāvaṇṇanā.

6. Sabbadisākathāvaṇṇanā

886. Idāni sabbadisākathā nāma hoti. Tattha catūsu disāsu heṭṭhā uparīti samantato lokadhātusannivāsaṃ, sabbalokadhātūsu ca buddhā atthīti attano vikappasippaṃ uppādetvā ‘‘sabbadisāsu buddhā tiṭṭhantī’’ti yesaṃ laddhi, seyyathāpi mahāsaṅghikānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Puratthimāyāti puṭṭho sakyamuniṃ sandhāya paṭikkhipati. Puna puṭṭho laddhivasena aññalokadhātuyaṃ ṭhitaṃ sandhāya paṭijānāti. Kinnāmo so bhagavātiādi ‘‘sace tvaṃ jānāsi, nāmādivasena naṃ kathehī’’ti codanatthaṃ vuttaṃ. Iminā upāyena sabbattha attho veditabboti.

Sabbadisākathāvaṇṇanā.

7. Dhammakathāvaṇṇanā

887-888. Idāni dhammakathā nāma hoti. Tattha yasmā rūpādayo rūpādisabhāvena niyatā na taṃ sabhāvaṃ vijahanti, tasmā sabbadhammā niyatāti yesaṃ laddhi, seyyathāpi andhakānañceva ekaccānañca uttarāpathakānaṃ; te sandhāya sabbe dhammāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘sace te niyatā, micchattaniyatā vā siyuṃ sammattaniyatā vā, ito añño niyāmo nāma natthī’’ti codetuṃ micchattaniyatātiādimāha. Tattha paṭikkhepo ca paṭiññā ca paravādissa. Rūpaṃ rūpaṭṭhenātiādi yenatthena niyatāti vadati, tassa vasena codetuṃ vuttaṃ. Tatrāyaṃ adhippāyo – rūpañhi rūpaṭṭhena niyatanti rūpaṃ rūpameva, na vedanādisabhāvanti adhippāyena vattabbaṃ, ito aññathā na vattabbaṃ. Kasmā? Rūpaṭṭhato aññassa rūpassa abhāvā. Rūpasabhāvo hi rūpaṭṭho, rūpasabhāvo ca rūpameva, na rūpato añño. Vedanādīhi panassa nānattapaññāpanatthaṃ esa vohāro hotīti. Tasmā ‘‘rūpaṃ rūpaṭṭhena niyata’’nti vadantena rūpaṃ niyatanti vuttaṃ hoti. Niyatañca nāma micchattaniyataṃ vā siyā sammattaniyataṃ vā, ito añño niyāmo nāma natthīti. Atha kasmā paṭijānātīti? Atthantaravasena. Rūpaṃ rūpaṭṭhena niyatanti ettha hi rūpaṃ rūpameva, na vedanādisabhāvanti ayamattho. Tasmā paṭijānāti. Ito aññathā panassa niyatattaṃ natthīti puna teneva nayena codetuṃ micchattaniyatantiādimāha . Taṃ sabbaṃ uttānatthameva. Tena hi rūpanti laddhipi ayoniso patiṭṭhāpitattā appatiṭṭhitāva hotīti.

Dhammakathāvaṇṇanā.

8. Kammakathāvaṇṇanā

889-891. Idāni kammakathā nāma hoti. Tattha ‘‘yasmā diṭṭhadhammavedanīyādīni diṭṭhadhammavedanīyaṭṭhādīhi niyatāni, tasmā sabbe kammā niyatā’’ti yesaṃ laddhi, seyyathāpi tesaññeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Diṭṭhadhammavedanīyaṭṭhena niyatanti ettha diṭṭhadhammavedanīyaṃ diṭṭhadhammavedanīyaṭṭhameva. Sace diṭṭheva dhamme vipākaṃ dātuṃ sakkoti deti, no ce ahosikammaṃ nāma hotīti imamatthaṃ sandhāya paṭiññā sakavādissa. Micchattasammattaniyāmavasena panetaṃ aniyatamevāti sabbaṃ heṭṭhā vuttanayeneva veditabbanti.

Kammakathāvaṇṇanā.

Ekavīsatimo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.