22. Nirayavaggo

22. Nirayavaggo

306.

Abhūtavādī nirayaṃ upeti, yo vāpi [yo cāpi (sī. pī. ka.)] katvā na karomi cāha [na karomīti cāha (syā.)];

Ubhopi te pecca samā bhavanti, nihīnakammā manujā parattha.

307.

Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;

Pāpā pāpehi kammehi, nirayaṃ te upapajjare.

308.

Seyyo ayoguḷo bhutto, tatto aggisikhūpamo;

Yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato.

309.

Cattāri ṭhānāni naro pamatto, āpajjati paradārūpasevī;

Apuññalābhaṃ na nikāmaseyyaṃ, nindaṃ tatīyaṃ nirayaṃ catutthaṃ.

310.

Apuññalābho ca gatī ca pāpikā, bhītassa bhītāya ratī ca thokikā;

Rājā ca daṇḍaṃ garukaṃ paṇeti, tasmā naro paradāraṃ na seve.

311.

Kuso yathā duggahito, hatthamevānukantati;

Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhati.

312.

Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;

Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.

313.

Kayirā ce kayirāthenaṃ [kayirā naṃ (ka.)], daḷhamenaṃ parakkame;

Sithilo hi paribbājo, bhiyyo ākirate rajaṃ.

314.

Akataṃ dukkaṭaṃ seyyo, pacchā tappati dukkaṭaṃ;

Katañca sukataṃ seyyo, yaṃ katvā nānutappati.

315.

Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;

Evaṃ gopetha attānaṃ, khaṇo vo [khaṇo ve (sī. pī. ka.)] mā upaccagā;

Khaṇātītā hi socanti, nirayamhi samappitā.

316.

Alajjitāye lajjanti, lajjitāye na lajjare;

Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

317.

Abhaye bhayadassino, bhaye cābhayadassino;

Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

318.

Avajje vajjamatino, vajje cāvajjadassino;

Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

319.

Vajjañca vajjato ñatvā, avajjañca avajjato;

Sammādiṭṭhisamādānā, sattā gacchanti suggatiṃ.

Nirayavaggo dvāvīsatimo niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.