3. Paribbājakavaggo

3. Paribbājakavaggo

1. Tevijjavacchasuttavaṇṇanā

185.Tatthāti ekapuṇḍarīkasaññite paribbājakārāme. Anāgatapubbo lokiyasamudāhāravasena ‘‘cirassaṃ kho, bhante’’tiādinā vuccati, ayaṃ panettha āgatapubbataṃ upādāya tathā vutto. Bhagavā hi kesañci vimuttijananatthaṃ, kesañci indriyaparipākatthaṃ, kesañci visesādhigamatthaṃ kadāci titthiyārāmaṃ upagacchati. Ananuññāya ṭhatvāti ananujānitabbe ṭhatvā. Anujānitabbaṃ siyā anaññātassa ñeyyassa abhāvato. Yāvatakañhi ñeyyaṃ, tāvatakaṃ bhagavato ñāṇaṃ, yāvatakañca bhagavato ñāṇaṃ tāvatakaṃ ñeyyaṃ. Tenevāha – ‘‘na tassa adiṭṭhamidhatthi kiñci, atho aviññātamajānitabba’’ntiādi (mahāni. 156; cūḷani. dhotakamāṇavapucchāniddesa 32; paṭi. ma. 1.121). Sabbaññutaññāṇena hi bhagavā āvajjetvā pajānāti. Vuttañhetaṃ ‘‘āvajjanapaṭibaddhaṃ buddhassa bhagavato ñāṇa’’nti (mi. pa. 4.1.2). Yadi evaṃ ‘‘caraṃ samāhito nāgo, tiṭṭhaṃ nāgo samāhito’’ti (a. ni. 6.43) idaṃ suttapadaṃ kathanti? Vikkhepābhāvadīpanapadametaṃ, na anāvajjanenapi ñāṇānaṃ pavattiparidīpanaṃ. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vitthārato vuttameva.

186.Yāvadevāti idaṃ yathāruci pavatti viya aparāparuppattipi icchitabbāti tadabhāvaṃ dassento āha – ‘‘sakiṃ khīṇānaṃ āsavānaṃ puna khepetabbābhāvā’’ti. Paccuppannajānanaguṇanti idaṃ dibbacakkhuñāṇassa paribhaṇḍañāṇaṃ anāgataṃsañāṇaṃ anādiyitvā vuttaṃ, tassa pana vasena anāgataṃsañāṇaguṇaṃ dassetīti vattabbaṃ siyā.

Gihiparikkhāresūti vatthābharaṇādidhanadhaññādigihiparikkhāresu. Gihiliṅgaṃ pana appamāṇaṃ, tasmā gihibandhanaṃ chinditvā dukkhassantakarā hontiyeva. Sati pana dukkhassantakiriyāya gihiliṅge te na tiṭṭhantiyevāti dassento ‘‘yepī’’tiādimāha. Sukkhāpetvā samucchinditvā. Arahattaṃ pattadivaseyeva pabbajanaṃ vā parinibbānaṃ vāti ayaṃ nayo na sabbasādhāraṇoti āha ‘‘bhūmadevatā pana tiṭṭhantī’’ti. Tattha kāraṇavacanaṃ ‘‘nilīyanokāsassa atthitāyā’’ti. Araññapabbatādipavivekaṭṭhānaṃ nilīyanokāso. Sesakāmabhaveti kāmaloke. Laḷitajanassāti ābharaṇālaṅkāranaccagītādivasena vilāsayuttajanassa.

Sopīti ‘‘so aññatra ekenā’’ti vutto sopi. Karato na karīyati pāpanti evaṃ na kiriyaṃ paṭibāhati. Yadi attānaṃyeva gahetvā katheti, atha kasmā mahāsatto tadā ājīvakapabbajjaṃ upagacchīti āha ‘‘tadā kirā’’tiādi. Tassapīti na kevalaṃ aññesaṃ eva pāsaṇḍānaṃ, tassapi. Vīriyaṃ na hāpesīti tapojigucchavādaṃ samādiyitvā ṭhito virāgatthāya taṃ samādiṇṇavattaṃ na pariccaji, satthusāsanaṃ na chaḍḍesi. Tenāha – ‘‘kiriyavādī hutvā sagge nibbattatī’’ti.

Tevijjavacchasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Aggivacchasuttavaṇṇanā

187. Lokassa sassatatāpavattipaṭikkhepavasena pavatto vādo ucchedavādo eva hotīti sassataggāhābhāve ucchedaggāhabhāvato puna paribbājakena ‘‘asassato loko’’ti vadantena ucchedaggāho pucchito, bhagavatāpi so eva paṭikkhittoti āha ‘‘dutiye nāhaṃ ucchedadiṭṭhiko’’ti. Antānantikādivasenāti ettha antānantikaggahaṇena antavā loko anantavā lokoti imaṃ vādadvayamāha. Ādi-saddena ‘‘taṃ jīvaṃ taṃ sarīra’’ntiādivādacatukkaṃ saṅgaṇhāti, itaraṃ pana dvayaṃ sarūpeneva gahitanti. Paṭikkhepo veditabboti ‘‘tatiye nāhaṃ antavādiṭṭhiko, catutthe nāhaṃ anantavādiṭṭhiko’’ti evamādinā paṭikkhepo veditabbo. ‘‘Hoti tathāgato paraṃ maraṇā’’ti ayampi sassatavādo, so ca kho aparantakappikavasena, ‘‘sassato loko’’ti pana pubbantakappikavasenāti ayametesaṃ viseso. ‘‘Na hoti tathāgato paraṃ maraṇā’’ti ayampi ucchedavādo, so ca kho sattavasena, ‘‘asassato loko’’ti pana sattasaṅkhāravasenāti vadanti.

189. Sappatibhayaṃ uppajjanato saha dukkhenāti sadukkhaṃ. Tenāha ‘‘kilesadukkhenā’’tiādi. Tesaṃyevāti kilesadukkhavipākadukkhānaṃyeva. Saupaghātakanti sabādhaṃ. Saupāyāsanti saparissamaṃ saupatāpaṃ sapīḷaṃ. Sapariḷāhanti sadarathaṃ.

Kiñci diṭṭhigatanti imā tāva aṭṭha diṭṭhiyo mā hontu, atthi pana, bho gotama, yaṃ kiñci diṭṭhigataṃ gahitaṃ. Na hi tāya diṭṭhiyā vinā kañci samayaṃ pavattetuṃ yujjatīti adhippāyena pucchati. Apaviddhanti samucchedappahānavasena chaḍḍitaṃ. Paññāya diṭṭhanti vipassanāpaññāsahitāya maggapaññāya bhagavatā paṭividdhaṃ. Yattha uppajjanti, taṃ sattaṃ mathenti sammaddantīti mathitāti āha ‘‘mathitānanti tesaṃyeva vevacana’’nti. Kañci dhammanti rūpadhammaṃ arūpadhammaṃ vā. Anupādiyitvāti aggahetvā.

190.Na upetīti saṅkhaṃ na gacchatīti atthoti āha ‘‘na yujjatī’’ti. Anujānitabbaṃ siyā anupādāvimuttassa kañcipi uppattiyā abhāvato. ‘‘Evaṃ vimuttacitto na upapajjatī’’ti kāmañcetaṃ sabhāvapavedanaṃ parinibbānaṃ, eke pana ucchedavādino ‘‘mayampi ‘satto āyatiṃ na upapajjatī’ti vadāma, samaṇo gotamopi tathā vadatī’’ti ucchedabhāveyeva patiṭṭhahissanti, tasmā bhagavā ‘‘na upapajjatīti kho vaccha na upetī’’ti āha. ‘‘Upapajjatī’’ti pana vutte sassatameva gaṇheyyāti yojanā. Sesadvayepi eseva nayo. Appatiṭṭhoti ucchedavādādivasena patiṭṭhārahito. Anālamboti tesaṃyeva vādānaṃ olambārammaṇassa abhāvena anālambo. Sukhapavesanaṭṭhānanti tesaññeva vādānaṃ sukhapavesanokāsaṃ mā labhatūti. Ananuññāya ṭhatvāti ‘‘na upapajjatī’’tiādinā anujānitabbāya paṭiññāya ṭhānahetu. Anuññampīti anujānitabbampi dutiyapañhaṃ paṭikkhipi. Pariyatto pana dhammo atthato paccayākāro evāti āha ‘‘dhammoti paccayākāradhammo’’ti. Aññattha payogenāti imamhā niyyānikasāsanā aññasmiṃ micchāsamaye pavattappayogena, aniyyānikaṃ vividhaṃ micchāpaṭipattiṃ paṭipajjantenāti attho. ‘‘Aññavādiyakenā’’tipi pāṭho, paccayākārato aññākāradīpakaācariyavādaṃ paggayha tiṭṭhantenāti attho.

191.Appaccayoti anupādāno, nirindhanoti attho.

192.Yena rūpenāti yena bhūtupādādibhedena rūpadhammena. Taṃ rūpaṃ tappaṭibaddhasaṃyojanappahānena khīṇāsava-tathāgatassa pahīnaṃ anuppattidhammataṃ āpannaṃ. Tena vuttaṃ pāḷiyaṃ ‘‘anuppādadhamma’’ntiādi. Aññesaṃ jānanāya abhāvaguṇatāya guṇagambhīro. ‘‘Ettakā guṇā’’ti pamāṇaṃ gaṇhituṃ na sakkuṇeyyo. ‘‘Īdisā etassa guṇā’’ti pariyogāhituṃ asakkuṇeyyatāya duppariyogāḷhoti. Dujjānoti agādhatāya gambhīro ‘‘ettakāni udakaḷhakasatānī’’tiādinā pametuṃ na sakkāti appameyyo, tato eva dujjāno. Evamevānti yathā mahāsamuddo gambhīro appameyyo dujjāno, evameva khīṇāsavopi guṇavasena, tasmā ayaṃ rūpādiṃ gahetvā rūpītiādivohāro bhaveyya, parinibbutassa pana tadabhāvā tathā paññāpetuṃ na sakkā, tato taṃ ārabbha upapajjatītiādi na yujjeyya. Yathā pana vijjamāno eva jātavedo byattena purisena nīyamāno puratthimādidisaṃ gatoti vucceyya, na nibbuto, evaṃ khīṇāsavopīti dassento ‘‘evamevā’’tiādimāha.

Aniccatāti ettha aniccatāgahaṇaṃ asāranidassanaṃ. Tena yathā so sālarukkho sākhāpalāsādiasārāpagamena suddho sāre patiṭṭhito, evamayaṃ dhammavinayo sāsavasaṅkhātaasāravigamena lokuttaradhammasāre patiṭṭhitoti dasseti. Sesaṃ suviññeyyameva.

Aggivacchasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Mahāvacchasuttavaṇṇanā

193. Saha kathā etassa atthīti sahakathī, ‘‘mayaṃ pucchāvasena tumhe vissajjanavasenā’’ti evaṃ sahapavattakathoti attho. Etasseva kathitāni, tattha paṭhame vijjāttayaṃ desitaṃ, dutiye agginā dassitanti tevijjavacchasuttaṃ aggivacchasuttanti nāmaṃ visesetvā vuttaṃ. Sīghaṃ laddhiṃ na vissajjenti, yasmā saṅkhārānaṃ niyatoyaṃ vināso anaññasamuppādo, hetusamuppannāpi na cirena nijjhānaṃ khamanti, na lahuṃ. Tenāha ‘‘vasātela…pe… sujjhantī’’ti. Pacchimagamanaṃ ñāṇassa paripākaṃ gatattā. Yaṭṭhiṃ ālambitvā udakaṃ tarituṃ otaranto puriso ‘‘yaṭṭhiṃ otaritvā udake patamāno’’ti vutto. Kammapathavasena vitthāradesananti saṃkhittadesanaṃ upādāya vuttaṃ. Tenāha ‘‘mūlavasena cetthā’’tiādi. Vitthārasadisāti kammapathavasena idha desitadesanāva mūlavasena desitadesanaṃ upādāya vitthārasadisā. Vitthāradesanā nāma natthīti na kevalaṃ ayameva, atha kho sabbāpi buddhānaṃ nippariyāyena ujukena niravasesato vitthāradesanā nāma natthi desanāñāṇassa mahāvisayatāya karaṇasampattiyā ca tajjāya mahānubhāvattā sabbaññutaññāṇassa. Sabbaññutaññāṇasamaṅgitāya hi avasesapaṭisambhidānubhāvitāya aparimitakālasambhatañāṇasambhārasamudāgatāya kadācipi parikkhayānarahāya anaññasādhāraṇāya paṭibhānapaṭisambhidāya pahūtajivhāditadanurūparūpakāyasampattisampadāya vitthāriyamānā bhagavato desanā kathaṃ parimitā paricchinnā bhaveyya, mahākāruṇikatāya pana bhagavā veneyyajjhāsayānurūpaṃ tattha tattha parimitaṃ paricchinnaṃ katvā niṭṭhapeti. Ayañca attho mahāsīhanādasuttena (ma. ni. 1.146 ādayo) dīpetabbo. Sabbaṃ saṃkhittameva attajjhāsayavasena akathetvā bodhaneyyapuggalajjhāsayavasena desanāya niṭṭhāpitattā. Na cettha dhammasāsanavirodho pariyāyaṃ anissāya yathādhammaṃ dhammānaṃ bodhitattā sabbalahuttā cāti.

194.Satta dhammā kāmāvacarā sampattasamādānaviratīnaṃ idhādhippetattā.

Aniyametvāti ‘‘sammāsambuddho, sāvako’’ti vā niyamaṃ visesena akatvā. Attānameva…pe… veditabbaṃ, tathā hi paribbājako ‘‘tiṭṭhatu bhavaṃ gotamo’’ti āha.

195.Satthāvaarahā hoti paṭipattiyā pāripūribhāvato. Tasmiṃ byākateti tasmiṃ ‘‘ekabhikkhupi sāvako’’tiādinā suṭṭhu pañhe kathite.

196.Sampādakoti paṭipattisampādako.

197.Sekhāyavijjāyāti sekhalakkhaṇappattāya maggapaññāya sātisayaṃ katvā karaṇavasena vuttā, phalapaññā pana tāya pattabbattā kammabhāvena vuttā. Tenāha ‘‘heṭṭhimaphalattayaṃ pattabba’’nti. Imaṃ panettha aviparītamatthaṃ pāḷito eva viññāyamānaṃ appaṭivijjhanato vitaṇḍavādī ‘‘yāvatakaṃ sekhena pattabbaṃ, anuppattaṃ taṃ mayā’’ti vacanalesaṃ gahetvā ‘‘arahattamaggopi anena pattoyevā’’ti vadati. Evanti idāni vuccamānāya gāthāya.

Kilesāni pahāya pañcāti pañcorambhāgiyasaṃyojanasaṅkhāte saṃkilese pahāya pajahitvā, pahānahetu vā. Paripuṇṇasekhoti sabbaso vaḍḍhitasekhadhammo. Aparihānadhammoti aparihānasabhāvo. Na hi yassa phātigatehi sīlādidhammehi parihāni atthi, samādhimhi paripūrakāritāya cetovasippatto. Tenāha ‘‘samāhitindriyo’’ti. Aparihānadhammattāva ṭhitatto.

Anāgāminā hi asekhabhāvāvahā dhammā paripūretabbā, na sekhabhāvāvahāti so ekantaparipuṇṇe sekho vutto. Etaṃ na buddhavacananti ‘‘maggo bahucittakkhaṇiko’’ti etaṃ vacanaṃ na buddhavacanaṃ anantarekantavipākadānato, bahukkhattuṃ pavattane payojanābhāvato ca lokuttarakusalassa, ‘‘samādhimānantarikaññamāhu (khu. pā. 6.5; su. ni. 228), na pāraṃ diguṇaṃ yantī’’ti (su. ni. 719) evamādīni suttapadāni etassatthasādhakāni. Orambhāgiyasaṃyojanappahānena sekkhadhammaparipūribhāvassa vuttatāya attho tava vacanena virujjhatīti. Assa āyasmato vacchassa.

198.Abhiññā vā kāraṇanti yañhi taṃ tatra tatra sakkhibhabbatāsaṅkhātaṃ iddhividhapaccanubhavanādi, tassa abhiññā kāraṇaṃ. Atha iddhividhapaccanubhavanādi abhiññā, evaṃ sati abhiññāpādakajjhānaṃ kāraṇaṃ. Avasāne chaṭṭhābhiññāya pana arahattaṃ. Ettha ca yasmā paṭhamasutte āsavakkhayo adhippeto, āsavā khīṇā eva, na puna khepetabbā, tasmā tattha ‘‘yāvadevā’’ti na vuttaṃ. Idha phalasamāpatti adhippetā, sā ca punappunaṃ samāpajjīyati, tasmā ‘‘yāvadevā’’ti vuttaṃ. Tato eva hi ‘‘arahattaṃ vā kāraṇa’’nti vuttaṃ. Tañhi ‘‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi upasampajja viharantī’’ti (ma. ni. 1.465; 3.307) anuttaresu vimokkhesu pihaṃ upaṭṭhapetvā abhiññā nibbattentassa kāraṇaṃ, tayidaṃ sabbasādhāraṇaṃ na hotīti sādhāraṇavasena naṃ dassento ‘‘arahattassa vipassanā vā’’ti āha.

200.Paricaranti nāma vippakatabrahmacariyavāsattā. Pariciṇṇo hoti sāvakena nāma satthu dhamme kattabbā paricariyā sammadeva niṭṭhāpitattā. Tenāha ‘‘iti…pe… thero evamāhā’’ti. Tesaṃ guṇānanti tesaṃ asekkhaguṇānaṃ. Sesaṃ suviññeyyameva.

Mahāvacchasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Dīghanakhasuttavaṇṇanā

201. Khananaṃ khataṃ, sūkarassa khataṃ ettha atthīti sūkarakhatā, sūkarassa vā imasmiṃ buddhuppāde paṭhamaṃ khataṃ upādāya sūkarakhatā, tāya. Evaṃnāmaketi evaṃ itthiliṅgavasena laddhanāmake. Paṃsudhoteti dhotapaṃsuke. Otaritvā abhiruhitabbanti pakatibhūmito anekehi sopānaphalakehi otaritvā puna leṇadvāraṃ katipayehi abhiruhitabbaṃ.

Ṭhitakovāti mātulassa ṭhitattā tattha sagāravasapatissavasena ṭhitakova. Kiñcāpi sabba-saddo avisesato anavasesapariyādāyako, vatthuadhippāyānurodhī pana saddappayogoti tamatthaṃ sandhāya paribbājako ‘‘sabbaṃ me nakkhamatī’’ti āha. Yā loke manussaupapattiyotiādikā upapattiyo, tā anatthasamudāgatā tattha tattheva sattānaṃ ucchijjanato, tasmā samayavādīhi vuccamānā sabbā āyatiṃ uppajjanaupapatti na hoti. Jalabubbuḷakā viya hi ime sattā tattha tattha samaye uppajjitvā bhijjanti, tesaṃ tattha paṭisandhi natthīti assa adhippāyo. Tenāha ‘‘paṭisandhiyo’’tiādi. Assa adhippāyaṃ muñcitvāti yenādhippāyena paribbājako ‘‘sabbaṃ me nakkhamatī’’ti āha, taṃ tassa adhippāyaṃ jānantopi ajānanto viya hutvā tassa akkhare tāva dosaṃ dassentoti padesasabbaṃ sandhāya tena vuttaṃ, sabbasabbavisayaṃ katvā tattha dosaṃ gaṇhanto. Yathā loke kenaci ‘‘sabbaṃ vuttaṃ, taṃ musā’’ti vutte tassa vacanassa sabbantogadhattā musābhāvo āpajjeyya, evaṃ imassapi ‘‘sabbaṃ me nakkhamatī’’ti vadato tathā pavattā diṭṭhipi nakkhamatīti atthato āpannameva hoti. Tenāha bhagavā – ‘‘esāpi te diṭṭhi nakkhamatī’’ti. Yathā pana kenaci ‘‘sabbaṃ vuttaṃ musā’’ti vutte adhippāyānurodhinī saddappavatti, tassa vacanaṃ muñcitvā tadaññesameva musābhāvo ñāyāgato, evamidhāpi ‘‘sabbaṃ me nakkhamatī’’ti vacanato yassā diṭṭhiyā vasena ‘‘sabbaṃ me nakkhamatī’’ti tena vuttaṃ, taṃ diṭṭhiṃ muñcitvā tadaññameva yathādhippetaṃ sabbaṃ nakkhamatīti ayamattho ñāyāgato, bhagavā pana vādīvaro sukhumāya āṇiyā thūlaṃ āṇiṃ nīharanto viya upāyena tassa diṭṭhigataṃ nīharituṃ tassa adhippāyena avatvā saddavasena tāva labbhamānaṃ dosaṃ dassento ‘‘yāpi kho te’’tiādimāha. Tena vuttaṃ – ‘‘assa adhippāyaṃ muñcitvā akkhare tāva dosaṃ dassento’’ti.

Paribbājako pana yaṃ sandhāya ‘‘sabbaṃ me nakkhamatī’’ti mayā vuttaṃ, ‘‘ayaṃ so’’ti yathāvuttadosapariharaṇatthaṃ tasmiṃ atthe vuccamāne esa doso sabbo na hoti, evampi samaṇo gotamo mama vāde dosameva āropeyyāti attano ajjhāsayaṃ niguhitvā yathāvuttadosaṃ pariharitukāmo ‘‘esā me’’tiādimāha. Tattha tampassa tādisamevāti yaṃ ‘‘sabbaṃ me nakkhamatī’’ti gahitaṃ vatthu, tampi tādisameva bhaveyyāti. Ayañca sabbantogadhadiṭṭhi mayhampi diṭṭhivatthu, taṃ me khameyyavāti. Yasmā pana ‘‘esāpi diṭṭhi tuyhaṃ nakkhamatī’’ti yāpi diṭṭhi vuttā bhavatā gotamena, sāpi mayhaṃ nakkhamati, tasmā sabbaṃ me nakkhamatevāti paribbājakassa adhippāyo. Tenāha – ‘‘taṃ pariharāmīti saññāya vadatī’’ti. Tathā ca vakkhati ‘‘tasmāpi ucchedadiṭṭhi mayhaṃ nakkhamatī’’ti. ‘‘Esā me diṭṭhī’’ti yā ṭhitibhūtā diṭṭhi, tāya ‘‘sabbaṃ me nakkhamatī’’ti panettha sabbaggahaṇena gahitattā āha – ‘‘atthato panassa esā diṭṭhi na me khamatīti āpajjatī’’ti. Ayaṃ dosoti dassento āha ‘‘yassa panā’’tiādi. Esāti diṭṭhi. Rucitanti diṭṭhidassanena abhinivisitvā rocetvā gahitaṃ. Tena hi diṭṭhiakkhamena arucitena bhavitabbanti sati diṭṭhiyā akkhamabhāve tato tāya gahitāya khameyya rucceyya yathā, evaṃ sabbassa akkhamabhāveti aparabhāge sabbaṃ khamati ruccatīti āpajjati. Na panesa taṃ sampaṭicchatīti esa ‘‘sabbaṃ me nakkhamatī’’ti evaṃ vadanto ucchedavādī taṃ vuttanayena sabbassa khamanaṃ ruccanaṃ na sampaṭicchati. Ñāyena vuttamatthaṃ kathaṃ na sampaṭicchatīti āha ‘‘kevalaṃ tassāpi ucchedadiṭṭhiyā ucchedameva gaṇhātī’’ti. Sabbesañhi dhammānaṃ āyatiṃ uppādaṃ aruccitvā taṃ sandhāya ayaṃ ‘‘sabbaṃ me nakkhamatī’’ti vadati, ucchedadiṭṭhikesu ca ucchinnesu kuto ucchedadiṭṭhisabhāvoti.

Tenāti tena kāraṇena, yasmā idhekacce sattā īdisaṃ diṭṭhiṃ paggayha tiṭṭhanti, tasmāti vuttaṃ hoti. Pajahanakena vā cittena ekajjhaṃ gahetvā pajahanakehi appajahanake niddhāretuṃ bhagavā ‘‘ato…pe… bahutarā’’ti avocāti āha – ‘‘pajahanakesu nissakka’’nti yathā ‘‘pañcasīlehi pabhāvanā paññavantatarā’’ti. ‘‘Bahū’’ti vatvā na kevalaṃ bahū, atha kho ativiya bahūti dassento ‘‘bahutarā’’ti āha. ‘‘Bahū hī’’ti nayidaṃ nissakkavacanaṃ, atha kho paccattavacanaṃ. Kathaṃ hi-saddoti āha ‘‘hi-kāro nipātamatta’’nti. Anissakkavacanaṃ tāva tassa pajahanakānaṃ bahubhāvato tepi parato ‘‘bahutarā’’ti vuccīyanti. Mūladassananti ye tādisaṃ dassanaṃ paṭhamaṃ upādiyanti, tajjātikameva pacchā gahitadassanaṃ. Vijātiyañhi paṭhamaṃ gahitadassanaṃ appahāya vijātiyassa gahaṇaṃ na sambhavati viruddhassa abhinivesassa saha anavaṭṭhānato . Aviruddhaṃ pana mūladassanaṃ avissajjitvā visayādibhedabhinnaṃ aparadassanaṃ gahetuṃ labbhati. Tenāha ‘‘ettha cā’’tiādi.

Tattha kiñcāpi ekaccasassatavādo sassatucchedābhinivesānaṃ vasena yathākkamaṃ sassatucchedaggāhanajātiko, ucchedaggāhena pana sassatābhinivesassa taṃgāhena ca asassatābhinivesassa virujjhanato ubhayatthapi ‘‘ekaccasassataṃ vā gahetuṃ na sakkā’’ti vuttaṃ, tathā ‘‘sassataṃ vā ucchedaṃ vā na sakkā gahetu’’nti ca. Mūlasassatañhi paṭhamaṃ gahitaṃ. Āyatanesupi yojetabbanti paṭhamaṃ cakkhāyatanaṃ sassatanti gahetvā aparabhāge na kevalaṃ cakkhāyatanameva sassataṃ, sotāyatanampi sassataṃ, ghānāyatanādipi sassatanti gaṇhātītiādinā yojetabbaṃ. Āyatanesupīti pi-saddena dhātūnaṃ indriyānampi gāho daṭṭhabbo. Idaṃ sandhāyāti ‘‘mūle sassata’’ntiādinā vuttapaṭhamaggāhassa samānajātiyaṃ aparaggāhaṃ sandhāya.

Dutiyavāre paṭhamavāre vuttasadisaṃ vuttanayeneva veditabbaṃ. Tattha ādīnavaṃ disvāti ‘‘yadi rūpaṃ sassataṃ siyā, nayidaṃ ābādhāya saṃvatteyya. Yasmā ca kho idaṃ rūpaṃ asassataṃ, tasmā abhiṇhapaṭipīḷanaṭṭhena udayavayavantatāya rūpaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ, sassatābhiniveso micchā’’tiādinā tattha sassatavāde ādīnavaṃ dosaṃ disvā. Oḷārikanti tasmā paṭipīḷanaṭṭhena ayāthāvaggāhatāya rūpaṃ na saṇhaṃ oḷārikameva. Vedanādīnampi aniccādibhāvadassanaṃ rūpavedanāādīnaṃ samānayogakkhamattā. Vissajjetīti pajahati.

Tisso laddhiyoti sassatucchedaekaccasassatadiṭṭhiyo. Yasmā sassatadiṭṭhikā vaṭṭe rajjanassa āsannā. Tathā hi te olīyantīti vuccanti, bhavābhavadiṭṭhīnaṃ vasena imesaṃ sattānaṃ saṃsārato sīsukkhipanaṃ natthīti etāva tisso visesato gahetabbā.

Idhalokaṃ paralokañca atthīti jānātīti ettāvatā sassatadassanassa appasāvajjatākāraṇamāha, vaṭṭaṃ assādeti, abhinandatīti iminā dandhavirāgatāya. Tenāha ‘‘tasmā’’tiādi. Idhalokaṃ paralokañca atthīti jānātīti iminā tāsu tāsu gatīsu sattānaṃ saṃsaraṇaṃ paṭikkhipatīti dasseti, sukatadukkaṭānaṃ kammānaṃ phalaṃ atthīti jānātīti iminā kammaphalaṃ. Kusalaṃ na karotīti iminā kammaṃ, akusalaṃ karonto na bhāyatīti iminā puññāpuññāni sabhāvato jāyantīti dasseti. Vaṭṭaṃ assādeti abhinandati tanninnabhāvato . Sīghaṃ laddhiṃ jahituṃ na sakkoti vaṭṭupacchedassa aruccanato. Ucchedavādī hi tasmiṃ bhave ucchedaṃ maññati. Tato paraṃ idhalokaṃ paralokañca atthīti jānāti sukatadukkaṭānaṃ phalaṃ atthīti jānāti kammaphalavādībhāvato. Yebhuyyena hi ucchedavādī sabhāvaniyatiyadicchābhinivesesu aññatrābhiniveso hoti. Sīghaṃ dassanaṃ pajahati vaṭṭābhiratiyā abhāvato. Pāramiyo pūretuṃ sakkonto paccekabuddho hutvā, lokavohāramatteneva so sammāsambuddho hutvā parinibbāyatīti yojanā. Asakkontoti buddho hotuṃ asakkonto. Abhinīhāraṃkatvā aggasāvakādibhāvassa abhinīhāraṃ sampādetvā. Sāvako hutvāti aggasāvako mahāsāvako hutvā, tatthāpi tevijjo chaḷabhiñño paṭisambhidāppatto vā sukkhavipassako eva vā buddhasāvako hutvā parinibbāyati. Sabbamidaṃ ucchedavādino kalyāṇamittanissayena sammattaniyāmokkamane khippavirāgatādassanatthaṃ āgataṃ. Tenāha ‘‘tasmā’’tiādi.

202.Kañjiyenevāti āranāḷena. Kañjiyasadisena ucchedadassanena. Pūritoti paripuṇṇajjhāsayo. Soti paribbājako. Appahāyāti abhinditvā. Viggahoti kalaho idameva saccaṃ, moghamaññanti aññamaññaṃ viruddhaggāhoti katvā. Vivādanti viruddhavādaṃ. Vighātanti virodhahetukaṃ cittavighātaṃ. Vihesanti viggahavivādanimittaṃ kāyikaṃ cetasikañca kilamathaṃ. Ādīnavaṃ disvāti etāsaṃ diṭṭhīnaṃ evarūpo ādīnavo, aniyyānikabhāvatāya pana sampati āyatiñca mahādīnavoti evaṃ ādīnavaṃ disvā.

205. ‘‘Esohamasmi, eso me attā’’tiādinā (ma. ni. 1.241; saṃ. ni. 3.8) kāyaṃ anvetīti kāyanvayo, soyeva, tassa vā samūho kāyanvayatā, kāyapaṭibaddho kileso. Tenāha ‘‘kāyaṃ…pe… attho’’ti.

Asammissabhāvanti asaṅkarato vavatthitabhāvaṃ. Tena tāsaṃ yathāsakaṃ paccayānaṃ uppajjitvā vigamaṃ dasseti. Evañhi tāsaṃ kadācipi saṅkaro natthi. Tenāha ‘‘tatrāyaṃ saṅkhepattho’’tiādi. Sarūpaṃ aggahetvā ‘‘aññā vedanā’’ti aniyamena vuttattā tameva vigamaṃ dassento ‘‘anuppannāva honti antarahitā vā’’ti āha. Sarūpato niyametvā vuccamāne kāci anuppannā vā hoti, kāci antarahitā vāti. Cuṇṇavicuṇṇabhāvadassanatthanti khaṇe khaṇe bhijjamānabhāvadassanatthaṃ.

Na kenacisaṃvadatīti kenaci puggalena saddhiṃ diṭṭhirāgavasena saṃkiliṭṭhacitto na vadati. Tenāha ‘‘sassataṃ gahetvā’’tiādi. Na vivadatīti viruddhabhāvo hutvā na vivadati. Parivattetvāti ucchedaṃ gahetvā ekaccasassataṃ gahetvā evaṃ vuttanayena tayopi vādā parivattetvā yojetabbā . Tena voharatīti tena lokavohārena lokasamaññaṃ anatidhāvanto satto puriso puggalotiādinā voharati, na pana ito bāhirakā viya abhinivisati. Tenāha ‘‘aparāmasanto’’ti. Kañci dhammanti rūpādīsu ekaṃ dhammampi. Parāmāsaggāhena aggaṇhantoti ‘‘nicca’’ntiādinā, ‘‘etaṃ mamā’’tiādinā ca dhammasabhāvaṃ atikkamitvā parato āmasitvā gahaṇena aggaṇhanto.

Katāvīti katakicco. So vadeyyāti khīṇāsavo bhikkhu ahaṅkāramamaṅkāresu sabbaso samucchinnesupi ahaṃ vadāmīti vadeyya. Tattha ahanti niyakajjhattasantāne. Mamanti tassa santakabhūte vatthusmiṃ lokaniruḷhe. Samaññanti tattha sukusalatāya loke samaññā kusalo viditvā. Vohāramattenāti kevalaṃ paccekabuddho hutvā mahābodhipāramiyo pūretuṃ asakkonto sāvako hutvā desavohāramattena na appahīnataṇho viya andhaputhujjano abhinivesanavasena.

206.Sassatādīsūti sassatābhinivesādīsu. Tesaṃ tesaṃ dhammānanti niddhāraṇe sāmivacanaṃ. Sassataṃ abhiññāyāti sassatadiṭṭhiṃ samudayato atthaṅgamato assādato nissaraṇato abhivisiṭṭhāya paññāya paṭivijjhitvā. Pahānanti accantappahānaṃ samucchedaṃ. Rūpassa pahānanti rūpassa tappaṭibaddhasaññojanappahānena pahānaṃ. Anuppādanirodhena niruddhehi āsavehi aggahetvāva cittaṃ vimucci. ‘‘Āsavehi cittaṃ vimuccī’’ti ettha kiñcipi aggahetvā asesetvā. Soḷasa paññāti mahāpaññādikā soḷasa paññā. Caturaṅgasamannāgatoti puṇṇauposathadivasatā, kenaci anāmantitameva anekasatānaṃyeva anekasahassānaṃ vā bhikkhūnaṃ sannipatitatā, sabbesaṃ ehibhikkhubhāvena upasampannatā, chaḷabhiññatā cāti. Tenāha ‘‘tatrimāni aṅgānī’’tiādi. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Dīghanakhasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Māgaṇḍiyasuttavaṇṇanā

207.Dvemāgaṇḍiyāti dve māgaṇḍiyanāmakā. Devagabbhasadisanti devānaṃ vasanaovarakasadisaṃ. Etaṃ vuttanti ‘‘bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasanthārake’’ti etaṃ vuttaṃ. Na kevalaṃ taṃ divasamevāti yaṃ divasaṃ māgaṇḍiyo paribbājako tiṇasanthārakaṃ paññattaṃ, na kevalaṃ taṃ divasameva bhagavā yenaññataro vanasaṇḍo, tenupasaṅkamīti yojanā. Gāmūpacāreti gāmasamīpe. Saññāṇaṃ katvāti saññāṇaṃ katvā viya. Na hi bhagavato tassa saññāṇakaraṇe payojanaṃ atthi.

Samaṇaseyyānurūpanti samaṇassa anucchavikā seyyā. Pāsaṃsattho hi ayaṃ rūpa-saddo. Tenāha ‘‘imaṃ tiṇasanthāraka’’ntiādi. Anākiṇṇoti viluḷito aghaṭṭito. Hatthapādasīsehi tattha tattha pahaṭena na calito abhinno, acalitattā eva abhinnaṃ attharaṇaṃ. Paricchinditvā paññatto viyāti ayaṃ chekena cittakārena cintetvā tulikāya paricchinnalekhāya paricchinditvā likhitā cittakataseyyā viya. Bhūnaṃ vuccati vaḍḍhitaṃ, taṃ hantīti bhūnahuno. Tenāha ‘‘hatavaḍḍhino’’ti. Taṃ panāyaṃ cakkhādīsu saṃvaravidhānaṃ vaḍḍhihananaṃ maññati. Tenāha ‘‘mariyādakārakassā’’ti. Brūhetabbanti uḷāravisayūpahārena vaḍḍhetabbaṃ pīṇetabbaṃ. Taṃ pana ananubhūtānubhavanena hotīti āha ‘‘adiṭṭhaṃ dakkhitabba’’nti. Anubhūtaṃ pana apaṇītaṃ hotīti vuttaṃ ‘‘diṭṭhaṃ samatikkamitabba’’nti. Sesavāresupi eseva nayo. Paramadiṭṭhadhammanibbānavādī kiresa paribbājako, tasmā evaṃ chasu dvāresu vaḍḍhiṃ paññapeti. Yasmā yaṃ channampi cakkhādīnaṃ yathāsakaṃ visayaggahaṇaṃ paṭikkhipanto lokassa avaḍḍhitaṃ vināsameva paññapeti, tasmā so sayampi vaḍḍhihato hatavaḍḍhito.

Saṃkilesato ārakattā ariyo niyyānikadhammabhāvato ñāyo dhammo. Vajjalesassapi abhāvato kusalo. Tenāha ‘‘parisuddhe kāraṇadhamme anavajje’’ti. Uggatassāti uccakulīnatādinā uḷārassa. Mukhe ārakkhaṃ ṭhapetvāti mukhena saṃyato hutvā. Ambajambūādīni gahetvā viya apūrayamānoti ambajambūādīni aññamaññavisadisāni viya pūraṇakathānayena yaṃ kiñci akathetvā. Tenāha ‘‘mayā kathitaniyāmenā’’ti.

208.Phalasamāpattiyāvuṭṭhitoti divāvihārato vuṭṭhitoti attho. Divāvihāropi hi ‘‘paṭisallāna’’nti vuccati ‘‘rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādī’’tiādīsu (pārā. 18). Bhagavā hi phalasamāpattito vuṭṭhānuttarakālaṃ tesaṃ kathāsallāpaṃ sutvā divāvihārato vuṭṭhāya tattha gato. Saṃvego nāma sahottappañāṇaṃ, taṃ nibbindanavasenapi hoti, saṃveganissitaṃ sandhāyāha ‘‘pītisaṃvegena saṃviggo’’ti. So pana yasmā purimāvatthāya calanaṃ hoti cittassa, tasmā āha ‘‘calito kampito’’ti. Tikhiṇasotena purisenāti bhagavantaṃ sandhāyāha.

209.Dhammadesanaṃ ārabhi yathā vineyyadamanakusalo vasanaṭṭhānaṭṭhenāti idaṃ āramitabbabhāvassa bhāvalakkhaṇavacanaṃ. Āramati etthāti ārāmo, rūpaṃ ārāmo etassāti rūpārāmaṃ, tato eva tanninnabhāvena rūpe ratanti rūparataṃ, tena sammo duppattiyā rūpena sammuditanti rūpasammuditaṃ, tadetaṃ tadabhihatajavanakiccaṃ tattha āropetvā vuttaṃ. Dantantiādīsupi eseva nayo. Dantaṃ damitaṃ. Nibbisevananti vigatavisukāyikaṃ. Guttanti satiyā guttaṃ. Rakkhitanti tasseva vevacanaṃ. Saṃvutanti apanītaṃ pavesanivāraṇena. Tenāha ‘‘pihita’’nti.

210.Uppajjanapariḷāhanti uppajjanakilesapariḷāhaṃ. Kiṃ vacanaṃ vattabbaṃ assāti rūpārammaṇaṃ anubhavitvā samudayādipahānaṃ pariggaṇhitvā parinibbinditvā virajjitvā yo vimutto, tattha kiṃ vuddhihatapariyāyo avassaṃ labhati na labhatīti pucchati. Paribbājako tādise sārabaddhavimuttike vuddhihatoti na vadeyyāti āha ‘‘na kiñci, bho, gotamā’’ti.

211.Teti tayā, ayameva vā pāṭho. Vassaṃ vāso vassaṃ uttarapadalopena, vassituṃ arahatīti vassiko, vassakāle nivāsānucchavikoti attho.

Nātiucco hoti nātinīcoti gimhiko viya ucco, hemantiko viya nīco na hoti, atha kho tadubhayavemajjhalakkhaṇatāya nātiucco hoti nātinīco. Nātitanūnīti hemantikassa viya na khuddakāni. Nātibahūnīti gimhikassa viya na atibahūni. Missakānevāti hemantikagimhikesu vuttalakkhaṇavomissakāni. Uṇhapavesanatthāyāti niyūhesu purebhattaṃ pacchābhattañca patitasūriyobhāsavasena uṇhassa abbhantarapavesanatthāya. Bhittiniyūhāni nīharīyantīti dakkhiṇapasse bhittīsu niyūhāni nīharitvā karīyanti. Vipulajālānīti puthulachiddāni. Udakayantānīti udakavāhakayantāni.

Nīluppalagacchake katvāti vikasitehi nīluppalehi gacchake naḷinike katvā. Gandhakalalanti gandhamissakakaddamaṃ. Yamakabhittīti yugaḷabhitti, tassā antare nāḷi, yato udakaṃ abhiruhati. Lohanāḷinti lohamayayantanāḷiṃ. Jālanti tambalohamayaṃ jālaṃ. Heṭṭhā yantaṃ parivattentīti heṭṭhābhāge udakayantaṃ gamenti. Udakaphusite temente vivaṇṇatā māhosīti nīlapaṭaṃ nivāseti. Divākāleti divasavelāya. Ajjhattaṃ vūpasantacitto viharāmīti etena attano phalasamāpattivihāro bhagavatā dassitoti āha – ‘‘tāya ratiyā ramamānoti idaṃ catutthajjhānikaphalasamāpattiratiṃ sandhāya vutta’’nti.

212.Mahāca nesaṃ papañcoti nesaṃ rājūnaṃ mahāpapañco rājiddhivasena sabbadā sampattivisayo ca, anubhavituṃ na labhantīti adhippāyo. Mante gavesantā vicaranti, na bhogasukhaṃ. Gaṇanā nāma acchinnagaṇanā, na vigaṇagaṇanā na paṇagaṇanā. Āvaṭṭoti yathādhigate dibbe kāme pahāya kāmahetu āvaṭṭo nivatto parivattito bhaveyya. Evaṃ mānusakā kāmāti yathā koci kusaggena udakaṃ gahetvā mahāsamudde udakaṃ mineyya. Tattha mahāsamudde udakameva mahantaṃ vipulaṃ paṇītañca, evaṃ dibbānaṃ kāmānaṃ samīpe upanidhāya mānusakā kāmā appamattakā oramattakā nihīnā, dibbāva kāmā mahantā vipulā uḷārā paṇītā. Samadhigayhāti sammā adhigamanavasena niggayha dibbampi sukhaṃ hīnaṃ katvā tiṭṭhati.

213. Ārogyahetukaṃ sukhaṃ assa atthīti sukhī, taṃ panassa rogavigamatovāti āha ‘‘paṭhamaṃ dukkhito pacchā sukhito’’ti. Serī nāma attādhīnavuttīti āha ‘‘serī ekako bhaveyyā’’ti. Attano vaso sayaṃvaso, so etassa atthīti sayaṃvasī. Aṅgārakapallaṃ viya kāmavatthupariḷāhahetuto. Tacchetvāti ghaṭṭetvā, kaṇḍūyitvāti attho.

214. Yena kāyo madhurakajāto hoti, taṃ kira kuṭṭhaṃ chaviṃ vināseti, cammaṃ chiddajātaṃ viya hoti. Tenevāha ‘‘upahatakāyappasādo’’ti. Paccalatthāti paṭilabhi. Avijjābhibhūtatāya virodhipaccayasamāyogena paññindriyassa upahatattā. Āyatiṃ dukkhaphalatāya etarahi ca kilesadukkhabahulatāya kāmānaṃ dukkhasamphassatā, tadubhayasaṃyuttesu tesu ca taṃ asallakkhitvā ekantasukhābhiniveso viparītasaññāya, na kevalāya sukhavedanāya sukhāti pavattasaññī.

215.Tānīti kuṭṭhasarīre vaṇamukhāni. Asucīnīti asubhāni. Duggandhānīti vissagandhāni. Pūtīnīti kuṇapabhūtāni. Idānīti etarahi. Nakhehi vippatacchanaaggiparitāpanehi atinippīḷanakāle pāṇakā…pe… paggharanti, tena vedanā tanukā hoti. Evanti vuttanayena vedanāya tanukabhāvato.

Ārogyabhāve dhanalābhādilābhuppattito, asati ca ārogye lābhassa niratthakabhāvato, diṭṭhadhammikādisabbasampattīnaṃ lābhassa nimittabhāvato ca ārogyaparamā lābhā. Nibbāne sukhuppattito, asati ca nibbānādhigame tādisassa sukhassa anupalabbhanato, sabbasaṅkhatavivittattā ca sabbaso ca saṃsāradukkhābhāvato, adhigate ca tasmiṃ sakalavaṭṭadukkhābhāvato ca nibbānaṃ paramaṃ sukhaṃ. Pubbabhāgamaggānanti kāyānupassanādibhedabhinnānaṃ ariyamaggassa pubbabhāgiyānaṃ maggānaṃ. Tesañca amatagāmitā nāma tanninnatāvaseneva sacchikiriyāvasenāti āha ‘‘pubbabhāgagamaneneva amatagāmina’’nti. Aṭṭhaṅgiko ariyamaggo khemo sabbaparissayasamugghātanena anupaddutattā, taṃsamaṅgīnaṃ sabbaso anupaddutattā taṃsamaṅgīnaṃ sabbaso anupaddavahetuto ca. Laddhivasena gahitāti sassatavādādīhi kevalaṃ tesaṃ laddhivasena tathā gahitā. Khemaamatagāminanti iminā hi ‘‘khemaṃamatagāmina’’nti vibhattialopena niddeso, attho pana vibhattilopena daṭṭhabboti dasseti.

216.Anomajjatīti anu anu omajjati. Aparāparaṃ hatthaṃ heṭṭhā otārento majjati.

217.Chekanti ghanabhāvena vītaṃ. Ghanamaṭṭhabhāvena sundaraṃ hotīti āha ‘‘sampanna’’nti. Sādhūhi paramappicchasantuṭṭhehi lāto gahitoti sāhuḷi. Saṅkāracoḷakaṃ niccakāḷakaṃ.

218. Tattha tattha rujanaṭṭhena vibādhanaṭṭhena rogova bhūto. Vipassanāñāṇenapi sikhāppattena ārogyaṃ ekadesena passati, nibbānañca vaṭṭapaṭipakkhatoti āha ‘‘vipassanāñāṇañcevā’’ti.

219.Antarāti paṭhamuppatti jarāmaraṇānaṃ vemajjhe. Upahatoti pittasemhādidosehi dūsitabhāvena kathito. Pittādidose pana bhesajjasevanāya nivattento upahataṃ paṭipākatikaṃ karonto cakkhūni uppādeti nāma. Vinaṭṭhānīti anuppattidhammataṃ āpannāni.

220.Pubbe vutte sāhuḷiyacīre. Vaṭṭe anugatacittenāti anamatagge saṃsāravaṭṭe anādīnavadassitāya anugāmicittena.

221.Dhammassāti nibbānassa. Anudhammanti anurūpaṃ niyyānadhammaṃ. Tenāha ‘‘anucchavikaṃ paṭipada’’nti. Pañcakkhandheti pañcupādānakkhandhe dasseti. ‘‘Dīgharattaṃ vata, bho’’tiādinā pāḷiyaṃ vivaṭṭaṃ dassitaṃ. Tenāha ‘‘upādānanirodhāti vivaṭṭaṃ dassento’’ti. Sesaṃ suviññeyyameva.

Māgaṇḍiyasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Sandakasuttavaṇṇanā

223. Devena vassena kato sobbho devakatasobbho. Tenāha ‘‘vasso…pe… rahado’’ti. Guhāti paṃsuguhā pāsāṇaguhā missakaguhāti tisso guhā. Tattha paṃsuguhā udakamuttaṭṭhāne ahosi ninnaṭṭhānaṃ pana udakena ajjhotthataṃ. Umaṅgaṃ katvāti heṭṭhā suduggaṃ katvā. Anamataggiyaṃpaccavekkhitvāti ‘‘na kho so sattāvāso sulabharūpo, yo iminā dīghena addhunā anāvuṭṭhapubbo’’tiādinā (ma. ni. 1.160) idañca taḷākaṃ mayā vutthapubbaṃ bhavissati, tampi ṭhānaṃ so ca attabhāvo apaññattikabhāvaṃ gatoti evaṃ anamataggiyaṃ paccavekkhitvā tādisaṃ ṭhānaṃ gantuṃ vaṭṭati. Iminā nayena samuddapabbatadassanādīsupi paccavekkhaṇāvidhi veditabbo.

Uccaṃ nadamānāyāti uccaṃ katvā saddaṃ karontiyā kāmassādabhavassādādivatthunti ‘‘ayañca ayañca kāmo iṭṭho kanto manāpo, asuko bhavo iṭṭho kanto manāpo, evamayaṃ loko piyehi piyataro’’ti evaṃ kāmassādabhavassādalokassādādisaṅkhātaṃ vatthuṃ. Duggatito saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo mokkhamaggo ca, taṃ niyyānaṃ arahati, niyyāne vā niyuttāti niyyānikā, niyyānaṃ vā phalaṃ etissā atthīti niyyānikā, vacīduccaritādisaṃkilesato niyyātīti vā niyyānīyā, ī-kārassa rassattaṃ ya-kārassa ca ka-kāraṃ katvā niyyānikā, cetanāya saddhiṃ samphappalāpā veramaṇi. Tappaṭipakkhato aniyyānikā, tassā bhāvo aniyyānikattaṃ, tasmā aniyyānikattā. Tiracchānabhūtāti tirokaraṇabhūtā. Gehassitakathāti kāmapaṭisaṃyuttakathā. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttacatusaccakammaṭṭhānabhāve. Saha atthenāti sātthakaṃ, hitapaṭisaṃyuttanti attho. Visikhāti gharasanniveso, visikhāgahaṇena ca tannivāsino gahitā ‘‘gāmo āgato’’tiādīsu (sārattha. ṭī. 1.ācariyaparamparakathāvaṇṇanā) viya. Tenevāha ‘‘sūrā samatthā’’ti ‘‘saddhā pasannā’’ti ca. Kumbhaṭṭhānappadesena kumbhadāsiyo vuttāti āha ‘‘kumbhadāsikathā vā’’ti.

228. Vohāro viya tesaṃ tathā vohāramattaṃ gahetvā vuttaṃ ‘‘brahmacariyavāse’’ti. Akatāti samena, visamena vā kenaci hetunā na katā na vihitā. Katavidho karaṇavidhi natthi etesanti akaṭavidhā. Padadvayenapi loke kenaci hetupaccayena nesaṃ anibbattataṃ dasseti. Iddhiyāpi na nimmitāti kassaci iddhimato cetovasippattassa devassa, issarādino vā iddhiyāpi na nimmitā. Animmātāti kassaci animmāpitā. Rūpādijanakabhāvanti rūpasaddādīnaṃ paccayabhāvaṃ, rūpādayopi pathaviyādīhi appaṭibaddhavuttikāti tassa adhippāyo. Yathā pabbatakūṭaṃ kenaci anibbattitaṃ kassaci ca anibbattanakaṃ, evametepīti āha ‘‘pabbatakūṭā viya ṭhitāti kūṭaṭṭhā’’ti. Yamidaṃ bījato aṅkurādi jāyatīti vuccati, taṃ vijjamānameva tato nikkhamati nāvijjamānaṃ, aññathā aññatopi aññassa upaladdhi siyāti adhippāyo. Evaṃ ṭhitāti evaṃ nibbikārā ṭhitā. Ubhayenapīti atthadvayenapīti vadanti. ‘‘Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā’’ti padadvayenapi. Tesaṃ sattannaṃ kāyānaṃ. Ṭhitattāti nibbikārābhāvena ṭhitattā. Na calantīti vikāraṃ nāpajjanti. Vikārābhāvato hi tesaṃ sattannaṃ kāyānaṃ esikaṭṭhāyiṭṭhitatā. Aniñjanañca atthato pakatiyā avaṭṭhānamevāti dassetuṃ ‘‘na vipariṇāmentī’’ti vuttaṃ. Tathā avipariṇāmadhammattā eva te aññamaññaṃ na byābādhenti. Sati hi vikāraṃ āpādetabbatāya byābādhakatāpi siyā, tathā anuggahetabbatāya anuggāhakatāti tadabhāvaṃ dassetuṃ pāḷiyaṃ ‘‘nāla’’ntiādi vuttaṃ.

Pathavī eva kāyekadesattā pathavīkāyo. Hantuṃ vā ghātetuṃ vā samattho nāma natthi jīvasattamānaṃ kāyānaṃ niccatāya nibbikārabhāvato, eteneva nesamahantabbatā aghātetabbatā atthato vuttāyevāti daṭṭhabbā. Tathā hi vuttaṃ ‘‘sattannaṃtveva kāyāna’’ntiādi. Sotuṃ vā sāvetuṃ vā samattho nāma natthīti paccekaṃ nesaṃ savanesu asamatthattā tadekadesādīsupi asamatthataṃ dīpeti. Yadi koci hantā natthi, kathaṃ satthappahāroti āha ‘‘yathā muggarāsiādīsū’’tiādi. Kevalaṃ saññāmattameva hoti, hananaghātanādi pana paramatthato nattheva kāyānaṃ avikopanīyabhāvatoti adhippāyo. Kevalaṃ takkamattena niratthakaṃ diṭṭhiṃ dīpetīti etena yasmā takkikā niraṅkusatāya parikappanassa yaṃ kiñci attanā parikappitaṃ sārato maññamānā tatheva abhinivissa takkadiṭṭhiggāhaṃ gaṇhanti, tasmā na tesaṃ diṭṭhivatthusmiṃ viññūhi vicāraṇā kattabbāti dasseti. Kecīti sārasamāsācariyā. Pañcindriyavasenāti pañcarūpindriyavasena. Kammanti laddhi kammabhāvena supākaṭattā. Avaṅkakathātāraṇādikā dvāsaṭṭhi paṭipadā. Ekasmiṃ kappeti ekasmiṃ mahākappe.

Purisabhūmiyoti padhānapuggalena niddeso, itthīnampetā bhūmiyo icchanteva. Bhikkhu ca pannakotiādi tesaṃ pāḷiyeva. Tattha pannakoti bhikkhāya vicaraṇakoti vadanti, tesaṃ vā paṭipattiṃ paṭipannako. Jinoti jiṇṇo, jarāvasena nihīnadhātukoti vadanti, attano vā paṭipattiyā paṭipakkhaṃ jinitvā ṭhito. So kira tathābhūto kassacipi dhammaṃ na katheti, tenāha ‘‘na kiñci āhā’’ti. Alābhinti ‘‘so na kumbhimukhā paṭiggaṇhatī’’tiādinā (dī. ni. 1.394) nayena vuttaalābhahetusamāyogena alābhiṃ. Tato eva jighacchādubbalaparetatāya sayanaparāyaṇaṃ samaṇaṃ pannabhūmīti vadati.

Ājīvavuttisatānīti sattānaṃ ājīvabhūtāni jīvikāvuttisatāni. Pasuggahaṇena eḷakajāti gahitā, migaggahaṇena rurugavayādisabbamigajāti. Bahū devāti cātumahārājikādibrahmakāyikādivasena nesaṃ antarabhedavasena bahū devā. Tattha cātumahārājikānaṃ ekacco antarabhedo ‘‘mahāsamayasuttena’’ (dī. ni. 2.331 ādayo) dīpetabbo. Mānusāpi anantāti dīpadesakulavaṃsājīvādivibhāgavasena mānusāpi anantabhedā. Pisācā eva pesācā, te aparapetādayo mahantā veditabbā.

Chaddantadahamandākiniyo kuḷīramucalindanāmena vadati. Gaṇṭhikāti pabbagaṇṭhikā. Paṇḍitopi…pe… uddhaṃ na gacchati, kasmā? Sattānaṃ saṃsaraṇakālassa niyatabhāvato.

Aparipakkaṃ saṃsaraṇanimittaṃ sīlādinā paripāceti nāma sīghaṃyeva visuddhippattiyā. Paripakkaṃ phussa phussa patvā patvā paripakkabhāvāpādanena byantiṃ karoti nāma. Suttaguḷeti suttavaṭṭiyaṃ. Nibbeṭhiyamānameva paletīti upamāya sattānaṃ saṃsāro anukkamena khīyateva, na tassa vaddhīti dasseti paricchinnarūpattā.

229.Niyativāde pakkhipantoti sabbaññutaṃ paṭijānitvāpi padesaññutāya asampāyamāno tattha attano aññāṇakiriyaṃ pariharituṃ asakkonto ca ‘‘evamesā niyatī’’ti niyativāde pakkhipanto.

230. Dhammakathāya apassayabhūto anussavo etassa atthīti anussavī, tenevassa apassayavādaṃ dassetuṃ ‘‘anussavanissito’’ti āha. Savanaṃ saccatoti yaṃ kiñci anussavaṃ, taṃ savanaṃ saccanti gahetvā ṭhito. Piṭakasampadāyāti ganthasampādanena, tādisaṃ ganthaṃ paguṇaṃ vācuggataṃ katvā taṃ nissāya dhammaṃ katheti. Tenāha ‘‘vaggapaṇṇāsakāyā’’tiādi.

232.Mandapaññoti parittapañño. Momūhoti sammuyhako. ‘‘Evantipi me no’’tiādinā vividho nānappakāro khepo vācāya paravādānaṃ khīpanaṃ vācāvikkhepo, taṃ vācāvikkhepaṃ, na marati na pacchijjati yathāvutto vādavikkhepo etāyāti amarā, tattha pavattā diṭṭhi amarāvikkhepo, taṃ amarāvikkhepaṃ. Apariyantavikkhepanti ‘‘evampi me no’’tiādinā pucchitassa apariyosāpanavasena vikkhepaṃ. Ito cito ca sandhāvati ekasmiṃ sabhāve anavaṭṭhānato. Gāhaṃ na upagacchatīti micchāgāhatāya uttaravidhānāya purimapakkhaṃ ṭhapetvā gāhaṃ na upagacchati. Amarāsadisāya amarāya vikkhepoti amarāvikkhepo.

Idaṃ kusalanti ettha iti-saddo pakārattho, iminā pakārenāti attho. Amarāvikkhepiko yathā kusale, evaṃ aññasmiṃ yaṃ kiñci kenaci pucchitaṃ atthaṃ attano aruccanatāya ‘‘evantipi me no’’tiādinā tattha tattha vikkhepaññeva āpajjati, tasmā ‘‘evantipi me no’’tiādi tattha tattha pucchitākārapaṭisedhanavasena vikkhipanākāradassanaṃ. Nanu cettha vikkhepavādino vikkhepapakkhassa ananujānanaṃ vikkhepapakkhe avaṭṭhānaṃ yuttanti? Na, tatthāpi tassa sammūḷhassa paṭikkhepavaseneva vikkhepavādassa pavattanato. Tena vuttaṃ ‘‘no’’ti. Tathā hi sañcayo belaṭṭhaputto raññā ajātasattunā sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho paralokattikādīnaṃ paṭisedhanamukhena vikkhepaṃ byākāsi.

Etthāha – ‘‘nanu cāyaṃ sabbopi amarāvikkhepiko kusalādayo dhamme paralokattikādīni ca yathābhūtaṃ anavabujjhamāno tattha tattha pañhaṃ puṭṭho samāno pucchāya vikkhepamattaṃ āpajjati, tassa kathaṃ diṭṭhigatabhāvo. Na hi avattukāmassa viya pucchitamatthaṃ ajānantassa vikkhepakaraṇamattena tassa diṭṭhigatikatā yuttā’’ti? Vuccate – na heva kho pucchāya vikkhepakaraṇamattena tassa diṭṭhigatikatā, atha kho micchābhinivesavasena. Sassatābhinivesena micchābhiniviṭṭhoyeva hi puggalo mandabuddhitāya kusalādidhamme paralokattikādīni ca yāthāvato appaṭipajjamāno attanā aviññātassa atthassa paraṃ viññāpetuṃ asakkuṇeyyatāya musāvādabhayena ca vikkhepaṃ āpajjatīti. Atha vā puññapāpānaṃ tabbipākānañca anavabodhena asaddahanena ca tabbisayāya pucchāya vikkhepakaraṇaṃyeva sundaranti khantiṃ ruciṃ uppādetvā abhinivisantassa uppannā visuṃyeva sā ekā diṭṭhi sattabhaṅgadiṭṭhi viyāti daṭṭhabbā, indriyabaddhato ca tatiyaṭṭhānabhāve dassito.

234.Sannidhikārakaṃkāmeti ettha anindriyabaddhāni adhippetānīti tilataṇḍulādiggahaṇaṃ, tassa lokassa appasādaparihāratthaṃ kadāci taṇḍulanāḷiādisaṅgahaṇakaraṇaṃ sandhāya vuttaṃ ‘‘tilataṇḍulādayo paññāyantī’’ti.

236.Ājīvakā matā nāmāti ime ājīvakā sabbaso sammāpaṭipattirahitā micchā eva ca paṭipajjamānā adhisīlasaṅkhātassa sīlajīvitassa abhāvena matā nāma. Puttamatāti mataputtā. Samaṇe gotame brahmacariyavāso atthīti samaṇaṃ eva gotamaṃ parisuddho suparipuṇṇo takkarassa sammā dukkhakkhayāvaho brahmacariyavāso atthi. Etenettha dhammasudhammatādidīpanena buddhasubuddhatañca dīpeti, aññattha natthīti iminā bāhirakesu tassa abhāvaṃ. Sesaṃ suviññeyyameva.

Sandakasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Mahāsakuludāyisuttavaṇṇanā

237.Abhiññātāti ediso ediso cāti abhilakkhaṇavasena ñātā. Appasaddassa vinīto, appasaddatāya mandabhāṇitāya vinītoti ca appasaddavinītoti vuccamāne aññena vinītabhāvo dīpito hoti, bhagavā pana sayambhuñāṇena sayameva vinīto. Tasmā pāḷiyaṃ ‘‘appasaddavinīto’’ti na vuttaṃ. Tenāha ‘‘na hi bhagavā aññena vinīto’’ti.

238.Hiyyodivasaṃupādāya tato āsannāni katipayāni divasāni purimāni nāma honti, purimānīti ca pubbakāni, atītānīti attho. Tato paranti yathā vuttaatītadivasato anantaraṃ paraṃ purimataraṃ atisayena purimattā. Iti imesu dvīsu pavattito yathākkamaṃ purimapurimatarabhāvo, evaṃ santepi yadettha ‘‘purimatara’’nti vuttaṃ, tato pabhuti yaṃ yaṃ oraṃ, taṃ taṃ paraṃ, yaṃ yaṃ paraṃ, taṃ taṃ ‘‘purimatara’’nti vuttaṃ hoti. Kutūhalayuttā sālā kutūhalasālā yathā ‘‘ājaññaratho’’ti. Ime dassanādayo.

Ayathābhūtaguṇehīti ayathābhūtaṃ micchādīpitaatthamatteneva ugghositaguṇehi samuggato ghosito. Taranti atikkamanti etenāti titthaṃ, aggamaggo. Diṭṭhigatikamaggo pana ayathābhūtopi tesaṃ tathā vitaraṇaṃ upādāya titthanti voharīyatīti taṃ karontā titthakarā. Osaratīti pavisati.

239.Sahitanti pubbāparāviruddhaṃ. Na kiñci jātanti paṭiññādosahetudosaudāharaṇadosaduṭṭhadosatāya na kiñci jātaṃ. Tenāha ‘‘āropito te vādo’’ti. Vadanti tena paribhāsantīti vādo doso. Sabhāvakkosenāti sabhāvato pavattakoṭṭhāsena.

240.Pīḷeyyāti madhubhaṇḍena saha bhājane pīḷetvā dadeyya. Sabrahmacārīhi sampayojetvāti sahadhammikehi viheṭhanapayogaṃ katvā, tenāha ‘‘vivādaṃ katvā’’ti.

241.Itarītarenāti paṇītato itarena. Tenāha ‘‘lāmakalāmakenā’’ti.

242.Bhattakosakenāti kosakabhattena, khuddakasarāvabhattakenāti attho. Beluvamattabhattāhārāti billapamāṇabhattabhojanā. Oṭṭhavaṭṭiyāti mukhavaṭṭiyā. Sabbākārenevāti sabbappakāreneva. Anappāhāroti na vattabbo kadāci appāhāroti katvā. Tattha ativiya aññehi avisayhaṃ appāhārataṃ bhagavato dassetuṃ ‘‘padhānabhūmiya’’ntiādi vuttaṃ. Mayāti nissakkavacanaṃ. Visesatarāti tena dhammena visesavantatarā.

Vatasamādānavaseneva paṃsukūlaṃ dhārentīti paṃsukūlikāti āha – ‘‘samādinnapaṃsukūlikaṅgā’’ti, saddattho pana ‘‘visuddhimagge’’ (visuddhi. 1.24) vuttanayena veditabbo. Piṇḍapātikā sapadānacārinotiādīsupi eseva nayo. Tattha tattha satthena chinditattā satthalūkhāni. Yaṃ yaṃ sappāyaṃ, tasseva gahaṇaṃ uccinanti āha ‘‘uccinitvā…pe… thiraṭṭhānameva gahetvā’’ti. Alābulomasānīti alābulomāni viya sukhumatarāni cīvarasuttaṃsūni etesaṃ santīti alābulomasāni. Pātitasāṇapaṃsukūlanti kaḷevarena saddhiṃ chaḍḍitasāṇamayaṃ paṃsukūlaṃ, yaṃ tumbamatte puḷave odhunitvā satthā gaṇhi.

‘‘Yathāpi bhamaro puppha’’ntiādinā (dha. pa. 49) vuttaṃ madhukarabhikkhācāravataṃ ‘‘piṇḍiyālopabhojanaṃ nissāya pabbajjā’’ti (mahāva. 73, 128) vacanato bhikkhūnaṃ pakatibhūtaṃ vatanti vuttaṃ ‘‘uñchāsake vate ratā’’ti. Vata-saddo cettha pakativatasaṅkhātaṃ sakavataṃ vadati. Tenāha ‘‘uñchācariyasaṅkhāte bhikkhūnaṃ pakativate’’ti. Uccanīcagharadvāraṭṭhāyinoti mahantakhuddakagehānaṃ bahidvārakoṭṭhakaṭṭhāyino. Kabaramissakaṃ bhattaṃ saṃharitvāti kaṇājakamissakaṃ bhattaṃ sampiṇḍitvā. Ummārato paṭṭhāyāti gharummārato paṭṭhāya.

Cīvarānuggahatthanti cīvarānurakkhaṇatthaṃ. Ettha ca yasmā buddhā nāma sadevake loke anuttaraṃ puññakkhettaṃ, sā cassa puññakkhettatā paramukkaṃsagatā, tasmā sattānaṃ tādisaṃ upakāraṃ ācikkhitvā te ca anuggaṇhantā gahapaticīvaraṃ sādiyanti, catupaccayasantose pana ne paramukkaṃsagatā evāti daṭṭhabbaṃ.

244.Sappaccayanti sahetukaṃ sakāraṇaṃ hutvā dhammaṃ desetīti ayamettha attho. Codako pana adhippāyaṃ ajānanto ‘‘kiṃ panā’’tiādimāha. Itaro ‘‘no na desetī’’tiādinā adhippāyaṃ vivarati. Nidānanti cettha ñāpakaṃ uppattikāraṇaṃ adhippetaṃ, tañca tassa tassa anuppattiyuttassa atthassa paṭipakkhaharaṇato ‘‘sappāṭihāriya’’nti vuccatīti āha ‘‘purimassevetaṃvevacana’’nti. Rāgādīnaṃ vā paṭiharaṇaṃ paṭihāriyaṃ, tadeva pāṭihāriyaṃ, saha pāṭihāriyenāti sappāṭihāriyaṃ. Rāgādipaṭisedhavaseneva hi satthā dhammaṃ deseti.

245.Tassatassa pañhassāti yaṃ yaṃ pañhaṃ paro abhisaṅkharitvā bhagavantaṃ upasaṅkamitvā pucchati, tassa tassa pañhassa. Upari āgamanavādapathanti vissajjane kate tato upari āgacchanakaṃ vādamaggaṃ. Visesetvā vadantoti vattati, ‘‘bho gotama, vattumarahatī’’ti attano vādabhedanatthaṃ āhataṃ kāraṇaṃ attano māraṇatthaṃ āvudhaṃ nidassento viya visesetvā vadanto pahārakena vacanena. Antarantareti mayā vuccamānakathāpabandhassa antarantare. Dadeyya vadeyya. Evarūpesu ṭhānesūti paravādīhi saddhiṃ vādapaṭivādaṭṭhānesu. Te niggahetuṃ mayā desitaṃ suttapadaṃ ānetvā mamayeva anusāsaniṃ ovādaṃ paccāsīsanti.

246.Sampādemīti manorathaṃ sampādemi. Paripūremīti ajjhāsayaṃ paripūremi. Adhisīleti adhike uttamasīle. Sāvakasīlato ca paccekabuddhasīlato ca buddhānaṃ sīlaṃ adhikaṃ ukkaṭṭhaṃ paramukkaṃsato anaññasādhāraṇabhāvato. Tenāha ‘‘buddhasīlaṃ nāma kathita’’nti. Ṭhānuppattikapaññāti tattha tattha ṭhānaso uppannapaññā. Tenāha ‘‘tatthā’’tiādi. Avasesā paññāti idha pāḷiyaṃ āgatā anāgatā ca yathāvuttañāṇadvayavinimuttā paññā.

247.Visesādhigamānanti satipaṭṭhānādīnaṃ adhigandhabbavisesānaṃ. Abhiññā nāma cha abhiññā, tāsu ukkaṭṭhaniddesena chaḷabhiññārahatova aggamaggapaññā idha abhiññāti adhippetā, tassa vosānaṃ pariyosānaṃ pāramī paramukkaṃsāti avakaṃsāti ca aggaphalaṃ vuccatīti āha ‘‘abhiññā…pe… arahattaṃ pattā’’ti.

Upāyapadhāneti ariyaphalādhigamanassa upāyabhūte padhāne. ‘‘Anuppannapāpakānuppādādiatthā’’ti gahitā tatheva honti, taṃ atthaṃ sādhentiyevāti etassa atthassa dīpako sammā-saddoti yathāadhippetatthassa anuppannapāpakānuppādādino upāyabhūte, padhānaupāyabhūteti attho. Sammā-saddassa vā yoniso atthadīpakataṃ sandhāya ‘‘yoniso padhāne’’ti vuttaṃ. Chandaṃ janetīti kattukamyatākusalacchandaṃ uppādeti pavatteti vā. Vāyamatīti payogaparakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikavīriyaṃ karoti. Cittaṃ ukkhipatīti teneva sahajātavīriyena kosajjapakkhato cittaṃ ukkhipati. Padahatīti sammappadhānabhūtaṃ vīriyaṃ pavatteti. Paṭipāṭiyā panetāni cattāri padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni. ‘‘Padahatī’’ti vā iminā āsevanādīhi saddhiṃ sikhāpattaṃ ussoḷhivīriyaṃ yojetabbaṃ. Vaḍḍhiyā paripūraṇatthanti yāvatā bhāvanāpāripūriyā paripūraṇatthaṃ. Yā ṭhitīti yā kusalānaṃ dhammānaṃ paṭipakkhavigamena avaṭṭhiti. So asammosoti so avināso. Yaṃ vepullanti yo sabbaso vipulabhāvo mahantatā. Bhāvanāpāripūrīti bhāvanāya paripūritā. Atthotipi veditabbaṃ purimapacchimapadānaṃ samānatthabhāvato.

Pubbabhāgapaṭipadā kathitātaṃtaṃvisesādhigamassa paṭipadāvibhāvanāya āraddhattā. Akusalānaṃ dhammānaṃ anuppajjanena anatthāvahatā nāma natthīti vuttaṃ – ‘‘uppajjamānā’’ti vacanaṃ uppannānaṃ rāsantarabhāvena gahitattā. Tathā kusalānaṃ dhammānaṃ uppajjanenāti vuttaṃ – anuppajjamānāti vacanaṃ uppannānaṃ rāsantarabhāvena gahitattā. Nirujjhamānāti paṭipakkhasamāyogena vinassamānā, na khaṇanirodhavasena nirujjhamānā.

Lobhādayo veditabbā, ye āraddhavipassakānaṃ uppajjanārahā. Sakiṃ uppajjitvāti sabhāvakathanamattametaṃ. Ekavārameva hi maggo uppajjati. Nirujjhamānoti saraseneva nirujjhamāno. Na hi tassa paṭipakkhasamāyogo nāma atthi. Phalassāti anantarakāleva uppajjanakaphalassa. Paccayaṃ datvāva nirujjhatīti iminā maggo sampati āyatiñca ekanteneva atthāvahoti dasseti. Purimasmimpīti ‘‘anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyu’’nti etasmiṃ tatiyavārepi. ‘‘Samathavipassanā gahetabbā’’ti vuttaṃ aṭṭhakathāyaṃ, taṃ pana maggassa anuppannatāya sabbhāvato, anuppajjamāne ca tasmiṃ vaṭṭānatthasabbhāvatoti maggassapi sādhāraṇabhāvato na yuttanti paṭikkhipati. Yadi samathavipassanānampi anuppatti anatthāvahā, maggassa anuppattiyā vattabbaṃ natthīti.

Mahantaṃ, gāravaṃ hoti, tasmā ‘‘saṅghagāravena yathāruci vandituṃ na labhāmī’’ti saṅghena saha na nikkhami. Ettakaṃ dhātūnaṃ nidhānaṃ nāma aññatra natthi, mahādhātunidhānato hi nīharitvā katipayā dhātuyo tattha tattha cetiye upanītā, idha pana rāmagāmathūpe vinaṭṭhe nāgabhavanaṃ paviṭṭhā doṇamattā dhātuyo upanītā. Atimandāni noti nanu ativiya mandāni.

Saṃvijjitvāti ‘‘kathañhi nāma mādiso īdisaṃ anatthaṃ pāpuṇissatī’’ti saṃvegaṃ janetvā. Īdisaṃ nāma mādisaṃ ārabbha vattabbanti kiṃ vadatīti taṃ vacanaṃ anādiyanto.

Santasamāpattito aññaṃ santhambhanakāraṇaṃ balavaṃ natthīti tato parihīno sammāpaṭipattiyaṃ patiṭṭhā kathaṃ bhavissatīti āha ‘‘santāya…pe… na sakkotī’’ti. Na hi mahārajjuyā chinnāya suttatantū santhambhetuṃ sakkontīti. Samathe dassetvā tena samānagatikā imasmiṃ visaye vipassanāpīti iminā adhippāyenāha ‘‘evaṃ uppannā samathavipassanā…pe… saṃvattantī’’ti.

Kāsāvanti kāsāvavatthaṃ. Kacchaṃ pīḷetvā nivatthanti pacchimaṃ ovaṭṭikaṃ pīḷento viya daḷhaṃ katvā nivatthaṃ addasaṃsūti yojanā.

Vuttanayenāti (a. ni. ṭī. 1.1.394) ‘‘kāmā nāmete aniccā dukkhā vipariṇāmadhammā’’tiādinā vatthukāmakilesakāmesu ādīnavadassanapubbakanekkhammapaṭipattiyā chandarāgaṃ vikkhambhayato samucchindantassa ca ‘‘anuppanno ca kāmāsavo na uppajjatī’’tiādinā heṭṭhā sabbāsavasuttavaṇṇanādīsu (ma. ni. 1.15 ādayo; ma. ni. aṭṭha. 1.15 ādayo) vuttanayena. Ārammaṇarasaṃ anubhavitvā niruddhavipākoti tadārammaṇamāha. Anubhavitvā bhavitvā ca vigataṃ bhūtavigataṃ. Anubhūtabhūtā hi bhūtatāsāmaññena bhūta-saddena vuttā. Sāmaññameva hi upasaggena visesīyatīti. Anubhūtasaddo ca kammavacanicchāya abhāvato anubhavakavācako daṭṭhabbo. Vipāko ārammaṇe uppajjitvā niruddho bhutvāvigatoti vattabbataṃ arahati, vikappagāhavasena rāgādīhi tabbipakkhehi ca akusalaṃ kusalañca kammaṃ ārammaṇarasaṃ anubhavitvā vigatanti vattabbataṃ arahati. Yathāvutto pana vipāko kevalaṃ ārammaṇarasānubhavanavaseneva pavattatīti anubhavitvā vigatattā nippariyāyeneva vutto, tassa ca tathā vuttattā kammaṃ bhavitvā vigatapariyāyena, yaṃ ‘‘uppannānaṃ akusalānaṃ dhammānaṃ pahānāya, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā’’ti ettha ‘‘uppanna’’nti gahetvā taṃsadisānaṃ pahānaṃ, vuddhi ca vuttā. Vipaccituṃ okāsakaraṇavasena uppatitaṃ atītakammañca tato uppajjituṃ āraddho anāgato vipāko ca ‘‘okāsakatuppanno’’ti vutto. Yaṃ uppannasaddena vināpi viññāyamānaṃ uppannaṃ sandhāya ‘‘nāhaṃ, bhikkhave, sañcetanikāna’’ntiādi (a. ni. 10.217, 219) vuttaṃ.

Tesūti vipassanāya bhūmibhūtesu khandhesu. Anusayitakilesāti anusayavasena pavattā appahīnā maggena pahātabbā kilesā adhippetā. Tenāha ‘‘atītā…pe… na vattabbā’’ti. Tesañhi ambarukkhopamāya vattamānāditā na vattabbā maggena pahātabbānaṃ tādisassa vibhāgassa anuppajjanato. Appahīnāva hontīti iminā appahīnaṭṭhena anusayaṭṭhoti dasseti. Idaṃbhūmiladdhuppannaṃ nāmāti idaṃ tesu khandhesu uppattirahakilesajātaṃ tāya eva uppattirahatāya bhūmiladdhuppannaṃ nāma, tebhūmakabhūmiladdhā nāma hotīti attho. Tāsu tāsu bhūmīsūti manussadevādiattabhāvasaṅkhātesu upādānakkhandhesu. Tasmiṃ tasmiṃ santāne anuppattianāpāditatāya asamugghātitā. Ettha ca laddhabhūmikaṃ bhūmiladdhanti vuttaṃ aggiāhito viya.

Okāsakatuppanna-saddepi ca okāso kato etenāti okāso kato etassāti ca atthadvayepi kata-saddassa paranipāto daṭṭhabbo. Āhatakhīrarukkho viya nimittaggāhavasena adhiggahitaṃ ārammaṇaṃ, anāhatakhīrarukkho viya avikkhambhitatāya antogadhakilesaṃ ārammaṇaṃ. Nimittaggāhakāvikkhambhitakilesā vā puggalā āhatānāhatakhīrarukkhasadisā. Purimanayenevāti avikkhambhituppanne viya ‘‘imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā. Kasmā? Asamugghātitattā’’ti yojetvā vitthāretabbaṃ.

Vuttaṃ paṭisambhidāmagge. Tattha ca maggena pahīnakilesānameva tidhā navattabbataṃ apākaṭaṃ supākaṭaṃ kātuṃ ajātaphalarukkho upamābhāvena āgato. Atītādīnaṃ appahīnatā dassanatthampi ‘‘jātaphalarukkhena dīpetabba’’nti vuttaṃ. Tattha yathā acchinne rukkhe nibbattārahāni phalāni chinne anuppajjamānāni na kadāci sasabhāvāni ahesuṃ honti bhavissanti cāti tāni atītādibhāvena na vattabbāni, evaṃ maggena pahīnakilesā ca daṭṭhabbā. Yathā chede asati phalāni uppajjissanti, sati ca nuppajjissantīti chedassa sātthakatā, evaṃ maggabhāvanāya ca sātthakatā yojetabbā.

Tepi pajahatiyeva kilesappahāneneva tesampi anuppattidhammatāpādanato. Abhisaṅkhāraviññāṇassāti paṭisandhiviññāṇassa. Upādinnaanupādinnatoti upādinnakhandhato ceva kilesato ca. Upapattivasena vuṭṭhānaṃ dassetumāha – ‘‘bhavavasena panā’’tiādi. Ye sotāpannassa satta bhavā appahīnā, tato pañca ṭhapetvā itare dve ‘‘sugatibhavekadesā’’ti adhippetā. Sugatikāmabhavatoti sugatibhavekadesabhūtakāmabhavato. Arahattamaggo rūpārūpabhavato vuṭṭhāti uddhambhāgiyasaṃyojanasamugghātabhāvato. Yadi arahattamaggo eva ariyamaggo siyā, so eva sabbakilese pajaheyya, sabbabhavehipi vuṭṭhaheyya. Yasmā pana odhisova kilesā pahīyanti, tasmā heṭṭhimaheṭṭhimamaggehi pahīnāvasese kilese so pajahati, iti imaṃ sāmatthiyaṃ sandhāya ‘‘sabbabhavehi vuṭṭhātiyevātipi vadantī’’ti vuttaṃ. Tathā hi so eva ‘‘vajirūpamo’’ti vutto.

Hotu tāva vuttanayena anuppannānaṃ akusalānaṃ anuppādāya, uppannānaṃ uppannasadisānaṃ pahānāya anuppattidhammatāpādanāya maggabhāvanā, atha maggakkhaṇe kathaṃ anuppannānaṃ kusalānaṃ uppādāya uppannānañca ṭhitiyā bhāvanā hoti ekacittakkhaṇikattā tassāti codeti, itaro ‘‘maggappavattiyāyevā’’ti parihāramāha. Maggo hi kāmañcekacittakkhaṇiko, tathārūpo panassa pavattiviseso, yaṃ anuppannā kusalā dhammā sātisayaṃ uppajjanti, uppannā ca savisesaṃ pāripūriṃ pāpuṇanti. Tenāha ‘‘maggo hī’’tiādi. Kiñcāpi ariyamaggo vattamānakkhaṇe anuppanno nāma na hoti, anuppannapubbataṃ upādāya upacāravasena tathā vuccatīti dassetuṃ ‘‘anāgatapubbaṃ hī’’tiādi vuttaṃ. Ayamevāti ayaṃ maggassa yathāpaccayapavatti eva ṭhiti nāmāti, maggasamaṅgī puggalo maggampi bhāvento eva tassa ṭhitiyā bhāvetīti vattuṃ vaṭṭati.

Upasamamānaṃ gacchatīti vikkhambhanavasena samucchedavasena kilese upasamentaṃ vattati. Pubbabhāgindriyāni eva vā adhippetāni. Tenevāha ‘‘kilesūpasamatthaṃ vā gacchatī’’ti.

248.Adhimuccanaṭṭhenāti (dī. ni. ṭī. 2.129; a. ni. ṭī. 3.8.66) adhikaṃ savisesaṃ muccanaṭṭhena, tenāha ‘‘suṭṭhu muccanaṭṭho’’ti. Etena satipi sabbassapi rūpāvacarajjhānassa vikkhambhanavasena paṭipakkhato vimuttabhāve yena bhāvanāvisesena taṃ jhānaṃ sātisayaṃ paṭipakkhato vimuccitvā pavattati, so bhāvanāviseso dīpito. Bhavati hi samānajātiyuttopi bhāvanāvisesena pavattiākāraviseso. Yathā taṃ saddhāvimuttato diṭṭhippattassa, tathā paccanīkadhammehi suṭṭhu vimuttatāya eva aniggahitabhāvena nirāsaṅkatāya abhirativasena suṭṭhu adhimuccanaṭṭhenapi vimokkho. Tenāha ‘‘ārammaṇe cā’’tiādi. Ayaṃ panatthoti ayaṃ adhimuccanattho pacchimavimokkhe nirodhe natthi. Kevalo vimuttattho eva tattha labbhati, taṃ sayameva parato vakkhati.

Rūpīti yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa jhānassa hetubhāvena visiṭṭhaṃ rūpaṃ hoti. Yena visiṭṭhena rūpena ‘‘rūpī’’ti vucceyya rūpī-saddassa atisayatthadīpanato, tadeva sasantatipariyāpannarūpanimittaṃ jhānamiva paramatthato rūpībhāvasādhakanti daṭṭhabbaṃ. Tenāha ‘‘ajjhatta’’ntiādi. Rūpajjhānaṃ rūpaṃ uttarapadalopena. Rūpānīti panettha purimapadalopo daṭṭhabbo. Tena vuttaṃ ‘‘nīlakasiṇādīni rūpānī’’ti.

Antoappanāyaṃ subhanti ābhogo natthīti iminā pubbābhogavasena adhimutti siyāti dasseti. Evañhettha tathāvattabbatāpatticodanā anavakāsā hoti. Yasmā suvisuddhesu nīlādīsu vaṇṇakasiṇesu tattha katādhikārānaṃ abhirativasena suṭṭhu adhimutti siyā, tasmā aṭṭhakathāyaṃ tathā tatiyo vimokkho saṃvaṇṇito. Yasmā pana mettādivasena pavattamānā bhāvanā satte appaṭikūlato dahati, te subhato adhimuccitvāva pavattati, tasmā paṭisambhidāmagge (paṭi. ma. 1.212) brahmavihārabhāvanā ‘‘subhavimokkho’’ti vuttā, tayidaṃ ubhayampi tena tena pariyāyena vuttattā na virujjhatīti daṭṭhabbaṃ.

Sabbasoti anavasesato. Na hi catunnaṃ arūpakkhandhānaṃ ekadesopi tattha avasiṭṭhoti. Vissaṭṭhattāti yathāparicchinne kāle nirodhitattā. Uttamo vimokkho nāma ariyeheva samāpajjitabbato, ariyaphalapariyosānattā diṭṭheva dhamme nibbānappattibhāvato ca.

249. Abhibhavatīti abhibhu (dī. ni. ṭī. 2.173; a. ni. ṭī. 3.6.61-65) parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Abhibhavitabbaṃ vā ārammaṇasaṅkhātaṃ āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Ārammaṇābhibhavanato abhibhu ca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato manāyatanadhammāyatanabhāvato cātipi sasampayuttaṃ jhānaṃ abhibhāyatanaṃ. Tenāha ‘‘abhibhavanakāraṇānī’’tiādi. Tānīti abhibhāyatanasaññitāni jhānāni. Samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāvasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavattoti daṭṭhabbo. Parikammavasena ajjhattaṃ rūpasaññī, na appanāvasena. Na hi paṭibhāganimittārammaṇā appanā ajjhattavisayā sambhavati. Taṃ pana ajjhatta parikammavasena laddhaṃ kasiṇanimittaṃ asuvisuddhameva hoti, na bahiddhā parikammavasena laddhaṃ viya visuddhaṃ.

Parittānīti yathāladdhāni suppasarāvamattāni. Tenāha ‘‘avaḍḍhitānī’’ti. Parittavasenevāti vaṇṇavasena ābhoge vijjamānepi parittavaseneva idamabhibhāyatanaṃ vuttaṃ. Parittatā hettha abhibhavanassa kāraṇaṃ. Vaṇṇābhoge satipi asatipi abhibhāyatanabhāvanā nāma tikkhapaññasseva sambhavati, na itarassāti ‘‘ñāṇuttariko puggalo’’ti. Abhibhavitvā samāpajjatīti ettha abhibhavanaṃ samāpajjanañca upacārajjhānādhigamasamanantarameva appanājhānuppādananti āha ‘‘saha nimittuppādenevettha appanaṃ pāpetī’’ti. Saha nimittuppādenāti ca appanāparivāsābhāvassa lakkhaṇavacanametaṃ. Yo ‘‘khippābhiñño’’ti vuccati , tatopi ñāṇuttarasseva abhibhāyatanabhāvanā. Etthāti etasmiṃ nimitte. Appanaṃ pāpetīti bhāvanā appanaṃ neti.

Ettha ca keci ‘‘uppanne upacārajjhāne taṃ ārabbha ye heṭṭhimantena dve tayo javanavārā pavattanti, te upacārajjhāna pakkhikā eva, tadanantarañca bhavaṅgaparivāsena upacārāsevanāya ca vinā appanā hoti, saha nimittuppādeneva appanaṃ pāpetī’’ti vadanti, taṃ tesaṃ matimattaṃ. Na hi pārivāsikaparikammena appanāvāro icchito, nāpi mahaggatappamāṇajjhānesu viya upacārajjhāne ekantato paccavekkhaṇā icchitabbā, tasmā upacārajjhānādhigamato paraṃ katipayabhavaṅgacittāvasāne appanaṃ pāpuṇanto ‘‘saha nimittuppādenevettha appanaṃ pāpetī’’ti vutto. ‘‘Saha nimittuppādenā’’ti ca adhippāyikamidaṃ vacanaṃ, na nītatthaṃ, adhippāyo vuttanayeneva veditabbo.

Na antosamāpattiyaṃ tadā tathārūpassa ābhogassa asambhavato, samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāvasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavattoti daṭṭhabbaṃ. Abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 204) pana ‘‘iminā panassa pubbabhāgo kathito’’ti vuttaṃ. Antosamāpattiyaṃ tathā ābhogābhāve kasmā ‘‘jhānasaññāyapī’’ti vuttanti āha ‘‘abhibhava…pe… atthī’’ti.

Vaḍḍhitappamāṇānīti vipulappamāṇānīti attho, na ekaṅguladvaṅgulādivasena vaḍḍhitappamāṇānīti tathā vaḍḍhanassevettha asambhavato. Tenāha ‘‘mahantānī’’ti.

Rūpe saññā rūpasaññā, sā assa atthīti rūpasaññī, na rūpasaññī arūpasaññī. Saññāsīsena jhānaṃ vadati. Rūpasaññāya anuppādanamevettha alābhitā. Bahiddhāva uppannanti bahiddhāvatthusmiṃyeva uppannaṃ. Abhidhamme pana ‘‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, appamāṇāni suvaṇṇadubbaṇṇānī’’ti evaṃ catunnaṃ abhibhāyatanānaṃ āgatattā abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 204) ‘‘kasmā pana yathā suttante – ‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānī’tiādi vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttā’’ti codanaṃ katvā ‘‘ajjhattarūpānaṃ anabhibhavanīyato’’ti kāraṇaṃ vatvā ‘‘tattha vā hi idha vā bahiddhārūpāneva abhibhavitabbāni, tasmā tāni niyamato vattabbānīti tatrāpi idhāpi vuttāni. ‘Ajjhattaṃ arūpasaññī’ti idaṃ pana satthu desanāvilāsamattamevā’’ti vuttaṃ.

Ettha ca vaṇṇābhogarahitāni sahitāni ca sabbāni ‘‘parittāni suvaṇṇadubbaṇṇānī’’ti vuttāni, tathā ‘‘appamāṇānī’’ti daṭṭhabbāni. Atthi hi eso pariyāyo ‘‘parittāni abhibhuyya tāni ce kadāci vaṇṇavasena ābhujitāni honti suvaṇṇadubbaṇṇāni abhibhuyyā’’ti. Pariyāyakathā hi suttantadesanāti. Abhidhamme pana nippariyāyadesanattā vaṇṇābhogarahitāni visuṃ vuttāni, tathā sahitāni. Atthi hi ubhayattha abhibhavanapariyāyoti ‘‘ajjhattaṃ rūpasaññī’’tiādinā paṭhamadutiyaabhibhāyatanesu paṭhamavimokkho, tatiyacatutthābhibhāyatanesu dutiyavimokkho, vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanappavattito saṅgahito, abhidhamme pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato dassetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni, sabbāni ca vimokkhakiccāni jhānāni vimokkhadesanāyaṃ vuttāni. Tadetaṃ ‘‘ajjhattaṃ rūpasaññī’’ti āgatassa abhibhāyatanadvayassa abhidhamme abhibhāyatanesu avacanato ‘‘rūpī rūpāni passatī’’tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati.

‘‘Ajjhattarūpānaṃ anabhibhavanīyato’’ti idaṃ abhidhamme katthacipi ‘‘ajjhattaṃ rūpāni passatī’’ti avatvā sabbattha yaṃ vuttaṃ ‘‘bahiddhārūpāni passatī’’ti, tassa kāraṇavacanaṃ. Tena yaṃ aññahetukaṃ, taṃ tena hetunā vuttaṃ, yaṃ pana desanāvilāsahetukaṃ ajjhattaṃ arūpasaññitāya eva abhidhamme vacanaṃ, na tassa aññaṃ kāraṇaṃ maggitabbanti dasseti. Ajjhattarūpānaṃ anabhibhavanīyatā ca tesaṃ bahiddhārūpānaṃ viya avibhūtattā, desanāvilāso ca yathāvuttavavatthānavasena veditabbo, veneyyajjhāsayavasena vijjamānapariyāyakathanabhāvato. ‘‘Suvaṇṇadubbaṇṇānī’’ti eteneva siddhattā nīlādiabhibhāyatanāni na vattabbānīti ce? Na, nīlādīsu katādhikārānaṃ nīlādibhāvasseva abhibhavanakāraṇattā. Na hi tesaṃ parisuddhāparisuddhavaṇṇānaṃ parittatā tadappamāṇatā vā abhibhavanakāraṇaṃ, atha kho nīlādibhāvo evāti. Etesu ca parittādikasiṇarūpesu yaṃ caritassa imāni abhibhāyatanāni ijjhanti, taṃ dassetuṃ ‘‘imesu panā’’tiādi vuttaṃ.

Sabbasaṅgāhikavasenāti sakalanīlavaṇṇanīlanidassananīlanibhāsānaṃ sādhāraṇavasena. Vaṇṇavasenāti sabhāvavaṇṇavasena. Nidassanavasenāti passitabbatāvasena. Obhāsavasenāti sappabhāsatāya avabhāsanavasena. Umāpupphanti atasipupphaṃ. Nīlameva hoti vaṇṇasaṅkarābhāvato. Bārāṇasiyaṃ bhavanti bārāṇasiyaṃ samuṭṭhitaṃ.

Te dhammeti te satipaṭṭhānādidhamme ceva aṭṭhavimokkhadhamme ca. Ciṇṇavasībhāvāyeva tattha abhivisiṭṭhāya paññāya pariyosānuttaraṃ sataṃ gatā abhiññāvosānapāramippattā.

250.Sakalaṭṭhenāti (dī. ni. ṭī. 3.346; a. ni. ṭī. 3.10.25) sakalabhāvena, asubhanimittādīsu viya ekadese aṭṭhatvā anavasesato gahetabbaṭṭhenāti attho. Yathā khettaṃ sassānaṃ uppattiṭṭhānaṃ vaḍḍhiṭṭhānañca, evameva taṃtaṃsampayuttadhammānanti āha ‘‘khettaṭṭhenā’’ti. Paricchinditvāti idaṃ uddhaṃ adho tiriyanti yojetabbaṃ. Paricchinditvā eva hi sabbattha kasiṇaṃ vaḍḍhetabbaṃ. Tena tena kāraṇenāti upariādīsu tena tena kasiṇena. Yathā kinti āha – ‘‘ālokamiva rūpadassanakāmo’’ti, yathā dibbacakkhunā uddhaṃ ce rūpaṃ daṭṭhukāmo, uddhaṃ ālokaṃ pasāreti, adho ce, adho, samantato ce rūpaṃ daṭṭhukāmo, samantato ālokaṃ pasāreti, evaṃ sabbakasiṇanti attho. Ekassāti pathavīkasiṇādīsu ekekassa. Aññabhāvānupagamanatthanti aññakasiṇabhāvānupagamanadīpanatthaṃ, aññassa vā kasiṇabhāvānupagamanadīpanatthaṃ. Na hi aññena pasāritakasiṇaṃ tato aññena pasāritakasiṇabhāvaṃ upagacchati, evampi nesaṃ aññakasiṇasambhedābhāvo veditabbo. Na aññaṃ pathavīādi. Na hi udakena ṭhitaṭṭhāne sasambhārapathavī atthi. Aññakasiṇasambhedoti āpokasiṇādinā saṅkaro . Sabbatthāti sabbesu sesakasiṇesu. Ekadese aṭṭhatvā anavasesapharaṇaṃ pamāṇassa aggahaṇato appamāṇaṃ. Teneva hi nesaṃ kasiṇasamaññā. Tathā hi ‘‘tañhī’’tiādimāha. Tattha cetasā pharantoti bhāvanācittena ārammaṇaṃ karonto. Bhāvanācittañhi kasiṇaṃ parittaṃ vā vipulaṃ vā sakalameva manasi karoti.

Kasiṇugghāṭimākāse pavattaṃ viññāṇaṃ pharaṇaappamāṇavasena ‘‘viññāṇakasiṇa’’nti vuttaṃ. Tathā hi taṃ ‘‘viññāṇa’’nti vuccati. Kasiṇavasenāti ugghāṭitakasiṇavasena kasiṇugghāṭimākāse uddhaṃadhotiriyatā veditabbā. Yattakañhi ṭhānaṃ kasiṇaṃ pasāritaṃ, tattakaṃ ākāsabhāvanāvasena ākāsaṃ hotīti. Evaṃ yattakaṃ ṭhānaṃ ākāsaṃ hutvā upaṭṭhitaṃ, tattakaṃ ākāsameva hutvā viññāṇassa pavattanato āgamanavasena viññāṇakasiṇepi uddhaṃadhotiriyatā vuttāti ‘‘kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā’’ti āha.

252.Vuttoyeva vammikasutte. Nissitañca chavatthunissitattā vipassanāñāṇassa. Paṭibaddhañca tena vinā appavattanato kāyasaññitānaṃ rūpadhammānaṃ ārammaṇakaraṇato ca. Suṭṭhu bhāti obhāsatīti vā subho. Kuruvindajātiādijātivisesopi maṇi ākarapārisuddhimūlako evāti āha ‘‘suparisuddhaākarasamuṭṭhito’’ti. Dosanīharaṇavasena parikammanipphattīti āha ‘‘suṭṭhu kataparikammo apanītapāsāṇasakkharo’’ti. Dhovanavedhanādīhīti catūsu pāsāṇesu dhovanena ceva kāḷakādiapaharaṇatthāya suttena āvunanatthāya ca vijjhanena. Tāpasaṇhakaraṇādīnaṃ saṅgaho ādi-saddena. Vaṇṇasampattinti suttassa vaṇṇasampattiṃ.

Maṇi viya karajakāyo paccavekkhitabbato. Āvutasuttaṃ viya vipassanāñāṇaṃ anupavisitvā ṭhitattā. Cakkhumā puriso viya vipassanālābhī bhikkhu sammadeva tassa dassanato. Tadārammaṇānanti rūpadhammārammaṇānaṃ. Phassapañcamakacittacetasikaggahaṇena gahitadhammāpi vipassanācittuppādapariyāpannā evāti veditabbaṃ. Evañhi tesaṃ vipassanāñāṇagatikattā ‘‘āvutasuttaṃ viya vipassanāñāṇa’’nti vacanaṃ avirodhitaṃ hoti.

Ñāṇassāti paccavekkhaṇañāṇassa. Yadi evaṃ ñāṇassa vasena vattabbaṃ, na puggalassāti āha ‘‘tassa panā’’tiādi. Maggassa anantaraṃ, tasmā lokiyābhiññānaṃ parato chaṭṭhābhiññāya purato vattabbaṃ vipassanāñāṇaṃ. Evaṃ santepīti yadipāyaṃ ñāṇānupubbaṭṭhiti, evaṃ santepi etassa antarā vāro natthīti pañcasu lokiyābhiññāsu kathitāsu ākaṅkheyyasuttādīsu (ma. ni. 1.64 ādayo) viya chaṭṭhābhiññā kathetabbāti etassa anabhiññālakkhaṇassa vipassanāñāṇassa tāsaṃ antarā vāro na hoti, tasmā tattha avasarābhāvato idheva rūpāvacaracatutthajjhānānantarameva dassitaṃ vipassanāñāṇaṃ. Yasmā cāti ca-saddo samuccayattho. Tena na kevalaṃ tadeva, atha kho idampi kāraṇaṃ vipassanāñāṇassa idheva dassaneti imamatthaṃ dīpeti. Dibbena cakkhunā bheravarūpaṃ passatoti ettha iddhividhañāṇena bheravaṃ rūpaṃ nimminitvā cakkhunā passatoti vattabbaṃ, evampi abhiññālābhino apariññāṇavatthukassa bhayasantāso uppajjati uccavālikavāsīmahānāgattherassa viya. Idhāpīti imasmiṃ vipassanāñāṇepi, na satipaṭṭhānādīsu evāti adhippāyo.

253. Manomayiddhiyaṃ ciṇṇavasitāya abhiññā vosānapāramippattatā veditabbāti yojanā. Manena nibbattanti abhiññāmanena nibbattitaṃ. Taṃ sadisabhāvadassanatthamevāti saṇṭhānatopi vaṇṇatopi avayavavisesatopi sadisabhāvadassanatthameva. Sajātiyaṃ ṭhito, na nāgiddhiyā aññajātirūpo. Suparikammakatamattikādayo viya iddhividhañāṇaṃ vikubbanakiriyāya nissayabhāvato.

255.Appakasirenevāti akiccheneva.

256. Mando uttānaseyyakadārakopi ‘‘daharo’’ti vuccatīti tato visesanatthaṃ ‘‘yuvā’’ti vuttaṃ. Yuvāpi koci anicchanato amaṇḍanasīlo hotīti tato visesanatthaṃ ‘‘maṇḍanakajātiko’’ti vuttaṃ. Tena vuttaṃ ‘‘yuvāpī’’tiādi. Kāḷatilappamāṇā bindavo kāḷatilakāni. Nātikammāsatilappamāṇā bindavo tilakāni. Vaṅkaṃ nāma piyaṅgaṃ. Yobbanapīḷakādayo mukhadūsipīḷakā. Mukhagato doso mukhadoso, lakkhaṇavacanañcetaṃ mukhe adosassapi pākaṭabhāvassa adhippetattā . Yathā vā mukhe doso, evaṃ mukhe adosopi mukhadoso saralopena, mukhadoso ca mukhadoso ca mukhadosoti ekasesanayenapettha attho daṭṭhabbo. Evañhi paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti vacanaṃ samatthitaṃ hoti.

259.Paṭipadāvasenāti yathārahaṃ samathavipassanāmaggapaṭipadāvasena. Aṭṭhasu koṭṭhāsesūti satipaṭṭhānādīsu bodhipakkhiyadhammakoṭṭhāsesu, vimokkhakoṭṭhāsesu vāti imesu aṭṭhasu koṭṭhāsesu. Sesesūti vuttāvasesesu abhibhāyatanakoṭṭhāsādīsu. Sesaṃ suviññeyyameva.

Mahāsakuludāyisuttavaṇṇanāya līnatthappakāsanā samattā.

8. Samaṇamuṇḍikāputtasuttavaṇṇanā

260.Uggahitunti sikkhituṃ. Uggāhetunti sikkhāpetuṃ, pāṭhato attanā yathāuggahitamatthaṃ tabbibhāvanatthāya uccāraṇavasena paresaṃ gāhetunti attho. Samayanti diṭṭhiṃ. Sā hi saṃyojanabhāvato sameti sambandhā eti pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayoti vuccati. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Sūriyassa uggamanato atthaṅgamā ayaṃ ettako kālo rattandhakāravidhamanato divā nāma, tassa pana majjhimapahārasaññito kālo samujjalitapabhātejadahanabhāvena divā nāma. Tenāha ‘‘divasassapi divābhūte’’ti. Paṭisaṃharitvāti nivattetvā. Evaṃ cittassa paṭisaṃharaṇaṃ nāma gocarakkhette ṭhapananti āha ‘‘jhānaratisevanavasena ekībhāvaṃ gato’’ti. Etena kāyavivekapubbakaṃ cittavivekamāha. Sīlādiguṇavisesayogato manasā sambhāvanīyā, te pana yasmā attano sīlādiguṇehi viññūnaṃ manāpā honti (kilesaaniggahassa pañcapasādāyattattā,) tasmā āha ‘‘manavaḍḍhanakāna’’ntiādi. Tattha unnamatīti udaggaṃ hoti. Vaḍḍhatīti saddhāvasena vaḍḍhati. Tenāha bhagavā – ‘‘anussaraṇampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī’’ti (itivu. 104; saṃ. ni. 5.184).

261.Paññapemīti pajānanabhāvena ñāpemi tathā vavatthapemi. Tenāha ‘‘dassemi ṭhapemī’’ti. Paripuṇṇakusalanti sabbaso puṇṇakusaladhammaṃ, uttamakusalanti uttamabhāvaṃ seṭṭhabhāvaṃ pattakusaladhammaṃ. Ayojjhanti vādayuddhena ayodhanīyaṃ, vādayuddhaṃ hotu, tena parājayo na hotīti dasseti, tenāha ‘‘vādayuddhenā’’tiādi. Saṃvarappahānanti pañcasu saṃvaresu yena kenaci saṃvarena saṃvaralakkhaṇaṃ pahānaṃ. Paṭisevanappahānaṃ vāti vā-saddena parivajjanappahānādiṃ saṅgaṇhāti. Sesapadesūti ‘‘na bhāsatī’’tiādīsu padesu. Eseva nayoti iminā ‘‘abhāsanamattameva vadatī’’ti evamādiṃ atidisati.

Nābhinandīti na sampaṭicchi. Sāsane tiṇṇaṃ duccaritānaṃ micchājīvassa vivajjanaṃ vaṇṇīyati, ayañca evaṃ katheti, tasmā sāsanassa anulomaṃ viya vadati, vadanto ca sammāsambuddhe dhamme cassa appasādaṃ na dasseti, tasmā pasannakārampi vadatīti maññamāno tassa vādaṃ na paṭisedheti.

262.Yathātassa vacanaṃ, evaṃ santeti yathā tassa paribbājakassa vacanaṃ, evaṃ samaṇabhāve sante labbhamāne. Mayaṃ pana evaṃ na vadāmāti etena samaṇabhāvo nāma evaṃ na hotīti dasseti. Yo hi dhammo yādiso, tatheva taṃ buddhā dīpenti. Visesañāṇaṃ na hotīti kāyavisesavisayañāṇaṃ tassa tadā natthi, yato parakāye upakkamaṃ kareyyāti dasseti, tassa pana tattha visesañāṇampi natthevāti. Yasmā kāyapaṭibaddhaṃ kāyakammaṃ, tasmā taṃ nivattento āha ‘‘aññatra phanditamattā’’ti. Kilesasahagatacittenevāti dukkhasamphassassa asahananimittena domanassasahagatacitteneva. Dutiyavārepi eseva nayo. Jighacchāpipāsadukkhassa asahananimittena domanasseneva. Vikūjitamattāti ettha virūpaṃ kūjitaṃ vikūjitaṃ pubbenivāsasannissayaṃ upayaṃ, taṃ panettha rodanahasanasamuṭṭhāpakacittasahagatanti dosasahagataṃ lobhasahagatañcāti daṭṭhabbaṃ. Cittanti kusalacittaṃ. Akusalacittaṃ pana atītārammaṇaṃ pavattatīti vattabbameva natthi. Saritvāti yāva na satisaṇṭhāpanā dhammā uppajjanti, tāva supinante anubhūtaṃ viya dukkhaṃ saritvā rodanti. Hasantīti etthāpi eseva nayo. Ayañca nayo ye laddhasukhārammaṇā hutvā gahitapaṭisandhikā mātukucchitopi sukheneva nikkhamanti, tesaṃ vasena vuttoti daṭṭhabbo. Pāyantiyāti attano janapadadesarūpena pāyantiyā. Ayampīti ājīvopi mātu aññavihitakāle ca lokassādavasena kilesasahagatacitteneva hoti.

263.Samadhigayhāti sammā adhigatabhāvena gahetvā abhibhavitvā visesetvā visiṭṭho hutvā. Khīṇāsavaṃ sandhāyāti byatirekavasena khīṇāsavaṃ sandhāya. Ayañhettha attho – khīṇāsavampi sotāpannakusalaṃ paññapeti sekkhabhūmiyaṃ ṭhitattā. Sesapadesupi eseva nayo.

Tīṇi padāni nissāyāti na kāyena pāpakaṃ kammaṃ karoti, na pāpakaṃ vācaṃ bhāsati, na pāpakaṃ ājīvaṃ ājīvatīti imāni tīṇi padāni nissāya kusalasīlamūlakā ca akusalasīlamūlakā cāti dve paṭhamacatukkā ṭhapitā. Ekaṃ padaṃ nissāyāti na pāpakaṃ saṅkappaṃ saṅkappetīti imaṃ ekapadaṃ nissāya kusalasaṅkappamūlakā akusalasaṅkappamūlakā cāti ime dve pacchimacatukkā ṭhapitā.

264.Vicikicchuddhaccasahagatacittadvayampi vaṭṭati balavatā mohena samannāgatattā. Tathā hi tāni ‘‘momūhacittānī’’ti vuccanti.

Kuhinti kiṃnimittaṃ. Kataraṃṭhānaṃ pāpuṇitvāti kiṃ kāraṇaṃ āgamma. Ettheteti etthāti kāyavacīmanosucaritabhāvanāsājīvanipphattiyaṃ . Sā pana heṭṭhimakoṭiyā sotāpattiphalena dīpetabbāti āha ‘‘sotāpattiphale bhumma’’nti. Yasmā ājīvaṭṭhamakaṃ avasiṭṭhañca sīlaṃ pātimokkhasaṃvarasīlassa ca pārisuddhipātimokkhādhigamena sotāpattiphalappattiyā siddho hotīti āha – ‘‘pātimokkha…pe… nirujjhatī’’ti. ‘‘Sukhasīlo dukkhasīlo’’tiādīsu viya pakatiatthasīlasaddaṃ gahetvā vuttaṃ ‘‘akusalasīla’’ntiādi.

265.Kāmāvacarakusalacittameva vuttaṃ sampattasamādānaviratipubbakassa sīlassa adhippetattā. Tenāha – ‘‘etena hi kusalasīlaṃ samuṭṭhātī’’ti.

Sīlavāti ettha -saddo pāsaṃsatthova veditabboti āha ‘‘sīlasampanno hotī’’ti. Yo sīlamatte patiṭṭhito, na samādhipaññāsu, so sīlamayadhammapūritatāya sīlamayo. Tenāha ‘‘alamettāvatā’’tiādi. Yatthāti yassaṃ cetovimuttiyaṃ paññāvimuttiyañca. Tadubhayañca yasmā arahattaphale saṅgahitaṃ, tasmā vuttaṃ ‘‘arahattaphale bhumma’’nti. Asesaṃ nirujjhati sukhavipākabhāvassa sabbaso paṭippassambhanato.

266. Kāmapaṭisaṃyuttā saññā kāmasaññā. Sesesupi eseva nayo. Itarā dveti byāpādavihiṃsāsaññā.

Anāgāmiphalapaṭhamajjhānanti anāgāmiphalasahagataṃ paṭhamajjhānaṃ. Etthāti yathāvutte paṭhamajjhāne. Ettha ca ujuvipaccanīkena paṭipakkhappahānaṃ sātisayanti paṭhamajjhānaggahaṇaṃ. Tenāha ‘‘aparisesā nirujjhantī’’ti. Nekkhammasaññānaṃ kāmāvacaracittasahagatatā tassa sīlassa samuṭṭhānatā ca sampayuttanayena veditabbā.

267. Kusalasaṅkappanirodhadutiyajjhānikaarahattaphalaakusalasaṅkappanirodha- paṭhamajjhānikaanāgāmiphalaggahaṇena samaṇo dassito. Sesaṃ suviññeyyameva.

Samaṇamuṇḍikāputtasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Cūḷasakuludāyisuttavaṇṇanā

271.Pañhoti ñātuṃ icchito attho, tadeva dhammadesanāya nimittabhāvato kāraṇaṃ. Upaṭṭhātūti ñāṇassa gocarabhāvaṃ upagacchatu. Yena kāraṇenāti yena tuyhaṃ upaṭṭhitena kāraṇena dhammadesanā upaṭṭhaheyya, taṃ pana paribbājakassa ajjhāsayavasena tathā vuttaṃ. Tenāha ‘‘etena hi…pe… dīpetī’’ti. Ekaṅgaṇānīti pidhānābhāvena ekaṅgaṇasadisāni. Tenāha ‘‘pākaṭānī’’ti.

Jānantoti attano tathābhāvaṃ sayaṃ jānanto. Sakkaccaṃ sussūsatīti ‘‘tathābhūtaṃyeva maṃ tathā avocā’’ti sādaraṃ sussūsati. Tasmāti dibbacakkhulābhino anāgataṃsañāṇalābhato. Evamāhāti ‘‘yo kho, udāyi, dibbena cakkhunā’’ti ārabhitvā ‘‘so vā maṃ aparantaṃ ārabbha pañhaṃ puccheyyā’’ti evaṃ avoca.

Itaranti avasiṭṭhaṃ imasmiṃ ṭhāne vattabbaṃ. Vuttanayamevāti ‘‘yo hi lābhī’’tiādinā vuttanayameva. Atīteti pubbenivāsānussatiñāṇassa visayabhūte atthe. Anāgateti anāgataṃsañāṇassa visayabhūte anāgate atthe.

Paṃsupadese nibbattanato paṃsusamokiṇṇasarīratāya paṃsupisācakaṃ. Ekaṃ mūlaṃ gahetvāti dīghaso heṭṭhimantena caturaṅgulaṃ, uparimantena vidatthikaṃ rukkhagacchalatādīsu yassa kassaci ekaṃ mūlaṃ gahetvā aññajātikānaṃ adissamānakāyo hoti. Ayaṃ kira nesaṃ jātisiddhā dhammatā. Tatrāti tassa mūlavasena adissamānakatāya. Na dissati ñāṇena na passati.

272.Na ca atthaṃ dīpeyyāti adhippetamatthaṃ sā vācā sarūpato na ca dīpeyya, kevalaṃ vācāmattamevāti adhippāyo. Paṭiharitabbaṭṭhena parasantāne netabbaṭṭhena paṭihāriya-saddadvārena viññātabbo bhāvattho, sova pāṭihīrako niruttinayena, natthi etassa pāṭihīrakanti appāṭihīrakataṃ, ta-saddena padaṃ vaḍḍhetvā tathā vuttaṃ, aniyyānaṃ. Tenāha ‘‘niratthakaṃ sampajjatī’’ti. Subhakiṇhadevaloke khandhā viya jotetīti iminā – ‘‘dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo attā’’ti imamatthaṃ dasseti.

273. Saupasaggapadassa attho upasaggena vināpi viññāyatīti āha ‘‘viddheti ubbiddhe’’ti. Sā cassa ubbiddhatā upakkilesavigamena sucibhāvena upaṭṭhānanti āha ‘‘meghavigamena dūrībhūte’’ti. Indanīlamaṇi viya dibbati jotetīti devo, ākāso. ‘‘Aḍḍharattasamaye’’ti vattabbe bhummatthe vihitavacanānaṃ accantasaṃyogābhāvā upayogavacanaṃ veditabbaṃ. Puṇṇamāsiyañhi gaganamajjhassa purato vā pacchato vā ante ṭhite aḍḍharatte samayo bhinno nāma hoti, majjhe eva pana ṭhito abhinno nāma. Tenāha ‘‘abhinne aḍḍharattasamaye’’ti.

Ye anubhontīti ye devā candimasūriyānaṃ ābhā anubhonti vinibhuñjanti vaḷañjanti ca tehi devehi bahū ceva bahutarā ca candimasūriyānaṃ ābhā ananubhonto. Tenāha – ‘‘attano sarīrobhāseneva ālokaṃ pharitvā viharantī’’ti.

274.Pucchāmūḷho pana jāto ‘‘ayaṃ paramo vaṇṇo’’ti gahitapadassa vidhamanena. Acelakapāḷinti ‘‘acelako hoti muttācāro’’tiādinayappavattaṃ (dī. ni. 1.394) acelakapaṭipattidīpakaganthaṃ, ganthasīseneva tena pakāsitavādāni vadati. Surāmerayapānamanuyuttapuggalassa surāpānato virati tassa kāyaṃ cittañca tāpentī saṃvattatīti surāpānavirati (tapo, soyeva guṇo. Tenāha ‘‘surāpānaviratīti attho’’ti).

275. Ekantaṃ accantameva sukhaṃ assāti ekantasukhaṃ. Pañcasu dhammesūti ‘‘pāṇātipātā paṭiviratī’’tiādīsu pañcasu sīlācāradhammesu. Na jāniṃsūti sammosena anupaṭṭhahanti tadatthaṃ na bujjhanti. Buddhuppādena kira vihatatejāni mahānubhāvāni mantapadāni viya bāhirakānaṃ yogāvacaraganthena saddhiṃ yogāvacarapaṭipadā nassati. Uggaṇhiṃsūti ‘‘pañca pubbabhāgadhamme’’tiādivacanamattaṃ uggaṇhiṃsu. Tatiyajjhānatoti kāraṇopacārena phalaṃ vadati, phalabhūtato tatiyajjhānato.

276. Ekantasukhassa lokassa paṭilābhena pattiyā tattha nibbatti paṭilābhasacchikiriyā. Ekantasukhe loke anabhinibbattitvā eva iddhiyā tattha gantvā tassa sattalokassa bhājanalokassa ca paccakkhato dassanaṃ paccakkhasacchikiriyā. Tenāha ‘‘tatthā’’tiādi.

277.Udañcanikoti udañcano. Viñjhupabbatapasse gāmānaṃ aniviṭṭhattā tiṃsayojanamattaṃ ṭhānaṃ aṭavī nāma, tattha senāsanaṃ, tasmiṃ aṭavisenāsane padhānakammikānaṃ bhikkhūnaṃ bahūnaṃ tattha nivāsena ekaṃ padhānagharaṃ ahosi.

Cūḷasakuludāyisuttavaṇṇanāya līnatthappakāsanā samattā.

10. Vekhanasasuttavaṇṇanā

280. Saha vatthukāmena kilesakāmo garu garukātabbo etassāti kāmagaru. Tesveva kāmesu ninnapoṇapabbhārajjhāsayoti kāmādhimutto. Pabbajjāpaṭhamajjhānādikaṃ nekkhammaṃ garu garukātabbaṃ etassāti nekkhammagaru. Tattha ninnapoṇapabbhārajjhāsayo nekkhammādhimutto svāyamattho yathā ekacce gahaṭṭhe labbhati, evaṃ ekacce anagārepīti āha ‘‘pabbajitopī’’tiādi. Ayaṃ pana vekhanaso paribbājako. So hi vekhanasatāpasapabbajjaṃ upagantvā vekhanasena iminā diṭṭhimādāya samādiyitvā ṭhitattā ‘‘vekhanaso’’ti vuccati. Yathā loko sayaṃ ekādasahi aggīhi ādittopi samāno paccakkhato anubhaviyamānaṃ sālākikaṃ aggisantāpaṃ viya anādikālānugatasammākavacarasantāpaṃ ādittatāya na sallakkheti, sammāsambuddhena pana mahākaruṇāsamussāhitamānasena ‘‘sabbaṃ, bhikkhave, āditta’’nti ādittapariyāye (saṃ. ni. 4.28; mahāva. 54) desiyamāne sallakkheti, evaṃ ayampi anādikālaparibhāvitaṃ attaajjhāsaye avaṭṭhitaṃ kāmādhimuttaṃ sarasena anupadhārento satthārā – ‘‘pañca kho ime, kaccāna, kāmaguṇā’’tiādinā kāmaguṇesu kāmasukhe bhāsiyamāne ‘‘kāmādhimuttaṃ vata pabbajitassa citta’’nti upadhāressatīti āha – ‘‘imāya kathāya kathiyamānāya attano kāmādhimuttataṃ sallakkhessatī’’ti. Kāmaggasukhanti kāmetabbavatthūhi aggabhūtaṃ sukhaṃ. Sabbe hi tebhūmakadhammā kāmanīyaṭṭhena kāmā, te paṭicca uppajjanasukhato nibbānasukhameva aggabhūtaṃ sukhaṃ. Yathāha – ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti (itivu. 90; a. ni. 4.34) – ‘‘nibbānaṃ paramaṃ sukha’’nti (ma. ni. 2.215, 217; dha. pa. 203) ca. Tena vuttaṃ ‘‘nibbānaṃ adhippeta’’nti.

281. Pubbenivāsañāṇalābhino pubbantaṃ ārabbha vuccamānakathā anucchavikā tadatthassa paccakkhabhāvato, tadabhāvato vekhanasassa ananucchavikāti āha ‘‘yasmā…pe… natthī’’ti. Anāgatakathāya…pe… natthīti etthāpi eseva nayo. Ārakkhatthāyāti devatāhi mantapadehi saha ṭhitā tattha ārakkhatthāya. Avijjāyāti idaṃ lakkhaṇavacanaṃ, taṃmūlakattā vā sabbakilesadhammānaṃ avijjāva gahitā. Jānanaṃ pahīnakilesapaccavekkhaṇañāṇena. Sesaṃ suviññeyyameva.

Vekhanasasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca paribbājakavaggavaṇṇanā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.