43-48. Sakiṃsammajjakādivaggo

43-48. Sakiṃsammajjakādivaggo

1-60. Sakiṃsammajjakattheraapadānādivaṇṇanā

Tecattālīsamavagge sabbatherāpadānāni uttānāneva. Kevalaṃ therānaṃ nāmanānattaṃ puññanānattañca viseso.

Catucattālīsame vaggepi sabbāni apadānāni pākaṭāneva. Kevalaṃ puññanānattaṃ phalanānattañca viseso.

1. Pañcacattālīsamavagge paṭhamāpadāne kakusandho mahāvīrotiādikaṃ āyasmato vibhīṭakamiñjiyattherassa apadānaṃ.

2. Tattha bījamiñjamadāsahanti vibhīṭakaphalāni phāletvā bījāni miñjāni gahetvā madhusakkarāhi yojetvā kakusandhassa bhagavato adāsinti attho. Dutiyāpadānādīni sabbāni suviññeyyāneva, therānaṃ nāmanānattādīnipi pāṭhānusārena veditabbāni.

1. Chacattālīsame vagge paṭhamāpadāne jagatiṃ kārayiṃ ahanti uttamabodhirukkhassa samantato āḷindaṃ ahaṃ kārayinti attho. Sesāni dutiyāpadānādīni sabbānipi uttānāneva.

Sattacattālīsame vagge paṭhamāpadānādīni pāḷianusārena suviññeyyāneva.

Aṭṭhacattālīsame vagge paṭhamadutiyāpadānāni uttānāneva.

30. Tatiyāpadāne kosiyo nāma bhagavāti kosiyagotte jātattā kosiyo nāma paccekabuddhoti attho. Cittakūṭeti cittakūṭakelāsakūṭasānukūṭādīsu anotattadahaṃ paṭicchādetvā ṭhitapabbatakūṭesu nānāratanaosadhādīhi vicitte cittakūṭapabbate so paccekabuddho vasīti attho.

Catutthapañcamāpadānāni uttānāneva.

56. Chaṭṭhāpadāne kusaṭṭhakamadāsahanti pakkhikabhattauposathikabhattadhurabhattasalākabhattādīsu kusapaṇṇavasena dātabbaṃ aṭṭhasalākabhattaṃ ahaṃ adāsinti attho.

61. Sattamāpadāne sobhito nāma sambuddhoti ārohapariṇāhadvattiṃsamahāpurisalakkhaṇabyāmappabhādīhi sobhamānasarīrattā sobhito nāma sammāsambuddhoti attho.

66. Aṭṭhamāpadāne takkarāyaṃ vasī tadāti taṃ dasapuññakiriyavatthuṃ karontā janā paṭivasanti etthāti takkarā, rājadhānī. Tissaṃ takkarāyaṃ, tadā vasīti attho.

72. Navamāpadāne pānadhiṃ sukataṃ gayhāti upāhanayugaṃ sundarākārena nipphāditaṃ gahetvāti attho. Dasamāpadānaṃ suviññeyyamevāti.

Aṭṭhacattālīsamavaggavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.