5. Bālavaggo

5. Bālavaggo

1. Aññatarapurisavatthu

Dīghājāgarato rattīti imaṃ dhammadesanaṃ satthā jetavane viharanto pasenadikosalañceva aññatarañca purisaṃ ārabbha kathesi.

Rājā kira pasenadi kosalo ekasmiṃ chaṇadivase alaṅkatapaṭiyattaṃ sabbasetaṃ ekaṃ puṇḍarīkaṃ nāma hatthiṃ abhiruyha mahantena rājānubhāvena nagaraṃ padakkhiṇaṃ karoti. Ussāraṇāya vattamānāya leḍḍudaṇḍādīhi pothiyamāno mahājano palāyanto gīvaṃ parivaṭṭetvāpi oloketiyeva. Rājūnaṃ kira sudinnadānassetaṃ phalaṃ. Aññatarassāpi duggatapurisassa bhariyā sattabhūmikassa pāsādassa uparitale ṭhitā ekaṃ vātapānakavāṭaṃ vivaritvā rājānaṃ oloketvāva apagacchi. Rañño puṇṇacando valāhakantaraṃ paviṭṭho viya upaṭṭhāsi. So tassā paṭibaddhacitto hatthikkhandhato patanākārappatto viya hutvā khippaṃ nagaraṃ padakkhiṇaṃ katvā antepuraṃ pavisitvā ekaṃ vissāsakaṃ amaccaṃ āha – ‘‘asukaṭṭhāne te mayā olokitapāsādo diṭṭho’’ti? ‘‘Āma, devā’’ti. ‘‘Tatthekaṃ itthiṃ addasā’’ti? ‘‘Addasaṃ, devā’’ti. ‘‘Gaccha, tassā sasāmikaasāmikabhāvaṃ jānāhī’’ti. So gantvā tassā sasāmikabhāvaṃ ñatvā āgantvā rañño ‘‘sasāmikā’’ti ārocesi. Atha raññā ‘‘tena hi tassā sāmikaṃ pakkosāhī’’ti vutte so gantvā, ‘‘ehi, bho, rājā taṃ pakkosatī’’ti āha. So ‘‘bhariyaṃ me nissāya bhayena uppannena bhavitabba’’nti cintetvā rañño āṇaṃ paṭibāhituṃ asakkonto gantvā rājānaṃ vanditvā aṭṭhāsi. Atha naṃ rājā ‘‘maṃ ito paṭṭhāya upaṭṭhāhī’’ti āha. ‘‘Alaṃ, deva, ahaṃ attano kammaṃ katvā tumhākaṃ suṅkaṃ dadāmi, ghareyeva me jīvikā hotū’’ti. ‘‘Tava suṅkena mayhaṃ attho natthi, ajjato paṭṭhāya maṃ upaṭṭhāhī’’ti tassa phalakañca āvudhañca dāpesi. Evaṃ kirassa ahosi – ‘‘kañcidevassa dosaṃ āropetvā ghātetvā bhariyaṃ gaṇhissāmī’’ti. Atha naṃ so maraṇabhayabhīto appamatto hutvā upaṭṭhāsi.

Rājā tassa dosaṃ apassanto kāmapariḷāhe vaḍḍhante ‘‘ekamassa dosaṃ āropetvā rājāṇaṃ karissāmī’’ti pakkosāpetvā evamāha – ‘‘ambho ito yojanamatthake nadiyā asukaṭṭhānaṃ nāma gantvā sāyaṃ mama nhānavelāya kumuduppalāni ceva aruṇavatīmattikañca āhara. Sace tasmiṃ khaṇe nāgacchasi, āṇaṃ te karissāmī’’ti. Sevako kira catūhipi dāsehi patikiṭṭhataro. Dhanakkītādayo hi dāsā ‘‘sīsaṃ me rujjati, piṭṭhi me rujjatī’’ti vatvā acchituṃ labhantiyeva. Sevakassetaṃ natthi, āṇattakammaṃ kātumeva vaṭṭati. Tasmā so ‘‘avassaṃ mayā gantabbaṃ, kumuduppalehi saddhiṃ aruṇavatīmattikā nāma nāgabhavane uppajjati, ahaṃ kuhiṃ labhissāmī’’ti cintento maraṇabhayabhīto vegena gehaṃ gantvā, ‘‘bhadde, niṭṭhitaṃ me bhatta’’nti āha. ‘‘Uddhanamatthake, sāmī’’ti. So yāva bhattaṃ otarati, tāva sandhāretuṃ asakkonto uḷuṅkena kañjikaṃ harāpetvā yathāladdhena byañjanena saddhiṃ allameva bhattaṃ pacchiyaṃ opīḷetvā ādāya yojanikaṃ maggaṃ pakkhando, tassa gacchantasseva bhattaṃ pakkaṃ ahosi. So anucchiṭṭhaṃ katvāva thokaṃ bhattaṃ apanetvā bhuñjanto ekaṃ addhikaṃ disvā mayā apanetvā ṭhapitaṃ thokaṃ anucchiṭṭhaṃ bhattameva atthi gahetvā bhuñja sāmīti. So gaṇhitvā bhuñji. Itaropi bhuñjitvā ekaṃ bhattamuṭṭhiṃ udake khipitvā mukhaṃ vikkhāletvā mahantena saddena ‘‘imasmiṃ nadīpadese adhivatthā nāgā supaṇṇā devatā ca vacanaṃ me suṇantu, rājā mayhaṃ āṇaṃ kātukāmo ‘kumuduppalehi saddhiṃ aruṇavatīmattikaṃ āharā’ti maṃ āṇāpesi, addhikamanussassa ca me bhattaṃ dinnaṃ, taṃ sahassānisaṃsaṃ, udake macchānaṃ dinnaṃ, taṃ satānisaṃsaṃ. Ettakaṃ puññaphalaṃ tumhākaṃ pattiṃ katvā dammi, mayhaṃ kumuduppalehi saddhiṃ aruṇavatīmattikaṃ āharathā’’ti tikkhattuṃ anussāvesi. Tattha adhivattho nāgarājā taṃ saddaṃ sutvā mahallakavesena tassa santikaṃ gantvā ‘‘kiṃ vadesī’’ti āha. So punapi tatheva vatvā ‘‘mayhaṃ taṃ pattiṃ dehī’’ti vutte, ‘‘demī’’ti āha. Punapi ‘‘dehī’’ti vutte, ‘‘demi, sāmī’’ti āha. Evaṃ so dve tayo vāre pattiṃ āharāpetvā kumuduppalehi saddhiṃ aruṇavatīmattikaṃ adāsi.

Rājā pana cintesi – ‘‘manussā nāma bahumāyā, sace so kenaci upāyena labheyya, kiccaṃ me na nipphajjeyyā’’ti. So kālasseva dvāraṃ pidahāpetvā muddikaṃ attano santikaṃ āharāpesi. Itaropi puriso rañño nhānavelāyamevāgantvā dvāraṃ alabhanto dvārapālaṃ pakkosetvā ‘‘dvāraṃ vivarā’’ti āha. ‘‘Na sakkā vivarituṃ, rājā kālasseva muddikaṃ datvā rājagehaṃ āharāpesī’’ti. So ‘‘rājadūto ahaṃ, dvāraṃ vivarā’’ti vatvāpi ‘‘dvāraṃ alabhanto natthi me idāni jīvitaṃ. Kiṃ nu kho karissāmī’’ti cintetvā dvārassa upariummāre mattikāpiṇḍaṃ khipitvā tassūpari pupphāni laggetvā mahāsaddaṃ karonto, ‘‘ambho, nagaravāsino rañño mayā āṇattiyā gatabhāvaṃ jānātha, rājā maṃ akāraṇena vināsetukāmo’’ti tikkhattuṃ viravitvā ‘‘kattha nu kho gacchissāmī’’ti cintetvā ‘‘bhikkhū nāma muduhadayā, vihāraṃ gantvā nipajjissāmī’’ti sanniṭṭhānamakāsi. Ime hi nāma sattā sukhitakāle bhikkhūnaṃ atthibhāvampi ajānitvā dukkhābhibhūtakāle vihāraṃ gantukāmā honti, tasmā sopi ‘‘me aññaṃ tāṇaṃ natthī’’ti vihāraṃ gantvā ekasmiṃ phāsukaṭṭhāne nipajji. Atha raññopi taṃ rattiṃ niddaṃ alabhantassa taṃ itthiṃ anussarantassa kāmapariḷāho uppajji. So cintesi – ‘‘vibhātakkhaṇeyeva taṃ purisaṃ ghātāpetvā taṃ itthiṃ ānessāmī’’ti.

Tasmiṃ khaṇeyeva saṭṭhiyojanikāya lohakumbhiyā nibbattā cattāro purisā pakkuthitāya ukkhaliyā taṇḍulā viya samparivattakaṃ paccamānā tiṃsāya vassasahassehi heṭṭhimatalaṃ patvā aparehi tiṃsāya vassasahassehi puna mukhavaṭṭiyaṃ pāpuṇiṃsu. Te sīsaṃ ukkhipitvā aññamaññaṃ oloketvā ekekaṃ gāthaṃ vattukāmā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā parivattitvā lohakumbhimeva paviṭṭhā. Rājā niddaṃ alabhanto majjhimayāmasamanantare taṃ saddaṃ sutvā bhīto utrastamānaso ‘‘kiṃ nu kho mayhaṃ jīvitantarāyo bhavissati, udāhu me aggamahesiyā, udāhu me rajjaṃ vinassissatī’’ti cintento sakalarattiṃ akkhīni nimīletuṃ nāsakkhi. So aruṇuggamanavelāya eva purohitaṃ pakkosāpetvā, ‘‘ācariya, mayā majjhimayāmasamanantare mahantā bheravasaddā sutā, ‘rajjassa vā aggamahesiyā vā mayhaṃ vā kassa antarāyo bhavissatī’ti na jānāmi, tena me tvaṃ pakkosāpito’’ti āha. Mahārāja, kiṃ te saddā sutāti? ‘‘Ācariya, du-iti sa-iti na-iti so-itīti ime sadde assosiṃ, imesaṃ nipphattiṃ upadhārehī’’ti. Brāhmaṇassa mahāandhakāraṃ paviṭṭhassa viya na kiñci paññāyati, ‘‘na jānāmī’’ti vutte ‘‘pana lābhasakkāro me parihāyissatī’’ti bhāyitvā ‘‘bhāriyaṃ, mahārājā’’ti āha. ‘‘Kiṃ, ācariyā’’ti? ‘‘Jīvitantarāyo te paññāyatī’’ti. So dviguṇaṃ bhīto, ‘‘ācariya, atthi kiñci pana paṭighātakāraṇa’’nti āha. ‘‘Atthi, mahārāja, mā bhāyi, ahaṃ tayo vede jānāmī’’ti. ‘‘Kiṃ pana laddhuṃ vaṭṭatī’’ti? ‘‘Sabbasatayaññaṃ yajitvā jīvitaṃ labhissasi, devā’’ti. ‘‘Kiṃ laddhuṃ vaṭṭatī’’ti? Hatthisataṃ assasataṃ usabhasataṃ dhenusataṃ ajasataṃ urabbhasataṃ kukkuṭasataṃ sūkarasataṃ dārakasataṃ dārikāsatanti evaṃ ekekaṃ pāṇajātiṃ sataṃ sataṃ katvā gaṇhāpento ‘‘sace migajātimeva gaṇhāpessāmi, ‘attano khādanīyameva gaṇhāpetī’ti vakkhantī’’ti hatthiassamanussepi gaṇhāpeti. Rājā ‘‘mama jīvitameva mayhaṃ lābho’’ti cintetvā ‘‘sabbapāṇe sīghaṃ gaṇhathā’’ti āha. Āṇattamanussā adhikataraṃ gaṇhiṃsu. Vuttampi cetaṃ kosalasaṃyutte –

‘‘Tena kho pana samayena rañño pasenadissa kosalassa mahāyañño paccupaṭṭhito hoti, pañca ca usabhasatāni pañca ca vacchatarasatāni pañca ca vacchatarisatāni pañca ca ajasatāni pañca ca urabbhasatāni thūṇūpanītāni honti yaññatthāya. Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karontī’’ti (saṃ. ni. 1.120).

Mahājano attano attano puttadhītuñātīnaṃ atthāya paridevamāno mahāsaddamakāsi, mahāpathavīundriyanasaddo viya ahosi. Atha mallikā devī taṃ saddaṃ sutvā rañño santikaṃ gantvā ‘‘kiṃ nu kho te, mahārāja, indriyāni apākatikāni, kilantarūpāni viya paññāyantī’’ti pucchi. ‘‘Kiṃ tuyhaṃ , mallike, tvaṃ mama kaṇṇamūlena āsivisampi gacchantaṃ na jānāsī’’ti? ‘‘Kiṃ panetaṃ, devā’’ti? ‘‘Rattibhāge me evarūpo nāma saddo suto , svāhaṃ purohitaṃ pucchitvā jīvitantarāyo te paññāyati, sabbasatayaññaṃ yajitvā jīvitaṃ labhissasī’’ti sutvā ‘‘mama jīvitameva mayhaṃ lābho’’ti ime pāṇe gaṇhāpesinti. Mallikā devī, ‘‘andhabālosi, mahārāja, kiñcāpi mahābhakkhosi, anekasūpabyañjanavikatikaṃ doṇapākaṃ bhojanaṃ bhuñjasi, dvīsu raṭṭhesu rajjaṃ kāresi, paññā pana te mandā’’ti āha. ‘‘Kasmā evaṃ vadesi, devī’’ti? ‘‘Kahaṃ tayā aññassa maraṇena aññassa jīvitalābho diṭṭhapubbo, andhabālassa brāhmaṇassa kathaṃ gahetvā kasmā mahājanassa upari dukkhaṃ khipasi, dhuravihāre sadevakassa lokassa aggapuggalo atītādīsu appaṭihatañāṇo satthā vasati, taṃ pucchitvā tassovādaṃ karohī’’ti vutte rājā sallahukehi yānehi mallikāya saddhiṃ vihāraṃ gantvā maraṇabhayatajjito kiñci vattuṃ asakkonto satthāraṃ vanditvā ekamantaṃ nisīdi.

Atha naṃ satthā ‘‘handa kuto nu tvaṃ, mahārāja, āgacchasi divā divassā’’ti paṭhamataraṃ ālapi. So tuṇhīyeva nisīdi. Tato mallikā bhagavato ārocesi – ‘‘bhante, raññā kira majjhimayāmasamanantare saddo suto. Atha naṃ purohitassa ārocesi. Purohito ‘jīvitantarāyo te bhavissati, tassa paṭighātatthāya sabbasate pāṇe gahetvā tesaṃ galalohitena yaññe yajite jīvitaṃ labhissasī’ti āha. Rājā pāṇe gaṇhāpesi, tenāyaṃ mayā idhānīto’’ti. ‘‘Evaṃ kira, mahārājā’’ti? ‘‘Evaṃ, bhante’’ti. ‘‘Kinti te saddo suto’’ti? So attanā sutaniyāmeneva ācikkhi. Tathāgatassa taṃ sutvāva ekobhāso ahosi. Atha naṃ sattā āha – ‘‘mā bhāyi, mahārāja, tava antarāyo natthi, pāpakammino satthā attano dukkhaṃ āvīkarontā evamāhaṃsū’’ti. ‘‘Kiṃ pana, bhante, tehi kata’’nti? Atha kho bhagavā tesaṃ kammaṃ ācikkhituṃ ‘‘tena hi, mahārāja, suṇāhī’’ti vatvā atītaṃ āhari –

Atīte vīsativassasahassāyukesu manussesu kassapo bhagavā loke uppajjitvā vīsatiyā khīṇāsavasahassehi saddhiṃ cārikaṃ caramāno bārāṇasimagamāsi. Bārāṇasivāsino dvepi tayopi bahutarāpi ekato hutvā āgantukadānaṃ pavattayiṃsu. Tadā bārāṇasiyaṃ cattālīsakoṭivibhavā cattāro seṭṭhiputtā sahāyakā ahesuṃ. Te mantayiṃsu – ‘‘amhākaṃ gehe bahudhanaṃ, tena kiṃ karomā’’ti? ‘‘Evarūpe buddhe cārikaṃ caramāne dānaṃ dassāma, sīlaṃ rakkhissāma, pūjaṃ karissāmā’’ti ekopi avatvā tesu eko tāva evamāha – ‘‘tikhiṇasuraṃ pivantā madhuramaṃsaṃ khādantā vicarissāma, idaṃ amhākaṃ jīvitaphala’’nti. Aparopi evamāha – ‘‘devasikaṃ tivassikagandhasālibhattaṃ nānaggarasehi bhuñjantā vicarissāmā’’ti. Aparopi evamāha – ‘‘nānappakāraṃ pūvakhajjakavikatiṃ pacāpetvā khādantā vicarissāmā’’ti. Aparopi evamāha – ‘‘sammā mayaṃ aññaṃ kiñci na karissāma, ‘dhanaṃ dassāmā’ti vutte anicchamānā itthī nāma natthi, tasmā dhanena palobhetvā pāradārikakammaṃ karissāmā’’ti. ‘‘Sādhu, sādhū’’ti sabbeva tassa kathāya aṭṭhaṃsu.

Te tato paṭṭhāya abhirūpānaṃ itthīnaṃ dhanaṃ pesetvā vīsativassasahassāni pāradārikakammaṃ katvā kālaṃ katvā avīciniraye nibbattā. Te ekaṃ buddhantaraṃ niraye paccitvā tattha kālaṃ katvā pakkāvasesena saṭṭhiyojanikāya lohakumbhiyā nibbattitvā tiṃsāya vassasahassehi heṭṭhimatalaṃ patvā punapi tiṃsāya vassasahassehi lohakumbhimukhaṃ patvā ekekaṃ gāthaṃ vattukāmā hutvā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā puna parivattitvā, lohakumbhimeva paviṭṭhā. ‘‘Vadehi, mahārāja, paṭhamaṃ te kiṃ saddo nāma suto’’ti? ‘‘Du-iti, bhante’’ti. Satthā tena aparipuṇṇaṃ katvā vuttaṃ gāthaṃ paripuṇṇaṃ katvā dassento evamāha –

‘‘Dujjīvitamajīvimha , ye sante na dadamhase;

Vijjamānesu bhogesu, dīpaṃ nākamha attano’’ti. (jā. 1.4.53; pe. va. 804);

Atha rañño imissā gāthāya atthaṃ pakāsetvā, ‘‘kiṃ te, mahārāja, dutiyasaddo tatiyasaddo catutthasaddo suto’’ti pucchitvā ‘‘evaṃ nāmā’’ti vutte avasesaṃ paripūrento –

‘‘Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissati.

‘‘Natthi anto kuto anto, na anto paṭidissati;

Tadā hi pakataṃ pāpaṃ, mama tuyhañca mārisā.

‘‘Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu’’nti. (jā. 1.4.54-56; pe. va. 802, 803, 805) –

Paṭipāṭiyā imā gāthā vatvā tāsaṃ atthaṃ pakāsetvā ‘‘iti kho, mahārāja, te cattāro janā ekekaṃ gāthaṃ vattukāmāpi vattuṃ asakkontā ekakameva akkharaṃ vatvā puna lohakumbhimeva paviṭṭhā’’ti āha.

Raññā kira pasenadikosalena tassa saddassa sutakālato paṭṭhāya te heṭṭhā bhassanti eva, ajjāpi ekaṃ vassasahassaṃ nātikkamanti. Rañño taṃ desanaṃ sutvā mahāsaṃvego uppajji. So ‘‘bhāriyaṃ vatidaṃ pāradārikakammaṃ nāma, ekaṃ kira buddhantaraṃ niraye paccitvā tato cutā saṭṭhiyojanikāya lohakumbhiyā nibbattitvā tattha saṭṭhivassasahassāni paccitvā evampi nesaṃ dukkhā muccanakālo na paññāyati, ahampi paradāre sinehaṃ katvā sabbarattiṃ niddaṃ na labhiṃ, idāni ito paṭṭhāya paradāre mānasaṃ na bandhissāmī’’ti cintetvā tathāgataṃ āha – ‘‘bhante, ajja me rattiyā dīghabhāvo ñāto’’ti. Sopi puriso tattheva nisinno taṃ kathaṃ sutvā ‘‘laddho me balavappaccayo’’ti satthāraṃ āha – ‘‘bhante, raññā tāva ajja rattiyā dīghabhāvo ñāto, ahaṃ pana hiyyo sayameva yojanassa dīghabhāvaṃ aññāsi’’nti. Satthā dvinnampi kathaṃ saṃsanditvā ‘‘ekaccassa ratti dīghā hoti, ekaccassa yojanaṃ dīghaṃ hoti, bālassa pana saṃsāro dīgho hotī’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

60.

‘‘Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālāna saṃsāro, saddhammaṃ avijānata’’nti.

Tattha dīghāti ratti nāmesā tiyāmamattāva, jāgarantassa pana dīghā hoti, dviguṇatiguṇā viya hutvā khāyati. Tassā dīghabhāvaṃ attānaṃ maṅkuṇasaṅghassa bhattaṃ katvā yāva sūriyuggamanā samparivattakaṃ semāno mahākusītopi, subhojanaṃ bhuñjitvā sirisayane sayamāno kāmabhogīpi na jānāti, sabbarattiṃ pana padhānaṃ padahanto yogāvacaro ca, dhammakathaṃ kathento dhammakathiko ca, āsanasamīpe ṭhatvā dhammaṃ suṇanto ca, sīsarogādiphuṭṭho vā hatthapādacchedanādiṃ patto vā vedanābhibhūto ca, rattiṃ maggapaṭipanno addhiko ca jānāti. Yojananti yojanampi catugāvutamattameva, santassa pana kilantassa dīghaṃ hoti, dviguṇatiguṇaṃ viya khāyati. Sakaladivasañhi maggaṃ gantvā kilanto paṭipathaṃ āgacchantaṃ disvā ‘‘purato gāmo kīvadūro’’ti pucchitvā ‘‘yojana’’nti vutte thokaṃ gantvā aparampi pucchitvā tenāpi ‘‘yojana’’nti vutte puna thokaṃ gantvā aparampi pucchati. Sopi ‘‘yojana’’nti vadati. So pucchitapucchitā yojananteva vadanti, dīghaṃ vatidaṃ yojanaṃ, ekayojanaṃ dve tīṇi yojanāni viya maññeti. Bālānanti idhalokaparalokatthaṃ pana ajānantānaṃ bālānaṃ saṃsāravaṭṭassa pariyantaṃ kātuṃ asakkontānaṃ yaṃ sattatiṃsabodhipakkhiyabhedaṃ saddhammaṃ ñatvā saṃsārassa antaṃ karonti, taṃ saddhammaṃ avijānataṃ saṃsāro dīgho nāma hoti. So hi attano dhammatāya eva dīgho nāma. Vuttampi cetaṃ – ‘‘anamataggoyaṃ, bhikkhave, saṃsāro, pubbā koṭi na paññāyatī’’ti (saṃ. ni. 2.124). Bālānaṃ pana pariyantaṃ kātuṃ asakkontānaṃ atidīghoyevāti.

Desanāvasāne so puriso sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pattā. Mahājanassa sātthikā dhammadesanā jātāti.

Rājā satthāraṃ vanditvā gacchantoyeva te satte bandhanā mocesi. Tattha itthipurisā bandhanā muttā sīsaṃ nhatvā sakāni gehāni gacchantā ‘‘ciraṃ jīvatu no, ayyā, mallikā devī, taṃ nissāya jīvitaṃ labhimhā’’ti mallikāya guṇakathaṃ kathayiṃsu. Sāyanhasamaye bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘aho paṇḍitā vatāyaṃ, mallikā, attano paññaṃ nissāya ettakassa janassa jīvitadānaṃ adāsī’’ti. Satthā gandhakuṭiyaṃ nisinnova tesaṃ bhikkhūnaṃ kathaṃ sutvā gandhakuṭito nikkhamitvā dhammasabhaṃ pavisitvā paññatte āsane nisīditvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘na, bhikkhave, mallikā, idāneva attano paññaṃ nissāya mahājanassa jīvitadānaṃ deti, pubbepi adāsiyevā’’ti vatvā tamatthaṃ pakāsanto atītaṃ āhari –

Atīte bārāṇasiyaṃ rañño putto ekaṃ nigrodharukkhaṃ upasaṅkamitvā tattha nibbattāya devatāya āyāci – ‘‘sāmi devarāja, imasmiṃ jambudīpe ekasatarājāno ekasataaggamahesiyo, sacāhaṃ pitu accayena rajjaṃ labhissāmī, etesaṃ galalohitena baliṃ karissāmī’’ti. So pitari kālakate rajjaṃ patvā ‘‘devatāya me ānubhāvena rajjaṃ pattaṃ, balimassā karissāmī’’ti mahatiyā senāya nikkhamitvā ekaṃ rājānaṃ attano vase vattetvā tena saddhiṃ aparampi aparampīti sabbe rājāno attano vase katvā saddhiṃ aggamahesīhi ādāya gacchanto uggasenassa nāma sabbakaniṭṭhassa rañño dhammadinnā nāma aggamahesī garugabbhā, taṃ ohāya āgantvā ‘‘ettakajanaṃ visapānakaṃ pāyetvā māressāmī’’ti rukkhamūlaṃ sodhāpesi. Devatā cintesi – ‘‘ayaṃ rājā ettake rājāno gaṇhanto ‘maṃ nissāya gahitā ime’ti cintetvā tesaṃ galalohitena mayhaṃ baliṃ kātukāmo, sace panāyaṃ ete ghātessati, jambudīpe rājavaṃso upacchijjissati, rukkhamūlepi, me asuci bhavissati, sakkhissāmi nu kho etaṃ nivāretu’’nti. Sā upadhārentī ‘‘nāhaṃ sakkhissāmī’’ti ñatvā aññampi devataṃ upasaṅkamitvā etamatthaṃ ārocetvā ‘‘tvaṃ sakkhissasī’’ti āha. Tāyapi paṭikkhittā aññampi aññampīti evaṃ sakalacakkavāḷadevatāyo upasaṅkamitvā tāhipi paṭikkhittā catunnaṃ mahārājūnaṃ santikaṃ gantvā ‘‘mayaṃ na sakkoma, amhākaṃ pana rājā amhehi puññena ca paññāya ca visiṭṭho, taṃ pucchā’’ti tehipi paṭikkhittakāle sakkaṃ upasaṅkamitvā tamatthaṃ ārocetvā, ‘‘deva, tumhesu appossukkataṃ āpannesu khattiyavaṃso upacchijjissati, tassa paṭisaraṇaṃ hothā’’ti āha. Sakko ‘‘ahampi naṃ paṭibāhituṃ na sakkhissāmi, upāyaṃ pana te vakkhāmī’’ti vatvā upāyaṃ ācikkhi – ‘‘gaccha, tvaṃ rañño passantasseva rattavatthaṃ nivāsetvā attano rukkhato nikkhamitvā gamanākāraṃ dassehi. Atha taṃ rājā ‘devatā gacchati, nivattāpessāmi na’nti nānappakārena yācissati. Atha naṃ vadeyyāsi ‘tvaṃ ekasatarājāno saddhiṃ aggamahesīhi ānetvā tesaṃ galalohitena baliṃ karissāmī’ti mayhaṃ āyācitvā uggasenassa rañño deviṃ ohāya āgato, nāhaṃ tādisassa musāvādassa baliṃ sampaṭicchāmī’’ti, ‘‘evaṃ kira vutte rājā taṃ āṇāpessati, sā rañño dhammaṃ desetvā ettakassa janassa jīvitadānaṃ dassatī’’ti. Iminā kāraṇena sakko devatāya imaṃ upāyaṃ ācikkhi. Devatā tathā akāsi.

Rājāpi taṃ āṇāpesi. Sā āgantvā tesaṃ rājūnaṃ pariyante nisinnampi attano rājānameva vandi. Rājā ‘‘mayi sabbarājajeṭṭhake ṭhite sabbakaniṭṭhaṃ attano sāmikaṃ vandatī’’ti tassā kujjhi. Atha naṃ sā āha – ‘‘kiṃ mayhaṃ tayi paṭibaddhaṃ, ayaṃ pana me sāmiko issariyassa dāyako, imaṃ avanditvā kasmā taṃ vandissāmī’’ti? Rukkhadevatā passantasseva mahājanassa ‘‘evaṃ, bhadde, evaṃ, bhadde’’ti vatvā taṃ pupphamuṭṭhinā pūjesi . Puna rājā āha – ‘‘sace maṃ na vandasi, mayhaṃ rajjasiridāyikaṃ evaṃ mahānubhāvaṃ devataṃ kasmā na vandasī’’ti? ‘‘Mahārāja, tayā attano puññe ṭhatvā rājāno gahitā, na devatāya gahetvā dinnā’’ti. Punapi taṃ devatā ‘‘evaṃ, bhadde, evaṃ, bhadde’’ti vatvā tatheva pūjesi. Puna sā rājānaṃ āha – ‘‘tvaṃ ‘devatāya me ettakā rājāno gahetvā dinnā’ti vadesi, idāni te devatāya upari vāmapasse rukkho agginā daḍḍho, sā taṃ aggiṃ nibbāpetuṃ kasmā nāsakkhi, yadi evaṃ mahānubhāvā’’ti. Punapi taṃ devatā ‘‘evaṃ, bhadde, evaṃ, bhadde’’ti vatvā tatheva pūjesi.

Sā kathayamānā ṭhitā rodi ceva hasi ca. Atha naṃ rājā ‘‘kiṃ ummattikāsī’’ti āha. ‘‘Kasmā deva evaṃ vadesi’’? ‘‘Na mādisiyo ummattikā hontī’’ti. Atha ‘‘naṃ kiṃ kāraṇā rodasi ceva hasasi cā’’ti? ‘‘Suṇāhi, mahārāja, ahañhi atīte kuladhītā hutvā patikule vasantī sāmikassa sahāyakaṃ pāhunakaṃ āgataṃ disvā tassa bhattaṃ pacitukāmā ‘maṃsaṃ āharā’ti dāsiyā kahāpaṇaṃ datvā tāya maṃsaṃ alabhitvā āgatāya ‘natthi maṃsa’nti vutte gehassa pacchimabhāge sayitāya eḷikāya sīsaṃ chinditvā bhattaṃ sampādesiṃ. Sāhaṃ ekissāya eḷikāya sīsaṃ chinditvā niraye paccitvā pakkāvasesena tassā lomagaṇanāya sīsacchedaṃ pāpuṇiṃ, ‘tvaṃ ettakaṃ janaṃ vadhitvā kadā dukkhā muccissasī’ti evamahaṃ tava dukkhaṃ anussarantī rodi’’nti vatvā imaṃ gāthamāha –

‘‘Ekissā kaṇṭhaṃ chetvāna, lomagaṇanāya paccisaṃ;

Bahūnaṃ kaṇṭhe chetvāna, kathaṃ kāhasi khattiyā’’ti.

Atha ‘‘kasmā tvaṃ hasasī’’ti? ‘‘‘Etasmā dukkhā muttāmhī’ti tussitvā, mahārājā’’ti . Punapi taṃ devatā ‘‘evaṃ, bhadde, evaṃ, bhadde’’ti vatvā pupphamuṭṭhinā pūjesi. Rājā ‘‘aho me bhāriyaṃ kataṃ kammaṃ, ayaṃ kira ekaṃ eḷikaṃ vadhitvā niraye pakkāvasesena tassā lomagaṇanāya sīsacchedaṃ pāpuṇi, ahaṃ ettakaṃ janaṃ vadhitvā kadā sotthiṃ pāpuṇissāmī’’ti sabbe rājāno mocetvā attano mahallakatare vanditvā daharadaharānaṃ añjaliṃ paggayha sabbe khamāpetvā sakasakaṭṭhānameva pahiṇi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ, bhikkhave, na idāneva, mallikā devī, attano paññaṃ nissāya mahājanassa jīvitadānaṃ deti, pubbepi adāsiyevā’’ti vatvā atītaṃ samodhānesi – ‘‘tadā bārāṇasirājā pasenadi kosalo ahosi, dhammadinnā, devī mallikā, rukkhadevatā ahamevā’’ti. Evaṃ atītaṃ samodhānetvā puna dhammaṃ desento, ‘‘bhikkhave, pāṇātipāto nāma na kattabbayuttako. Pāṇātipātino hi dīgharattaṃ socantī’’ti vatvā imā gāthā āha –

‘‘Idha socati pecca socati,

Pāpakārī ubhayattha socati;

So socati so vihaññati,

Disvā kammakiliṭṭhamattano’’ti. (dha. pa. 15);

‘‘Evaṃ ce sattā jāneyyuṃ, dukkhāyaṃ jātisambhavo;

Na pāṇo pāṇinaṃ haññe, pāṇaghātī hi socatī’’ti. (jā. 1.1.18);

Aññatarapurisavatthu paṭhamaṃ.

2. Mahākassapattherasaddhivihārikavatthu

Carañcenādhigaccheyyāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ jetavane viharanto mahākassapattherassa saddhivihārikaṃ ārabbha kathesi. Desanā rājagahe samuṭṭhitā.

Theraṃ kira rājagahaṃ nissāya pippaliguhāyaṃ vasantaṃ dve saddhivihārikā upaṭṭhahiṃsu. Tesu eko sakkaccaṃ vattaṃ karoti, eko tena kataṃ kataṃ attanā kataṃ viya dassento mukhodakadantakaṭṭhānaṃ paṭiyāditabhāvaṃ ñatvā, ‘‘bhante, mukhodakadantakaṭṭhāni me paṭiyāditāni, mukhaṃ dhovathā’’ti vadati, pādadhovananhānādikālepi evameva vadati. Itaro cintesi – ‘‘ayaṃ niccakālaṃ mayā kataṃ kataṃ attanā kataṃ viya katvā dasseti, hotu, kattabbayuttakamassa karissāmī’’ti. Tassa bhuñjitvā supantasseva nhānodakaṃ tāpetvā ekasmiṃ ghaṭe katvā piṭṭhikoṭṭhake ṭhapesi, udakatāpanabhājane pana nāḷimattaṃ udakaṃ sesetvā usumaṃ muñcantaṃ ṭhapesi. Taṃ itaro sāyanhasamaye pabujjhitvā usumaṃ nikkhantaṃ disvā ‘‘udakaṃ tāpetvā koṭṭhake ṭhapitaṃ bhavissatī’’ti vegena gantvā theraṃ vanditvā, ‘‘bhante, koṭṭhake udakaṃ ṭhapitaṃ, nhāyathā’’ti vatvā therena saddhiṃyeva koṭṭhakaṃ pāvisi. Thero udakaṃ apassanto ‘‘kahaṃ udakaṃ, āvuso’’ti āha. Daharo aggisālaṃ gantvā bhājane uḷuṅkaṃ otāretvā tucchabhāvaṃ ñatvā ‘‘passatha duṭṭhassa kammaṃ tucchabhājanaṃ uddhane āropetvā kuhiṃ gato, ahaṃ ‘koṭṭhake udaka’nti saññāya ārocesi’’nti ujjhāyanto ghaṭaṃ ādāya titthaṃ agamāsi. Itaropi piṭṭhikoṭṭhakato udakaṃ āharitvā koṭṭhake ṭhapesi.

Thero cintesi – ‘‘ayaṃ daharo ‘udakaṃ me tāpetvā koṭṭhake ṭhapitaṃ, etha, bhante, nhāyathā’ti vatvā idāni ujjhāyanto ghaṭaṃ ādāya titthaṃ gacchati, kiṃ nu kho eta’’nti upadhārento ‘‘ettakaṃ kālaṃ esa daharo iminā kataṃ vattaṃ attanāva kataṃ viya pakāsetī’’ti ñatvā sāyaṃ āgantvā nisinnassa ovādamadāsi, ‘‘āvuso, bhikkhunā nāma ‘attanā katameva kata’nti vattuṃ vaṭṭati, no akataṃ, tvaṃ idāneva ‘koṭṭhake udakaṃ ṭhapitaṃ, nhāyatha, bhante’ti vatvā mayi pavisitvā ṭhite ghaṭaṃ ādāya ujjhāyanto gacchasi, pabbajitassa nāma evaṃ kātuṃ na vaṭṭatī’’ti. So ‘‘passatha therassa kammaṃ, udakamattakaṃ nāma nissāya maṃ evaṃ vadesī’’ti kujjhitvā punadivase therena saddhiṃ piṇḍāya na pāvisi. Thero itarena saddhiṃ ekaṃ padesaṃ agamāsi. So tasmiṃ gate therassa upaṭṭhākakulaṃ gantvā ‘‘thero kahaṃ, bhante’’ti puṭṭho ‘‘therassa aphāsukaṃ jātaṃ, vihāreyeva nisinno’’ti āha. ‘‘Kiṃ pana, bhante, laddhuṃ vaṭṭatī’’ti? ‘‘Evarūpaṃ kira nāma āhāraṃ dethā’’ti vutte tena vuttaniyāmeneva sampādetvā adaṃsu. So antarāmaggeva taṃ bhattaṃ bhuñjitvā vihāraṃ gato. Theropi gataṭṭhāne mahantaṃ sukhumavatthaṃ labhitvā attanā saddhiṃ gatadaharassa adāsi. So taṃ rajitvā attano nivāsanapārupanaṃ akāsi.

Thero punadivase taṃ upaṭṭhākakulaṃ gantvā, ‘‘bhante, ‘tumhākaṃ kira aphāsukaṃ jāta’nti amhehi daharena vuttaniyāmeneva paṭiyādetvā āhāro pesito, paribhuñjitvā vo phāsukaṃ jāta’’nti vutte tuṇhī ahosi. Vihāraṃ pana gantvā taṃ daharaṃ vanditvā nisinnaṃ evamāha – ‘‘āvuso, tayā kira hiyyo, idaṃ nāma kataṃ, idaṃ pabbajitānaṃ na anucchavikaṃ, viññattiṃ katvā bhuñjituṃ na vaṭṭatī’’ti. So kujjhitvā there āghātaṃ bandhitvā ‘‘purimadivase udakamattaṃ nissāya maṃ musāvādiṃ katvā ajja attano upaṭṭhākakule bhattamuṭṭhiyā bhuttakāraṇā maṃ ‘viññattiṃ katvā bhuñjituṃ na vaṭṭatī’ti vadati, vatthampi tena attano upaṭṭhākasseva dinnaṃ, aho therassa bhāriyaṃ kammaṃ, jānissāmissa kattabbayuttaka’’nti punadivase there gāmaṃ pavisante sayaṃ vihāre ohīyitvā daṇḍaṃ gahetvā paribhogabhājanāni bhinditvā therassa paṇṇasālāya aggiṃ datvā yaṃ na jhāyati, taṃ muggarena paharanto bhinditvā nikkhamitvā palāto. So kālaṃ katvā avīcimahāniraye nibbatti.

Mahājano kathaṃ samuṭṭhāpesi – ‘‘therassa kira saddhivihāriko ovādamattaṃ asahanto kujjhitvā paṇṇasālaṃ jhāpetvā palāto’’ti. Atheko bhikkhu aparabhāge rājagahā nikkhamitvā satthāraṃ daṭṭhukāmo jetavanaṃ gantvā satthāraṃ vanditvā satthārā paṭisanthāraṃ katvā ‘‘kuto āgatosī’’ti puṭṭho ‘‘rājagahato, bhante’’ti āha. ‘‘Mama puttassa mahākassapassa khamanīya’’nti? ‘‘Khamanīyaṃ, bhante, eko pana saddhivihāriko ovādamattena kujjhitvā paṇṇasālaṃ jhāpetvā palāto’’ti. Satthā ‘‘na so idāneva ovādaṃ sutvā kujjhati, pubbepi kujjhiyeva. Na idāneva kuṭiṃ dūseti, pubbepi dūsesiyevā’’ti vatvā atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavantapadese eko siṅgilasakuṇo kulāvakaṃ katvā vasi. Athekadivasaṃ deve vassante eko makkaṭo sītena kampamāno taṃ padesaṃ agamāsi. Siṅgilo taṃ disvā gāthamāha –

‘‘Manussasseva te sīsaṃ, hatthapādā ca vānara;

Atha kena nu vaṇṇena, agāraṃ te na vijjatī’’ti. (jā. 1.4.81);

Makkaṭo ‘‘kiñcāpi me hatthapādā atthi, yāya pana paññāya vicāretvā agāraṃ kareyyaṃ, sā me paññā natthī’’ti cintetvā tamatthaṃ viññāpetukāmo imaṃ gāthamāha –

‘‘Manussasseva me sīsaṃ, hatthapādā ca siṅgila;

Yāhu seṭṭhā manussesu, sā me paññā na vijjatī’’ti. (jā. 1.4.82);

Atha naṃ ‘‘evarūpassa tava kathaṃ gharāvāso ijjhissatī’’ti garahanto siṅgilo imaṃ gāthādvayamāha –

‘‘Anavaṭṭhitacittassa , lahucittassa dubbhino;

Niccaṃ addhuvasīlassa, sukhabhāvo na vijjati.

‘‘So karassu ānubhāvaṃ, vītivattassu sīliyaṃ;

Sītavātaparittāṇaṃ, karassu kuṭavaṃ kapī’’ti. (jā. 1.4.83-84);

Makkaṭo ‘‘ayaṃ maṃ anavaṭṭhitacittaṃ lahucittaṃ mittadubbhiṃ addhuvasīlaṃ karoti, idānissa mittadubbhibhāvaṃ dassessāmī’’ti kulāvakaṃ viddhaṃsetvā vippakiri. Sakuṇo tasmiṃ kulāvakaṃ gaṇhante eva ekena passena nikkhamitvā palāyi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā makkaṭo kuṭidūsakabhikkhu ahosi, siṅgilasakuṇo kassapo ahosī’’ti . Jātakaṃ samodhānetvā ‘‘evaṃ, bhikkhave, na idāneva, pubbepi so ovādakkhaṇe kujjhitvā kuṭiṃ dūsesi, mama puttassa kassapassa evarūpena bālena saddhiṃ vasanato ekakasseva nivāso seyyo’’ti vatvā imaṃ gāthamāha –

61.

‘‘Carañce nādhigaccheyya, seyyaṃ sadisamattano;

Ekacariyaṃ daḷhaṃ kayirā, natthi bāle sahāyatā’’ti.

Tattha caranti iriyāpathacāraṃ aggahetvā manasācāro veditabbo, kalyāṇamittaṃ pariyesantoti attho. Seyyaṃ sadisamattanoti attano sīlasamādhipaññāguṇehi adhikataraṃ vā sadisaṃ vā na labheyya ce. Ekacariyanti etesu hi seyyaṃ labhamāno sīlādīhi vaḍḍhati, sadisaṃ labhamāno na parihāyati, hīnena pana saddhiṃ ekato vasanto ekato saṃbhogaparibhogaṃ karonto sīlādīhi parihāyati. Tena vuttaṃ – ‘‘evarūpo puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anuddayā aññatra anukampā’’ti (pu. pa. 121; a. ni. 3.26). Tasmā sace kāruññaṃ paṭicca ‘‘ayaṃ maṃ nissāya sīlādīhi vaḍḍhissatī’’ti tamhā puggalā kiñci apaccāsīsanto taṃ saṅgaṇhituṃ sakkoti, iccetaṃ kusalaṃ . No ce sakkoti, ekacariyaṃ daḷhaṃ kayirā ekībhāvameva thiraṃ katvā sabbairiyāpathesu ekakova vihareyya. Kiṃ kāraṇā? Natthi bāle sahāyatāti sahāyatā nāma cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaṅgaguṇā vipassanāguṇā cattāro maggā cattāri phalāni tisso vijjā cha abhiññā. Ayaṃ sahāyatāguṇo bālaṃ nissāya natthīti.

Desanāvasāne āgantuko bhikkhu sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsu, desanā mahājanassa sātthikā ahosīti.

Mahākassapattherasaddhivihārikavatthu dutiyaṃ.

3. Ānandaseṭṭhivatthu

Puttāmatthīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto ānandaseṭṭhiṃ ārabbha kathesi.

Sāvatthiyaṃ kira ānandaseṭṭhi nāma cattālīsakoṭivibhavo mahāmaccharī ahosi. So anvaḍḍhamāsaṃ ñātake sannipātetvā puttaṃ mūlasiriṃ nāma tīsu velāsu evaṃ ovadati – ‘‘idaṃ cattālīsakoṭidhanaṃ ‘bahū’’’ti mā saññaṃ kari, vijjamānaṃ dhanaṃ na dātabbaṃ, navaṃ dhanaṃ uppādetabbaṃ. Ekekampi hi kahāpaṇaṃ vayaṃ karontassa pana khīyateva. Tasmā –

‘‘Añjanānaṃ khayaṃ disvā, upacikānañca ācayaṃ;

Madhūnañca samāhāraṃ, paṇḍito gharamāvase’’ti.

So aparena samayena attano pañca mahānidhiyo puttassa anācikkhitvā dhananissito maccheramalamalino kālaṃ katvā tasseva nagarassa ekasmiṃ dvāragāmake caṇḍālānaṃ kulasahassaṃ paṭivasati. Tatthekissā caṇḍāliyā kucchismiṃ paṭisandhiṃ gaṇhi. Rājā tassa kālakiriyaṃ sutvā puttamassa mūlasiriṃ pakkosāpetvā seṭṭhiṭṭhāne ṭhapesi. Tampi caṇḍālakulasahassaṃ ekatova bhatiyā kammaṃ katvā jīvamānaṃ tassa paṭisandhiggahaṇato paṭṭhāya neva bhatiṃ labhati, na yāpanamattato paraṃ bhattapiṇḍampi. Te ‘‘mayaṃ etarahi kammaṃ karontāpi piṇḍabhattampi na labhāma, amhākaṃ antare kāḷakaṇṇiyā bhavitabba’’nti dve koṭṭhāsā hutvā yāva tassa mātāpitaro visuṃ honti, tāva vibhajitvā ‘‘imasmiṃ kule kāḷakaṇṇī uppannā’’ti tassa mātaraṃ nīhariṃsu.

Sāpi yāvassā so kucchigato, tāva yāpanamattampi kicchena labhitvā puttaṃ vijāyi. Tassa hatthā ca pādā ca akkhīni ca kaṇṇā ca nāsā ca mukhañca yathāṭhāne na ahesuṃ. So evarūpena aṅgavekallena samannāgato paṃsupisācako viya ativirūpo ahosi. Evaṃ santepi taṃ mātā na pariccaji. Kucchiyaṃ vasitaputtasmiñhi sineho balavā hoti. Sā taṃ kicchena posayamānā taṃ ādāya gatadivase kiñci alabhitvā gehe katvā sayameva gatadivase bhatiṃ labhati. Atha naṃ piṇḍāya caritvā jīvituṃ samatthakāle sā kapālakaṃ hatthe ṭhapetvā, ‘‘tāta , mayaṃ taṃ nissāya mahādukkhaṃ pattā, idāni na sakkomi taṃ posetuṃ, imasmiṃ nagare kapaṇaddhikādīnaṃ paṭiyattabhattāni atthi, tattha bhikkhāya caritvā jīvāhī’’ti taṃ vissajjesi. So gharapaṭipāṭiyā caranto ānandaseṭṭhikāle nivuttaṭṭhānaṃ gantvā jātissaro hutvā attano gehaṃ pāvisi. Tīsu pana dvārakoṭṭhakesu na koci sallakkhesi. Catutthe dvārakoṭṭhake mūlasiriseṭṭhino puttakā disvā ubbiggahadayā parodiṃsu. Atha naṃ seṭṭhipurisā ‘‘nikkhama kāḷakaṇṇī’’ti pothetvā nīharitvā saṅkāraṭṭhāne khipiṃsu. Satthā ānandattherena pacchāsamaṇena piṇḍāya caranto taṃ ṭhānaṃ patto theraṃ oloketvā tena puṭṭho taṃ pavattiṃ ācikkhi. Thero mūlasiriṃ pakkosāpesi. Atha mahājanakāyo sannipati. Satthā mūlasiriṃ āmantetvā ‘‘jānāsi eta’’nti pucchitvā ‘‘na jānāmī’’ti vutte, ‘‘pitā te ānandaseṭṭhī’’ti vatvā asaddahantaṃ ‘‘ānandaseṭṭhi puttassa te pañca mahānidhiyo ācikkhāhī’’ti ācikkhāpetvā saddahāpesi. So satthāraṃ saraṇaṃ agamāsi. Tassa dhammaṃ desento imaṃ gāthamāha –

62.

‘‘Puttā matthi dhanammatthi, iti bālo vihaññati;

Attā hi attano natthi, kuto puttā kuto dhana’’nti.

Tassattho – puttā me atthi, dhanaṃ me atthi, iti bālo puttataṇhāya ceva dhanataṇhāya ca haññati vihaññati dukkhayati, ‘‘puttā me nassiṃsū’’ti vihaññati, ‘‘nassantī’’ti vihaññati, ‘‘nassissantī’’ti vihaññati. Dhanepi eseva nayo. Iti chahākārehi vihaññati. ‘‘Putte posessāmī’’ti rattiñca divā ca thalajalapathādīsu nānappakārato vāyamantopi vihaññati, ‘‘dhanaṃ uppādessāmī’’ti kasivāṇijjādīni karontopi vihaññateva. Evaṃ vihaññassa ca attā hi attano natthi tena vighātena dukkhitaṃ attānaṃ sukhitaṃ kātuṃ asakkontassa pavattiyampissa attā hi attano natthi, maraṇamañce nipannassa māraṇantikāhi vedanāhi aggijālāhi viya pariḍayhamānassa chijjamānesu sandhibandhanesu, bhijjamānesu aṭṭhisaṅghāṭesu nimīletvā paralokaṃ ummīletvā idhalokaṃ passantassāpi divase divase dvikkhattuṃ nhāpetvā tikkhattuṃ bhojetvā gandhamālādīhi alaṅkaritvā yāvajīvaṃ positopi sahāyabhāvena dukkhaparittāṇaṃ kātuṃ asamatthatāya attā hi attano natthi. Kutoputtā kuto dhanaṃ puttā vā dhanaṃ vā tasmiṃ samaye kimeva karissanti, ānandaseṭṭhinopi kassaci kiñci adatvā puttassatthāya dhanaṃ saṇṭhapetvā pubbe vā maraṇamañce nipannassa, idāni vā imaṃ dukkhaṃ pattassa kuto puttā kuto dhanaṃ. Puttā vā dhanaṃ vā tasmiṃ samaye kiṃ dukkhaṃ hariṃsu, kiṃ vā sukhaṃ uppādayiṃsūti.

Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Desanā mahājanassa sātthikā ahosīti.

Ānandaseṭṭhivatthu tatiyaṃ.

4. Gaṇṭhibhedakacoravatthu

Yo bāloti imaṃ dhammadesanaṃ satthā jetavane viharanto gaṇṭhibhedakacore ārabbha kathesi.

Te kira dve sahāyakā dhammassavanatthāya gacchantena mahājanena saddhiṃ jetavanaṃ gantvā eko dhammakathaṃ assosi, eko attano gayhūpagaṃ olokesi. Tesu eko dhammaṃ suṇamāno sotāpattiphalaṃ pāpuṇi, itaro ekassa dussante baddhaṃ pañcamāsakamattaṃ labhi. Tassa taṃ gehe pākabhattaṃ jātaṃ, itarassa gehe na paccati. Atha naṃ sahāyakacoro attano bhariyāya saddhiṃ uppaṇḍayamāno ‘‘tvaṃ atipaṇḍitatāya attano gehe pākabhattamūlampi na nipphādesī’’ti āha. Itaro pana ‘‘bālabhāveneva vatāyaṃ attano paṇḍitabhāvaṃ maññatī’’ti taṃ pavattiṃ satthu ārocetuṃ ñātīhi saddhiṃ jetavanaṃ gantvā ārocesi. Satthā tassa dhammaṃ desento imaṃ gāthamāha –

63.

‘‘Yo bālo maññati bālyaṃ, paṇḍito vāpi tena so;

Bālo ca paṇḍitamānī, sa ve ‘bālo’ti vuccatī’’ti.

Tattha yo bāloti yo andhabālo apaṇḍito samāno ‘‘bālo aha’’nti attano bālyaṃ bālabhāvaṃ maññati jānāti. Tena soti tena kāraṇena so puggalo paṇḍito vāpi hoti paṇḍitasadiso vā. So hi ‘‘bālo aha’’nti jānamāno aññaṃ paṇḍitaṃ upasaṅkamanto payirupāsanto tena paṇḍitabhāvatthāya ovadiyamāno anusāsiyamāno taṃ ovādaṃ gaṇhitvā paṇḍito vā hoti paṇḍitataro vā. Sa ve bāloti yo ca bālo samāno ‘‘ko añño mayā sadiso bahussuto vā dhammakathiko vā vinayadharo vā dhutaṅgadharo vā atthī’’ti evaṃ paṇḍitamānī hoti. So aññaṃ paṇḍitaṃ anupasaṅkamanto apayirupāsanto neva pariyattiṃ uggaṇhāti, na paṭipattiṃ pūreti, ekantabālabhāvameva pāpuṇāti. So gaṇṭhibhedakacoro viya. Tena vuttaṃ ‘‘sa ve ‘bālo’ti vuccatī’’ti.

Desanāpariyosāne itarassa ñātakehi saddhiṃ mahājano sotāpattiphalādīni pāpuṇīti.

Gaṇṭhibhedakacoravatthu catutthaṃ.

5. Udāyittheravatthu

Yāvajīvampi ce bāloti imaṃ dhammadesanaṃ satthā jetavane viharanto udāyittheraṃ ārabbha kathesi.

So kira mahātheresu paṭikkantesu dhammasabhaṃ gantvā dhammāsane nisīdi. Atha naṃ ekadivasaṃ āgantukā bhikkhū disvā ‘‘ayaṃ bahussuto mahāthero bhavissatī’’ti maññamānā khandhādipaṭisaṃyuttaṃ pañhaṃ pucchitvā kiñci ajānamānaṃ ‘‘ko eso, buddhehi saddhiṃ ekavihāre vasamāno khandhadhātuāyatanamattampi na jānātī’’ti garahitvā taṃ pavattiṃ tathāgatassa ārocesuṃ. Satthā tesaṃ dhammaṃ desento imaṃ gāthamāha –

64.

‘‘Yāvajīvampi ce bālo, paṇḍitaṃ payirupāsati;

Na so dhammaṃ vijānāti, dabbī sūparasaṃ yathā’’ti.

Tassattho – bālo nāmesa yāvajīvampi paṇḍitaṃ upasaṅkamanto payirupāsanto ‘‘idaṃ buddhavacanaṃ, ettakaṃ buddhavacana’’nti evaṃ pariyattidhammaṃ vā ‘‘ayaṃ cāro, ayaṃ vihāro, ayaṃ ācāro, ayaṃ gocaro, idaṃ sāvajjaṃ, idaṃ anavajjaṃ, idaṃ sevitabbaṃ, idaṃ na sevitabbaṃ, idaṃ paṭivijjhitabbaṃ, idaṃ sacchikātabba’’nti evaṃ paṭipattipaṭivedhadhammaṃ vā na jānāti. Yathā kiṃ? Dabbī sūparasaṃ yathāti. Yathā hi dabbī yāva parikkhayā nānappakārāya sūpavikatiyā samparivattamānāpi ‘‘idaṃ loṇikaṃ, idaṃ aloṇikaṃ, idaṃ tittakaṃ, idaṃ khārikaṃ, idaṃ kaṭukaṃ, idaṃ ambilaṃ, idaṃ anambilaṃ, idaṃ kasāva’’nti sūparasaṃ na jānāti, evameva bālo yāvajīvampi paṇḍitaṃ payirupāsamāno vuttappakāraṃ dhammaṃ na jānātīti.

Desanāvasāne āgantukā bhikkhū āsavehi cittāni vimucciṃsūti.

Udāyittheravatthu pañcamaṃ.

6. Tiṃsamattapāveyyakabhikkhuvatthu

Muhuttamapi ce viññūti imaṃ dhammadesanaṃ satthā jetavane viharanto tiṃsamatte pāveyyake bhikkhū ārabbha kathesi.

Tesañhi bhagavā itthiṃ pariyesantānaṃ kappāsikavanasaṇḍe paṭhamaṃ dhammaṃ desesi. Tadā te sabbeva ehibhikkhubhāvaṃ patvā iddhimayapattacīvaradharā hutvā terasa dhutaṅgāni samādāya vattamānā punapi dīghassa addhuno accayena satthāraṃ upasaṅkamitvā anamataggadhammadesanaṃ sutvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Bhikkhū ‘‘aho vatimehi bhikkhūhi khippameva dhammo viññāto’’ti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā taṃ sutvā ‘‘na, bhikkhave, idāneva, pubbepi ime tiṃsamattā sahāyakā dhuttā hutvā tuṇḍilajātake (jā. 1.6.88 ādayo) mahātuṇḍilassa dhammadesanaṃ sutvāpi khippameva dhammaṃ viññāya pañca sīlāni samādiyiṃsu, te teneva upanissayena etarahi nisinnāsaneyeva arahattaṃ pattā’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

65.

‘‘Muhuttamapi ce viññū, paṇḍitaṃ payirupāsati;

Khippaṃ dhammaṃ vijānāti, jivhā sūparasaṃ yathā’’ti.

Tassattho – viññū paṇḍitapuriso muhuttamapi ce aññaṃ paṇḍitaṃ payirupāsati, so tassa santike uggaṇhanto paripucchanto khippameva pariyattidhammaṃ vijānāti. Tato kammaṭṭhānaṃ kathāpetvā paṭipattiyaṃ ghaṭento vāyamanto yathā nāma anupahatajivhāpasādo puriso rasavijānanatthaṃ jivhagge ṭhapetvā eva loṇikādibhedaṃ rasaṃ vijānāti, evaṃ paṇḍito khippameva lokuttaradhammampi vijānātīti.

Desanāvasāne bahū bhikkhū arahattaṃ pāpuṇiṃsūti.

Tiṃsamattapāveyyakabhikkhuvatthu chaṭṭhaṃ.

7. Suppabuddhakuṭṭhivatthu

Caranti bālā dummedhāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto suppabuddhakuṭṭhiṃ ārabbha kathesi. Suppabuddhakuṭṭhivatthu udāne (udā. 43) āgatameva.

Tadā hi suppabuddhakuṭṭhi parisapariyante nisinno bhagavato dhammadesanaṃ sutvā sotāpattiphalaṃ patvā attanā paṭiladdhaguṇaṃ satthu ārocetukāmo parisamajjhe ogāhituṃ avisahanto mahājanassa satthāraṃ vanditvā anugantvā nivattanakāle vihāraṃ agamāsi. Tasmiṃ khaṇe sakko devarājā ‘‘ayaṃ suppabuddhakuṭṭhi attano satthu sāsane paṭiladdhaguṇaṃ pākaṭaṃ kātukāmo’’ti ñatvā ‘‘vīmaṃsissāmi na’’nti gantvā ākāse ṭhitova etadavoca – ‘‘suppabuddha, tvaṃ manussadaliddo manussavarāko, ahaṃ te apariyantaṃ dhanaṃ dassāmi, ‘buddho na buddho, dhammo na dhammo, saṅgho na saṅgho, alaṃ me buddhena, alaṃ me dhammena, alaṃ me saṅghenā’ti vadehī’’ti. Atha naṃ so āha – ‘‘kosi tva’’nti? ‘‘Ahaṃ sakko’’ti. Andhabāla, ahirika tvaṃ mayā saddhiṃ kathetuṃ na yuttarūpo, tvaṃ maṃ ‘‘duggato daliddo kapaṇo’’ti vadesi, nevāhaṃ duggato, na daliddo, sukhappatto ahamasmi mahaddhano –

‘‘Saddhādhanaṃ sīladhanaṃ, hirī ottappiyaṃ dhanaṃ;

Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.

‘‘Yassa ete dhanā atthi, itthiyā purisassa vā;

‘Adaliddo’ti taṃ āhu, amoghaṃ tassa jīvita’’nti. (a. ni. 7.5-6) –

Imāni me sattavidhaariyadhanāni santi, yesañhi imāni satta dhanāni santi, na te buddhehi vā paccekabuddhehi vā ‘‘daliddā’’ti vuccantīti. Sakko tassa kathaṃ sutvā taṃ antarāmagge ohāya satthu santikaṃ gantvā sabbaṃ taṃ vacanapaṭivacanaṃ ārocesi. Atha naṃ bhagavā āha – ‘‘na kho, sakka, sakkā tādisānaṃ satenapi sahassenapi suppabuddhakuṭṭhiṃ ‘buddho na buddho’ti vā, ‘dhammo na dhammo’ti vā, ‘saṅgho na saṅgho’ti vā kathāpetu’’nti. Suppabuddhopi kho kuṭṭhi satthu santikaṃ gantvā satthārā katapaṭisanthāro sammodamāno attanā paṭiladdhaguṇaṃ ārocetvā vuṭṭhāyāsanā pakkāmi. Atha naṃ acirapakkantaṃ gāvī taruṇavacchā jīvitā voropesi.

Sā kira ekā yakkhinī pukkusātikulaputtaṃ, bāhiyaṃ dārucīriyaṃ, tambadāṭhikacoraghātakaṃ, suppabuddhakuṭṭhinti imesaṃ catunnaṃ janānaṃ anekasate attabhāve gāvī hutvā jīvitā voropesi. Te kira atīte cattāro seṭṭhiputtā hutvā ekaṃ nagarasobhiniṃ gaṇikaṃ uyyānaṃ netvā divasaṃ sampattiṃ anubhavitvā sāyanhasamaye evaṃ sammantayiṃsu – ‘‘imasmiṃ ṭhāne añño natthi, imissā amhehi dinnaṃ kahāpaṇasahassañca sabbañca pasādhanabhaṇḍaṃ gahetvā imaṃ māretvā gacchāmā’’ti. Sā tesaṃ kathaṃ sutvā ‘‘ime nillajjā, mayā saddhiṃ abhiramitvā idāni maṃ māretukāmā, jānissāmi nesaṃ kattabbayuttaka’’nti tehi māriyamānā ‘‘ahaṃ yakkhinī hutvā yathā maṃ ete mārenti, evameva te māretuṃ samatthā bhaveyya’’nti patthanaṃ akāsi. Tassa nissandena ime māresi. Sambahulā bhikkhū tassa kālakiriyaṃ bhagavato ārocetvā ‘‘tassa kā gati, kena ca kāraṇena kuṭṭhibhāvaṃ patto’’ti pucchiṃsu. Satthā sotāpattiphalaṃ patvā tassa tāvatiṃsabhavane uppannabhāvañca tagarasikhipaccekabuddhaṃ disvā niṭṭhubhitvā apasabyaṃ katvā dīgharattaṃ niraye paccitvā vipākāvasesena idāni kuṭṭhibhāvappattiñca byākaritvā, ‘‘bhikkhave, ime sattā attanāva attano kaṭukavipākakammaṃ karontā vicarantī’’ti vatvā anusandhiṃ ghaṭetvā uttari dhammaṃ desento imaṃ gāthamāha –

66.

‘‘Caranti bālā dummedhā, amitteneva attanā;

Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphala’’nti.

Tattha carantīti catūhi iriyāpathehi akusalameva karontā vicaranti. Bālāti idhalokatthañca paralokatthañca ajānantā idha bālā nāma. Dummedhāti duppaññā. Amittenevaattanāti attanā amittabhūtena viya verinā hutvā. Kaṭukapphalanti tikhiṇaphalaṃ dukkhaphalanti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Suppabuddhakuṭṭhivatthu sattamaṃ.

8. Kassakavatthu

Na taṃ kammaṃ kataṃ sādhūti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ kassakaṃ ārabbha kathesi.

So kira sāvatthito avidūre ekaṃ khettaṃ kasati. Corā udakaniddhamanena nagaraṃ pavisitvā ekasmiṃ aḍḍhakule umaṅgaṃ bhinditvā bahuṃ hiraññasuvaṇṇaṃ gahetvā udakaniddhamaneneva nikkhamiṃsu. Eko coro te vañcetvā ekaṃ sahassatthavikaṃ ovaṭṭikāya katvā taṃ khettaṃ gantvā tehi saddhiṃ bhaṇḍaṃ bhājetvā ādāya gacchanto ovaṭṭikato patamānaṃ sahassatthavikaṃ na sallakkhesi. Taṃ divasaṃ satthā paccūsasamaye lokaṃ volokento taṃ kassakaṃ attano ñāṇajālassa antopaviṭṭhaṃ disvā ‘‘kiṃ nu kho bhavissatī’’ti upadhārayamāno idaṃ addasa – ‘‘ayaṃ kassako pātova kasituṃ gamissati, bhaṇḍasāmikā corānaṃ anupadaṃ gantvā ovaṭṭikato patamānaṃ sahassatthavikaṃ disvā etaṃ gaṇhissanti, maṃ ṭhapetvā tassa añño sakkhī nāma na bhavissati, sotāpattimaggassa upanissayopissa atthi, tattha mayā gantuṃ vaṭṭatī’’ti. Sopi kassako pātova kasituṃ gato. Satthā ānandattherena pacchāsamaṇena tattha agamāsi. Kassako satthāraṃ disvā gantvā bhagavantaṃ vanditvā puna kasituṃ ārabhi. Satthā tena saddhiṃ kiñci avatvāva sahassatthavikāya patitaṭṭhānaṃ gantvā taṃ disvā ānandattheraṃ āha – ‘‘passa, ānanda, āsīviso’’ti. ‘‘Passāmi, bhante, ghoraviso’’ti.

Kassako taṃ kathaṃ sutvā ‘‘mama velāya vā avelāya vā vicaraṇaṭṭhānametaṃ, āsīviso kirettha atthī’’ti cintetvā satthari ettakaṃ vatvā pakkante ‘‘māressāmi na’’nti patodalaṭṭhiṃ ādāya gato sahassabhaṇḍikaṃ disvā ‘‘imaṃ sandhāya satthārā kathitaṃ bhavissatī’’ti taṃ ādāya nivatto, abyattatāya ekamante ṭhapetvā paṃsunā paṭicchādetvā puna kasituṃ ārabhi. Manussā ca vibhātāya rattiyā gehe corehi katakammaṃ disvā padānupadaṃ gacchantā taṃ khettaṃ gantvā tattha corehi bhaṇḍassa bhājitaṭṭhānaṃ disvā kassakassa padavalañjaṃ addasaṃsu. Te tassa padānusārena gantvā thavikāya ṭhapitaṭṭhānaṃ disvā paṃsuṃ viyūhitvā thavikaṃ ādāya ‘‘tvaṃ gehaṃ vilumpitvā khettaṃ kasamāno viya vicarasī’’ti tajjetvā pothetvā netvā rañño dassayiṃsu. Rājā taṃ pavattiṃ sutvā tassa vadhaṃ āṇāpesi. Rājapurisā taṃ pacchābāhaṃ bandhitvā kasāhi tāḷentā āghātanaṃ nayiṃsu. So kasāhi tāḷiyamāno aññaṃ kiñci avatvā ‘‘passānanda, āsīvisoti, passāmi bhagavā ghoraviso’’ti vadanto gacchati. Atha naṃ rājapurisā ‘‘tvaṃ satthu ceva ānandattherassa ca kathaṃ kathesi, kiṃ nāmeta’’nti pucchitvā – ‘‘rājānaṃ daṭṭhuṃ labhamāno kathessāmī’’ti vutte rañño santikaṃ netvā rañño taṃ pavattiṃ kathayiṃsu. Atha naṃ rājā ‘‘kasmā evaṃ kathesī’’ti pucchi. So ‘‘nāhaṃ, deva, coro’’ti vatvā kasanatthāya nikkhantakālato paṭṭhāya sabbaṃ taṃ pavattiṃ rañño ācikkhi. Rājā tassa kathaṃ sutvā ‘‘ayaṃ bhaṇe loke aggapuggalaṃ satthāraṃ sakkhiṃ apadisati, na yuttaṃ etassa dosaṃ āropetuṃ, ahamettha kattabbaṃ jānissāmī’’ti taṃ ādāya sāyanhasamaye satthu santikaṃ gantvā satthāraṃ pucchi – ‘‘bhagavā kacci tumhe ānandattherena saddhiṃ etassa kassakassa kasanaṭṭhānaṃ gatā’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Kiṃ vo tattha diṭṭha’’nti? ‘‘Sahassatthavikā, mahārājā’’ti. ‘‘Disvā kiṃ avocutthā’’ti? ‘‘Idaṃ nāma, mahārājā’’ti. ‘‘Bhante, sacāyaṃ puriso tumhādisaṃ apadisaṃ nākarissa, na jīvitaṃ alabhissa, tumhehi pana kathitakathaṃ kathetvā tena jīvitaṃ laddha’’nti. Taṃ sutvā satthā ‘‘āma, mahārāja, ahampi ettakameva vatvā gato, paṇḍitena nāma yaṃ kammaṃ katvā pacchānutappaṃ hoti, taṃ na kattabba’’nti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

67.

‘‘Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;

Yassa assumukho rodaṃ, vipākaṃ paṭisevatī’’ti.

Tattha na taṃ kammanti yaṃ nirayādīsu nibbattanasamatthaṃ dukkhudrayaṃ kammaṃ katvā anussaranto anussaritānussaritakkhaṇe anutappati anusocati, taṃ kataṃ na sādhu na sundaraṃ niratthakaṃ. Yassa assumukhoti yassa assūhi tintamukho rodanto vipākaṃ anubhotīti.

Desanāvasāne kassako upāsako sotāpattiphalaṃ patto, sampattabhikkhūpi sotāpattiphalādīni pāpuṇiṃsūti.

Kassakavatthu aṭṭhamaṃ.

9. Sumanamālākāravatthu

Tañca kammaṃ kataṃ sādhūti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sumanaṃ nāma mālākāraṃ ārabbha kathesi.

So kira devasikaṃ bimbisārarājānaṃ pātova aṭṭhahi sumanapupphanāḷīhi upaṭṭhahanto aṭṭha kahāpaṇe labhati. Athekadivasaṃ tasmiṃ pupphāni gahetvā nagaraṃ paviṭṭhamatte bhagavā mahābhikkhusaṅghaparivuto chabbaṇṇaraṃsiyo vissajjetvā mahatā buddhānubhāvena mahatiyā buddhalīḷāya nagaraṃ piṇḍāya pāvisi. Bhagavā hi ekadā chabbaṇṇaraṃsiyo cīvarena paṭicchādetvā aññataro piṇḍapātiko viya carati tiṃsayojanamaggaṃ aṅgulimālassa paccuggamanaṃ gacchanto viya, ekadā chabbaṇṇaraṃsiyo vissajjetvā kapilavatthuppavesanādīsu viya. Tasmimpi divase sarīrato chabbaṇṇaraṃsiyo vissajjento mahantena buddhānubhāvena mahatiyā buddhalīḷāya rājagahaṃ pāvisi. Mālākāro bhagavato ratanagghiyasadisaṃ attabhāvaṃ disvā dvattiṃsamahāpurisalakkhaṇaasītānubyañjanasarīrasobhaggaṃ oloketvā pasannacitto ‘‘kiṃ nu kho satthu adhikāraṃ karomī’’ti cintetvā aññaṃ apassanto ‘‘imehi pupphehi bhagavantaṃ pūjessāmī’’ti cintetvā puna cintesi – ‘‘imāni rañño nibaddhaṃ upaṭṭhānapupphāni, rājā imāni alabhanto maṃ bandhāpeyya vā ghātāpeyya vā raṭṭhato vā pabbājeyya, kiṃ nu kho karomī’’ti? Athassa etadahosi ‘‘rājā maṃ ghātetu vā bandhāpetu vā raṭṭhato pabbājetu vā, so hi mayhaṃ dadamānopi imasmiṃ attabhāve jīvitamattaṃ dhanaṃ dadeyya, satthupūjā pana me anekāsu kappakoṭīsu alaṃ hitāya ceva sukhāya cā’’ti attano jīvitaṃ tathāgatassa pariccaji.

So ‘‘yāva me pasannaṃ cittaṃ na patikuṭati, taṃ tāvadeva pūjaṃ karissāmī’’ti haṭṭhatuṭṭho udaggudaggo satthāraṃ pūjesi. Kathaṃ? Paṭhamaṃ tāva dveva pupphamuṭṭhiyo tathāgatassa upari khipi, tā uparimatthake vitānaṃ hutvā aṭṭhaṃsu. Aparā dve muṭṭhiyo khipi, tā dakkhiṇahatthapassena mālāpaṭacchannena otaritvā aṭṭhaṃsu. Aparā dve muṭṭhiyo khipi, tā piṭṭhipassena otaritvā tatheva aṭṭhaṃsu. Aparā dve muṭṭhiyo khipi, tā vāmahatthapassena otaritvā tatheva aṭṭhaṃsu. Evaṃ aṭṭha nāḷiyo aṭṭha muṭṭhiyo hutvā catūsu ṭhānesu tathāgataṃ parikkhipiṃsu. Purato gamanadvāramattameva ahosi. Pupphānaṃ vaṇṭāni anto ahesuṃ, pattāni bahimukhāni. Bhagavā rajatapattaparikkhitto viya hutvā pāyāsi. Pupphāni acittakānipi sacittakaṃ nissāya sacittakāni viya abhijjitvā apatitvā satthārā saddhiṃyeva gacchanti, ṭhitaṭhitaṭṭhāne tiṭṭhanti. Satthu sarīrato satasahassavijjulatā viya raṃsiyo nikkhamiṃsu. Purato ca pacchato ca dakkhiṇato ca vāmato ca sīsamatthakato ca nirantaraṃ nikkhantaraṃsīsu ekāpi sammukhasammukhaṭṭhāneneva apalāyitvā sabbāpi satthāraṃ tikkhattuṃ padakkhiṇaṃ katvā taruṇatālakkhandhappamāṇā hutvā purato eva dhāvanti. Sakalanagaraṃ saṅkhubhi. Antonagare nava koṭiyo, bahinagare nava koṭiyoti aṭṭhārasasu koṭīsu ekopi puriso vā itthī vā bhikkhaṃ gahetvā anikkhanto nāma natthi. Mahājano sīhanādaṃ nadanto celukkhepasahassāni karonto satthu puratova gacchati. Satthāpi mālākārassa guṇaṃ pākaṭaṃ kātuṃ tigāvutappamāṇe nagare bhericaraṇamaggeneva acari. Mālākārassa sakalasarīraṃ pañcavaṇṇāya pītiyā paripūri.

So thokaññeva tathāgatena saddhiṃ caritvā manosilārase nimuggo viya buddharasmīnaṃ anto paviṭṭho satthāraṃ thometvā vanditvā tucchapacchimeva gahetvā gehaṃ agamāsi. Atha naṃ bhariyā pucchi ‘‘kahaṃ pupphānī’’ti? ‘‘Satthā me pūjito’’ti. ‘‘Rañño dāni kiṃ karissasī’’ti? ‘‘Rājā maṃ ghātetu vā raṭṭhato vā nīharatu, ahaṃ jīvitaṃ pariccajitvā satthāraṃ pūjesiṃ, sabbapupphāni aṭṭha muṭṭhiyova ahesuṃ, evarūpā nāma pūjā jātā. Mahājano ukkuṭṭhisahassāni karonto satthārā saddhiṃ carati, yo esa mahājanassa ukkuṭṭhisaddo, tasmiṃ ṭhāne eso’’ti. Athassa bhariyā andhabālatāya evarūpe pāṭihāriye pasādaṃ nāma ajanetvā taṃ akkositvā paribhāsitvā ‘‘rājāno nāma caṇḍā, sakiṃ kuddhā hatthapādādicchedanena bahumpi anatthaṃ karonti, tayā katakammena mayhampi anattho siyā’’ti putte ādāya rājakulaṃ gantvā raññā pakkositvā ‘‘kiṃ eta’’nti pucchitā āha – ‘‘mama sāmiko tumhākaṃ upaṭṭhānapupphehi satthāraṃ pūjetvā tucchahattho gharaṃ āgantvā ‘kahaṃ pupphānī’ti mayā puṭṭho idaṃ nāma vadesi, ahaṃ taṃ paribhāsitvā ‘rājāno nāma caṇḍā, sakiṃ kuddhā hatthapādādicchedanena bahumpi anatthaṃ karonti, tayā katakammena mayhampi anattho siyā’ti taṃ chaḍḍetvā idhāgatā, tena kataṃ kammaṃ sukataṃ vā hotu, dukkaṭaṃ vā, tassevetaṃ, mayā tassa chaḍḍitabhāvaṃ jānāhi, devā’’ti. Rājā paṭhamadassaneneva sotāpattiphalaṃ patto saddho pasanno ariyasāvako cintesi – ‘‘aho ayaṃ itthī andhabālā, evarūpe guṇe pasādaṃ na uppādesī’’ti. So kuddho viya hutvā, ‘‘amma, kiṃ vadesi, mayhaṃ upaṭṭhānapupphehi tena pūjā katā’’ti? ‘‘Āma, devā’’ti. ‘‘Bhaddakaṃ te kataṃ taṃ chaḍḍentiyā, mama pupphehi pūjākārassa ahaṃ kattabbayuttakaṃ jānissāmī’’ti taṃ uyyojetvā vegena satthu santikaṃ gantvā vanditvā satthārā saddhiṃyeva vicari.

Satthā rañño cittappasādaṃ ñatvā bhericaraṇavīthiyā nagaraṃ caritvā rañño gharadvāraṃ agamāsi. Rājā pattaṃ gahetvā satthāraṃ gehaṃ pavesetukāmo ahosi. Satthā pana rājaṅgaṇeyeva nisīdanākāraṃ dassesi . Rājā taṃ ñatvā ‘‘sīghaṃ maṇḍapaṃ karothā’’ti taṅkhaṇaññeva maṇḍapaṃ kārāpesi. Nisīdi satthā saddhiṃ bhikkhusaṅghena. Kasmā pana satthā rājagehaṃ na pāvisi?

Evaṃ kirassa ahosi – ‘‘sacāhaṃ anto pavisitvā nisīdeyyaṃ, mahājano maṃ daṭṭhuṃ na labheyya, mālākārassa guṇo pākaṭo na bhaveyya, rājaṅgaṇe pana maṃ nisinnaṃ mahājano daṭṭhuṃ labhissati, mālākārassa guṇo pākaṭo bhavissatī’’ti. Guṇavantānañhi guṇaṃ buddhā eva pākaṭaṃ kātuṃ sakkonti, avasesajano guṇavantānaṃ guṇaṃ kathento maccharāyati. Cattāro pupphapaṭā catuddisaṃ aṭṭhaṃsu. Mahājano satthāraṃ parivāresi. Rājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītenāhārena parivisi. Satthā bhattakiccāvasāne anumodanaṃ katvā purimanayeneva catūhi pupphapaṭehi parikkhitto sīhanādaṃ nadanto mahājanena parivuto vihāraṃ agamāsi. Rājā satthāraṃ anugantvā nivatto mālākāraṃ pakkosāpetvā ‘‘mama āharitapupphehi kinti katvā satthāraṃ pūjesī’’ti pucchi. Mālākāro ‘‘rājā maṃ ghātetu vā raṭṭhato vā pabbājetūti jīvitaṃ pariccajitvā pūjesiṃ devā’’ti āha. Rājā ‘‘tvaṃ mahāpuriso nāmā’’ti vatvā aṭṭha hatthī ca asse ca dāse ca dāsiyo ca mahāpasādhanāni ca aṭṭha kahāpaṇasahassāni ca rājakulato nīharitvā sabbālaṅkārappaṭimaṇḍitā aṭṭha nāriyo ca aṭṭha gāmavare cāti idaṃ sabbaṭṭhakaṃ nāma dānaṃ adāsi.

Ānandatthero cintesi – ‘‘ajja pātova paṭṭhāya sīhanādasahassāni ceva celukkhepasahassāni ca pavattanti, ko nu kho mālākārassa vipāko’’ti? So satthāraṃ pucchi. Atha naṃ satthā āha – ‘‘ānanda, iminā mālākārena appamattakaṃ kammaṃ kata’’nti mā sallakkhesi, ayañhi mayhaṃ jīvitaṃ pariccajitvā pūjaṃ akāsi. So evaṃ mayi cittaṃ pasādetvā –

‘‘Kappānaṃ satasahassaṃ, duggatiṃ na gamissati;

Ṭhatvā devamanussesu, phalaṃ etassa kammuno;

Pacchā paccekasambuddho, sumano nāma bhavissatī’’ti. –

Āha. Satthu pana vihāraṃ gantvā gandhakuṭipavisanakāle tāni pupphāni dvārakoṭṭhake patiṃsu. Sāyanhasamaye bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘aho acchariyaṃ mālākārassa kammaṃ, dharamānakabuddhassa jīvitaṃ pariccajitvā pupphapūjaṃ katvā taṅkhaṇaññeva sabbaṭṭhakaṃ nāma labhatī’’ti. Satthā gandhakuṭito nikkhamitvā tiṇṇaṃ gamanānaṃ aññatarena gamanena dhammasabhaṃ gantvā buddhāsane nisīditvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘āma, bhikkhave, yassa kammassa katattā pacchānutappaṃ na hoti, anussaritānussaritakkhaṇe somanassameva uppajjati, evarūpaṃ kammaṃ kattabbamevā’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

68.

‘‘Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;

Yassa patīto sumano, vipākaṃ paṭisevatī’’ti.

Tattha yaṃ katvāti yaṃ devamanussasampattīnañceva nibbānasampattiyā ca nibbattanasamatthaṃ sukhudrayaṃ kammaṃ katvā nānutappati, atha kho diṭṭhadhammeyeva anussaritānussaritakkhaṇeyeva pītivegena patīto somanassavegena ca sumano hutvā āyatiṃ pītisomanassajāto hutvā vipākaṃ paṭisevati, taṃ kammaṃ kataṃ sādhu bhaddakanti.

Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Sumanamālākāravatthu navamaṃ.

10. Uppalavaṇṇattherīvatthu

Madhuvāmaññatīti imaṃ dhammadesanaṃ satthā jetavane viharanto uppalavaṇṇattheriṃ ārabbha kathesi.

Sā kira padumuttarabuddhassa pādamūle patthanaṃ paṭṭhapetvā kappasatasahassaṃ puññāni kurumānā devesu ca manussesu ca saṃsarantī imasmiṃ buddhuppāde devalokato cavitvā sāvatthiyaṃ seṭṭhikule paṭisandhiṃ gaṇhi. Nīluppalagabbhasamānavaṇṇatāya cassā uppalavaṇṇātveva nāmaṃ akaṃsu. Athassā vayappattakāle sakalajambudīpe rājāno ca seṭṭhino ca seṭṭhissa santikaṃ sāsanaṃ pahiṇiṃsu – ‘‘dhītaraṃ amhākaṃ detū’’ti . Apahiṇanto nāma nāhosi. Tato seṭṭhi cintesi – ‘‘ahaṃ sabbesaṃ manaṃ gahetuṃ na sakkhissāmi, upāyaṃ panekaṃ karissāmī’’ti dhītaraṃ pakkosāpetvā, ‘‘amma, pabbajituṃ sakkhissasī’’ti āha. Tassā pacchimabhavikattā taṃ vacanaṃ sīse āsittaṃ satapākatelaṃ viya ahosi. Tasmā pitaraṃ ‘‘pabbajissāmi, tātā’’ti āha. So tassā mahantaṃ sakkāraṃ katvā bhikkhunīupassayaṃ netvā pabbājesi . Tassā acirapabbajitāya eva uposathāgāre kālavāro pāpuṇi. Sā dīpaṃ jāletvā uposathāgāraṃ sammajjitvā dīpasikhāya nimittaṃ gaṇhitvā ṭhitāva punappunaṃ olokayamānā tejokasiṇārammaṇaṃ jhānaṃ nibbattetvā tameva pādakaṃ katvā arahattaṃ pāpuṇi saddhiṃ paṭisambhidāhi ceva abhiññāhi ca.

Sā aparena samayena janapadacārikaṃ caritvā paccāgantvā andhavanaṃ pāvisi. Tadā bhikkhunīnaṃ araññavāso appaṭikkhitto hoti. Athassā tattha kuṭikaṃ katvā mañcakaṃ paññāpetvā sāṇiyā parikkhipiṃsu. Sā sāvatthiyaṃ piṇḍāya pavisitvā nikkhami. Mātulaputto panassā nandamāṇavo nāma gihikālato paṭṭhāya paṭibaddhacitto. So tassā āgatabhāvaṃ sutvā theriyā āgamanato puretarameva andhavanaṃ gantvā taṃ kuṭikaṃ pavisitvā heṭṭhāmañcake nilīno theriyā āgantvā kuṭikaṃ pavisitvā dvāraṃ pidhāya mañcake nisinnamattāya bahi ātapato āgatattā cakkhupathe andhakāre avigateyeva heṭṭhāmañcakato nikkhamitvā mañcakaṃ abhiruyha ‘‘mā nassi bāla, mā nassi bālā’’ti theriyā vāriyamānoyeva abhibhavitvā attanā patthitakammaṃ katvā pāyāsi. Athassa aguṇaṃ dhāretuṃ asakkontī viya mahāpathavī dvedhā bhijji. So pathaviṃ paviṭṭho gantvā mahāavīcimhi eva nibbatti. Therīpi tamatthaṃ bhikkhunīnaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato ārocayiṃsu. Taṃ sutvā satthā bhikkhū āmantetvā, ‘‘bhikkhave, bhikkhubhikkhūnī upāsakaupāsikāsu yo koci bālo pāpakammaṃ karonto madhusakkharādīsu kiñci deva madhurarasaṃ khādamāno puriso viya tuṭṭhahaṭṭho udaggudaggo viya karotī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

69.

‘‘Madhuvā maññati bālo, yāva pāpaṃ na paccati;

Yadā ca paccati pāpaṃ, bālo dukkhaṃ nigacchatī’’ti.

Tattha madhuvāti bālassa hi pāpaṃ akusalakammaṃ karontassa taṃ kammaṃ madhu viya madhurarasaṃ viya iṭṭhaṃ kantaṃ manāpaṃ viya upaṭṭhāti. Iti naṃ so madhuṃva maññati. Yāvāti yattakaṃ kālaṃ. Pāpaṃ na paccatīti diṭṭhadhamme vā samparāye vā vipākaṃ na deti, tāva naṃ evaṃ maññati. Yadā cāti yadā panassa diṭṭhadhamme vā vividhā kammakāraṇā kayiramānassa, samparāye vā nirayādīsu mahādukkhaṃ anubhavantassa taṃ pāpaṃ paccati, atha so bālo dukkhaṃ nigacchati vindati paṭilabhatīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.

Aparena pana samayena dhammasabhāyaṃ mahājano kathaṃ samuṭṭhāpesi ‘‘khīṇāsavāpi maññe kāmasukhaṃ sādiyanti, kāmaṃ sevanti, kiṃ na sevissanti, na hi ete koḷāparukkhā, na ca vammikā allamaṃsasarīrāva, tasmā etepi kāmasukhaṃ sādiyanti, kāmaṃ sevantī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘na, bhikkhave, khīṇāsavā kāmasukhaṃ sādiyanti, na kāmaṃ sevanti. Yathā hi padumapatte patitaṃ udakabindu, na vilimpati, na saṇṭhāti, vinivattetvā patateva, yathā ca āragge sāsapo na vilimpati, na saṇṭhāti, vinivattetvā patateva, evaṃ khīṇāsavassa citte duvidhopi kāmo na vilimpati, na saṇṭhātī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ brāhmaṇavagge gāthamāha –

‘‘Vāri pokkharapatteva, āraggeriva sāsapo;

Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 401);

Imissā attho brāhmaṇavaggeyeva āvi bhavissati. Satthā pana rājānaṃ pasenadikosalaṃ pakkosāpetvā, ‘‘mahārāja, imasmiṃ sāsane yatheva kulaputtā, evaṃ kuladhītaropi mahantaṃ ñātigaṇañca bhogakkhandhañca pahāya pabbajitvā araññe viharanti. Tā evaṃ viharamānā rāgarattā pāpapuggalā omānātimānavasena viheṭhentipi, brahmacariyantarāyampi pāpenti, tasmā bhikkhunisaṅghassa antonagare vasanaṭṭhānaṃ kātuṃ vaṭṭatī’’ti. Rājā ‘‘sādhū’’ti sampaṭicchitvā nagarassa ekapasse bhikkhunisaṅghassa vasanaṭṭhānaṃ kārāpesi. Tato paṭṭhāya bhikkhuniyo antogāmeyeva vasantīti.

Uppalavaṇṇattherīvatthu dasamaṃ.

11. Jambukattheravatthu

Māse māseti imaṃ dhammadesanaṃ satthā veḷuvane viharanto jambukaṃ ājīvakaṃ ārabbha kathesi.

Atīte kira kassapasammāsambuddhakāle gāmavāsī eko kuṭumbiko ekassa therassa vihāraṃ katvā taṃ tattha viharantaṃ catūhi paccayehi upaṭṭhahi. Thero tassa gehe nibaddhaṃ bhuñjati. Atheko khīṇāsavo bhikkhu divā piṇḍāya caranto tassa gehadvāraṃ pāpuṇi. Kuṭumbiko taṃ disvā tassa iriyāpathe pasanno gehaṃ pavesetvā sakkaccaṃ paṇītena bhojanena parivisitvā, ‘‘bhante, imaṃ sāṭakaṃ rajitvā nivāseyyāthā’’ti mahantaṃ sāṭakaṃ datvā, ‘‘bhante, kesā vo dīghā, tumhākaṃ kesoropanatthāya nhāpitaṃ ānessāmi, sayanatthāya ca vo mañcakaṃ gāhāpetvā āgamissāmī’’ti āha. Nibaddhaṃ gehe bhuñjanto kulūpako bhikkhu taṃ tassa sakkāraṃ disvā cittaṃ pasādetuṃ nāsakkhi, ‘‘ayaṃ taṃ muhuttaṃ diṭṭhakassa evarūpaṃ sakkāraṃ karoti, nibaddhaṃ gehe bhuñjantassa pana mayhaṃ na karotī’’ti cintetvā vihāraṃ agamāsi. Itaropi teneva saddhiṃ gantvā kuṭumbikena dinnasāṭakaṃ rajitvā nivāsesi. Kuṭambikopi nhāpitaṃ ādāya gantvā therassa kese ohārāpetvā mañcakaṃ attharāpetvā, ‘‘bhante, imasmiṃyeva mañcake sayathā’’ti vatvā dvepi there svātanāya nimantetvā pakkāmi.

Nevāsiko tassa taṃ sakkāraṃ kayiramānaṃ adhivāsetuṃ nāsakkhi. Athassa so sāyaṃ therassa nipannaṭṭhānaṃ gantvā catūhākārehi theraṃ akkosi, ‘‘āvuso, āgantuka kuṭumbikassa te gehe bhattaṃ bhuñjanato varataraṃ mīḷhaṃ khādituṃ, kuṭumbikena ānītanhāpitena kesohārāpanato varataraṃ tālaṭṭhikena kese luñcāpetuṃ. Kuṭumbikena dinnasāṭakanivāsanato varataraṃ naggena vicarituṃ, kuṭumbikena ābhatamañcake nipajjanato varataraṃ bhūmiyaṃ nipajjitu’’nti. Theropi ‘‘mā esa bālo maṃ nissāya nassī’’ti nimantanaṃ anādiyitvā pātova uṭṭhāya yathāsukhaṃ agamāsi . Nevāsikopi pātova vihāre kattabbavattaṃ katvā bhikkhācāravelāya ‘‘idānipi āgantuko niddāyati, ghaṇḍikasaddena pabujjheyyā’’ti saññāya nakhapiṭṭheneva ghaṇḍiṃ paharitvā gāmaṃ piṇḍāya pāvisi. Kuṭumbikopi sakkāraṃ katvā therānaṃ āgamanamaggaṃ olokento nevāsikaṃ disvā, ‘‘bhante, thero kuhi’’nti pucchi. Atha naṃ nevāsiko ‘‘mā, āvuso, kiñci avaca, tuyhaṃ kulūpako hiyyo, tava nikkhantavelāya ovarakaṃ pavisitvā niddaṃ okkanto pātova uṭṭhāya mama vihārasammajjanasaddampi pānīyaghaṭaparibhojanīyaghaṭesu udakasiñcanasaddampi ghaṇḍikasaddampi karontassa na jānātī’’ti āha. Kuṭumbiko cintesi – ‘‘tādisāya iriyāpathasampattiyā samannāgatassa me ayyassa yāva imamhā kālā niddāyanaṃ nāma natthi, maṃ pana tassa sakkāraṃ karontaṃ disvā addhā iminā bhadantena kiñci vuttaṃ bhavissatī’’ti. So attano paṇḍitabhāvena taṃ sakkaccaṃ bhojetvā tassa pattaṃ sādhukaṃ dhovitvā nānaggarasabhojanassa pūretvā, ‘‘bhante, sace me ayyaṃ passeyyātha, imamassa piṇḍapātaṃ dadeyyāthā’’ti āha.

Itaro taṃ gahetvāva cintesi – ‘‘sace so evarūpaṃ piṇḍapātaṃ bhuñjissati, imasmiṃyeva ṭhāne paluddho bhavissatī’’ti antarāmagge taṃ piṇḍapātaṃ chaḍḍetvā therassa vasanaṭṭhānaṃ gantvā taṃ tattha olokento na addasa. Atha naṃ ettakassa kammassa katattā vīsativassasahassāni katopi samaṇadhammo rakkhituṃ nāsakkhi. Āyupariyosāne pana kālaṃ katvā avīcimhi nibbattitvā ekaṃ buddhantaraṃ mahādukkhaṃ anubhavitvā imasmiṃ buddhuppāde rājagahanagare ekasmiṃ bahvannapāne kulaghare nibbatti. So padasā gamanakālato paṭṭhāya neva sayane sayituṃ, na bhattaṃ bhuñjituṃ icchati, attano sarīravalañjameva khādati. ‘‘Bālatāya ajānanto karotī’’ti taṃ posayiṃsu. Mahallakakālepi vatthaṃ nivāsetuṃ na icchati, naggova vicarati, bhūmiyaṃ sayati, attano sarīravalañjameva khādati. Athassa mātāpitaro ‘‘nāyaṃ kulagharassa anucchaviko, kevalaṃ alajjanako ājīvakānaṃ esa anucchaviko’’ti tesaṃ santikaṃ netvā ‘‘imaṃ dārakaṃ pabbājethā’’ti adaṃsu. Atha naṃ te pabbājesuṃ. Pabbājentā ca pana galappamāṇe āvāṭe ṭhapetvā dvinnaṃ aṃsakūṭānaṃ upariṃ padarāni datvā tesaṃ upari nisīditvā tālaṭṭhikhaṇḍena kese luñciṃsu. Atha ne tassa mātāpitaro svātanāya nimantetvā pakkamiṃsu.

Punadivase ājīvakā ‘‘ehi, gāmaṃ pavisissāmā’’ti taṃ vadiṃsu. So ‘‘gacchatha tumhe, ahaṃ idheva bhavissāmī’’ti na icchi. Atha naṃ punappunaṃ vatvā anicchamānaṃ ohāya agamaṃsu. Sopi tesaṃ gatabhāvaṃ ñatvā vaccakuṭiyā padaraṃ vivaritvā oruyha ubhohi hatthehi ālopaṃ ālopaṃ katvā gūthaṃ khādi . Ājīvakā tassa antogāmato āhāraṃ pahiṇiṃsu. Tampi na icchi. Punappunaṃ vuccamānopi ‘‘na me iminā attho. Laddho me āhāro’’ti āha. ‘‘Kahaṃ laddho’’ti? ‘‘Idheva laddho’’ti. Evaṃ dutiye tatiye catutthepi divase tehi bahumpi vuccamāno ‘‘ahaṃ idheva bhavissāmī’’ti gāmaṃ gantuṃ na icchi. Ājīvakā ‘‘ayaṃ divase divase neva gāmaṃ pavisituṃ icchati, na amhehi pahitāhāraṃ āharituṃ icchati, ‘idheva me laddho’ti vadati, kiṃ nu kho karoti, pariggaṇhissāma na’’nti gāmaṃ pavisantā ekaṃ dve jane tassa pariggaṇhanatthaṃ ohāya gamiṃsu. Te pacchato gacchantā viya hutvā nilīyiṃsu. Sopi tesaṃ gatabhāvaṃ ñatvā purimanayeneva vaccakuṭiṃ oruyha gūthaṃ khādi.

Itare tassa kiriyaṃ disvā ājīvakānaṃ ārocayiṃsu. Taṃ sutvā ājīvakā ‘‘aho bhāriyaṃ kammaṃ, sace samaṇassa gotamassa sāvakā jāneyyuṃ, ‘ājīvakā gūthaṃ khādamānā vicarantī’ti amhākaṃ akittiṃ pakāseyyuṃ, nāyaṃ amhākaṃ anucchaviko’’ti taṃ attano santikā nīhariṃsu. So tehi nīharito mahājanassa uccārakaraṇaṭṭhāne pattharito eko piṭṭhipāsāṇo atthi. Tasmiṃ mahantaṃ soṇḍi, piṭṭhipāsāṇaṃ nissāya mahājanassa uccārakaraṇaṭṭhānaṃ. So tattha gantvā rattiṃ gūthaṃ khāditvā mahājanassa sarīravalañjanatthāya āgamanakāle ekena hatthena pāsāṇassa ekaṃ antaṃ olubbha ekaṃ pādaṃ ukkhipitvā jaṇṇuke ṭhapetvā uddhaṃvātābhimukho mukhaṃ vivaritvā tiṭṭhati. Mahājano taṃ disvā upasaṅkamitvā vanditvā, ‘‘bhante, kasmā ayyo mukhaṃ vivaritvā ṭhito’’ti pucchati. ‘‘Ahaṃ vātabhakkho, añño me āhāro natthī’’ti. Atha ‘‘kasmā ekaṃ pādaṃ jaṇṇuke katvā ṭhitosi, bhante’’ti? ‘‘Ahaṃ uggatapo ghoratapo, mayā dvīhi pādehi akkantā pathavī kampati, tasmā ekaṃ pādaṃ ukkhipitvā jaṇṇuke ṭhapetvā ṭhitomhi. Ahañhi rattindivaṃ ṭhitakova vītināmemi, na nisīdāmi, na nipajjāmī’’ti. Manussā nāma yebhuyyena vacanamattameva saddahanti, tasmā ‘‘aho acchariyaṃ, evarūpāpi nāma tapassino honti, na no evarūpā diṭṭhapubbā’’ti yebhuyyena aṅgamagadhavāsino saṅkhubhitvā upasaṅkamitvā māse māse mahantaṃ sakkāraṃ abhiharanti. So ‘‘ahaṃ vātameva bhakkhāmi, na aññaṃ āhāraṃ. Aññañhi me khādantassa tapo nassatī’’ti tehi abhihaṭaṃ na kiñci icchati. Manussā ‘‘mā no, bhante, nāsetha, tumhādisena ghoratapena paribhoge kate amhākaṃ dīgharattaṃ hitāya sukhāya saṃvattatī’’ti punappunaṃ yācanti. Tassa añño āhāro na ruccati. Mahājanassa pana yācanāya pīḷito tehi ābhatāni sappiphāṇitādīni kusaggena jivhagge ṭhapetvā ‘‘gacchatha, alaṃ vo ettakaṃ hitāya sukhāya cā’’ti uyyojesi. Evaṃ so pañcapaññāsa vassāni naggo gūthaṃ khādanto kese luñcanto bhūmiyaṃ sayamāno vītināmesi.

Buddhānampi kho paccūsakāle lokavolokanaṃ avijahitameva hoti. Tasmā ekadivasaṃ bhagavato paccūsasamaye lokaṃ volokentassa ayaṃ jambukājīvako ñāṇajālassa anto paññāyi. Satthā ‘‘kiṃ nu kho bhavissatī’’ti āvajjetvā tassa saha paṭisambhidāhi arahattassūpanissayaṃ disvā ‘‘ahaṃ etaṃ ādiṃ katvā ekaṃ gāthaṃ bhāsissāmi, gāthāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati. Imaṃ kulaputtaṃ nissāya mahājano sotthibhāvaṃ pāpuṇissatī’’ti ñatvā punadivase rājagahe piṇḍāya caritvā piṇḍapātapaṭikkanto ānandattheraṃ āmantesi – ‘‘ānanda, jambukājīvakassa santikaṃ gamissāmī’’ti. ‘‘Bhante, kiṃ tumheyeva gamissathā’’ti? ‘‘Āma, ahamevā’’ti evaṃ vatvā satthā vaḍḍhamānakacchāyāya tassa santikaṃ pāyāsi.

Devatā cintayiṃsu – ‘‘satthā sāyaṃ jambukājīvakassa santikaṃ gacchati, so ca jegucche uccārapassāvadantakaṭṭhakiliṭṭhe piṭṭhipāsāṇe vasati, devaṃ vassāpetuṃ vaṭṭatī’’ti attano ānubhāvena taṃ muhuttaṃyeva devaṃ vassāpesuṃ. Piṭṭhipāsāṇo suci nimmalo ahosi. Athassa upari pañcavaṇṇaṃ pupphavassaṃ vassāpesuṃ. Satthā sāyaṃ jambukājīvakassa santikaṃ gantvā ‘‘jambukā’’ti saddamakāsi. Jambuko ‘‘ko nu kho esa, dujjano maṃ jambukavādena vadatī’’ti cintetvā ‘‘ko eso’’ti āha. ‘‘Ahaṃ samaṇo’’ti. ‘‘Kiṃ mahāsamaṇā’’ti? ‘‘Ajja me ekarattiṃ idha vasanaṭṭhānaṃ dehī’’ti. ‘‘Natthi, mahāsamaṇa, imasmiṃ ṭhāne vasanaṭṭhāna’’nti . ‘‘Jambuka, mā evaṃ kari, ekarattiṃ me vasanaṭṭhānaṃ dehi, pabbajitā nāma pabbajitaṃ patthenti, manussā manussaṃ, pasavo pasava’’nti. ‘‘Kiṃ pana tvaṃ pabbajito’’ti? ‘‘Āma, pabbajitomhī’’ti. ‘‘Sace tvaṃ pabbajito, kahaṃ te lābukaṃ, kahaṃ dhūmakaṭacchuko, kahaṃ yaññasuttaka’’nti? ‘‘‘Atthetaṃ mayhaṃ, visuṃ visuṃ pana gahetvā vicaraṇaṃ dukkha’nti abbhantareneva gahetvā carāmī’’ti. So ‘‘carissasi tvaṃ etaṃ aggaṇhitvā’’ti kujjhi. Atha naṃ satthā āha – ‘‘hotu, jambuka, mā kujjha, vasanaṭṭhānaṃ me ācikkhā’’ti. ‘‘Natthi, mahāsamaṇa, ettha vasanaṭṭhāna’’nti.

Satthā tassa vasanaṭṭhānato avidūre ekaṃ pabbhāraṃ atthi, taṃ niddisanto ‘‘etasmiṃ pabbhāre ko vasatī’’ti āha. ‘‘Natthi koci, mahāsamaṇā’’ti. ‘‘Tena hi etaṃ mayhaṃ dehī’’ti . ‘‘Tvaññeva jāna, mahāsamaṇā’’ti. Satthā pabbhāre nisīdanaṃ paññāpetvā nisīdi. Paṭhamayāme cattāro mahārājāno catuddisaṃ ekobhāsaṃ karontā satthu upaṭṭhānaṃ āgamiṃsu. Jambuko obhāsaṃ disvā ‘‘ko obhāso nāmeso’’ti cintesi. Majjhimayāme sakko devarājā āgami. Jambuko tampi disvā ‘‘ko nāmeso’’ti cintesi. Pacchimayāme ekāya aṅguliyā ekaṃ, dvīhi dve, dasahi dasa cakkavāḷāni obhāsetuṃ samattho mahābrahmā sakalaṃ araññaṃ ekobhāsaṃ karonto āgami. Jambuko tampi disvā ‘‘ko nu kho eso’’ti cintetvā pātova satthu santikaṃ gantvā paṭisanthāraṃ katvā ekamantaṃ ṭhito satthāraṃ pucchi – ‘‘mahāsamaṇa, tumhākaṃ santikaṃ catasso disā obhāsento ke āgatā’’ti? ‘‘Cattāro mahārājāno’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Maṃ upaṭṭhātu’’nti. ‘‘Kiṃ pana tvaṃ catūhi mahārājehi uttaritaro’’ti? ‘‘Āma, jambuka, mahārājūnampi atirājā’’ti. ‘‘Majjhimayāme pana ko āgato’’ti? ‘‘Sakko devarājā, jambukā’’ti . ‘‘Kiṃ kāraṇā’’ti? ‘‘Maṃ upaṭṭhātumevā’’ti. ‘‘Kiṃ pana tvaṃ sakkadevarājatopi uttaritaro’’ti? ‘‘Āma, jambuka, sakkatopi uttaritaromhi, eso pana mayhaṃ gilānupaṭṭhāko kappiyakārakasāmaṇerasadiso’’ti. ‘‘Pacchimayāme sakalaṃ araññaṃ obhāsetvā ko āgato’’ti? ‘‘Yaṃ loke brāhmaṇādayo khipitvā pakkhalitvā ‘namo mahābrahmuno’ti vadanti, so eva mahābrahmā’’ti. ‘‘Kiṃ pana tvaṃ mahābrahmatopi uttaritaro’’ti? ‘‘Āma, jambuka, ahañhi brahmunāpi atibrahmā’’ti. ‘‘Acchariyosi tvaṃ, mahāsamaṇa, mayhaṃ pana pañca paññāsa vassāni idha vasantassa etesu ekopi maṃ upaṭṭhātuṃ nāgatapubbo. Ahañhi ettakaṃ addhānaṃ vātabhakkho hutvā ṭhitakova vītināmesiṃ, na tāva te mayhaṃ upaṭṭhānaṃ āgatapubbā’’ti.

Atha naṃ satthā āha – jambuka, tvaṃ lokasmiṃ andhabālaṃ mahājanaṃ vañcayamāno mampi vañcetukāmo jāto, nanu tvaṃ pañcapaññāsa vassāni gūthameva khādi, bhūmiyaṃyeva nipajji, naggo hutvā vicari, tālaṭṭhikhaṇḍena kese luñci. Atha ca pana lokaṃ vañcento ‘‘ahaṃ vātabhakkho, ekapādena tiṭṭhāmi, na nisīdāmi, na nipajjāmī’’ti vadesi, ‘‘mamampi vañcetukāmosi pubbepi tvaṃ pāpikaṃ lāmikaṃ diṭṭhiṃ nissāya ettakaṃ kālaṃ gūthabhakkho bhūmisayo naggo vicaranto tālaṭṭhikhaṇḍena kesaluñcanaṃ patto, idānipi pāpikaṃ lāmikaṃ diṭṭhimeva gaṇhāsī’’ti. ‘‘Kiṃ pana mayā kataṃ, mahāsamaṇā’’ti? Athassa satthā pubbe katakammaṃ ācikkhi. Tassa satthari kathenteyeva saṃvego uppajji, hirottappaṃ upaṭṭhitaṃ, so ukkuṭiko nisīdi. Athassa satthā udakasāṭikaṃ khipitvā adāsi. So taṃ nivāsetvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthāpissa anupubbiṃ kathaṃ kathetvā dhammaṃ desesi. So desanāvasāne saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā uṭṭhāyāsanā pabbajjañca upasampadañca yāci. Ettāvatā tassa purimakammaṃ parikkhīṇaṃ. Ayañhi khīṇāsavamahātheraṃ catūhi akkosehi akkositvā yāvāyaṃ mahāpathavī tigāvutādhikaṃ yojanaṃ ussannā, tāva avīcimhi paccitvā tattha pakkāvasesena pañcapaññāsa vassāni imaṃ vippakāraṃ patto. Tenassa taṃ kammaṃ khīṇaṃ. Vīsati pana vassasahassāni iminā katassa samaṇadhammassa phalaṃ nāsetuṃ na sakkā. Tasmā satthā dakkhiṇahatthaṃ pasāretvā ‘‘ehi, bhikkhu, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti āha. Tāvadevassa gihiliṅgaṃ antaradhāyi aṭṭhaparikkhāradharo saṭṭhivassikamahāthero viya ahosi.

Aṅgamagadhavāsīnaṃ tassa sakkāraṃ gahetvā āgatadivaso kiresa, tasmā ubhayaraṭṭhavāsino sakkāraṃ gahetvā āgatā tathāgataṃ disvā ‘‘kiṃ nu kho amhākaṃ ayyo jambuko mahā, udāhu samaṇo gotamo’’ti cintetvā ‘‘sace samaṇo gotamo mahā bhaveyya, ayaṃ samaṇassa gotamassa santikaṃ gaccheyya, jambukājīvakassa pana mahantatāya samaṇo gotamo imassa santikaṃ āgato’’ti cintayiṃsu. Satthā mahājanassa parivitakkaṃ ñatvā, ‘‘jambuka, tava upaṭṭhākānaṃ kaṅkhaṃ chindāhī’’ti āha, so ‘‘ahampi, bhante, ettakameva paccāsīsāmī’’ti vatvā catutthajjhānaṃ samāpajjitvā uṭṭhāya tālappamāṇaṃ vehāsaṃ abbhuggantvā ‘‘satthā me, bhante bhagavā, sāvakohamasmī’’ti vatvā oruyha vanditvā puna dvitālamattaṃ titālamattanti evaṃ sattatālamattaṃ vehāsaṃ abbhuggantvā oruyha attano sāvakabhāvaṃ jānāpesi. Taṃ disvā mahājano ‘‘aho buddhā nāma acchariyā anopamaguṇā’’ti cintesi. Satthā mahājanena saddhiṃ kathento evamāha – ‘‘ayaṃ ettakaṃ kālaṃ tumhehi ābhataṃ sakkāraṃ kusaggena jivhagge ṭhapetvā ‘tapacaraṇaṃ pūremī’ti idha nivuṭṭho, sacepi iminā upāyena vassasataṃ tapacaraṇaṃ pūreyya, yā cassa idāni kālaṃ vā bhattaṃ vā kukkuccāyitvā abhuñjantassa bhattacchedanakusalacetanā, tassā taṃ tapacaraṇaṃ soḷasiṃ kalampi na agghatī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

70.

‘‘Māse māse kusaggena, bālo bhuñjeyya bhojanaṃ;

Na so saṅkhātadhammānaṃ, kalaṃ agghati soḷasi’’nti.

Tassattho – sace bālo apariññātadhammo sīlādiguṇā paribāhiro titthāyatane pabbajito ‘‘tapacaraṇaṃ pūressāmī’’ti māse māse patte kusaggena bhojanaṃ bhuñjanto vassasataṃ bhuñjeyya bhojanaṃ. Na so saṅkhātadhammānaṃ, kalaṃ agghati soḷasinti saṅkhātadhammā vuccanti ñātadhammā tulitadhammā. Tesu heṭṭhimakoṭiyā sotāpanno saṅkhātadhammo, uparimakoṭiyā khīṇāsavo. Imesaṃ saṅkhātadhammānaṃ so bālo kalaṃ na agghati soḷasinti puggalādhiṭṭhānā desanā. Ayaṃ panettha attho – yā cassa tathā tapacaraṇaṃ pūrentassa vassasataṃ cetanā yā ca saṅkhātadhammānaṃ kālaṃ vā bhattaṃ vā kukkuccāyitvā abhuñjantānaṃ ekā bhattacchedanakusalacetanā, tassā cetanāya sā tāva dīgharattaṃ pavattacetanā soḷasiṃ kalaṃ na agghati. Idaṃ vuttaṃ hoti – yaṃ tassā saṅkhātadhammānaṃ cetanāya phalaṃ, taṃ soḷasa koṭṭhāse katvā tato ekekaṃ puna soḷasa soḷasa koṭṭhāse katvā tato ekassa koṭṭhāsassa yaṃ phalaṃ, tadeva tassa bālassa tapacaraṇato mahapphalataranti.

Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Jambukattheravatthu ekādasamaṃ.

12. Ahipetavatthu

Na hi pāpaṃ kataṃ kammanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto aññataraṃ ahipetaṃ ārabbha kathesi.

Ekasmiñhi divase jaṭilasahassassa abbhantaro āyasmā lakkhaṇatthero ca mahāmoggallānatthero ca ‘‘rājagahe piṇḍāya carissāmā’’ti gijjhakūṭato otaranti. Tesu āyasmā mahāmoggallānatthero ekaṃ ahipetaṃ disvā sitaṃ pātvākāsi. Atha naṃ lakkhaṇatthero ‘‘kasmā, āvuso, sitaṃ pātukarosī’’ti sitakāraṇaṃ pucchi. ‘‘Akālo, āvuso lakkhaṇa, imassa pañhassa, bhagavato santike maṃ puccheyyāsī’’ti thero āha. Tesu rājagahe piṇḍāya caritvā bhagavato santikaṃ gantvā nisinnesu lakkhaṇatthero pucchi, ‘‘āvuso, moggallānaṃ tvaṃ gijjhakūṭā otaranto sitaṃ pātukaritvā mayā sitakāraṇaṃ puṭṭho ‘bhagavato santike maṃ puccheyyāsī’ti avaca, kathehi idāni taṃ kāraṇa’’nti. Thero āha – ‘‘ahaṃ, āvuso, ekaṃ petaṃ disvā sitaṃ pātvākāsiṃ. Tassa evarūpo attabhāvo – manussasīsaṃ viya assa sīsaṃ, ahissa viya seso attabhāvo, ahipeto nāmesa pamāṇato pañcavīsatiyojaniko, tassa sīsato uṭṭhitā aggijālā yāva naṅguṭṭhā gacchanti, naṅguṭṭhato uṭṭhitā aggijālā yāva sīsā, majjhesīsato uṭṭhitā dve passāni gacchanti, dvīhi passehi uṭṭhitā majjhe otarantī’’ti . Dvinnaṃyeva kira petānaṃ attabhāvo pañcavīsatiyojaniko, avasesānaṃ tigāvutappamāṇo. Imassa ceva ahipetassa kākapetassa ca pañcavīsatiyojaniko. Tesu ayaṃ tāva ahipeto. Kākapetampi mahāmoggallāno gijjhakūṭamatthake paccamānaṃ disvā tassa pubbakammaṃ pucchanto imaṃ gāthamāha –

‘‘Pañcayojanikā jivhā, sīsaṃ te navayojanaṃ;

Kāyo accuggato tuyhaṃ, pañcavīsatiyojanaṃ;

Kiṃ nu kammaṃ karitvāna, pattosi dukkhamīdisa’’nti.

Athassa peto ācikkhanto –

‘‘Ahaṃ bhante moggallāna, kassapassa mahesino;

Saṅghassa ābhataṃ bhattaṃ, āhāresiṃ yadicchaka’’nti. –

Gāthaṃ vatvā āha – ‘‘bhante, kassapabuddhakāle sambahulā bhikkhū gāmaṃ piṇḍāya pavisiṃsu,. Manussā there disvā sampiyāyamānā āsanasālāyaṃ nisīdāpetvā pāde dhovitvā telaṃ makkhetvā yāguṃ pāyetvā khajjakaṃ datvā piṇḍapātakālaṃ āgamayamānā dhammaṃ suṇantā nisīdiṃsu. Dhammakathāvasāne therānaṃ patte ādāya attano attano gehā nānaggarasabhojanassa pūretvā āhariṃsu. Tadā ahaṃ kāko hutvā āsanasālāya chadanapiṭṭhe nilīno taṃ disvā ekena gahitapattato tikkhattuṃ mukhaṃ pūrento tayo kabaḷe aggahesiṃ. Taṃ pana bhattaṃ neva saṅghassa santakaṃ, na saṅghassa niyametvā dinnaṃ, na bhikkhūhi gahitāvasesakaṃ. Attano attano gehaṃ netvā manussehi bhuñjitabbakaṃ, kevalaṃ saṅghaṃ uddissa abhihaṭamattameva. Tato mayā tayo kabaḷā gahitā, ettakaṃ me pubbakammaṃ. Svāhaṃ kālaṃ katvā tassa kammassa vipākena avīcimhi paccitvā tattha pakkāvasesena idāni gijjhakūṭe kākapeto hutvā nibbatto imaṃ dukkhaṃ paccānubhomī’’ti. Idaṃ kākapetassa vatthu.

Idha pana thero ‘‘ahipetaṃ disvā sitaṃ pātvākāsi’’nti āha. Athassa satthā sakkhī hutvāpi uṭṭhāya ‘‘saccaṃ, bhikkhave, moggallāno āha. Mayāpesa sambodhipattadivaseyeva diṭṭho, apicāhaṃ ‘ye me vacanaṃ na saddaheyyuṃ, tesaṃ ahitāya bhaveyyā’ti parānuddayāya na kathesi’’nti āha. Lakkhaṇasaṃyuttepi (saṃ. ni. 2.202 ādayo) hi mahāmoggallānena diṭṭhakāleyeva satthā tassa sakkhī hutvā vinītavatthūni kathesi, idampi tena tatheva kathitaṃ. Taṃ sutvā bhikkhū tassa pubbakammaṃ pucchiṃsu. Satthāpi tesaṃ kathesi –

Atīte kira bārāṇasiṃ nissāya nadītīre paccekabuddhassa paṇṇasālaṃ kariṃsu. So tattha viharanto nibaddhaṃ nagare piṇḍāya carati. Nāgarāpi sāyaṃpātaṃ gandhapupphādihatthā paccekabuddhassūpaṭṭhānaṃ gacchanti. Eko bārāṇasivāsī puriso taṃ maggaṃ nissāya khettaṃ kasi. Mahājano sāyaṃpātaṃ paccekabuddhassūpaṭṭhānaṃ gacchanto taṃ khettaṃ maddanto gacchati. Kassako ca ‘‘mā me khettaṃ maddathā’’ti vārentopi vāretuṃ nāsakkhi. Athassa etadahosi – ‘‘sace imasmiṃ ṭhāne paccekabuddhassa paṇṇasālā na bhaveyya, na me khettaṃ maddeyyu’’nti. So paccekabuddhassa piṇḍāya paviṭṭhakāle paribhogabhājanāni bhinditvā paṇṇasālaṃ jhāpesi. Paccekabuddho taṃ jhāmaṃ disvā yathāsukhaṃ pakkāmi. Mahājano gandhamālaṃ ādāya āgato jhāmapaṇṇasālaṃ disvā ‘‘kahaṃ nu kho no ayyo gato’’ti āha. Sopi mahājaneneva saddhiṃ gato mahājanamajjhe ṭhitakova evamāha – ‘‘mayā tassa paṇṇasālā jhāpitā’’ti. Atha naṃ ‘‘gaṇhatha, imaṃ pāpimaṃ nissāya mayaṃ paccekabuddhaṃ daṭṭhuṃ na labhimhā’’ti daṇḍādīhi pothetvā jīvitakkhayaṃ pāpesuṃ. So avīcimhi nibbattitvā yāvāyaṃ mahāpathavī yojanamattaṃ ussannā, tāva niraye paccitvā pakkāvasesena gijjhakūṭe ahipeto hutvā nibbatti. Satthā idaṃ tassa pubbakammaṃ kathetvā, ‘‘bhikkhave, pāpakammaṃ nāmetaṃ khīrasadisaṃ, yathā khīraṃ duyhamānameva na pariṇamati. Tathā kammaṃ kayiramānameva na vipaccati. Yadā pana vipaccati, tadā evarūpena dukkhena socatī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

71.

‘‘Na hi pāpaṃ kataṃ kammaṃ, sajjukhīraṃva muccati;

Ḍahantaṃ bālamanveti, bhasmacchannova pāvako’’ti.

Tattha sajjukhīraṃ vāti taṃ khaṇaṃyeva dhenuyā thanehi nikkhantaṃ abbhuṇhaṃ khīraṃ na muccati na pariṇamati. Idaṃ vuttaṃ hoti – yathā idaṃ sajjukhīraṃ taṃ khaṇaññeva na muccati na pariṇamati na pakatiṃ vijahati. Yasmiṃ pana bhājane duhitvā gahitaṃ yāva tattha takkādiambilaṃ na pakkhipati, yāva dadhibhājanādikaṃ ambilabhājanaṃ na pāpuṇāti, tāva pakatiṃ avijahitvā pacchā jahati, evameva pāpakammampi kariyamānameva na vipaccati. Yadi vipacceyya, na koci pāpakammaṃ kātuṃ visaheyya. Yāva pana kusalābhinibbattā khandhā dharanti, tāva naṃ te rakkhanti. Tesaṃ bhedā apāye nibbattakkhandhesu vipaccati, vipaccamānañca ḍahantaṃ bālamanveti.‘‘Kiṃ viyā’’ti? ‘‘Bhasmacchannova pāvako’’ti. Yathā hi chārikāya paṭicchanno vītaccitaṅgāro akkantopi chārikāya paṭicchannattā na tāva ḍahati, chārikaṃ pana tāpetvā cammādīnaṃ ḍahanavasena yāva matthaluṅgā ḍahanto gacchati, evameva pāpakammampi yena kataṃ hoti, taṃ bālaṃ dutiye vā tatiye vā attabhāve nirayādīsu nibbattaṃ ḍahantaṃ anugacchatīti.

Desanāvasāne bahū sotāpannādayo ahesunti.

Ahipetavatthu dvādasamaṃ.

13. Saṭṭhikūṭapetavatthu

Yāvadeva anatthāyāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto saṭṭhikūṭapetaṃ ārabbha kathesi.

Purimanayeneva hi mahāmoggallānatthero lakkhaṇattherena saddhiṃ gijjhakūṭā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Therena sitakāraṇaṃ puṭṭho ‘‘bhagavato santike maṃ puccheyyāsī’’ti vatvā piṇḍāya caritvā satthāraṃ upasaṅkamitvā vanditvā nisinnakāle puna puṭṭho āha – ‘‘ahaṃ, āvuso, ekaṃ petaṃ addasaṃ tigāvutappamāṇena attabhāvena, tassa saṭṭhi ayakūṭasahassāni ādittāni sampajjalitāni uparimatthake patitvā patitvā uṭṭhahanti sīsaṃ bhindanti, bhinnaṃ bhinnaṃ puna samuṭṭhahati , iminā attabhāvena mayā evarūpo attabhāvo na diṭṭhapubbo, ahaṃ taṃ disvā sitaṃ pātvākāsi’’nti. Petavatthusmiñhi –

‘‘Saṭṭhi kūṭasahassāni, paripuṇṇāni sabbaso;

Sīse tuyhaṃ nipatanti, vobhindanteva matthaka’’nti. (pe. va. 808, 810, 813) ādi –

Imameva petaṃ sandhāya vuttaṃ. Satthā therassa kathaṃ sutvāva, ‘‘bhikkhave, mayāpesa satto bodhimaṇḍe nisinneneva diṭṭho ‘ye ca pana me vacanaṃ na saddaheyyuṃ, tesaṃ ahitāya bhaveyyā’ti paresaṃ anukampāya na kathesiṃ, idāni pana moggallānassa sakkhī hutvā kathemī’’ti āha. Taṃ sutvā bhikkhū tassa pubbakammaṃ pucchiṃsu. Satthāpi nesaṃ kathesi –

Atīte kira bārāṇasiyaṃ sāḷittakasippe nipphattiṃ patto eko pīṭhasappi ahosi. So nagaradvāre ekassa vaṭarukkhassa heṭṭhā nisinno sakkharāni khipitvā tassa paṇṇāni chindanto ‘‘hatthirūpakaṃ no dassehi, assarūpakaṃ no dassehī’’ti gāmadārakehi vuccamāno icchiticchitāni rūpāni dassetvā tesaṃ santikā khādanīyādīni labhati. Athekadivasaṃ rājā uyyānaṃ gacchanto taṃ padesaṃ pāpuṇi. Dārakā pīṭhasappiṃ pārohantare katvā palāyiṃsu. Rañño ṭhitamajjhanhike rukkhamūlaṃ paviṭṭhassa chiddāvachiddacchāyā sarīraṃ phari. So ‘‘kiṃ nu kho eta’’nti uddhaṃ olokento rukkhapaṇṇesu hatthirūpakādīni disvā ‘‘kassetaṃ kamma’’nti pucchitvā ‘‘pīṭhasappino’’ti sutvā taṃ pakkosāpetvā āha – ‘‘mayhaṃ purohito atimukharo appamattakepi vutte bahuṃ bhaṇanto maṃ upaddaveti, sakkhissasi tassa mukhe nāḷimattā ajalaṇḍikā khipitu’’nti? ‘‘Sakkhissāmi, deva. Ajalaṇḍikā āharāpetvā purohitena saddhiṃ tumhe antosāṇiyaṃ nisīdatha, ahamettha kattabbaṃ jānissāmī’’ti. Atha rājā tathā kāresi. Itaro kattariyaggena sāṇiyā chiddaṃ katvā purohitassa raññā saddhiṃ kathentassa mukhe vivaṭamatte ekekaṃ ajalaṇḍikaṃ khipi. Purohito mukhaṃ paviṭṭhaṃ paviṭṭhaṃ gili. Pīṭhasappī khīṇāsu ajalaṇḍikāsu sāṇiṃ cālesi. Rājā tāya saññāya ajalaṇḍikānaṃ khīṇabhāvaṃ ñatvā āha – ‘‘ācariya, ahaṃ tumhehi saddhiṃ kathento kathaṃ nittharituṃ na sakkhissāmi, tumhe atimukharatāya nāḷimattā ajalaṇḍikā gilantāpi tuṇhībhāvaṃ nāpajjathā’’ti. Brāhmaṇo maṅguubhāvaṃ āpajjitvā tato paṭṭhāya mukhaṃ vivaritvā raññā saddhiṃ sallapituṃ nasakkhi. Rājā pīṭhasappiguṇaṃ anussaritvā taṃ pakkosāpetvā ‘‘taṃ nissāya me sukhaṃ laddha’’nti tuṭṭho tassa sabbaṭṭhakaṃ nāma dhanaṃ datvā nagarassa catūsu disāsu cattāro varagāme adāsi. Tamatthaṃ viditvā rañño atthadhammānusāsako amacco imaṃ gāthamāha –

‘‘Sādhu kho sippakaṃ nāma, api yādisa kīdisaṃ;

Passa khañjappahārena, laddhā gāmā catuddisā’’ti. (jā. 1.1.107);

So pana amacco tena samayena ayameva bhagavā ahosi. Atheko puriso pīṭhasappinā laddhasampattiṃ disvā cintesi – ‘‘ayaṃ nāma pīṭhasappī hutvā imaṃ sippaṃ nissāya mahāsampattiṃ patto, mayāpetaṃ sikkhituṃ vaṭṭatī’’ti. So taṃ upasaṅkamitvā vanditvā ‘‘idaṃ me , ācariya, sippaṃ dethā’’ti āha. ‘‘Na sakkā, tāta, dātu’’nti. So tena paṭikkhitto ‘‘hotu, ārādhessāmi na’’nti tassa hatthapādaparikammādīni karonto cirassaṃ taṃ ārādhetvā punappunaṃ yāci, pīṭhasappī ‘‘ayaṃ me ativiya upakāro’’ti taṃ paṭibāhituṃ asakkonto sippaṃ sikkhāpetvā ‘‘nipphannaṃ te, tāta, sippaṃ, idāni kiṃ karissasī’’ti āha. ‘‘Bahi gantvā sippaṃ vīmaṃsissāmī’’ti. ‘‘Kiṃ karissasī’’ti? ‘‘Gāviṃ vā manussaṃ vā paharitvā māressāmī’’ti. ‘‘Tātā, gāviṃ mārentassa sataṃ daṇḍo hoti manussaṃ mārentassa sahassaṃ, tvaṃ saputtadāropi taṃ nittharituṃ na sakkhissasi, mā vinassa, yamhi pahaṭe daṇḍo natthi, tādisaṃ nimātāpitikaṃ kañci upadhārehī’’ti. So ‘‘sādhū’’ti sakkharā ucchaṅge katvā tādisaṃ upadhārayamāno vicaranto gāviṃ disvā ‘‘ayaṃ sasāmikā’’ti paharituṃ na visahi, manussaṃ disvā ‘‘ayaṃ samātāpitiko’’ti paharituṃ na visati.

Tena samayena sunetto nāma paccekabuddho taṃ nagaraṃ nissāya paṇṇasālāya viharati. So taṃ piṇḍāya pavisantaṃ nagaradvārantare disvā ‘‘ayaṃ nimātāpitiko, imasmiṃ pahaṭe daṇḍo natthi, imaṃ paharitvā sippaṃ vīmaṃsissāmī’’ti paccekabuddhassa dakkhiṇakaṇṇasotaṃ sandhāya sakkharaṃ khipi. Sā dakkhiṇakaṇṇasotena pavisitvā vāmena nikkhami, dukkhā vedanā uppajji. Paccekabuddho bhikkhāya carituṃ nāsakkhi, ākāsena paṇṇasālaṃ gantvā parinibbāyi. Manussā paccekabuddhe anāgacchante ‘‘kiñci aphāsukaṃ bhavissatī’’ti cintetvā tattha gantvā taṃ parinibbutaṃ disvā rodiṃsu parideviṃsu. Sopi mahājanaṃ gacchantaṃ disvā tattha gantvā paccekabuddhaṃ sañjānitvā ‘‘ayaṃ piṇḍāya pavisanto dvārantare mama sammukhībhūto, ahaṃ attano sippaṃ vīmaṃsanto imaṃ pahari’’nti āha. Manussā ‘‘iminā kira pāpakena paccekabuddho pahaṭo, gaṇhatha gaṇhathā’’ti pothetvā tattheva naṃ jīvitakkhayaṃ pāpesuṃ. So avīcimhi nibbattitvā yāvāyaṃ mahāpathavī yojanamattaṃ ussannā, tāva paccitvā vipākāvasesena gijjhakūṭamatthake saṭṭhikūṭapeto hutvā nibbatti. Satthā tassa imaṃ pubbakammaṃ kathetvā, ‘‘bhikkhave, bālassa nāma sippaṃ vā issariyaṃ vā uppajjamānaṃ anatthāya uppajjati. Bālo hi sippaṃ vā issariyaṃ vā labhitvā attano anatthameva karotī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha.

72.

‘‘Yāvadeva anatthāya, ñattaṃ bālassa jāyati;

Hanti bālassa sukkaṃsaṃ, muddhamassa vipātaya’’nti.

Tattha yāvadevāti avadhiparicchedanatthe nipāto. Ñattanti jānanasabhāvo. Yaṃ sippaṃ jānāti , yamhi vā issariye yase sampattiyañca ṭhito janena ñāyati, pākaṭo paññāto hoti, tassetaṃ nāmaṃ. Sippaṃ vā hi issariyādibhāvo vā bālassa anatthāyeva jāyati. Taṃ nissāya so attano anatthameva karoti. Hantīti vināseti. Sukkaṃsanti kusalakoṭṭhāsaṃ, bālassa hi sippaṃ vā issariyaṃ vā uppajjamānaṃ kusalakoṭṭhāsaṃ ghātentameva uppajjati. Muddhanti paññāyetaṃ nāmaṃ. Vipātayanti viddhaṃsayamānaṃ. Tassa hi taṃ sukkaṃsaṃ hanantaṃ paññāsaṅkhātaṃ muddhaṃ vipātentaṃ viddhaṃsentameva hantīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu.

Saṭṭhikūṭapetavatthu terasamaṃ.

14. Cittagahapativatthu

Asantaṃbhāvanamiccheyyāti imaṃ dhammadesanaṃ satthā jetavane viharanto sudhammattheraṃ ārabbha kathesi. Desanā macchikāsaṇḍe samuṭṭhāya sāvatthiyaṃ niṭṭhitā.

Macchikāsaṇḍanagarasmiñhi citto nāma gahapati pañcavaggiyānaṃ abbhantaraṃ mahānāmattheraṃ nāma piṇḍāya caramānaṃ disvā tassa iriyāpathe pasīditvā pattaṃ ādāya gehaṃ pavesetvā bhojetvā bhattakiccāvasāne dhammakathaṃ suṇanto sotāpattiphalaṃ patvā acalasaddho hutvā ambāṭakavanaṃ nāma attano uyyānaṃ saṅghārāmaṃ kattukāmo therassa hatthe udakaṃ pātetvā niyyādesi. Tasmiṃ khaṇe ‘‘patiṭṭhitaṃ buddhasāsana’’nti udakapariyantaṃ katvā mahāpathavī kampi. Mahāseṭṭhi uyyāne mahāvihāraṃ kāretvā sabbadisāhi āgatānaṃ bhikkhūnaṃ vivaṭadvāro ahosi. Macchikāsaṇḍe sudhammatthero nāma nevāsiko ahosi.

Aparena samayena cittassa guṇakathaṃ sutvā dve aggasāvakā tassa saṅgahaṃ kattukāmā macchikāsaṇḍaṃ agamaṃsu. Citto gahapati tesaṃ āgamanaṃ sutvā aḍḍhayojanamaggaṃ paccuggantvā te ādāya attano vihāraṃ pavesetvā āgantukavattaṃ katvā, ‘‘bhante, thokaṃ dhammakathaṃ sotukāmomhī’’ti dhammasenāpatiṃ yāci. Atha naṃ thero, ‘‘upāsaka, addhānena āgatāmhā kilantarūpā. Apica thokaṃ suṇāhī’’ti tassa dhammaṃ kathesi. So therassa dhammaṃ suṇantova anāgāmiphalaṃ pāpuṇi. So dve aggasāvake vanditvā, ‘‘bhante, sve bhikkhusahassena saddhiṃ mama gehe bhikkhaṃ gaṇhathā’’ti nimantetvā pacchā nevāsikaṃ sudhammattheraṃ ‘‘tumhepi, bhante, sve therehi saddhiṃ āgaccheyyāthā’’ti nimantesi. So ‘‘ayaṃ maṃ pacchā nimantetī’’ti kuddho paṭikkhipitvā punappunaṃ yāciyamānopi paṭikkhipi eva. Upāsako ‘‘paññāyissatha, bhante’’ti pakkamitvā punadivase attano nivesane mahādānaṃ sajjesi. Sudhammattheropi paccūsakāleyeva ‘‘kīdiso nu kho gahapatinā aggasāvakānaṃ sakkāro sajjito, sve gantvā passissāmī’’ti cintetvā pātova pattacīvaraṃ ādāya tassa gehaṃ agamāsi.

So gahapatinā ‘‘nisīdatha, bhante’’ti vuccamānopi ‘‘nāhaṃ nisīdāmi, piṇḍāya carissāmī’’ti vatvā aggasāvakānaṃ paṭiyāditaṃ sakkāraṃ oloketvā gahapatiṃ jātiyā ghaṭṭetukāmo ‘‘uḷāro te, gahapati, sakkāro, apicettha ekaññeva natthī’’ti āha. ‘‘Kiṃ, bhante’’ti? ‘‘Tilasaṃguḷikā, gahapatī’’ti vatvā gahapatinā kākopamāya apasādito kujjhitvā ‘‘eso te, gahapati, āvāso, pakkamissāmaha’’nti vatvā yāvatatiyaṃ vāriyamānopi pakkamitvā satthu santikaṃ gantvā cittena ca attanā ca vuttavacanaṃ ārocesi. Satthā ‘‘tayā upāsako saddho pasanno hīnena khuṃsito’’ti tasseva dosaṃ āropetvā paṭisāraṇīyakammaṃ kārāpetvā ‘‘gaccha, cittagahapatiṃ khamāpehī’’ti pesesi. So tattha gantvā, ‘‘gahapati, mayhameva so doso, khamāhi me’’ti vatvāpi ‘‘nāhaṃ khamāmī’’ti tena paṭikkhitto maṅkubhūto taṃ khamāpetuṃ nāsakkhi. Punadeva satthu santikaṃ paccāgamāsi. Satthā ‘‘nāssa upāsako khamissatī’’ti jānantopi ‘‘mānathaddho esa, tiṃsayojanaṃ tāva maggaṃ gantvā paccāgacchatū’’ti khamanūpāyaṃ anācikkhitvāva uyyojesi. Athassa punāgatakāle nihatamānassa anudūtaṃ datvā ‘‘gaccha, iminā saddhiṃ gantvā upāsakaṃ khamāpehī’’ti vatvā ‘‘samaṇena nāma ‘mayhaṃ vihāro, mayhaṃ nivāsaṭṭhānaṃ, mayhaṃ upāsako, mayhaṃ upāsikā’ti mānaṃ vā issaṃ vā kātuṃ na vaṭṭati. Evaṃ karontassa hi icchāmānādayo kilesā vaḍḍhantī’’ti anusandhiṃ ghaṭṭetvā dhammaṃ desento imā gāthā abhāsi –

73.

‘‘Asantaṃ bhāvanamiccheyya, purekkhārañca bhikkhusu;

Āvāsesu issariyaṃ, pūjā parakulesu ca.

74.

‘‘Mameva kata maññantu, gihī pabbajitā ubho.

Mamevātivasā assu, kiccākiccesu kismici;

Iti bālassa saṅkappo, icchā māno ca vaḍḍhatī’’ti.

Tattha asantanti yo bālo bhikkhu avijjamānaṃ sambhāvanaṃ iccheyya, ‘‘assaddhova samāno ‘saddhoti maṃ jano jānātū’ti icchatī’’ti. Pāpicchatāniddese (vibha. 851) vuttanayeneva bālo ‘‘asaddho dussīlo appassuto appavivitto kusīto anupaṭṭhitassati asamāhito duppañño akhīṇāsavova samāno ‘aho vata maṃ jano ayaṃ saddho, sīlavā, bahussuto, pavivitto, āraddhavīriyo, upaṭṭhitassati, samāhito, paññavā , khīṇāsavo’ti jāneyyā’’ti idaṃ asantasambhāvanaṃ icchati. Purekkhāranti parivāraṃ. ‘‘Aho vata maṃ sakalavihāre bhikkhū parivāretvā pañhaṃ pucchantā vihareyyu’’nti evaṃ icchācāre ṭhatvā purekkhārañca bhikkhūsu icchati. Āvāsesūti saṅghikesu ca āvāsesu yāni vihāramajjhe paṇītasenāsanāni, tāni attano sandiṭṭhasambhattādīnaṃ bhikkhūnaṃ ‘‘tumhe idha vasathā’’ti vicārento sayampi varataraṃ senāsanaṃ palibodhento, sesānaṃ āgantukabhikkhūnaṃ paccantimāni lāmakasenāsanāni ceva amanussapariggahitāni ca ‘‘tumhe idha vasathā’’ti vicārento āvāsesu issariyaṃ icchati. Pūjā parakulesu cāti neva mātāpitūnaṃ na ñātakānaṃ paresuyeva kulesu ‘‘aho vatime mayhameva dadeyyuṃ, na aññesa’’nti evaṃ catuppaccayehi pūjaṃ icchati.

Mameva kata maññantūti yassa ca bālassa ‘‘yaṃkiñci vihāre uposathāgārādikaraṇavasena kataṃ navakammaṃ, taṃ sabbaṃ amhākaṃ therena katanti evaṃ gihī ca pabbajitā ca ubhopi mameva nissāya kataṃ parikammaṃ niṭṭhitaṃ maññantū’’ti saṅkappo uppajjati. Mamevātivasā assūti ‘‘gihī ca pabbajitā ca sabbepi mameva vase vattantu, sakaṭagoṇavāsipharasuādīni vā laddhabbāni hontu, antamaso yāgumattampi tāpetvā pivanādīni vā, evarūpesu kiccākiccesu khuddakamahantesu karaṇīyesu kismiñci ekakiccepi mameva vase vattantu, mameva āpucchitvā karontū’’ti saṅkappo uppajjati. Iti bālassāti yassa bālassa sā ca icchā ayañca evarūpo saṅkappo uppajjati, tassa neva vipassanā, na maggaphalāni vaḍḍhanti. Kevalaṃ panassa candodaye samuddassa udakaṃ viya chasu dvāresu uppajjamānā taṇhā ceva navavidhamāno ca vaḍḍhatīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sudhammattheropi imaṃ ovādaṃ sutvā satthāraṃ vanditvā uṭṭhāyāsanā padakkhiṇaṃ katvā tena anudūtena bhikkhunā saddhiṃ gantvā upāsakassa cakkhupathe āpattiṃ paṭikaritvā upāsakaṃ khamāpesi. So upāsakena ‘‘khamāmahaṃ, bhante, sace mayhaṃ doso atthi, khamatha me’’ti paṭikhamāpito satthārā dinne ovāde ṭhatvā katipāheneva saha paṭisambhidāhi arahattaṃ pāpuṇi. Upāsakopi cintesi – ‘‘mayā satthāraṃ adisvāva sotāpattiphalaṃ pattaṃ, adisvā eva anāgāmiphale patiṭṭhito, satthāraṃ me daṭṭhuṃ vaṭṭatī’’ti. So tilataṇḍulasappiphāṇitavatthacchādanādīhi paripūrāni pañca sakaṭasatāni yojāpetvā ‘‘satthāraṃ daṭṭhukāmā āgacchantu, piṇḍapātādīhi na kilamissantī’’ti bhikkhusaṅghassa ārocāpetvā bhikkhunīsaṅghassāpi upāsakānampi upāsikānampi ārocāpesi. Tena saddhiṃ pañcasatā pañcasatā bhikkhū ca bhikkhuniyo ca upāsakā ca upāsikāyo ca nikkhamiṃsu. So tesañceva attano parisāya cāti tiṇṇaṃ janasahassānaṃ yathā tiṃsayojane magge yāgubhattādīhi kiñci vekallaṃ na hoti, tathā saṃvidahi. Tassa pana nikkhantabhāvaṃ ñatvā yojane yojane devatā khandhāvāraṃ bandhitvā dibbehi yāgukhajjakabhattapānakādīhi taṃ mahājanaṃ upaṭṭhahiṃsu, kassaci kenaci vekallaṃ na hoti. Evaṃ devatāhi upaṭṭhiyamāno devasikaṃ yojanaṃ gacchanto māsena sāvatthiṃ pāpuṇi, pañca sakaṭasatāni yathāpūritāneva ahesuṃ. Devatāhi ceva manussehi ca abhihaṭaṃ paṇṇākāraṃ vissajjentova agamāsi.

Satthā ānandattheraṃ āha – ‘‘ānanda, ajja vaḍḍhamānakacchāyāya citto gahapati pañcahi upāsakasatehi parivuto āgantvā maṃ vandissatī’’ti. ‘‘Kiṃ pana, bhante, tassa tumhākaṃ vandanakāle kiñci pāṭihāriyaṃ bhavissatī’’ti? ‘‘Bhavissati, ānandā’’ti. ‘‘Kiṃ, bhante’’ti? Tassa āgantvā ‘‘maṃ vandanakāle rājamānena aṭṭhakarīsamatte padese jaṇṇukamattena odhinā pañcavaṇṇānaṃ dibbapupphānaṃ ghanavassaṃ vassissatī’’ti. Taṃ kathaṃ sutvā nagaravāsino ‘‘evaṃ mahāpuñño kira citto nāma gahapati āgantvā ajja satthāraṃ vandissati, evarūpaṃ kira pāṭihāriyaṃ bhavissati, mayampi taṃ mahāpuññaṃ daṭṭhuṃ labhissāmā’’ti paṇṇākāraṃ ādāya maggassa ubhosu passesu aṭṭhaṃsu. Vihārasamīpe āgatakāle pañca bhikkhusatāni paṭhamaṃ āgamiṃsu. Citto gahapati, ‘‘ammā, tumhe pacchato āgacchathā’’ti mahāupāsikāyo ṭhapetvā pañcahi upāsakasatehi parivuto satthu santikaṃ agamāsi. Buddhānaṃ sammukhaṭṭhāne pana ṭhitā vā nisinnā vā ito vā etto vā na honti, buddhavīthiyā dvīsu passesu niccalāva tiṭṭhanti. Citto gahapati mahantaṃ buddhavīthiṃ okkami. Tīṇi phalāni pattena ariyasāvakena olokitolokitaṭṭhānaṃ kampi. ‘‘Eso kira citto gahapatī’’ti mahājano olokesi . So satthāraṃ upasaṅkamitvā chabbaṇṇānaṃ buddharasmīnaṃ anto pavisitvā dvīsu gopphakesu satthu pāde gahetvā vandi. Taṃ khaṇaññeva vuttappakāraṃ pupphavassaṃ vassi, sādhukārasahassāni pavattayiṃsu. So ekamāsaṃ satthu santike vasi, vasamāno ca sakalaṃ buddhappamukhaṃ bhikkhusaṅghaṃ vihāreyeva nisīdāpetvā mahādānaṃ adāsi, attanā saddhiṃ āgatepi antovihāreyeva katvā paṭijaggi. Ekadivasampi attano sakaṭesu kiñci gahetabbaṃ nāhosi, devamanussehi ābhatapaṇṇākāreneva dānaṃ adāsi, sabbakiccāni akāsi. So satthāraṃ vanditvā āha – ‘‘bhante, ahaṃ ‘tumhākaṃ dānaṃ dassāmī’ti āgacchanto māsaṃ antarāmagge ahosiṃ. Idheva me māso vītivatto, mayā ābhataṃ paṇṇākāraṃ kiñci gahetuṃ na labhāmi, ettakaṃ kālaṃ devamanussehi ābhatapaṇṇākāreneva dānaṃ adāsiṃ, sohaṃ sacepi idha saṃvaccharaṃ vasissāmi, neva mama deyyadhammaṃ dātuṃ labhissāmi. Ahaṃ sakaṭāni otāretvā gantuṃ icchāmi, paṭisāmanaṭṭhānaṃ me ārocāpethā’’ti.

Satthā ānandattheraṃ āha – ‘‘ānanda, upāsakassa ekaṃ padesaṃ tucchaṃ kāretvā dehī’’ti. Thero tathā akāsi. Kappiyabhūmi (mahāva. 295) kira cittassa gahapatino anuññātā. Upāsakopi attanā saddhiṃ āgatehi tīhi janasahassehi saddhiṃ tucchasakaṭehi puna maggaṃ paṭipajji. Devamanussā uṭṭhāya, ‘‘ayya, tayā tucchasakaṭehi gamanakammaṃ kata’’nti sattahi ratanehi sakaṭāni pūrayiṃsu. So attano ābhatapaṇṇākāreneva mahājanaṃ paṭijagganto agamāsi. Ānandatthero satthāraṃ vanditvā āha – ‘‘bhante, tumhākaṃ santikaṃ āgacchantopi māsena āgato, idhāpi māsameva vuṭṭho, ettakaṃ kālaṃ devamanussehi abhihaṭapaṇṇākāreneva mahāvadānaṃ adāsi, idāni pañca sakaṭasatāni tucchāni katvā māseneva kira gamissati, devamanussā panassa uṭṭhāya, ‘ayya , tayā tucchasakaṭehi gamanakammaṃ kata’nti pañca sakaṭasatāni sattaratanehi pūrayiṃsu. So puna attano ābhatapaṇṇākāreneva kira mahājanaṃ paṭijagganto gamissatī’’ti. ‘‘Kiṃ pana, bhante, etassa tumhākaṃ santikaṃ āgacchantassevāyaṃ sakkāro uppajjati, udāhu aññattha gacchantassāpi uppajjatī’’ti? ‘‘Ānanda, mama santikaṃ āgacchantassāpi aññattha gacchantassāpi etassa uppajjateva. Ayañhi upāsako saddho pasanno sampannasīlo, evarūpo puggalo yaṃ yaṃ padesaṃ bhajati, tattha tatthevassa lābhasakkāro nibbattatī’’ti vatvā satthā imaṃ pakiṇṇakavagge gāthamāha –

‘‘Saddho sīlena sampanno, yaso bhogasamappito;

Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito’’ti. (dha. pa. 303);

Attho panassā tattheva āvibhavissati.

Evaṃ vutte ānandatthero cittassa pubbakammaṃ pucchi. Athassa satthā ācikkhanto āha –

Ānanda, ayaṃ padumuttarassa bhagavato pādamūle katābhinīhāro kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle migaluddakakule nibbatto vuddhimanvāya ekadivasaṃ deve vassante migānaṃ māraṇattāya sattiṃ ādāya araññaṃ gantvā mige olokento ekasmiṃ akaṭapabbhāre sasīsaṃ pārupitvā ekaṃ bhikkhuṃ nisinnaṃ disvā ‘‘eko, ayyo, samaṇadhammaṃ karonto nisinno bhavissati, bhattamassa āharissāmī’’ti vegena gehaṃ gantvā ekasmiṃ uddhane hiyyo, ābhatamaṃsaṃ, ekasmiṃ bhattaṃ pacāpetvā aññe piṇḍapātacārike bhikkhū disvā tesampi patte ādāya paññattāsane nisīdāpetvā bhikkhaṃ sampādetvā, ‘‘ayye, parivisathā’’ti aññaṃ āṇāpetvā taṃ bhattaṃ puṭake pakkhipitvā ādāya gacchanto antarāmagge nānāpupphāni ocinitvā pattapuṭe katvā therassa nisinnaṭṭhānaṃ gantvā ‘‘mayhaṃ, bhante, saṅgahaṃ karothā’’ti vatvā pattaṃ ādāya pūretvā therassa hatthe ṭhapetvā tehi pupphehi pūjaṃ katvā ‘‘yathā me ayaṃ rasapiṇḍapāto pupphapūjāya saddhiṃ cittaṃ tosesi, evaṃ nibbattanibbattaṭṭhāne paṇṇākārasahassāni ādāya āgantvā mayhaṃ cittaṃ tosentu, pañcavaṇṇakusumavassañca vassatū’’ti patthanaṃ paṭṭhapesi. So yāvajīvaṃ kusalaṃ katvā devaloke nibbatti, nibbattaṭṭhāne jaṇṇukamattena odhinā dibbapupphavassaṃ vassi. Idānipissa jātadivase ceva idha ca āgatassa pupphavassavassanañca paṇṇākārābhihāro ca sattahi ratanehi sakaṭapūraṇañca tasseva kammassa nissandoti.

Cittagahapativatthu cuddasamaṃ.

15. Vanavāsītissasāmaṇeravatthu

Aññāhi lābhūpanisāti imaṃ dhammadesanaṃ satthā jetavane viharanto vanavāsikatissattheraṃ ārabbha kathesi. Desanā rājagahe samuṭṭhitā.

Sāriputtattherasa kira pitu vaṅgantabrāhmaṇassa sahāyako mahāsenabrāhmaṇo nāma rājagahe vasati. Sāriputtatthero ekadivasaṃ piṇḍāya caranto tasmiṃ anukampāya tassa gehadvāraṃ agamāsi. So pana parikkhīṇavibhavo daliddo. So ‘‘mama putto mayhaṃ gehadvāraṃ piṇḍāya carituṃ āgato bhavissati, ahañcamhi duggato, mayhaṃ duggatabhāvaṃ na jānāti maññe, natthi me koci deyyadhammo’’ti therassa sammukhā bhavituṃ asakkonto nilīyi. Thero aparampi divasaṃ agamāsi, brāhmaṇo tatheva nilīyi. ‘‘Kiñcideva labhitvā dassāmī’’ti cintentopi nālabhi. Athekadivasaṃ ekasmiṃ brāhmaṇavācake thūlasāṭakena saddhiṃ pāyasapātiṃ labhitvā ādāya gehaṃ gantvāva theraṃ anussari, ‘‘imaṃ piṇḍapātaṃ mayā therassa dātuṃ vaṭṭatī’’ti. Theropi taṃ khaṇaṃ jhānaṃ samāpajjitvā samāpattito vuṭṭhāya taṃ brāhmaṇaṃ disvā ‘‘brāhmaṇo deyyadhammaṃ labhitvā mama āgamanaṃ paccāsīsati, mayā tattha gantuṃ vaṭṭatī’’ti saṅghāṭiṃ pārupitvā pattaṃ ādāya tassa gehadvāre ṭhitameva attānaṃ dassesi.

Brāhmaṇo theraṃ disvāva cittaṃ pasīdi. Atha naṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā antogehe nisīdāpetvā pāyasapātiṃ gahetvā therassa patte ākiri . Thero upaḍḍhaṃ sampaṭicchitvā hatthena pattaṃ pidahi. Atha naṃ brāhmaṇo āha – ‘‘bhante, ekapaṭivīsamattova ayaṃ pāyaso, paralokasaṅgahaṃ me karotha, mā idhalokasaṅgahaṃ, niravasesameva dātukāmomhī’’ti sabbaṃ ākiri. Thero tattheva paribhuñji. Athassa bhattakiccapariyosāne tampi sāṭakaṃ datvā vanditvā evamāha – ‘‘bhante, ahampi tumhehi diṭṭhadhammameva pāpuṇeyya’’nti. Thero ‘‘evaṃ hotu brāhmaṇā’’ti tassa anumodanaṃ katvā uṭṭhāyāsanā pakkamanto anupubbena cārikaṃ caranto jetavanaṃ agamāsi. ‘‘Duggatakāle dinnadānaṃ pana ativiya tosetī’’ti brāhmaṇopi taṃ dānaṃ datvā pasannacitto somanassajāto there adhimattaṃ sinehamakāsi. So there sineheneva kālaṃ katvā sāvatthiyaṃ therassūpaṭṭhākakule paṭisandhiṃ gaṇhi . Taṃkhaṇeyeva panassa mātā ‘‘kucchiyaṃ me gabbho patiṭṭhito’’ti ñatvā sāmikassa ārocesi. So tassā gabbhaparihāraṃ adāsi.

Tassā accuṇhaatisītaatiambilādiparibhogaṃ vajjetvā sukhena gabbhaṃ parihariyamānāya evarūpo dohaḷo uppajji ‘‘aho vatāhaṃ sāriputtattherappamukhāni pañca bhikkhusatāni nimantetvā gehe nisīdāpetvā asambhinnakhīrapāyasaṃ datvā sayampi kāsāyavatthāni paridahitvā suvaṇṇasarakaṃ ādāya āsanapariyante nisīditvā ettakānaṃ bhikkhūnaṃ ucchiṭṭhapāyasaṃ paribhuñjeyya’’nti. Tassā kira so kāsāyavatthaparidahane dohaḷo kucchiyaṃ puttassa buddhasāsane pabbajjāya pubbanimittaṃ ahosi. Athassā ñātakā ‘‘dhammiko no dhītāya dohaḷo’’ti sāriputtattheraṃ saṅghattheraṃ katvā pañcannaṃ bhikkhusatānaṃ asambhinnakhīrapāyasaṃ adaṃsu. Sāpi ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā suvaṇṇasarakaṃ gahetvā āsanapariyante nisinnā ucchiṭṭhapāyasaṃ paribhuñji, dohaḷo paṭippassambhi. Tassā yāva gabbhavuṭṭhānā antarantarā katamaṅgalesupi, dasamāsaccayena puttaṃ vijātāya katamaṅgalesupi sāriputtattherappamukhānaṃ pañcannaṃ bhikkhusatānaṃ appodakamadhupāyasameva adaṃsu. Pubbe kiresa dārakena brāhmaṇakāle dinnapāyasassa nissando.

Jātamaṅgaladivase pana taṃ dārakaṃ pātova nhāpetvā maṇḍetvā sirisayane satasahassagghanikassa kambalassa upari nipajjāpesuṃ. So tattha nipannakova theraṃ oloketvā ‘‘ayaṃ me pubbācariyo, mayā theraṃ nissāya ayaṃ sampatti laddhā, mayā imassa ekaṃ pariccāgaṃ kātuṃ vaṭṭatī’’ti sikkhāpadagahaṇatthāya ānīyamāno taṃ kambalaṃ cūḷaṅguliyā veṭhetvā aggahesi. Athassa ‘‘aṅguliyaṃ kambalo laggo’’ti te taṃ harituṃ ārabhiṃsu. So parodi. Ñātakā ‘‘apetha, mā dārakaṃ rodāpethā’’ti kambaleneva saddhiṃ ānayiṃsu. So theraṃ vandanakāle kambalato aṅguliṃ apakaḍḍhitvā kambalaṃ therassa pādamūle pātesi. Ñātakā ‘‘daharakumārena ajānitvā kata’’nti avatvā ‘‘puttena no dinnaṃ, pariccattameva hotu, bhante’’ti vatvā, ‘‘bhante, satasahassagghanikena kambalena pūjākārakassa tumhākaṃ dāsassa sikkhāpadāni dethā’’ti āhaṃsu. ‘‘Ko nāmo ayaṃ dārako’’ti? ‘‘Bhante, ayyena samānanāmako , tisso nāmesa bhavissatī’’ti. Thero kira gihikāle upatissamāṇavo nāma ahosi. Mātāpissa cintesi – ‘‘na mayā puttassa ajjhāsayo bhinditabbo’’ti. Evaṃ dārakassa nāmakaraṇamaṅgalaṃ katvā puna tassa āhāraparibhogamaṅgalepi puna tassa kaṇṇavijjhanamaṅgalepi dussagahaṇamaṅgalepi cūḷākappanamaṅgalepi sāriputtattherappamukhānaṃ pañcannaṃ bhikkhusatānaṃ appodakamadhupāyasameva adaṃsu.

Dārako vuddhimanvāya sattavassikakāle mātaraṃ āha – ‘‘amma, therassa santike pabbajissāmī’’ti. ‘‘Sādhu, tāta, pubbevāhaṃ ‘na mayā puttassa ajjhāsayo bhinditabbo’ti manaṃ akāsiṃ, pabbaja, puttā’’ti theraṃ nimantāpetvā tassa āgatassa bhikkhañca datvā, ‘‘bhante, tumhākaṃ dāso ‘pabbajissāmī’ti vadati, imaṃ ādāya sāyaṃ vihāraṃ āgamissāmā’’ti theraṃ uyyojetvā sāyanhasamaye mahantena sakkārasammānena puttaṃ ādāya vihāraṃ gantvā therassa niyyādesi. Thero tena saddhiṃ kathesi – ‘‘tissa, pabbajjā nāma dukkarā, uṇhena atthe sati sītaṃ labhati, sītena atthe sati uṇhaṃ labhati, pabbajitā kicchena jīvanti, tvañca sukhedhito’’ti. ‘‘Bhante, ahaṃ tumhehi vuttaniyāmeneva sabbaṃ kātuṃ sakkhissāmī’’ti. Thero ‘‘sādhū’’ti vatvā tassa paṭikūlamanasikāravasena tacapañcakakammaṭṭhānaṃ ācikkhitvā taṃ pabbājesi. Sakalampi hi dvattiṃsākāraṃ kathetuṃ vaṭṭatiyeva. Sabbaṃ kathetuṃ asakkontena pana tacapañcakakammaṭṭhānaṃ kathetabbameva. Idañhi kammaṭṭhānaṃ sabbabuddhānaṃ avijahitameva. Kesādīsu ekekakoṭṭhāsesu arahattaṃ pattānaṃ bhikkhūnampi bhikkhunīnampi upāsakānampi upāsikānampi paricchedo natthi. Abyattā bhikkhū pana pabbajentā arahattassūpanissayaṃ nāsenti. Tasmā thero kammaṭṭhānaṃ ācikkhitvā pabbājetvā dasasu sīlesu patiṭṭhāpesi.

Mātāpitaro puttassa pabbajitasakkāraṃ karontā sattāhaṃ vihāreyeva buddhappamukhassa bhikkhusaṅghassa appodakamadhupāyasameva adaṃsu. Bhikkhūpi ‘‘nibaddhaṃ appodakamadhupāyasaṃ paribhuñjituṃ na sakkomā’’ti ujjhāyiṃsu. Tassapi mātāpitaro sattame divase sāyaṃ gehaṃ agamaṃsu. Sāmaṇero aṭṭhame divase bhikkhūhi saddhiṃ piṇḍāya pāvisi. Sāvatthivāsino ‘‘sāmaṇero kira ajja piṇḍāya pavisissati, sakkāramassa karissāmā’’ti pañcahi sāṭakasatehi cumbaṭakāni katvā pañca piṇḍapātasatāni sajjetvā ādāya paṭipathe ṭhatvā adaṃsu, punadivase vihārassa upavanaṃ āgantvā adaṃsu. Evaṃ sāmaṇero dvīheva divasehi sāṭakasahassehi saddhiṃ piṇḍapātasahassaṃ labhitvā bhikkhusaṅghassa dāpesi. Brāhmaṇakāle dinnathūlasāṭakassa kiresa nissando. Athassa bhikkhū ‘‘piṇḍapātadāyakatisso’’ti nāmaṃ kariṃsu.

Punekadivasaṃ sāmaṇero sītakāle vihāracārikaṃ caranto bhikkhū tattha tattha aggisālādīsu visibbente disvā āha – ‘‘kiṃ, bhante, visibbentā nisinnātthā’’ti? ‘‘Sītaṃ no pīḷeti sāmaṇero’’ti. ‘‘Bhante, sītakāle nāma kambalaṃ pārupituṃ vaṭṭati. So hi sītaṃ paṭibāhituṃ samattho’’ti. Sāmaṇera ‘‘tvaṃ mahāpuñño kambalaṃ labheyyāsi, amhākaṃ kuto kambalo’’ti. ‘‘Tena hi, bhante, kambalatthikā mayā saddhiṃ āgacchantū’’ti sakalavihāre ārocāpesi. Atha bhikkhū ‘‘sāmaṇerena saddhiṃ gantvā kambalaṃ āharissāmā’’ti sattavassikasāmaṇeraṃ nissāya sahassamattā bhikkhū nikkhamiṃsu. So ‘‘ettakānaṃ bhikkhūnaṃ kuto kambalaṃ labhissāmī’’ti cittampi anuppādetvā te ādāya nagarābhimukho pāyāsi. Sudinnassa hi dānassa evarūpo ānubhāvo hoti. So bahinagareyeva gharapaṭipāṭiyā caranto pañca kambalasatāni labhitvā antonagaraṃ pāvisi. Manussā ito cito ca kambale āharanti.

Eko pana puriso āpaṇadvārena āgacchanto pañca kambalasatāni pasāretvā nisinnaṃ ekaṃ āpaṇikaṃ disvā āha – ‘‘ambho, eko sāmaṇero kambale saṃharanto āgacchati, tava kambale paṭicchādehī’’ti? ‘‘Kiṃ pana so dinnake gaṇhāti, udāhu adinnake’’ti? ‘‘Dinnake gaṇhātī’’ti . ‘‘Evaṃ sante sace icchāmi, dassāmi, no ce, na dassāmi, gaccha tva’’nti uyyojesi. Maccharino hi andhabālā evarūpesu dānaṃ dadamānesu maccharāyitvā asadisadānaṃ disvā maccharāyanto kāḷo (dha. pa. 177) viya niraye nibbattanti. Āpaṇiko cintesi – ‘‘ayaṃ puriso attano dhammatāya āgacchamāno ‘tava kambale paṭicchādehī’ti maṃ āha. ‘Sacepi so dinnakaṃ gaṇhā’ti, ahaṃ pana ‘mama santakaṃ sace icchāmi, dassāmi, no ce, na dassāmī’ti avacaṃ, diṭṭhakaṃ pana adentassa lajjā uppajjati, attano santakaṃ paṭicchādentassa doso natthi, imesu pañcakambalasatesu dve kambalāni satasahassagghanikāni, imāneva paṭicchādetuṃ vaṭṭatī’’ti. Dvepi kambale dasāya dasaṃ sambandhitvā tesaṃ antare pakkhipitvā paṭicchādesi. Sāmaṇeropi bhikkhusahassena saddhiṃ taṃ padesaṃ pāpuṇi. Āpaṇikassa sāmaṇeraṃ disvāva puttasineho uppajji, sakalasarīraṃ sinehena paripuṇṇaṃ ahosi. So cintesi – ‘‘tiṭṭhatu kambalāni, imaṃ disvā hadayamaṃsampi dātuṃ yutta’’nti. Te dvepi kambale nīharitvā sāmaṇerassa pādamūle ṭhapetvā vanditvā, ‘‘bhante, tayā diṭṭhadhammassa bhāgī assa’’nti avaca. Sopissa ‘‘evaṃ hotū’’ti anumodanaṃ akāsi.

Sāmaṇero antonagarepi pañca kambalasatāni labhi. Evaṃ ekadivasaṃyeva kambalasahassaṃ labhitvā bhikkhusahassassa adāsi. Athassa kambaladāyakatissattheroti nāmaṃ kariṃsu. Evaṃ nāmakaraṇadivase dinnakambalo sattavassikakāle kambalasahassabhāvaṃ pāpuṇi. Buddhasāsanañhi ṭhapetvā natthaññaṃ taṃ ṭhānaṃ, yattha appaṃ dinnaṃ bahuṃ hoti, bahuṃ dinnaṃ bahutaraṃ. Tenāha bhagavā –

‘‘Tathārūpoyaṃ, bhikkhave, bhikkhusaṅgho, yathārūpe bhikkhusaṅghe appaṃ dinnaṃ bahuṃ hoti, bahuṃ dinnaṃ bahutara’’nti (ma. ni. 3.146) –

Evaṃ sāmaṇero ekakambalassa nissandena sattavassikova kambalasahassaṃ labhi. Tassa jetavane viharantassa abhikkhaṇaṃ ñātidāyakā santikaṃ āgantvā kathāsallāpaṃ karonti. So cintesi – ‘‘mayā idha vasantena ñātidāyakesu āgantvā kathentesu akathetumpi na sakkā, etehi saddhiṃ kathāpapañcena attano patiṭṭhaṃ kātuṃ na sakkā, yaṃnūnāhaṃ satthu santike kammaṭṭhānaṃ uggaṇhitvā araññaṃ paviseyya’’nti. So satthāraṃ upasaṅkamitvā vanditvā yāva arahattā kammaṭṭhānaṃ kathāpetvā upajjhāyaṃ vanditvā pattacīvaramādāya vihārā nikkhamitvā ‘‘sace āsannaṭṭhāne vasissāmi, ñātakā maṃ pakkosissantī’’ti vīsati yojanasataṃ maggaṃ agamāsi. Athekena gāmadvārena gacchanto ekaṃ mahallakapurisaṃ disvā pucchi – ‘‘kiṃ nu kho, mahāupāsaka , imasmiṃ padese vasantānaṃ āraññakavihāro atthī’’ti? ‘‘Atthi, bhante’’ti. ‘‘Tena hi me maggaṃ ācikkhāhī’’ti. Mahallakaupāsakassa pana taṃ disvāva puttasineho udapādi. Athassa tattheva ṭhito anācikkhitvā ‘‘ehi, bhante, ācikkhissāmi te’’ti gahetvā agamāsi. Sāmaṇero tena saddhiṃ gacchanto antarāmagge nānāpupphaphalapaṭimaṇḍite rukkhapabbatapadese disvā ‘‘ayaṃ, upāsaka, kiṃ padeso nāma, ayaṃ upāsaka kiṃ padeso nāmā’’ti pucchi. Sopissa tesaṃ nāmāni ācikkhanto āraññakavihāraṃ patvā ‘‘idaṃ, bhante, phāsukaṭṭhānaṃ, idheva vasāhī’’ti vatvā, ‘‘bhante, ko nāmo tva’’nti nāmaṃ pucchitvā ‘‘ahaṃ vanavāsītisso nāma upāsakā’’ti vutte, ‘‘sve amhākaṃ gāme bhikkhāya carituṃ vaṭṭatī’’ti vatvā nivattitvā antogāmameva gato. ‘‘Vanavāsītisso nāma vihāraṃ āgato, tassa yāgubhattādīni paṭiyādethā’’ti manussānaṃ ārocesi.

Sāmaṇero paṭhamameva tisso nāma hutvā tato piṇḍapātadāyakatisso kambaladāyakatisso vanavāsītissoti tīṇi nāmāni labhitvā sattavassabbhantare cattāri nāmāni labhi. So punadivase pātova taṃ gāmaṃ piṇḍāya pāvisi. Manussā bhikkhaṃ datvā vandiṃsu. Sāmaṇero ‘‘sukhitā hotha, dukkhā muccathā’’ti āha. Ekamanussopi tassa bhikkhaṃ datvā puna gehaṃ gantuṃ nāsakkhi, sabbeva olokentā aṭṭhaṃsu. Sopi attano yāpanamattameva gaṇhi. Sakalagāmavāsino tassa pādamūle urena nipajjitvā, ‘‘bhante, tumhesu imaṃ temāsaṃ idha vasantesu mayaṃ tīṇi saraṇāni gahetvā pañcasu sīlesu patiṭṭhāya māsassa aṭṭha uposathakammāni upavasissāma, idha vasanatthāya no paṭiññaṃ dethā’’ti. So upakāraṃ sallakkhetvā tesaṃ paṭiññaṃ datvā nibaddhaṃ tattheva piṇḍapātacāraṃ cari. Vanditavanditakkhaṇe ca ‘‘sukhitā hotha, dukkhā muccathā’’ti padadvayameva kathetvā pakkāmi. So tatthevapaṭhamamāsañca dutiyamāsañca vītināmetvā tatiyamāse gacchante saha paṭisambhidāhi arahattaṃ pāpuṇi.

Athassa pavāretvā vuṭṭhavassakāle upajjhāyo satthāraṃ upasaṅkamitvā vanditvā āha – ‘‘ahaṃ, bhante, tissasāmaṇerassa santikaṃ gacchāmī’’ti. ‘‘Gaccha, sāriputtā’’ti. So attano parivāre pañcasate bhikkhū ādāya pakkanto, ‘‘āvuso moggallāna, ahaṃ tissasāmaṇerassa santikaṃ gacchāmī’’ti āha. Mahāmoggallānatthero ‘‘ahampi, āvuso, gacchāmī’’ti pañcahi bhikkhusatehi saddhiṃ nikkhami. Etenupāyena mahākassapatthero anuruddhatthero upālitthero puṇṇattheroti sabbe mahāsāvakā pañcahi pañcahi bhikkhusatehi saddhiṃ nikkhamiṃsu. Sabbepi mahāsāvakānaṃ parivārā cattālīsa bhikkhusahassāni ahesuṃ. Te vīsatiyojanasataṃ maggaṃ gantvā gocaragāmaṃ sampattā. Sāmaṇerassa nibaddhūpaṭṭhāko upāsako dvāreyeva disvā paccuggantvā vandi.

Atha naṃ sāriputtatthero pucchi – ‘‘atthi nu kho, upāsaka, imasmiṃ padese āraññakavihāro’’ti? ‘‘Atthi, bhante’’ti. ‘‘Sabhikkhuko, abhikkhuko’’ti? ‘‘Sabhikkhuko, bhante’’ti. ‘‘Ko nāmo tattha vasatī’’ti? ‘‘Vanavāsītisso, bhante’’ti. ‘‘Tena hi maggaṃ no ācikkhā’’ti. ‘‘Ke tumhe, bhante’’ti? ‘‘Mayaṃ sāmaṇerassa santikaṃ āgatā’’ti. Upāsako oloketvā dhammasenāpatiṃ ādiṃ katvā sabbepi mahāsāvake sañjānitvā nirantaraṃ pītiyā phuṭṭhasarīro hutvā ‘‘tiṭṭhatha tāva, bhante’’ti vegena gāmaṃ pavisitvā ‘‘ete, ayyā, sāriputtattheraṃ ādiṃ katvā asīti mahāsāvakā attano attano parivārehi saddhiṃ sāmaṇerassa santikaṃ āgatā, mañcapīṭhapaccattharaṇadīpatelādīni gahetvā vegena nikkhamathā’’ti ugghosesi. Manussā ‘‘tāvadeva mañcādīni gahetvā therānaṃ padānupadikā hutvā therehi saddhiṃyeva vihāraṃ pavisiṃsu. Sāmaṇero bhikkhusaṅghaṃ sañjānitvā katipayānaṃ mahātherānaṃ pattacīvarāni paṭiggahetvā vattamakāsi. Tassa therānaṃ vasanaṭṭhānaṃ saṃvidahantassa pattacīvaraṃ paṭisāmentasseva andhakāro jātā’’ti. Sāriputtatthero upāsake āha – ‘‘gacchatha, upāsakā, tumhākaṃ andhakāro jāto’’ti. ‘‘Bhante, ajja dhammassavanadivaso, na mayaṃ gamissāma, dhammaṃ suṇissāma, ito pubbe dhammassavanampi natthī’’ti. ‘‘Tena hi, sāmaṇera, dīpaṃ jāletvā dhammassavanassa kālaṃ ghosehī’’ti. So tathā akāsi. Atha naṃ thero āha – ‘‘tissa tava upaṭṭhākā ‘dhammaṃ sotukāmāmhā’ti vadanti , kathehi tesaṃ dhamma’’nti. Upāsakā ekappahāreneva uṭṭhāya, ‘‘bhante, amhākaṃ ayyo ‘sukhitā hotha, dukkhā muccathā’ti imāni dve padāni ṭhapetvā aññaṃ dhammakathaṃ na jānāti , amhākaṃ aññaṃ dhammakathikaṃ dethā’’ti vadiṃsu. ‘‘Sāmaṇero pana arahattaṃ patvāpi neva tesaṃ dhammakathaṃ kathesī’’ti.

Tadā pana naṃ upajjhāyo, ‘‘sāmaṇera, kathaṃ pana sukhitā honti, ‘kathaṃ pana dukkhā muccantī’ti imesaṃ no dvinnaṃ padānaṃ atthaṃ kathehī’’ti āha. So ‘‘sādhu, bhante’’ti cittabījaniṃ gahetvā dhammāsanaṃ āruyha pañcahi nikāyehi atthañca kāraṇañca ākaḍḍhitvā ghanavassaṃ vassanto cātuddīpakamahāmegho viya khandhadhātuāyatanabodhipakkhiyadhamme vibhajanto arahattakūṭena dhammakathaṃ kathetvā, ‘‘bhante, evaṃ arahattappattassa sukhaṃ hoti, arahattaṃ pattoyeva dukkhā muccati, sesajanā jātidukkhādīhi ceva nirayadukkhādīhi ca na parimuccantī’’ti āha. ‘‘Sādhu, sāmaṇera, sukathito te paṭibhāṇo, idāni sarabhaññaṃ bhaṇāhī’’ti. So sarabhaññampi bhaṇi. Aruṇe uggacchante sāmaṇerassa upaṭṭhākamanussā dve bhāgā ahesuṃ. Ekacce ‘‘na vata no ito pubbe evarūpo kakkhaḷo diṭṭhapubbo. Kathañhi nāma evarūpaṃ dhammakathaṃ jānanto ettakaṃ kālaṃ mātāpituṭṭhāne ṭhatvā upaṭṭhahantānaṃ manussānaṃ ekampi dhammapadaṃ na kathesī’’ti kujjhiṃsu. Ekacce ‘‘lābhā vata no, ye mayaṃ evarūpaṃ bhadantaṃ guṇaṃ vā aguṇaṃ vā ajānantāpi upaṭṭhahimha , idāni ca panassa santike dhammaṃ sotuṃ labhimhā’’ti tussiṃsu.

Sammāsambuddhopi taṃ divasaṃ paccūsasamaye lokaṃ volokento vanavāsītissassa upaṭṭhāke attano ñāṇajālassa anto paviṭṭhe disvā ‘‘kiṃ nu kho bhavissatī’’ti āvajjento imamatthaṃ upadhāresi ‘‘vanavāsītissasāmaṇerassa upaṭṭhākā ekacce tuṭṭhā, ekacce kuddhā, mayhaṃ puttassa pana sāmaṇerassa kuddhā nirayabhāgino bhavissanti, gantabbameva tattha mayā, mayi gate sabbepi te sāmaṇere mettacittaṃ katvā dukkhā muccissantī’’ti. Tepi manussā bhikkhusaṅghaṃ nimantetvā gāmaṃ gantvā maṇḍapaṃ kāretvā yāgubhattādīni sampādetvā āsanāni paññāpetvā saṅghassa āgamanamaggaṃ olokentā nisīdiṃsu. Bhikkhūpi sarīrapaṭijagganaṃ katvā bhikkhācāravelāya gāmaṃ piṇḍāya pavisantā sāmaṇeraṃ pucchiṃsu – ‘‘kiṃ, tissa, tvaṃ amhehi saddhiṃ gamissasi, udāhu pacchā’’ti? ‘‘Mama gamanavelāyameva gamissāmi, gacchatha tumhe, bhante’’ti. Bhikkhū pattacīvaramādāya pavisiṃsu.

Satthā jetavanasmiṃyeva cīvaraṃ pārupitvā pattamādāya ekacittakkhaṇeneva gantvā bhikkhūnaṃ purato ṭhitameva attānaṃ dassesi. ‘‘Sammāsambuddho āgato’’ti sakalagāmo saṅkhubhitvā ekakolāhalo ahosi. Manussā udaggacittā buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā yāguṃ datvā khajjakaṃ adaṃsu. Sāmaṇero bhatte aniṭṭhiteyeva antogāmaṃ pāvisi. Gāmavāsino nīharitvā tassa sakkaccaṃ bhikkhaṃ adaṃsu. So yāpanamattaṃ gahetvā satthu santikaṃ gantvā pattaṃ upanāmesi. Satthā ‘‘āhara, tissā’’ti hatthaṃ pasāretvā pattaṃ gahetvā ‘‘passa, sāriputta, tava sāmaṇerassa patta’’nti therassa dassesi. Thero satthu hatthato pattaṃ gahetvā sāmaṇerassa datvā ‘‘gaccha, attano pattaṭṭhāne nisīditvā bhattakiccaṃ karohī’’ti āha.

Gāmavāsino buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā satthāraṃ vanditvā anumodanaṃ yāciṃsu. Satthā anumodanaṃ karonto evamāha – ‘‘lābhā vata vo upāsakā, ye tumhe attano kulūpakaṃ sāmaṇeraṃ nissāya sāriputtaṃ moggallānaṃ kassapaṃ anuruddhanti asītimahāsāvake dassanāya labhatha, ahampi tumhākaṃ kulūpakameva nissāya āgato, buddhadassanampi vo imaṃ nissāyeva laddhaṃ, lābhā vo, suladdhaṃ vo’’ti. Manussā cintayiṃsu – ‘‘aho amhākaṃ lābhā, buddhānañceva bhikkhusaṅghassa ca ārādhanasamatthaṃ amhākaṃ ayyaṃ dassanāya labhāma, deyyadhammañcassa dātuṃ labhāmā’’ti sāmaṇerassa kuddhā manussā tussiṃsu. Tuṭṭhā manussā bhiyyosomattāya pasīdiṃsu. Anumodanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Satthā uṭṭhāyāsanā pakkāmi. Manussā satthāraṃ anugantvā vanditvā nivattiṃsu. Satthā sāmaṇerena saddhiṃ samadhurena gacchanto , ‘‘sāmaṇera, ayaṃ padeso konāmo, ayaṃ padeso konāmo’’ti pubbe tassa upāsakena dassitapadese pucchanto agamāsi. Sāmaṇeropi, ‘‘bhante, ayaṃ itthannāmo, ayaṃ itthannāmo’’ti ācikkhamānova agamāsi. Satthā tassa vasanaṭṭhānaṃ gantvā pabbatamatthakaṃ abhiruhi. Tattha ṭhitānaṃ pana mahāsamuddo paññāyati. Satthā sāmaṇeraṃ pucchi – ‘‘tissa, pabbatamatthake ṭhito ito cito ca oloketvā kiṃ passasī’’ti? ‘‘Mahāsamuddaṃ, bhante’’ti. ‘‘Mahāsamuddaṃ disvā kiṃ cintesī’’ti? ‘‘Mama dukkhitakāle rodantassa catūhi mahāsamuddehi atirekatarena assunā bhavitabbanti idaṃ, bhante, cintesi’’nti. ‘‘Sādhu sādhu, tissa, evametaṃ. Ekekassa hi sattassa dukkhitakāle paggharitaassūni catūhi mahāsamuddehi atirekatarānevā’’ti. Idañca pana vatvā imaṃ gāthamāha –

‘‘Catūsu samuddesu jalaṃ parittakaṃ,

Tato bahuṃ assujalaṃ anappakaṃ;

Dukkhena phuṭṭhassa narassa socanā,

Kiṃkāraṇā samma tuvaṃ pamajjasī’’ti.

Atha naṃ puna pucchi – ‘‘tissa, kahaṃ vasasī’’ti? ‘‘Imasmiṃ pabbhāre, bhante’’ti. ‘‘Tattha pana vasanto kiṃ cintesī’’ti? ‘‘Mayā marantena imasmiṃ ṭhāne katassa sarīranikkhepassa paricchedo ‘natthī’ti cintesiṃ, bhante’’ti. ‘‘Sādhu sādhu, tissa, evametaṃ. Imesañhi sattānaṃ pathaviyaṃ nipajjitvā amataṭṭhānaṃ nāma natthī’’ti vatvā –

‘‘Upasāḷakanāmāni, sahassāni catuddasa;

Asmiṃ padese daḍḍhāni, natthi loke anāmataṃ.

‘‘Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;

Etaṃ ariyā sevanti, etaṃ loke anāmata’’nti. (jā.1.2.31-32) –

Imaṃ dukanipāte upasāḷakajātakaṃ kathesi. Iti pathaviyaṃ sarīranikkhepaṃ katvā marantesu sattesu amatapubbapadese marantā nāma natthi, ānandattherasadisā pana amatapubbapadese parinibbāyanti.

Ānandatthero kira vīsavassasatikakāle āyusaṅkhāraṃ olokento parikkhīṇabhāvaṃ ñatvā ‘‘ito sattame divase parinibbāyissāmī’’ti ārocesi. Taṃ pavattiṃ sutvā rohiṇīnadiyā ubhayatīravāsikesu manussesu orimatīravāsikā ‘‘mayaṃ therassa bahūpakārā, amhākaṃ santike parinibbāyissatī’’ti vadiṃsu. Paratīravāsikāpi ‘‘mayaṃ therassa bahūpakārā, amhākaṃ santike parinibbāyissatī’’ti vadiṃsu. Thero tesaṃ vacanaṃ sutvā ‘‘ubhayatīravāsino mayhaṃ upakārā, ime nāma anupakārāti na sakkā vattuṃ, sacāhaṃ orimatīre parinibbāyissāmi, paratīravāsino dhātugahaṇatthaṃ tehi saddhiṃ kalahaṃ karissanti. Sace paratīre parinibbāyissāmi, orimatīravāsinopi tathā karissanti, kalaho uppajjamānopi maṃ nissāyeva uppajjissati, vūpasamamānopi maṃ nissāyeva vūpasamissatī’’ti cintetvā ‘‘orimatīravāsinopi mayhaṃ upakārā, paratīravāsinopi mayhaṃ upakārā, anupakārāpi nāma natthi, orimatīravāsino orimatīreyeva sannipatantu, paratīravāsinopi paratīreyevā’’ti āha. Tato sattame divase majjhenadiyā sattatālappamāṇe ākāse pallaṅkena nisīditvā mahājanassa dhammaṃ kathetvā ‘‘mama sarīraṃ majjhe bhijjitvā eko bhāgo orimatīre patatu, eko bhāgo paratīre’’ti adhiṭṭhāya yathānisinnova tejodhātuṃ samāpajji, jālā uṭṭhahiṃsu. Sarīraṃ majjhe bhijjitvā eko bhāgo orimatīre pati, eko bhāgo paratīre. Tato mahājano paridevi, pathaviundriyanasaddo viya ārodanasaddo ahosi. Satthu parinibbāne ārodanasaddatopi kāruññataro ahosi. Manussā cattāro māse rodantā paridevantā ‘‘satthu pattacīvaraggāhake tiṭṭhante satthu ṭhitakālo viya no ahosi, idāni no satthā parinibbuto’’ti vippalapantā viravantā vicariṃsūti.

Puna satthā sāmaṇeraṃ pucchi – ‘‘tissa, imasmiṃ vanasaṇḍe dīpiādīnaṃ saddena bhāyasi, na bhāyasī’’ti? ‘‘Na bhāyāmi bhagavā, apica kho pana me etesaṃ saddaṃ sutvā vanarati nāma uppajjatī’’ti vatvā saṭṭhimattāhi gāthāhi vanavaṇṇanaṃ nāma kathesi. Atha naṃ satthā ‘‘tissā’’ti āmantesi. ‘‘Kiṃ, bhante’’ti? ‘‘Mayaṃ gacchāma, tvaṃ gamissasi, nivattissasī’’ti. ‘‘Mayhaṃ upajjhāye maṃ ādāya gacchante gamissāmi, nivattente nivattissāmi , bhante’’ti . Satthā bhikkhusaṅghena saddhiṃ pakkāmi. Sāmaṇerassa pana nivattitumeva ajjhāsayo, thero taṃ ñatvā ‘‘tissa, sace nivattitukāmo, nivattā’’ti āha. So satthārañca bhikkhusaṅghañca vanditvā nivatti. Satthā jetavanameva agamāsi.

Bhikkhūnaṃ dhammasabhāyaṃ kathā udapādi – ‘‘aho vata vanavāsītissasāmaṇero dukkaraṃ karoti, paṭisandhiggahaṇato paṭṭhāyassa ñātakā sattasu maṅgalesu pañcannaṃ bhikkhusatānaṃ appodakamadhupāyasameva adaṃsu, pabbajitakāle antovihāre buddhappamukhassa bhikkhusaṅghassa satta divasāni appodakamadhupāyasameva adaṃsu. Pabbajitvā aṭṭhame divase antogāmaṃ pavisanto dvīheva divasehi sāṭakasahassena saddhiṃ piṇḍapātasahassaṃ labhi, punekadivasaṃ kambalasahassaṃ labhi. Itissa idha vasanakāle mahālābhasakkāro uppajji, idāni evarūpaṃ lābhasakkāraṃ chaḍḍetvā araññaṃ pavisitvā missakāhārena yāpeti, dukkarakārako vata tissasāmaṇero’’ti. Satthā āgantvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘āma, bhikkhave, lābhūpanisā nāmesā aññā, nibbānagāminī paṭipadā aññā. ‘Evaṃ lābhaṃ labhissāmī’ti hi āraññikādidhutaṅgasamādānavasena lābhūpanisaṃ rakkhantassa bhikkhuno cattāro apāyā vivaṭadvārā eva tiṭṭhanti, nibbānagāminiyā pana paṭipadāya uppannaṃ lābhasakkāraṃ pahāya araññaṃ pavisitvā ghaṭento vāyamanto arahattaṃ gaṇhātī’’ti anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

75.

‘‘Aññā hi lābhūpanisā, aññā nibbānagāminī;

Evametaṃ abhiññāya, bhikkhu buddhassa sāvako;

Sakkāraṃ nābhinandeyya, vivekamanubrūhaye’’ti.

Tattha aññā hi lābhūpanisā, aññā nibbānagāminīti lābhūpanisā nāmesā aññā eva, aññā nibbānagāminī paṭipadā. Lābhuppādakena hi bhikkhunā thokaṃ akusalakammaṃ kātuṃ vaṭṭati, kāyavaṅkādīni kātabbāni honti. Yasmiñhi kāle kāyavaṅkādīsu kiñci karoti, tadā lābho uppajjati. Pāyasapātiyañhi vaṅkaṃ akatvā ujukameva hatthaṃ otāretvā ukkhipantassa hattho makkhitamattakova hoti, vaṅkaṃ katvā otāretvā ukkhipantassa pana pāyasapiṇḍaṃ uddharantova nikkhamati, evaṃ kāyavaṅkādīni karaṇakāleyeva lābho uppajjati. Ayaṃ adhammikā lābhūpanissā nāma. Upadhisampadā cīvaradhāraṇaṃ bāhusaccaṃ parivāro araññavāsoti evarūpehi pana kāraṇehi uppanno lābho dhammiko nāma hoti. Nibbānagāminiṃ paṭipadaṃ pūrentena pana bhikkhunā kāyavaṅkādīni pahātabbāni. Anandheneva andhena viya, amūgeneva mūgena viya, abadhireneva badhirena viya bhavituṃ vaṭṭati. Asaṭhena amāyena bhavituṃ vaṭṭati. Evametanti etaṃ lābhuppādanaṃ paṭipadañca nibbānagāminiṃ paṭipadañca evaṃ ñatvā sabbesaṃ saṅkhatāsaṅkhatadhammānaṃ bujjhanaṭṭhena buddhassa savanante jātaṭṭhena ovādānusāsaniṃ vā savanaṭṭhena sāvako bhikkhu adhammikaṃ catupaccayasakkāraṃ nābhinandeyya, na ceva dhammikaṃ paṭikkoseyya, kāyavivekādikaṃ vivekaṃ anubrūhaye. Tattha kāyavivekoti kāyassa ekībhāvo. Cittavivekoti aṭṭha samāpattiyo. Upadhivivekoti nibbānaṃ. Tesu kāyaviveko gaṇasaṅgaṇikaṃ vinodeti, cittaviveko kilesasaṅgaṇikaṃ vinodeti, upadhiviveko saṅkhārasaṅgaṇikaṃ vinodeti. Kāyaviveko cittavivekassa paccayo hoti, cittaviveko upadhivivekassa paccayo hoti. Vuttampihetaṃ –

‘‘Kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti (mahāni. 150). –

Imaṃ tividhampi vivekaṃ brūheyya vaḍḍheyya, upasampajja vihareyyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Vanavāsītissasāmaṇeravatthu pannarasamaṃ.

Bālavaggavaṇṇanā niṭṭhitā.

Pañcamo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.