5. Cammakkhandhakaṃ

5. Cammakkhandhakaṃ

Soṇakoḷivisavatthukathāvaṇṇanā

242. Cammakkhandhake uṇṇapāvāraṇanti uṇṇāmayaṃ pāvāraṇaṃ. Vihārapacchāyāyanti vihārapaccante chāyāyaṃ. Vihārassa vaḍḍhamānacchāyāyantipi vadanti.

Soṇassa pabbajjākathāvaṇṇanā

243. Suttattho pana suttavaṇṇanātoyeva gahetabboti etthāyaṃ suttavaṇṇanā. Sītavaneti (a. ni. aṭṭha. 3.6.55) evaṃnāmake vane. Tasmiṃ kira paṭipāṭiyā pañca caṅkamanasatāni māpitāni, tesu thero attano sappāyaṃ caṅkamanaṃ gahetvā samaṇadhammaṃ karoti. Tassa āraddhavīriyassa hutvā caṅkamato pādatalāni bhijjiṃsu, jāṇūhi caṅkamato jāṇukānipi hatthatalānipi bhijjiṃsu, chiddāni ahesuṃ. Evaṃ āraddhavīriyo viharanto obhāsanimittamattakampi dassetuṃ nāsakkhi. Tassa vīriyena kilamitakāyassa caṅkamanakoṭiyaṃ pāsāṇaphalake nisinnassa yo vitakko udapādi, taṃ dassetuṃ ‘‘atha kho āyasmato’’tiādi vuttaṃ. Tattha āraddhavīriyāti paripuṇṇapaggahitavīriyā. Na anupādāya āsavehi cittaṃ vimuccatīti ‘‘sace ahaṃ ugghaṭitaññū vā vipañcitaññū vā neyyo vā, na me cittaṃ na vimucceyya, addhā pana padaparamo, yena me cittaṃ na muccatī’’ti sanniṭṭhānaṃ katvā ‘‘saṃvijjanti kho panā’’tiādīni cintesi. Tattha bhogāti upayogatthe paccattaṃ.

Pāturahosīti therassa cittācāraṃ ñatvā ‘‘ayaṃ soṇo ajja sītavane padhānabhūmiyaṃ nisinno imaṃ vitakkaṃ vitakketi, gantvāssa vitakkaṃ sahoḍḍhaṃ gaṇhitvā vīṇopamakammaṭṭhānaṃ kathessāmī’’ti sītavane pāturahosi. Paññatte āsaneti padhānikabhikkhū attano vasanaṭṭhāne ovadituṃ āgatassa buddhassa bhagavato nisīdanatthaṃ yathālābhena āsanampi paññapetvāva padhānaṃ karonti , aññaṃ alabhamānā purāṇapaṇṇāni saṅgharitvā upari saṅghāṭiṃ paññapenti. Theropi āsanaṃ paññapetvāva padhānaṃ akāsi, taṃ sandhāya vuttaṃ ‘‘paññatte āsane’’ti.

Taṃkiṃ maññasīti satthā ‘‘imassa bhikkhuno avasesakammaṭṭhānena attho natthi, ayaṃ gandhabbasippe cheko ciṇṇavasī, attano visaye kathiyamāne khippameva sallakkhessatī’’ti vīṇopamaṃ kathetuṃ ‘‘taṃ kiṃ maññasī’’tiādimāha. Vīṇāya tantissare kusalatā nāma vīṇāya vādanakusalatā, so ca tattha kusalo. Mātāpitaro hissa ‘‘amhākaṃ putto aññaṃ sippaṃ sikkhanto kāyena kilamissati, idaṃ pana āsane nisinneneva sakkā uggaṇhitu’’nti gandhabbasippameva uggaṇhāpesuṃ. Tassa –

‘‘Satta sarā tayo gāmā, mucchanā ekavīsati;

Ṭhānā ekūnapaññāsa, iccete saramaṇḍalā’’ti. –

Ādikaṃ gandhabbasippaṃ sabbameva paguṇaṃ ahosi. Accāyatāti atiāyatā kharamucchanā. Saravatīti sarasampannā. Kammaññāti kammakkhamā kammayoggā. Atisithilāti mandamucchanā. Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā.

Accāraddhanti atigāḷhaṃ. Uddhaccāya saṃvattatīti uddhatabhāvāya saṃvattati. Atilīnanti atisithilaṃ. Kosajjāyāti kusītabhāvatthāya. Vīriyasamathaṃ adhiṭṭhāhīti vīriyasampayuttaṃ samathaṃ adhiṭṭhāhi, vīriyaṃ samathena yojehīti attho. Indriyānañca samataṃ adhiṭṭhāhīti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ adhiṭṭhāhi. Tattha saddhaṃ paññāya, paññañca saddhāya, vīriyaṃ samādhinā, samādhiñca vīriyena yojayatā indriyānaṃ samatā adhiṭṭhitā nāma hoti. Sati pana sabbatthikā, sā sadāpi balavatīyeva vaṭṭati. Tañca pana nesaṃ yojanāvidhānaṃ visuddhimagge (visuddhi. 1.60-62) āgatanayena veditabbaṃ. Tattha ca nimittaṃ gaṇhāhīti tasmiñca samabhāve sati yena ādāse mukhabimbeneva nimittena uppajjitabbaṃ, taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittañca gaṇha nibbattehīti evamassa satthā arahatte pakkhipitvā kammaṭṭhānaṃ kathesi.

Tattha ca nimittaṃ aggahesīti samathanimittañca vipassanānimittañca aggahesi. Ekoti asahāyo. Vūpakaṭṭhoti vatthukāmehi ca kilesakāmehi ca kāyena ceva cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikavīriyātāpena ātāpo. Ātappati kilesehīti ātāpo, vīriyaṃ. Pahitattoti kāye ca jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo, nibbāne vā pesitacitto. Na cirassevāti kammaṭṭhānārambhato na cireneva. Aññataroti eko. Arahatanti bhagavato sāvakānaṃ arahantānaṃ abbhantaro eko mahāsāvako ahosīti attho.

244.Vusitavāti vutthabrahmacariyavāso. Katakaraṇīyoti catūhi maggehi kattabbaṃ katvā ṭhito. Ohitabhāroti khandhabhāraṃ kilesabhāraṃ abhisaṅkhārabhārañca otāretvā ṭhito. Anuppattasadatthoti sadattho vuccati arahattaṃ, taṃ pattoti attho. Parikkhīṇabhavasaṃyojanoti khīṇabhavabandhano. Sammadaññā vimuttoti sammā hetunā kāraṇena jānitvā vimutto. Cha ṭhānānīti cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttotiādi sabbaṃ arahattavasena vuttaṃ. Arahattañhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva pavivittattā paviveko, byāpajjābhāvato abyāpajjaṃ, upādānassa khayante uppannattā upādānakkhayo, taṇhāya khayante uppannattā taṇhakkhayo, sammohābhāvato asammohoti ca vuccati.

Kevalaṃ saddhāmattakanti paṭivedharahitaṃ kevalaṃ paṭivedhapaññāya asammissaṃ saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vaḍḍhiṃ. Vītarāgattāti maggapaṭivedhena rāgassa vihatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā sacchikatvā ṭhito hoti, phalasamāpattivihārena viharati, tanninnamānasoyeva hotīti attho. Sesapadesupi eseva nayo.

Lābhasakkārasilokanti catupaccayalābhañca tesaṃyeva sukatabhāvañca vaṇṇabhaṇanañca. Nikāmayamānoti icchamāno patthayamāno. Pavivekādhimuttoti ‘‘paviveke adhimutto aha’’nti evaṃ arahattaṃ byākarotīti attho.

Sīlabbataparāmāsanti sīlañca vatañca parāmasitvā gahitaggahaṇamattaṃ. Sārato paccāgacchantoti sārabhāvena jānanto. Abyāpajjādhimuttoti abyāpajjaṃ arahattaṃ byākaroti. Imināva nayena sabbavāresu attho daṭṭhabbo. Apicettha ‘‘nekkhammādhimuttoti imasmiṃyeva arahattaṃ kathitaṃ, sesesu pañcasu nibbāna’’nti eke vadanti. Apare ‘‘asammohādhimuttoti ettheva nibbānaṃ kathitaṃ, sesesu arahatta’’nti vadanti. Ayaṃ panettha sāro – ‘‘sabbesvevetesu arahattampi nibbānampi kathitamevāti.

Bhusāti balavanto dibbarūpasadisā. Nevassa cittaṃ pariyādiyantīti etassa khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Kilesā hi uppajjamānā cittaṃ gaṇhanti nāma. Amissīkatanti amissakataṃ. Kilesā hi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. Ṭhitanti patiṭṭhitaṃ. Āneñjappattanti acalanappattaṃ. Vayañcassānupassatīti tassa cesa cittassa uppādampi vayampi passati. Bhusā vātavuṭṭhīti balavā vātakkhandho. Neva naṃ saṅkampeyyāti ekabhāgena cāletuṃ na sakkuṇeyya. Na sampakampeyyāti thūṇaṃ viya sabbabhāgato kampetuṃ na sakkuṇeyya. Na sampavedheyyāti vedhetvā pavedhetvā pātetuṃ na sakkuṇeyya.

Nekkhammaṃ adhimuttassāti arahattaṃ paṭivijjhitvā ṭhitassa. Sesapadesupi arahattameva kathitaṃ. Upādānakkhayassa cāti upayogatthe sāmivacanaṃ. Asammohañca cetasoti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādanti āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti sammā hetunā nayena imāya vipassanāya paṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbānārammaṇe adhimuccati. Atha vā iminā khīṇāsavassa pubbabhāgapaṭipadā kathitā. Tassa hi āyatanuppādaṃ disvā imāya vipassanāya adhigatassa ariyamaggassa ānubhāvena sabbakilesehi sammā cittaṃ vimuccati. Evaṃ tassa sammā vimuttassa…pe… na vijjati. Tattha santacittassāti nibbutacittassa. Sesamettha uttānatthameva.

Soṇassa pabbajjākathāvaṇṇanā niṭṭhitā.

Sabbanīlikādipaṭikkhepakathāvaṇṇanā

246.Addāriṭṭhakavaṇṇāti abhinavāriṭṭhaphalavaṇṇā. Udakena tintakākapattavaṇṇātipi vadanti.

Ajjhārāme upāhanapaṭikkhepakathāvaṇṇanā

248. Abhijīvanti etenāti abhijīvanikaṃ. Kintaṃ? Sippaṃ. Tenāha ‘‘yena sippenā’’tiādi.

Kaṭṭhapādukādipaṭikkhepakathāvaṇṇanā

251.Uṇṇāhi katapādukāti uṇṇālomamayakambalehi, uṇṇālomehi eva vā katapādukā. Na, bhikkhave, gāvīnaṃ visāṇesu gahetabbantiādīsu ‘‘mokkhādhippāyena visāṇādīsu gahetuṃ vaṭṭatī’’ti gaṇṭhipadesu vuttaṃ.

Yānādipaṭikkhepakathāvaṇṇanā

253.Anujānāmi, bhikkhave, purisayuttaṃ hatthavaṭṭakanti ettha ‘‘anujānāmi, bhikkhave, purisayuttaṃ, anujānāmi, bhikkhave, hatthavaṭṭaka’’nti evaṃ paccekavākyaparisamāpanaṃ adhippetanti āha ‘‘purisayuttaṃ itthisārathi vā…pe… purisā vā, vaṭṭatiyevā’’ti. Pīṭhakasivikanti pīṭhakayānaṃ. Pāṭaṅkinti andolikāyetaṃ adhivacanaṃ.

Uccāsayanamahāsayanapaṭikkhepakathāvaṇṇanā

254.Vāḷarūpānīti āharimāni vāḷarūpāni. ‘‘Akappiyarūpākulo akappiyamañco pallaṅko’’ti sārasamāse vuttaṃ. ‘‘Dīghalomako mahākojavoti caturaṅgulādhikalomo kāḷakojavo. ‘‘Caturaṅgulādhikāni kira tassa lomānī’’ti vacanato caturaṅgulato heṭṭhā vaṭṭatīti vadanti. Vānacitro uṇṇāmayattharaṇoti bhitticchedādivasena vicitro uṇṇāmayattharaṇo. Ghanapupphako uṇṇāmayattharaṇoti uṇṇāmayalohitattharaṇo. Pakatitūlikāti rukkhatūlalatātūlapoṭakītūlasaṅkhātānaṃ tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. ‘‘Uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇa’’nti dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.15) vuttaṃ, sārasamāse pana ‘‘uddalomīti ekato uggatapupphaṃ. Ekantalomīti ubhato uggatapuppha’’nti vuttaṃ. ‘‘Koseyyakaṭṭissamayanti koseyyakasaṭamaya’’nti ācariyadhammapālattherena vuttaṃ. Suddhakoseyyanti ratanaparisibbanarahitaṃ. Dīghanikāyaṭṭhakathāyaṃ panettha ‘‘ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni vaṭṭantī’’ti vuttaṃ. Tattha ‘‘ṭhapetvā tūlika’’nti etena ratanaparisibbanarahitāpi tūlikā na vaṭṭatīti dīpeti. ‘‘Ratanaparisibbitāni vaṭṭantī’’ti iminā pana yāni ratanaparisibbitāni, tāni bhūmattharaṇavasena yathānurūpaṃ mañcādīsu ca upanetuṃ vaṭṭatīti dīpitanti veditabbaṃ. Ettha ca vinayapariyāyaṃ patvā garuke ṭhātabbattā idha vuttanayenevettha vinicchayo veditabbo. Suttantikadesanāyaṃ pana gahaṭṭhānampi vasena vuttattā tesaṃ saṅgaṇhanatthaṃ ‘‘ṭhapetvā tūlikaṃ…pe… vaṭṭantī’’ti vuttanti apare.

Ajinacammehīti ajinamigacammehi. Tāni kira cammāni sukhumatarāni, tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ ‘‘ajinapaveṇī’’ti. Uttaraṃ uparibhāgaṃ chādetīti uttaracchado, vitānaṃ, tañca lohitavitānaṃ idhādhippetanti āha ‘‘uparibaddhena rattavitānenā’’ti. ‘‘Rattavitānesu ca kāsāvaṃ vaṭṭati, kusumbhādirattameva na vaṭṭatī’’ti gaṇṭhipadesu vuttaṃ. Mahāupadhānanti pamāṇātikkantaṃ upadhānaṃ. Ettha ca kiñcāpi dīghanikāyaṭṭhakathāyaṃ (dī. ni aṭṭha. 1.15) ‘‘alohitakāni dvepi vaṭṭantiyeva, tato uttari labhitvā aññesaṃ dātabbāni, dātuṃ asakkonto mañce tiriyaṃ attharitvā upari paccattharaṇaṃ datvā nipajjitumpi labhatī’’ti avisesena vuttaṃ, senāsanakkhandhakavaṇṇanāyaṃ (cūḷava. aṭṭha. 297) pana ‘‘agilānassa sīsupadhānañca pādupadhānañcāti dvayameva vaṭṭati, gilānassa bimbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjitumpi vaṭṭatī’’ti vuttattā gilānoyeva mañce tiriyaṃ attharitvā nipajjituṃ labhatīti veditabbaṃ.

Uccāsayanamahāsayanapaṭikkhepakathāvaṇṇanā niṭṭhitā.

Gihivikatānuññātādikathāvaṇṇanā

256.Abhinissāyanisīditunti apassāya nisīdituṃ.

Soṇakuṭikaṇṇavatthukathāvaṇṇanā

257.Papatake pabbateti ettha ‘‘pavatte pabbate’’tipi paṭhanti, pavattanāmake pabbateti attho. Soṇo upāsakotiādīsu (udā. aṭṭha. 46) nāmena soṇo nāma, tīhi saraṇagamanehi upāsakattapaṭivedanena upāsako, koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena ‘‘koṭikaṇṇo’’ti ca vattabbe ‘‘kuṭikaṇṇo’’ti evaṃ abhiññāto, na sukumārasoṇoti adhippāyo. Ayañhi āyasmato mahākaccānassa santike dhammaṃ sutvā sāsane abhippasanno saraṇesu ca sīlesu ca patiṭṭhito papatake pabbate chāyūdakasampanne ṭhāne vihāraṃ kāretvā theraṃ tattha vasāpetvā catūhi paccayehi upaṭṭhāti. Tena vuttaṃ ‘‘āyasmato mahākaccānassa upaṭṭhāko hotī’’ti.

So kālena kālaṃ therassa upaṭṭhānaṃ gacchati, thero cassa dhammaṃ deseti, tena saṃvegabahulo dhammacariyāyaṃ ussāhajāto viharati. So ekadā satthena saddhiṃ vāṇijjatthāya ujjeniṃ gacchanto antarāmagge aṭaviyaṃ satthe niviṭṭhe rattiyaṃ janasambādhabhayena ekamantaṃ apakkamma niddaṃ upagañchi. Sattho paccūsavelāyaṃ uṭṭhāya gato, na ekopi soṇaṃ pabodhesi, sabbe vissaritvā agamiṃsu. So pabhātāya rattiyā pabujjhitvā uṭṭhāya kañci apassanto satthena gatamaggaṃ gahetvā sīghaṃ sīghaṃ gacchanto ekaṃ vaṭarukkhaṃ upagañchi. Tattha addasa ekaṃ mahākāyaṃ virūpadassanaṃ bībhacchaṃ purisaṃ aṭṭhito muttāni attano maṃsāni sayameva khādantaṃ, disvāna ‘‘kosi tva’’nti pucchi. Petosmi, bhanteti. Kasmā evaṃ karosīti? Attano pubbakammenāti. Kiṃ pana taṃ kammanti? Ahaṃ pubbe bhārukacchanagaravāsī kūṭavāṇijo hutvā paresaṃ santakaṃ vañcetvā khādiṃ, samaṇe ca bhikkhāya upagate ‘‘tumhākaṃ maṃsaṃ khādathā’’ti akkosiṃ, tena kammena etarahi imaṃ dukkhaṃ anubhavāmīti. Taṃ sutvā soṇo ativiya saṃvegaṃ paṭilabhi.

Tato paraṃ gacchanto mukhato paggharitakāḷalohite dve petadārake passitvā tatheva pucchi, tepissa attano kammaṃ kathesuṃ. Te kira bhārukacchanagare dārakakāle gandhavāṇijjāya jīvikaṃ kappentā attano mātari khīṇāsave nimantetvā bhojentiyā gehaṃ gantvā ‘‘amhākaṃ santakaṃ kasmā samaṇānaṃ desi, tayā dinnaṃ bhojanaṃ bhuñjanakasamaṇānaṃ mukhato kāḷalohitaṃ paggharatū’’ti akkosiṃsu. Te tena kammena niraye paccitvā tassa vipākāvasesena petayoniyaṃ nibbattitvā tadā imaṃ dukkhaṃ anubhavanti. Tampi sutvā soṇo ativiya saṃvegajāto ahosi.

So ujjeniṃ gantvā taṃ karaṇīyaṃ tīretvā kuraragharaṃ paccāgato theraṃ upasaṅkamitvā katapaṭisanthāro tamatthaṃ ārocesi. Theropissa pavattinivattīsu ādīnavānisaṃse vibhāvento dhammaṃ desesi. So theraṃ vanditvā gehaṃ gato sāyamāsaṃ bhuñjitvā sayanaṃ upagato thokaṃyeva niddāyitvā pabujjhitvā sayanatale nisajja yathāsutaṃ dhammaṃ paccavekkhituṃ āraddho. Tassa taṃ dhammaṃ paccavekkhato te ca petattabhāve anussarato saṃsāradukkhaṃ ativiya bhayānakaṃ hutvā upaṭṭhāsi, pabbajjāya cittaṃ nami. So vibhātāya rattiyā sarīrapaṭijagganaṃ katvā theraṃ upagantvā attano ajjhāsayaṃ ārocetvā pabbajjaṃ yāci. Tena vuttaṃ ‘‘atha kho soṇo upāsako…pe… pabbājetu maṃ, bhante, ayyo mahākaccāno’’ti.

Tattha yathā yathātiādipadānaṃ ayaṃ saṅkhepattho – yena yena ākārena ayyo mahākaccāno dhammaṃ deseti ācikkhati paññapeti paṭṭhapeti vivarati vibhajati uttāniṃ karoti pakāseti, tena tena me upaparikkhato evaṃ hoti ‘‘yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ, ekadivasampi kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… caritu’’nti.

Evaṃ attano parivitakkitaṃ soṇo upāsako therassa ārocetvā taṃ paṭipajjitukāmo ‘‘icchāmahaṃ bhante’’tiādimāha. Thero pana ‘‘na tāvassa ñāṇaṃ paripākaṃ gata’’nti upadhāretvā ñāṇaparipākaṃ āgamayamāno ‘‘dukkaraṃ kho’’tiādinā pabbajjāchandaṃ nivāresi. Tattha ekaseyyanti adutiyaseyyaṃ. Ettha ca seyyāsīsena ‘‘eko tiṭṭhati, eko gacchati, eko nisīdatī’’tiādinā nayena vuttaṃ catūsu iriyāpathesu kāyavivekaṃ dīpeti, na ekikā hutvā sayanamattaṃ. Ekabhattanti ‘‘ekabhattiko hoti rattūparato virato vikālabhojanā’’ti (dī. ni. 1.10, 194; ma. ni. 1.293 a. ni. 3.71) evaṃ vuttaṃ vikālabhojanā viratiṃ sandhāya vadati. Brahmacariyanti methunaviratibrahmacariyaṃ, sikkhattayānuyogasaṅkhātaṃ sāsanabrahmacariyaṃ vā. Iṅghāti codanatthe nipāto. Tatthevāti geheyeva. Buddhānaṃ sāsanaṃ anuyuñjāti niccasīlauposathasīlaniyamādibhedaṃ pañcaṅgaṃ aṭṭhaṅgaṃ dasaṅgañca sīlaṃ tadanurūpañca samādhipaññābhāvanaṃ anuyuñja. Etañhi upāsakena pubbabhāge anuyuñjitabbaṃ buddhasāsanaṃ nāma. Tenāha ‘‘kālayuttaṃ ekaseyyaṃ ekabhattaṃ brahmacariya’’nti.

Tattha kālayuttanti cātuddasīpañcaddasīaṭṭhamīpāṭihārikapakkhasaṅkhātena kālena yuttaṃ, yathāvuttakāle vā tuyhaṃ anuyuñjantassa yuttaṃ patirūpaṃ sakkuṇeyyaṃ, na sabbakālaṃ sabbanti adhippāyo . Sabbametaṃ ñāṇassa aparipakkattā tassa kāmānaṃ duppahānatāya sammā paṭipattiyaṃ yogyaṃ kārāpetuṃ vadati, na pabbajjāchandaṃ nivāretuṃ. Pabbajjābhisaṅkhāroti pabbajituṃ ārambho ussāho. Paṭippassambhīti indriyānaṃ aparipakkattā saṃvegassa ca nātitikkhabhāvato vūpasami. Kiñcāpi paṭippassambhi, therena vuttavidhiṃ pana anutiṭṭhanto kālena kālaṃ theraṃ upasaṅkamitvā payirupāsanto dhammaṃ suṇāti. Tassa vuttanayeneva dutiyampi pabbajjāya cittaṃ uppajji, therassa ca ārocesi, dutiyampi thero paṭikkhipi. Tatiyavāre pana ñāṇassa paripakkabhāvaṃ ñatvā ‘‘idāni naṃ pabbājetuṃ kālo’’ti thero pabbājesi, pabbajitañca taṃ tīṇi saṃvaccharāni atikkamitvā gaṇaṃ pariyesitvā upasampādesi. Taṃ sandhāya vuttaṃ ‘‘dutiyampi kho soṇo…pe… upasampādesī’’ti.

Tattha appabhikkhukoti katipayabhikkhuko. Tadā kira bhikkhū yebhuyyena majjhimadeseyeva vasiṃsu, tasmā tattha katipayā eva ahesuṃ . Te ca ekasmiṃ gāme eko, ekasmiṃ nigame dveti evaṃ visuṃ visuṃ vasiṃsu. Kicchenāti dukkhena. Kasirenāti āyāsena. Tato tatoti tasmā tasmā gāmanigamādito. Therena hi katipaye bhikkhū ānetvā aññesu ānīyamānesu pubbe ānītā kenacideva karaṇīyena pakkamiṃsu, kañci kālaṃ āgametvā puna tesu ānīyamānesu itare pakkamiṃsu. Evaṃ punappunaṃ ānayanena sannipāto cireneva ahosi. Theropi tadā ekavihārī ahosi. Tena vuttaṃ ‘‘tiṇṇaṃ vassānaṃ…pe… sannipātāpetvā’’ti.

Vassaṃvutthassāti vassaṃ upagantvā vusitavato. Ediso ca ediso cāti evarūpo ca evarūpo ca. ‘‘Evarūpāya nāma rūpakāyasampattiyā samannāgato, evarūpāya dhammakāyasampattiyā samannāgato’’ti sutoyeva me so bhagavā. Na ca mayā sammukhā diṭṭhoti ettha pana puthujjanasaddhāya eva āyasmā soṇo bhagavantaṃ daṭṭhukāmo ahosi. Aparabhāge pana satthārā saddhiṃ ekagandhakuṭiyaṃ vasitvā paccūsasamayaṃ ajjhiṭṭho soḷasa aṭṭhakavaggiyāni satthu sammukhā aṭṭhiṃ katvā manasi katvā sabbaṃ cetasā samannāharitvā atthadhammapaṭisaṃvedī hutvā bhaṇanto dhammupasañhitapāmojjādimukhena samāhito sarabhaññapariyosāne vipassanaṃ paṭṭhapetvā saṅkhāre sammasanto anupubbena arahattaṃ pāpuṇi. Etadatthameva hissa bhagavatā attanā saddhiṃ ekagandhakuṭiyaṃ vāso āṇattoti vadanti.

Keci panāhu ‘‘na ca mayā sammukhā diṭṭhoti idaṃ rūpakāyadassanameva sandhāya vuttaṃ. Āyasmā hi soṇo pabbajitvā therassa santike kammaṭṭhānaṃ gahetvā ghaṭento vāyamanto anupasampannova sotāpanno hutvā upasampajjitvā ‘upāsakāpi sotāpannā honti, ahampi sotāpanno, kimettha citta’nti uparimaggatthāya vipassanaṃ vaḍḍhetvā antovasseyeva chaḷabhiñño hutvā visuddhipavāraṇāya pavāresi. Ariyasaccadassanena bhagavato dhammakāyo diṭṭho nāma hoti. Vuttañhetaṃ ‘yo kho, vakkali, dhammaṃ passati, so maṃ passatī’ti (saṃ. ni. 3.87). Tasmāssa dhammakāyadassanaṃ pageva siddhaṃ, pavāretvā pana rūpakāyaṃ daṭṭhukāmo ahosī’’ti.

Pāsādikantiādipadānaṃ attho aṭṭhakathāyameva vutto. Tattha visūkāyikavipphanditānanti paṭipakkhabhūtānaṃ diṭṭhicittavipphanditānanti attho. Pāsādikanti (udā. aṭṭha. 10) vā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālālaṅkatāya samantapāsādikāya attano sarīrappabhāya sampattiyā rūpakāyadassanabyāvaṭassa janassa sabbabhāgato pasādāvahaṃ. Pasādanīyanti dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasaāveṇikabuddhadhammappabhutiaparimāṇaguṇagaṇasamannāgatāya dhammakāyasampattiyā parikkhakajanassa pasādanīyaṃ pasīditabbayuttaṃ pasādakaṃ vā. Santindriyanti cakkhādipañcindriyalolatāvigamena vūpasantapañcindriyaṃ. Santamānasanti chaṭṭhassa manindriyassa nibbisevanabhāvūpagamanena vūpasantamānasaṃ. Uttamadamathasamathaṃ anuppattanti lokuttarapaññāvimutticetovimuttisaṅkhātaṃ uttamaṃ damathaṃ samathañca anuppatvā adhigantvā ṭhitaṃ. Dantanti suparisuddhakāyasamācāratāya hatthapādakukkuccābhāvato davādiabhāvato ca kāyena dantaṃ. Guttanti suparisuddhavacīsamācāratāya niratthakavācābhāvato ravādiabhāvato ca vācāya guttaṃ. Yatindriyanti suparisuddhamanosamācāratāya ariyiddhiyogena abyāvaṭaappaṭisaṅkhupekkhābhāvato ca manindriyavasena yatindriyaṃ. Nāganti chandādivasena agamanato, pahīnānaṃ rāgādikilesānaṃ apunāgamanato apaccāgamanato kassacipi āgussa sabbathāpi akaraṇato, punabbhavassa ca agamanatoti imehi kāraṇehi nāgaṃ. Ettha ca ‘‘pāsādika’’nti iminā rūpakāyena bhagavato pamāṇabhūtataṃ dīpeti, ‘‘pasādanīya’’nti iminā dhammakāyena. ‘‘Santindriya’’ntiādinā sesehi pamāṇabhūtataṃ dīpeti, tena catuppamāṇike lokasannivāse anavasesato sattānaṃ bhagavato pamāṇabhāvo pakāsitoti veditabbo. Ekavihāreti ekagandhakuṭiyaṃ. Gandhakuṭi hi idha ‘‘vihāro’’ti adhippeto. Vatthunti vasituṃ.

258.Ajjhokāse vītināmetvāti (udā. aṭṭha. 46) ajjhokāse nisajjāya vītināmetvā. ‘‘Yasmā bhagavā āyasmato soṇassa samāpattisamāpajjanena paṭisanthāraṃ karonto sāvakasādhāraṇā sabbā samāpattiyo anulomapaṭilomaṃ samāpajjanto bahudeva rattiṃ ajjhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi, tasmā āyasmāpi soṇo bhagavato adhippāyaṃ ñatvā tadanurūpaṃ sabbā tā samāpattiyo samāpajjanto bahudeva rattiṃ ajjhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisī’’ti keci vadanti. Pavisitvā ca bhagavatā anuññāto cīvaraṃ tirokaraṇīyaṃ katvāpi bhagavato pādapasse nisajjāya vītināmesi. Ajjhesīti āṇāpesi. Paṭibhātu taṃ bhikkhu dhammo bhāsitunti bhikkhu tuyhaṃ dhammo bhāsituṃ upaṭṭhātu ñāṇamukhaṃ āgacchatu, yathāsutaṃ yathāpariyattaṃ dhammaṃ bhaṇāhīti attho.

Sabbāneva aṭṭhakavaggikānīti aṭṭhakavaggabhūtāni kāmasuttādīni (mahāni. 1) soḷasa suttāni. Sarena abhāsīti suttussāraṇasarena abhāsi, sarabhaññavasena kathesīti attho. Sarabhaññapariyosāneti ussāraṇāvasāne. Suggahitānīti sammā uggahitāni. Sumanasikatānīti suṭṭhu manasi katāni. Ekacco uggahaṇakāle sammā uggahetvāpi pacchā sajjhāyādivasena manasikaraṇakāle byañjanāni vā micchā ropeti, padapaccābhaṭṭhaṃ vā karoti, na evamayaṃ. Iminā pana sammadeva yathuggahitaṃ manasi katāni. Tena vuttaṃ ‘‘sumanasikatānīti suṭṭhu manasi katānī’’ti. Sūpadhāritānīti atthatopi suṭṭhu upadhāritāni. Atthe hi suṭṭhu upadhārite sakkā pāḷi sammā ussāretuṃ. Kalyāṇiyāpi vācāya samannāgatoti sithiladhanitādīnaṃ yathāvidhānaṃ vacanena parimaṇḍalapadabyañjanāya poriyā vācāya samannāgato. Vissaṭṭhāyāti vimuttāya. Etenassa vimuttavāditaṃ dasseti. Anelagalāyāti elaṃ vuccati doso, taṃ na paggharatīti anelagalā, tāya niddosāyāti attho. Atha vā anelagalāyāti anelāya ca agalāya ca, niddosāya agalitapadabyañjanāya aparihīnapadabyañjanāyāti attho. Tathā hi naṃ bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kalyāṇavākkaraṇānaṃ yadidaṃ soṇo kuṭikaṇṇo’’ti (a. ni. 1.198, 206) etadagge ṭhapesi. Atthassa viññāpaniyāti yathādhippetaṃ atthaṃ ñāpetuṃ samatthāya.

Kativassoti so kira majjhimavayassa tatiye koṭṭhāse ṭhito ākappasampanno ca paresaṃ ciratarapabbajito viya khāyati. Taṃ sandhāya bhagavā pucchīti keci, taṃ akāraṇaṃ. Evaṃ santaṃ samādhisukhaṃ anubhavituṃ yutto, ettakaṃ kālaṃ kasmā pamādaṃ āpannosīti pana anuyuñjituṃ satthā ‘‘kativassosī’’ti taṃ pucchi. Tenevāha ‘‘kissa pana tvaṃ bhikkhu evaṃ ciraṃ akāsī’’ti. Tattha kissāti kiṃkāraṇā. Evaṃ ciraṃ akāsīti evaṃ cirāyi, kena kāraṇena evaṃ cirakālaṃ pabbajjaṃ anupagantvā agāramajjhe vasīti attho. Ciraṃ diṭṭho meti cirena cirakālena mayā diṭṭho. Kāmesūti vatthukāmesu kilesakāmesu ca. Ādīnavoti doso. Apicāti kāmesu ādīnave kenaci pakārena diṭṭhepi na tāvāhaṃ gharāvāsato nikkhamituṃ asakkhiṃ. Kasmā? Sambādho gharāvāso, uccāvacehi kiccakaraṇīyehi samupabyūḷho agāriyabhāvo. Tenevāha ‘‘bahukicco bahukaraṇīyo’’ti.

Etamatthaṃ viditvāti kāmesu yathābhūtaṃ ādīnavadassino cittaṃ cirāyitvāpi gharāvāse na pakkhandati, aññadatthu padumapalāse udakabindu viya vinivattatiyevāti etamatthaṃ sabbākārato viditvā. Imaṃ udānanti pavattiṃ nivattiñca sammadeva jānanto pavattiyaṃ taṃnimitte ca na kadācipi ramatīti idamatthadīpakaṃ imaṃ udānaṃ udānesi.

Tattha disvā ādīnavaṃ loketi sabbasmimpi saṅkhāraloke ‘‘anicco dukkho vipariṇāmadhammo’’tiādīnavaṃ dosaṃ paññācakkhunā passitvā. Etena vipassanācāro kathito. Ñatvā dhammaṃ nirūpadhinti sabbūpadhipaṭinissaggattā nirupadhiṃ nibbānadhammaṃ yathābhūtaṃ ñatvā, nissaraṇavivekāsaṅkhatāmatasabhāvato maggañāṇena paṭivijjhitvā. ‘‘Disvā ñatvā’’ti imesaṃ padānaṃ ‘‘ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hoti, paññāya cassa disvā āsavā parikkhīṇā hontī’’tiādīsu (ma. ni. 1.271) viya hetuatthatā daṭṭhabbā. Ariyo na ramatī pāpeti kilesehi ārakattā ariyo sappuriso aṇumattepi pāpe na ramati. Kasmā? Pāpe na ramatī sucīti suvisuddhakāyasamācārāditāya suci suddhapuggalo rājahaṃso viya uccāraṭṭhāne pāpe saṃkiliṭṭhadhamme na ramati nābhinandati. ‘‘Pāpo na ramatī suci’’ntipi pāṭho, tassattho – pāpo puggalo suciṃ anavajjaṃ vodānadhammaṃ na ramati, aññadatthu gāmasūkarādayo viya uccāraṭṭhānaṃ asuciṃ saṃkilesadhammaṃyeva ramatīti paṭipakkhato desanaṃ parivatteti.

Soṇakuṭikaṇṇavatthukathāvaṇṇanā niṭṭhitā.

259.Kāḷasīhoti kāḷamukhavānarajāti. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyamevāti.

Cammakkhandhakavaṇṇanā niṭṭhitā.

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.