5. Pācittiyakaṇḍaṃ

MAIN CONTENT

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Pācittiya-aṭṭhakathā

5. Pācittiyakaṇḍaṃ

1. Musāvādavaggo

1. Musāvādasikkhāpadavaṇṇanā

Yesaṃ navahi vaggehi, saṅgaho suppatiṭṭhito;

Khuddakānaṃ ayaṃ dāni, tesaṃ bhavati vaṇṇanā.

1. Tattha musāvādavaggassa tāva paṭhamasikkhāpade hatthakoti tassa therassa nāmaṃ. Sakyānaṃ puttoti sakyaputto. Buddhakāle kira sakyakulato asīti purisasahassāni pabbajiṃsu, tesaṃ so aññataroti. Vādakkhittoti ‘‘vādaṃ karissāmī’’ti evaṃ parivitakkitena vādena paravādisantikaṃ khitto pakkhitto pahito pesitoti attho. Vādamhi vā sakena cittena khitto. Yatra yatra vādo tatra tatreva sandissatītipi vādakkhitto. Avajānitvā avajānātīti attano vāde kañci dosaṃ sallakkhento ‘‘nāyaṃ mama vādo’’ti avajānitvā puna kathento kathento niddosataṃ sallakkhetvā ‘‘mameva ayaṃ vādo’’ti paṭijānāti. Paṭijānitvā avajānātīti kismiñcideva vacane ānisaṃsaṃ sallakkhento ‘‘ayaṃ mama vādo’’ti paṭijānitvā puna kathento kathento tattha dosaṃ sallakkhetvā ‘‘nāyaṃ mama vādo’’ti avajānāti. Aññenaññaṃ paṭicaratīti aññena kāraṇena aññaṃ kāraṇaṃ paṭicarati paṭicchādeti ajjhottharati, ‘‘rūpaṃ aniccaṃ jānitabbato’’ti vatvā puna ‘‘jātidhammato’’tiādīni vadati. Kurundiyaṃ pana ‘‘etassa paṭicchādanahetuṃ aññaṃ bahuṃ kathetī’’ti vuttaṃ. Tatrāyaṃ adhippāyo – yaṃ taṃ paṭijānanañca avajānanañca, tassa paṭicchādanatthaṃ ‘‘ko āha , kiṃ āha, kismiṃ āhā’’ti evamādi bahuṃ bhāsatīti. Puna mahāaṭṭhakathāyaṃ ‘‘avajānitvā paṭijānanto paṭijānitvā avajānanto eva ca aññenaññaṃ paṭicaratī’’ti vuttaṃ. Sampajānamusā bhāsatīti jānanto musā bhāsati. Saṅketaṃ katvā visaṃvādetīti purebhattādīsu ‘‘asukasmiṃ nāma kāle asukasmiṃ nāma padese vādo hotū’’ti saṅketaṃ katvā saṅketato pure vā pacchā vā gantvā ‘‘passatha bho, titthiyā na āgatā parājitā’’ti pakkamati.

2.Sampajānamusāvādeti jānitvā jānantassa ca musā bhaṇane.

3.Visaṃvādanapurekkhārassāti visaṃvādanacittaṃ purato katvā vadantassa. Vācāti micchāvācāpariyāpannavacanasamuṭṭhāpikā cetanā. Girāti tāya cetanāya samuṭṭhāpitasaddaṃ dasseti. Byappathoti vacanapatho; vācāyeva hi aññesampi diṭṭhānugatimāpajjantānaṃ pathabhūtato byappathoti vuccati. Vacībhedoti vacīsaññitāya vācāya bhedo; pabhedagatā vācā eva evaṃ vuccati. Vācasikā viññattīti vacīviññatti. Evaṃ paṭhamapadena suddhacetanā, majjhe tīhi taṃsamuṭṭhāpitasaddasahitā cetanā, ante ekena viññattisahitā cetanā ‘‘kathitā’’ti veditabbā. Anariyavohārāti anariyānaṃ bālaputhujjanānaṃ vohārā.

Evaṃ sampajānamusāvādaṃ dassetvā idāni ante vuttānaṃ sampajānamusāvādasaṅkhātānaṃ anariyavohārānaṃ lakkhaṇaṃ dassento ‘‘adiṭṭhaṃ diṭṭhaṃ me’’tiādimāha. Tattha adiṭṭhaṃ diṭṭhaṃ meti evaṃ vadato vacanaṃ taṃsamuṭṭhāpikā vā cetanā eko anariyavohāroti iminā nayena attho veditabbo. Apicettha cakkhuvasena aggahitārammaṇaṃ adiṭṭhaṃ, sotavasena aggahitaṃ asutaṃ, ghānādivasena munitvā tīhi indriyehi ekābaddhaṃ viya katvā patvā aggahitaṃ amutaṃ, aññatra pañcahi indriyehi suddhena viññāṇeneva aggahitaṃ aviññātanti veditabbaṃ. Pāḷiyaṃ pana ‘‘adiṭṭhaṃ nāma na cakkhunā diṭṭha’’nti evaṃ oḷārikeneva nayena desanā katāti. Diṭṭhādīsu ca attanāpi parenapi diṭṭhaṃ diṭṭhameva. Evaṃ sutamutaviññātānīti ayameko pariyāyo. Aparo nayo yaṃ attanā diṭṭhaṃ diṭṭhameva taṃ. Esa nayo sutādīsu. Yaṃ pana parena diṭṭhaṃ, taṃ attanā sutaṭṭhāne tiṭṭhati. Evaṃ mutādīnipi.

4. Idāni tesaṃ anariyavohārānaṃ vasena āpattiṃ āropetvā dassento ‘‘tīhākārehī’’tiādimāha. Tassattho ‘‘tīhi ākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassā’’ti evamādicatutthapārājikapāḷivaṇṇanāyaṃ vuttanayeneva veditabbo. Kevalañhi tattha ‘‘paṭhamaṃ jhānaṃ samāpajji’’nti idha ‘‘adiṭṭhaṃ diṭṭhaṃ me’’ti, tattha ca ‘‘āpatti pārājikassā’’ti ‘‘idha āpatti pācittiyassā’’ti evaṃ vatthumatte āpattimatte ca viseso, sesaṃ ekalakkhaṇamevāti.

9.Tīhākārehi diṭṭhe vematikotiādīnampi attho ‘‘diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto diṭṭhe vematiko’’ti evamādiduṭṭhadosapāḷivaṇṇanāyaṃ vuttanayeneva veditabbo. Pāḷimattameva hi ettha viseso, atthe pana satheravāde kiñci nānākaraṇaṃ natthi.

11.Sahasā bhaṇatīti avīmaṃsitvā anupadhāretvā vā vegena diṭṭhampi ‘‘adiṭṭhaṃ me’’ti bhaṇati. Aññaṃ bhaṇissāmīti aññaṃ bhaṇatīti mandattā jaḷattā pakkhalanto ‘‘cīvara’’nti vattabbe ‘‘cīra’’nti ādiṃ bhaṇati. Yo pana sāmaṇerena ‘‘api bhante mayhaṃ upajjhāyaṃ passitthā’’ti vutto keḷiṃ kurumāno ‘‘tava upajjhāyo dārusakaṭaṃ yojetvā gato bhavissatī’’ti vā siṅgālasaddaṃ sutvā ‘‘kassāyaṃ bhante saddo’’ti vutto ‘‘mātuyā te yānena gacchantiyā kaddame laggacakkaṃ uddharantānaṃ ayaṃ saddo’’ti vā evaṃ neva davā na ravā aññaṃ bhaṇati, so āpattiṃ āpajjatiyeva. Aññā pūraṇakathā nāma hoti, eko gāme thokaṃ telaṃ labhitvā vihāraṃ āgato sāmaṇeraṃ bhaṇati – ‘‘tvaṃ ajja kuhiṃ gato, gāmo ekatelo ahosī’’ti vā pacchikāya ṭhapitaṃ pūvakhaṇḍaṃ labhitvā ‘‘ajja gāme pacchikāhi pūve cāresu’’nti vā, ayaṃ musāvādova hoti. Sesaṃ uttānamevāti.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Musāvādasikkhāpadaṃ paṭhamaṃ.

2. Omasavādasikkhāpadavaṇṇanā

12. Dutiyasikkhāpade omasantīti ovijjhanti. Khuṃsentīti akkosanti. Vambhentīti padhaṃsenti.

13.Bhūtapubbanti idaṃ vatthuṃ bhagavā omasavādagarahaṇatthaṃ āhari. Nandivisālo nāmāti nandīti tassa balībaddassa nāmaṃ, visāṇāni panassa visālāni, tasmā ‘‘nandivisālo’’ti vuccati. Bodhisatto tena samayena nandivisālo nāma hoti. Brāhmaṇo taṃ yāgubhattādīhi ativiya posesi. Atha so brāhmaṇaṃ anukampamāno ‘‘gaccha tva’’ntiādimāha. Tattheva aṭṭhāsīti ahetukapaṭisandhikālepi parakhuṃsanaṃ amanāpatoyeva paccesi, tasmā brāhmaṇassa dosaṃ dassetukāmo aṭṭhāsi. Sakaṭasataṃ atibaddhaṃ pavaṭṭesīti paṭipāṭiyā ṭhapetvā heṭṭhārukkhe datvā ekābaddhaṃ katvā muggamāsavālukādīhi puṇṇaṃ sakaṭasataṃ pavaṭṭento, kiñcāpi pubbe patiṭṭhitārappadesaṃ puna are patte pavaṭṭitaṃ hoti, bodhisatto pana purimasakaṭena patiṭṭhitaṭṭhāne pacchimasakaṭaṃ patiṭṭhāpetuṃ sakaṭasatappamāṇaṃ padesaṃ pavaṭṭesi. Bodhisattānañhi sithilakaraṇaṃ nāma natthi. Tena cattamano ahūti tena brāhmaṇassa dhanalābhena attano kammena ca so nandivisālo attamano ahosi.

15.Akkosenapīti ettha pana yasmā parato ‘‘dve akkosā – hīno ca akkoso ukkaṭṭho ca akkoso’’ti vibhajitukāmo, tasmā yathā pubbe ‘‘hīnenapi akkosena khuṃsentī’’ti vuttaṃ; evaṃ avatvā ‘‘akkosena’’ iccevamāha. Venajātīti tacchakajāti; veṇukārajātītipi vadanti. Nesādajātīti migaluddakādijāti.

Rathakārajātīti cammakārajāti. Pukkusajātīti pupphachaḍḍakajāti. Avakaṇṇakādi dāsānaṃ nāmaṃ hoti; tasmā hīnaṃ. Oññātanti avaññātaṃ; ‘‘uññāta’’ntipi paṭhanti. Avaññātanti vambhetvā ñātaṃ. Hīḷitanti jigucchitaṃ . Paribhūtanti kimetenātiti paribhavakataṃ. Acittīkatanti na garukataṃ.

Koṭṭhakakammanti tacchakakammaṃ. Muddāti hatthamuddāgaṇanā. Gaṇanāti acchiddakādiavasesagaṇanā. Lekhāti akkharalekhā. Madhumehābādho vedanāya abhāvato ‘‘ukkaṭṭho’’ti vutto. Pāṭikaṅkhāti icchitabbā. Yakārena vā bhakārena vāti yakārabhakāre yojetvā yo akkoso. Kāṭakoṭacikāya vāti ‘‘kāṭa’’nti purisanimittaṃ, ‘‘koṭacikā’’ti itthinimittaṃ; etehi vā yo akkoso, eso hīno nāma akkosoti.

16. Idāni tesaṃ jātiādīnaṃ pabhedavasena āpattiṃ āropetvā dassento ‘‘upasampanno upasampanna’’ntiādimāha. Tattha khuṃsetukāmo vambhetukāmo maṅkukattukāmoti akkositukāmo padhaṃsitukāmo garahitukāmo nittejaṃ kattukāmoti attho. Hīnena hīnanti hīnena jātivacanena hīnajātikaṃ. Etena upāyena sabbapadesu attho veditabbo.

Ettha ca hīnena hīnaṃ vadanto kiñcāpi saccaṃ vadati, omasitukāmatāya panassa vācāya vācāya pācittiyaṃ. Ukkaṭṭhena hīnaṃ vadanto ca kiñcāpi alikaṃ bhaṇati, omasitukāmatāya pana imināva sikkhāpadena pācittiyaṃ āpajjati, na purimena. Yopi ‘‘aticaṇḍālosi, atibrāhmaṇosi, duṭṭhacaṇḍālosi, duṭṭhabrāhmaṇosī’’tiādīni vadati, sopi āpattiyā kāretabbo.

26.Santiidhekacceti vāre pana pariharitvā vuttabhāvena dukkaṭaṃ. Eseva nayo ye nūna…pe… na mayanti vāresupi. Anupasampanne pana catūsupi vāresu dukkaṭameva. Corosi gaṇṭhibhedakosītiādivacanehi pana upasampannepi anupampannepi sabbavāresu dukkaṭameva. Davakamyatāya pana upasampannepi anupasampannepi sabbavāresu dubbhāsitaṃ. Davakamyatā nāma keḷihasādhippāyatā. Imasmiñca sikkhāpade ṭhapetvā bhikkhuṃ bhikkhunīādayo sabbasattā anupasampannaṭṭhāne ṭhitāti veditabbā.

35.Atthapurekkhārassātiādīsu pāḷiyā atthaṃ vaṇṇayanto atthapurekkhāro; pāḷiṃ vācento dhammapurekkhāro; anusiṭṭhiyaṃ ṭhatvā ‘‘idānipi caṇḍālosi, pāpaṃ mā akāsi, mā tamo tamaparāyaṇo ahosī’’tiādinā nayena kathento anusāsanīpurekkhāro nāmāti veditabbo. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti. Dubbhāsitāpatti panettha vācācittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, akusalacittaṃ, dvivedanaṃ sukhā ca majjhattā cāti.

Omasavādasikkhāpadaṃ dutiyaṃ.

3. Pesuññasikkhāpadavaṇṇanā

36. Tatiyasikkhāpade – bhaṇḍanajātānanti sañjātabhaṇḍanānaṃ. Bhaṇḍananti kalahassa pubbabhāgo, ‘‘iminā ca iminā ca idaṃ kataṃ; evaṃ vutte evaṃ vakkhāmā’’tiādikaṃ sakasakapakkhe sammantanaṃ. Kalahoti āpattigāmiko kāyavācāvītikkamo. Vivādoti viggāhikakathā. Taṃ vivādaṃ āpannānaṃ vivādāpannānaṃPesuññanti pisuṇavācaṃ, piyabhāvassa suññakaraṇavācanti vuttaṃ hoti.

37.Bhikkhupesuññeti bhikkhūnaṃ pesuññe; bhikkhuto sutvā bhikkhunā bhikkhussa upasaṃhaṭapesuññeti attho.

38.Dvīhākārehīti dvīhi kāraṇehi. Piyakamyassa vāti ‘‘evaṃ ahaṃ etassa piyo bhavissāmī’’ti attano piyabhāvaṃ patthayamānassa vā. Bhedādhippāyassa vāti ‘‘evamayaṃ etena saddhiṃ bhijjissatī’’ti parassa parena bhedaṃ icchantassa vā. Jātitopītiādi sabbaṃ purimasikkhāpade vuttanayameva. Idhāpi bhikkhuniṃ ādiṃ katvā sabbe anupasampannā nāma.

Na piyakamyassa na bhedādhippāyassāti ekaṃ akkosantaṃ ekañca khamantaṃ disvā ‘‘aho nillajjo, īdisampi nāma bhavantaṃ puna vattabbaṃ maññissatī’’ti evaṃ kevalaṃ pāpagarahitāya bhaṇantassa anāpatti. Sesaṃ uttānatthameva. Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti , kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Pesuññasikkhāpadaṃ tatiyaṃ.

4. Padasodhammasikkhāpadavaṇṇanā

44. Catutthasikkhāpade – appatissāti appatissavā. Upāsakāti vutte vacanampi na sotukāmā; anādarāti attho. Appatissayā vā anīcavuttinoti attho. Asabhāgavuttikāti visabhāgajīvikā, yathā bhikkhūsu vattitabbaṃ; evaṃ appavattavuttinoti attho.

45.Padaso dhammaṃ vāceyyāti ekato padaṃ padaṃ dhammaṃ vāceyya; koṭṭhāsaṃ koṭṭhāsaṃ vāceyyāti attho. Yasmā pana taṃ koṭṭhāsanāmakaṃ padaṃ catubbidhaṃ hoti, tasmā taṃ dassetuṃ ‘‘padaṃ anupadaṃ anvakkharaṃ anubyañjana’’nti padabhājanaṃ vuttaṃ. Tattha padanti eko gāthāpādo adhippeto. Anupadanti dutiyapādo. Anvakkharanti ekekamakkharaṃ. Anubyañjananti purimabyañjanena sadisaṃ pacchābyañjanaṃ. Yaṃ kiñci vā ekamakkharaṃ anvakkharaṃ, akkharasamūho anubyañjanaṃ, akkharānubyañjanasamūho padaṃ. Paṭhamapadaṃ padameva, dutiyaṃ anupadanti evamettha nānākaraṇaṃ veditabbaṃ.

Idāni padaṃ nāma ekato paṭṭhapetvā ekato osāpentīti gāthābandhaṃ dhammaṃ vācento ‘‘manopubbaṅgamā dhammā’’ti ekamekaṃ padaṃ sāmaṇerena saddhiṃ ekato ārabhitvā ekatoyeva niṭṭhāpeti. Evaṃ vācentassa padagaṇanāya pācittiyā veditabbā. Anupadaṃ nāma pāṭekkaṃ paṭṭhapetvā ekato osāpentīti therena ‘‘manopubbaṅgamā dhammā’’ti vutte sāmaṇero taṃ padaṃ apāpuṇitvā ‘‘manoseṭṭhā manomayā’’ti dutiyapadaṃ ekato bhaṇati, ime pāṭekkaṃ paṭṭhapetvā ekato osāpenti nāma. Evaṃ vācentassāpi anupadagaṇanāya pācittiyā. Anvakkharaṃ nāma rūpaṃ aniccantivuccamāno ‘‘rū’’ti opātetīti ‘‘rūpaṃ aniccanti bhaṇa sāmaṇerā’’ti vuccamāno rūkāramattameva ekato vatvā tiṭṭhati. Evaṃ vācentassāpi anvakkharagaṇanāya pācittiyā. Gāthābandhepi ca esa nayo labbhatiyeva. Anubyañjanaṃ nāma rūpaṃ aniccanti vuccamāno vedanā aniccāti saddaṃ nicchāretīti ‘‘rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā’’ti imaṃ suttaṃ vācayamāno therena ‘‘rūpaṃ anicca’’nti vuccamāno sāmaṇero sīghapaññatāya ‘‘vedanā aniccā’’ti imaṃ aniccapadaṃ therassa ‘‘rūpaṃ anicca’’nti etena aniccapadena saddhiṃ ekato bhaṇanto vācaṃ nicchāreti. Evaṃ vācentassāpi anubyañjanagaṇanāya pācittiyā. Ayaṃ panettha saṅkhepo – imesu padādīsu yaṃ yaṃ ekato bhaṇati tena tena āpattiṃ āpajjatīti.

Buddhabhāsitoti sakalaṃ vinayapiṭakaṃ abhidhammapiṭakaṃ dhammapadaṃ cariyāpiṭakaṃ udānaṃ itivuttakaṃ jātakaṃ suttanipāto vimānavatthu petavatthu brahmajālādīni ca suttāni. Sāvakabhāsitoti catuparisapariyāpannehi sāvakehi bhāsito anaṅgaṇasammādiṭṭhianumānasuttacuḷavedallamahāvedallādiko. Isibhāsitoti bāhiraparibbājakehi bhāsito sakalo paribbājakavaggo, bāvariyassa antevāsikānaṃ soḷasannaṃ brāhmaṇānaṃ pucchāti evamādi. Devatābhāsitoti devatāhi bhāsito; so devatāsaṃyuttadevaputtasaṃyuttamārasaṃyuttabrahmasaṃyuttasakkasaṃyuttādivasena veditabbo.

Atthūpasañhitoti aṭṭhakathānissito. Dhammūpasañhitoti pāḷinissito; ubhayenāpi vivaṭṭūpanissitameva vadati. Kiñcāpi vivaṭṭūpanissitaṃ vadati, tisso saṅgītiyo āruḷhadhammaṃyeva pana padaso vācentassa āpatti . Vivaṭṭūpanissitepi nānābhāsāvasena gāthāsilokabandhādīhi abhisaṅkhate anāpatti. Tisso saṅgītiyo anāruḷhepi kulumbasuttaṃ rājovādasuttaṃ tikkhindriyaṃ catuparivaṭṭaṃ nandopanandanti īdise āpattiyeva. Apalāladamanampi vuttaṃ, mahāpaccariyampana paṭisiddhaṃ. Meṇḍakamilindapañhesu therassa sakapaṭibhāne anāpatti, yaṃ rañño saññāpanatthaṃ āharitvā vuttaṃ, tattha āpatti. Vaṇṇapiṭakaaṅgulimālapiṭakaraṭṭhapālagaajataāḷavakagajjitaguḷhamaggaguḷhavessantaraguḷhavinayavedallapiṭakāni pana abuddhavacanāniyevāti vuttaṃ. Sīlūpadeso nāma dhammasenāpatinā vuttoti vadanti, tasmiṃ āpattiyeva. Aññānipi maggakathāārammaṇakathābuddhikadaṇḍaka ñāṇavatthuasubhakathādīni atthi, tesu sattatiṃsa bodhipakkhiyadhammā vibhattā, dhutaṅgapañhe paṭipadā vibhattā; tasmā tesu āpattīti vuttaṃ. Mahāpaccariyādīsu pana saṅgītiṃ anāruḷhesu rājovādatikkhindriyacatuparivaṭṭanandopanandakulumbasuttesuyeva āpattīti vatvā avasesesu yaṃ buddhavacanato āharitvā vuttaṃ, tadeva āpattivatthu hoti, na itaranti ayamattho pariggahito.

48.Ekato uddisāpentoti anupasampannena saddhiṃ ekato uddesaṃ gaṇhantopi ekato vadati anāpattīti attho.

Tatrāyaṃ vinicchayo – upasampanno ca anupasampanno ca nisīditvā uddisāpenti. Ācariyo nisinnānaṃ bhaṇāmīti tehi saddhiṃ ekato vadati, ācariyassa āpatti. Anupasampannena saddhiṃ gaṇhantassa anāpatti. Dvepi ṭhitā gaṇhanti, eseva nayo. Daharabhikkhu nisinno, sāmaṇero ṭhito, nisinnassa bhaṇāmīti bhaṇato anāpatti. Sace daharo tiṭṭhati, itaro nisīdati, ṭhitassa bhaṇāmīti bhaṇatopi anāpatti. Sace bahūnaṃ bhikkhūnaṃ antare eko sāmaṇero nisinno hoti, tasmiṃ nisinne padaso dhammaṃ vācentassa ācariyassa acittakāpatti. Sace sāmaṇero upacāraṃ muñcitvā ṭhito vā nisinno vā hoti, yesaṃ vāceti, tesu apariyāpannattā ekena disābhāgena palāyanakaganthaṃ nāma gaṇhātīti saṅkhyaṃ gacchati, tasmā anāpatti. Ekato sajjhāyaṃ karontopi anupasampannena saddhiṃ upasampanno ekato sajjhāyaṃ karonto tena saddhiṃyeva bhaṇati, anāpatti. Anupasampannassa santike uddesaṃ gaṇhantassapi tena saddhiṃ ekato bhaṇantassa anāpatti. Ayampi hi ekato sajjhāyaṃ karoticceva saṅkhyaṃ gacchati.

Yebhuyyena paguṇaṃ ganthaṃ bhaṇantaṃ opātetīti sace ekagāthāya eko pādo na āgacchati, sesaṃ āgacchati, ayaṃ yebhuyyena paguṇagantho nāma. Etena nayena suttepi veditabbo. Taṃ opātentassa evaṃ bhaṇāhīti ekatopi bhaṇantassa anāpatti. Osārentaṃ opātetīti suttaṃ uccārentaṃ parisamajjhe parisaṅkamānaṃ evaṃ vadehīti tena saddhiṃ ekatopi vadantassa anāpatti. Yaṃ pana mahāpaccariyādīsu ‘‘mayā saddhiṃ mā vadā’’ti vutto yadi vadati, ‘‘anāpattī’’ti vuttaṃ, taṃ mahāaṭṭhakathāyaṃ natthi, natthibhāvoyeva cassa yutto. Kasmā? Kiriyasamuṭṭhānattā. Itarathā hi kiriyākiriyaṃ bhaveyya. Sesaṃ uttānatthameva.

Padasodhammasamuṭṭhānaṃ – vācato ca vācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Padasodhammasikkhāpadaṃ catutthaṃ.

5. Sahaseyyasikkhāpadavaṇṇanā

49. Pañcamasikkhāpade – muṭṭhassatī asampajānāti pubbabhāge satisampajaññassa akaraṇavasenetaṃ vuttaṃ, bhavaṅgotiṇṇakāle pana kuto satisampajaññanti! Vikūjamānāti vippalapamānā . Kākacchamānāti nāsāya kākasaddaṃ viya niratthakasaddaṃ muñcamānā. Upāsakāti paṭhamataraṃ uṭṭhitaupāsakā.

50.Etadavocunti ‘‘bhagavatā āvuso rāhula sikkhāpadaṃ paññatta’’nti bhikkhū sikkhāpadagāraveneva etaṃ avocuṃ. Pakatiyā pana te bhagavati ca gāravena āyasmato ca rāhulassa sikkhākāmatāya tassa āyasmato vasanaṭṭhānaṃ āgatassa cūḷamañcakaṃ vā apassenaṃ vā yaṃ atthi taṃ paññapetvā cīvaraṃ vā uttarāsaṅgaṃ vā ussīsakaraṇatthāya denti . Tatridaṃ tassāyasmato sikkhākāmatāya – bhikkhū kira taṃ dūratova āgacchantaṃ disvā muṭṭhisammuñjaniñca kacavarachaḍḍanakañca bahi khipanti. Athaññehi ‘‘āvuso kenidaṃ pātita’’nti vutte aññe evaṃ vadanti – ‘‘bhante, rāhulo imasmiṃ padese sañcari, tena nu kho pātita’’nti. So panāyasmā ‘‘na mayhaṃ bhante idaṃ kamma’’nti ekadivasampi avatvā taṃ paṭisāmetvā bhikkhū khamāpetvā gacchati. Vaccakuṭiyā seyyaṃ kappesīti taṃyeva sikkhākāmataṃ anubrūhanto dhammasenāpatimahāmoggallānaānandattherādīnaṃ santikaṃ agantvā bhagavato vaḷañjanakavaccakuṭiyaṃ seyyaṃ kappesi. Sā kira kuṭi kavāṭabaddhā gandhaparibhaṇḍakatā samosaritapupphadāmā cetiyaṭṭhānamiva tiṭṭhati, aparibhogā aññesaṃ.

51.Uttaridirattatirattanti bhagavā sāmaṇerānaṃ saṅgahakaraṇatthāya tirattaṃ parihāraṃ adāsi. Na hi yuttaṃ kuladārake pabbājetvā nānuggahetunti. Sahaseyyanti ekato seyyaṃ. Seyyāti kāyappasāraṇasaṅkhātaṃ sayanampi vuccati, yasmiṃ senāsane sayanti, tampi. Tattha senāsanaṃ tāva dassetuṃ ‘‘seyyā nāma sabbacchannā’’tiādi vuttaṃ. Kāyappasāraṇaṃ dassetuṃ anupasampanne nipanne bhikkhu nipajjatī’’tiādi vuttaṃ. Tasmā ayamettha attho – ‘‘senāsanasaṅkhātaṃ seyyaṃ pavisitvā kāyappasāraṇasaṅkhātaṃ seyyaṃ kappeyya vidaheyya sampādeyyā’’ti. Sabbacchannātiādinā pana tassā senāsanasaṅkhātāya seyyāya lakkhaṇaṃ vuttaṃ. Tasmā yaṃ senāsanaṃ upari pañcahi chadanehi aññena vā kenaci sabbameva paṭicchannaṃ, ayaṃ sabbacchannā nāma seyyā. Aṭṭhakathāsu pana pākaṭavohāraṃ gahetvā vācuggatavasena ‘‘sabbacchannā nāma pañcahi chadanehi channā’’ti vuttaṃ. Kiñcāpi vuttaṃ? Atha kho dussakuṭiyaṃ vasantassāpi na sakkā anāpatti kātuṃ, tasmā yaṃ kiñci paṭicchādanasamatthaṃ idha chadanañca paricchannañca veditabbaṃ. Pañcavidhacchadaneyeva hi gayhamāne padaracchannepi sahaseyyā na bhaveyya. Yaṃ pana senāsanaṃ bhūmito paṭṭhāya yāva chadanaṃ āhacca pākārena vā aññena vā kenaci antamaso vatthenāpi parikkhittaṃ, ayaṃ sabbaparicchannā nāma seyyā. Chadanaṃ anāhacca sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārādinā parikkhittāpi sabbaparicchannāyevāti kurundaṭṭhakathāyaṃ vuttaṃ. Yassā pana upari bahutaraṃ ṭhānaṃ channaṃ, appaṃ acchannaṃ, samantato vā bahutaraṃ parikkhittaṃ, appaṃ aparikkhittaṃ, ayaṃ yebhuyyena channā yebhuyyena paricchannā nāma. Iminā hi lakkhaṇena samannāgato sacepi sattabhūmako pāsādo ekūpacāro hoti, satagabbhaṃ vā catussālaṃ vā, ekaseyyāicceva saṅkhyaṃ gacchati. Taṃ sandhāya vuttaṃ ‘‘catutthe divase atthaṅgate sūriye anupasampanne nipanne bhikkhu nipajjati, āpatti pācittiyassā’’tiādi.

Tattha ca nipajjanamatteneva pācittiyaṃ. Sace pana sambahulā sāmaṇerā, eko bhikkhu, sāmaṇeragaṇanāya pācittiyā. Te ce uṭṭhāyuṭṭhāya nipajjanti, tesaṃ payoge payoge bhikkhussa āpatti. Bhikkhussa uṭṭhāyuṭṭhāya nipajjane pana bhikkhusseva payogena bhikkhussa āpatti. Sace pana sambahulā bhikkhū eko sāmaṇero sabbesaṃ āpattiṃ karoti, tassa uṭṭhāyuṭṭhāya nipajjanenapi bhikkhūnaṃ āpattiyeva. Ubhayesaṃ sambahulabhāvepi eseva nayo.

Apicettha ekāvāsādikampi catukkaṃ veditabbaṃ. Yo hi ekasmiṃ āvāse ekeneva anupasampannena saddhiṃ tirattaṃ sahaseyyaṃ kappeti, tassa catutthadivasato paṭṭhāya devasikā āpatti. Yopi ekasmiṃyeva āvāse nānāanupasampannehi saddhiṃ tirattaṃ sahaseyyaṃ kappeti, tassapi. Yopi nānāāvāsesu ekeneva anupasampannena saddhiṃ tirattaṃ sahaseyyaṃ kappeti, tassapi. Yopi nānāāvāsesu nānāanupasampannehi saddhiṃ yojanasatampi gantvā sahaseyyaṃ kappeti, tassapi catutthadivasato paṭṭhāya devasikā āpatti.

Ayañca sahaseyyāpatti nāma ‘‘bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā’’ti vacanato tiracchānagatenapi saddhiṃ hoti, tatra tiracchānagatassa paricchedo methunadhammāpattiyā vuttanayeneva veditabbo. Tasmā sacepi godhābiḷālamaṅgusādīsu koci pavisitvā bhikkhuno vasanasenāsane ekūpacāraṭṭhāne sayati, sahaseyyāva hoti.

Yadi pana thambhānaṃ upari katapāsādassa uparimatalena saddhiṃ asambaddhabhittikassa bhittiyā upari ṭhitasusiratulāsīsassa susirena pavisitvā tulāya abbhantare sayitvā teneva susirena nikkhamitvā gacchati , heṭṭhāpāsāde sayitabhikkhussa anāpatti. Sace chadane chiddaṃ hoti, tena pavisitvā antochadane vasitvā teneva pakkamati, nānūpacāre uparimatale chadanabbhantare sayitassa āpatti, heṭṭhimatale sayitassa anāpatti. Sace antopāsādeneva ārohitvā sabbatalāni paribhuñjanti, ekūpacārāni honti, tesu yattha katthaci sayitassa āpatti.

Sabhāsaṅkhepena kate aḍḍhakuṭṭakasenāsane sayitassa vāḷasaṅghāṭādīsu kapotādayo pavisitvā sayanti, āpattiyeva. Parikkhepassa bahigate nibbakosabbhantare sayanti, anāpatti. Parimaṇḍalaṃ vā caturassaṃ vā ekacchadanāya gabbhamālāya satagabbhaṃ cepi senāsanaṃ hoti, tatra ce ekena sādhāraṇadvārena pavisitvā visuṃ pākārena aparicchinnagabbhūpacāre sabbagabbhe pavisanti, ekagabbhepi anupasampanne nipanne sabbagabbhesu nipannānaṃ āpatti. Sace sapamukhā gabbhā honti, pamukhassa upari acchannaṃ uccavatthukaṃ cepi hoti, pamukhe sayito gabbhe sayitānaṃ āpattiṃ na karoti. Sace pana gabbhacchadaneneva saddhiṃ sambaddhacchadanaṃ hoti, tatra sayito sabbesaṃ āpattiṃ karoti. Kasmā? Sabbacchannattā sabbaparicchannattā ca, gabbhaparikkhepoyeva hissa parikkhepoti. Eteneva hi nayena aṭṭhakathāsu lohapāsādaparikkhepassa catūsu dvārakoṭṭhakesu āpatti vuttā.

Yaṃ pana andhakaṭṭhakathāyaṃ ‘‘aparikkhitte pamukhe anāpattīti bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathina’’nti vuttaṃ, taṃ andhakaraṭṭhe pāṭekkasannivesā ekacchadanā gabbhapāḷiyo sandhāya vuttaṃ. Yañca tattha ‘‘bhūmiyaṃ vinā jagatiyā’’ti vuttaṃ, taṃ neva aṭṭhakathāsu atthi; na pāḷiyā sameti. Dasahatthubbedhāpi hi jagati parikkhepasaṅkhyaṃ na gacchati. Tasmā yampi tattha dutiyasikkhāpade jagatiyā pamāṇaṃ vatvā ‘‘etaṃ ekūpacāraṃ paricchannaṃ nāma hotī’’ti vuttaṃ, taṃ na gahetabbaṃ. Yepi ekasāladvisālatisālacatussālasannivesā mahāpāsādā ekasmiṃ okāse pāde dhovitvā paviṭṭhena sakkā honti sabbattha anuparigantuṃ , tesupi sahaseyyāpattiyā na muccati. Sace tasmiṃ tasmiṃ ṭhāne upacāraṃ paricchinditvā katā honti, ekūpacāraṭṭhāneyeva āpatti.

Dvīhi dvārehi yuttassa sudhāchadanamaṇḍapassa majjhe pākāraṃ karonti, ekena dvārena pavisitvā ekasmiṃ paricchede anupasampanno sayati, ekasmiṃ bhikkhu, anāpatti. Pākāre godhādīnaṃ pavisanamattampi chiddaṃ hoti, ekasmiñca paricchede godhā sayanti, anāpattiyeva. Na hi chiddena gehaṃ ekūpacāraṃ nāma hoti. Sace pākāramajjhe chinditvā dvāraṃ yojenti, ekūpacāratāya āpatti. Taṃ dvāraṃ kavāṭena pidahitvā sayanti, āpattiyeva. Na hi dvārapidahanena gehaṃ nānūpacāraṃ nāma hoti, dvāraṃ vā advāraṃ. Kavāṭañhi saṃvaraṇavivaraṇehi yathāsukhaṃ vaḷañjanatthāya kataṃ, na vaḷañjanūpacchedanatthāya. Sace pana taṃ dvāraṃ puna iṭṭhakāhi pidahanti, advāraṃ hoti, purime nānūpacārabhāveyeva tiṭṭhati. Dīghapamukhaṃ cetiyagharaṃ hoti. Ekaṃ kavāṭaṃ anto, ekaṃ bahi, dvinnaṃ kavāṭānaṃ antare anupasampanno antocetiyaghare sayantassa āpattiṃ karoti, ekūpacārattā.

Tatra yassa ‘‘siyā ayaṃ ekūpacāranānūpacāratā nāma udositasikkhāpade vuttā, idha pana ‘seyyā nāma sabbacchannā sabbaparicchannā yebhuyyena channā yebhuyyena paricchannā’ti ettakameva vuttaṃ, pihitadvāro ca gabbho sabbaparicchannova hoti. Tasmā tattha anto sayiteneva saddhiṃ āpatti, bahi sayitena anāpattī’’ti. So evaṃ vattabbo – ‘‘apihitadvāre pana kasmā bahi sayitena āpattī’’ti? Pamukhassa gabbhena saddhiṃ sabbacchannattā. ‘‘Kiṃ pana gabbhe pihite chadanaṃ viddhastaṃ hotī’’ti? Na viddhastaṃ, gabbhena saddhiṃ pamukhassa sabbaparicchannatā na hoti. ‘‘Kiṃ parikkhepo viddhasto’’ti? Addhā vakkhati ‘‘na viddhasto, kavāṭena upacāro paricchanno’’ti. Evaṃ dūrampi gantvā puna ekūpacāranānūpacārataṃyeva paccāgamissati.

Apica yadi byañjanamatteyeva attho suviññeyyo siyā, sabbacchannāti vacanato pañcannaṃ aññatarena chadanena channā eva seyyā siyā, na aññena. Evañca sati padaracchannādīsu anāpatti siyā. Tato yadatthaṃ sikkhāpadaṃ paññattaṃ, sveva attho parihāyeyya . Parihāyatu vā mā vā, kathaṃ avuttaṃ gahetabbanti; ko vā vadati ‘‘avuttaṃ gahetabba’’nti? Vuttañhetaṃ aniyatesu – ‘‘paṭicchannaṃ nāma āsanaṃ kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā koṭṭhalikāya vā yena kenaci paṭicchannaṃ hotī’’ti. Tasmā yathā tattha yena kenaci paṭicchannaṃ paṭicchannameva, evamidhāpi gahetabbaṃ. Tasmā senāsanaṃ khuddakaṃ vā hotu mahantaṃ vā aññena saddhiṃ sambaddhaṃ vā asambaddhaṃ vā dīghaṃ vā vaṭṭaṃ vā caturassaṃ vā ekabhūmakaṃ vā, anekabhūmakaṃ vā, yaṃ yaṃ ekūpacāraṃ sabbattha yena kenaci paṭicchādanena sabbacchanne sabbaparicchanne yebhuyyena vā channe yebhuyyena vā paricchanne sahaseyyāpatti hotīti.

53.Upaḍḍhacchanne upaḍḍhaparicchanne āpatti dukkaṭassāti ettha sabbacchanne upaḍḍhaparicchanneti evamādīsupi mahāpaccariyaṃ dukkaṭamevāti vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘sabbacchanne yebhuyyenaparicchanne pācittiyaṃ, sabbacchanne upaḍḍhaparicchanne pācittiyaṃ, yebhuyyenachanne upaḍḍhaparicchanne pācittiyaṃ, sabbaparicchanne yebhuyyenachanne pācittiyaṃ, sabbaparichanne upaḍḍhacchanne pācittiyaṃ, yebhuyyenaparicchanne upaḍḍhacchanne pācittiyaṃ, pāḷiyaṃ vuttapācittiyena saddhiṃ satta pācittiyānī’’ti vuttaṃ. ‘‘Sabbacchanne cūḷakaparicchanne dukkaṭaṃ, yebhuyyenachanne cūḷakaparicchanne dukkaṭaṃ, sabbaparicchanne cūḷakacchanne dukkaṭaṃ, yebhuyyenaparicchanne cūḷakacchanne dukkaṭaṃ, pāḷiyaṃ dukkaṭena saha pañca dukkaṭānī’’ti vuttaṃ.

‘‘Upaḍḍhacchanne cūḷakaparicchanne anāpatti, upaḍḍhaparicchanne cūḷakacchanne anāpatti, cūḷakacchanne cūḷakaparicchanne anāpatti, sabbacchanne sabbaaparicchanneti ca ettha senambamaṇḍapavaṇṇaṃ hotī’’ti vuttaṃ. Imināpetaṃ veditabbaṃ – ‘‘yathā jagati parikkhepasaṅkhaya na gacchatī’’ti. Sesaṃ uttānatthameva.

Eḷakalomasamuṭṭhānaṃ – kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Sahaseyyasikkhāpadaṃ pañcamaṃ.

6. Dutiyasahaseyyasikkhāpadavaṇṇanā

55. Dutiyasahaseyyasikkhāpade – āvasathāgāranti āgantukānaṃ vasanāgāraṃ. Paññattaṃ hotīti puññakāmatāya katvā ṭhapitaṃ hoti. Yena sā itthī tenupasaṅkamīti asukasmiṃ nāma ṭhāne āvasathāgāraṃ paññattaṃ atthīti manussānaṃ sutvā upasaṅkami. Gandhagandhinīti agarukuṅkumādīnaṃ gandhānaṃ gandho gandhagandho, so assā atthīti gandhagandhinī. Sāṭakaṃ nikkhipitvāti appeva nāmassa imampi vippakāraṃ passantassa rāgo uppajjeyyāti cintetvā evamakāsi. Okkhipitvāti adho khipitvā. Accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Sesaṃ paṭhamasikkhāpade vuttanayeneva veditabbaṃ. Ayameva hi viseso – paṭhamasikkhāpade catutthadivase āpatti idha paṭhamadivasepi. Yakkhīpetīhi dissamānakarūpāhi tiracchānagatitthiyā ca methunadhammavatthubhūtāya eva dukkaṭaṃ. Sesāhi anāpatti. Samuṭṭhānādīni paṭhamasadisānevāti.

Dutiyasahaseyyasikkhāpadaṃ chaṭṭhaṃ.

7. Dhammadesanāsikkhāpadavaṇṇanā

60. Sattamasikkhāpade – gharaṇīti gharasāminī. Nivesanadvāreti nivesanassa mahādvāre. Gharasuṇhāti tasmiṃ ghare suṇhā. Āvasathadvāreti ovarakadvāre. Vissaṭṭhenāti suniggatena saddena. Vivaṭenāti suṭṭhu pakāsena asaṃvutena. Dhammo desetabboti ayaṃ saraṇasīlādibhedo dhammo kathetabbo. Aññātunti ājānituṃ. Viññunā purisaviggahenāti viññunā purisena, purisaviggahaṃ gahetvāpi ṭhitena na yakkhena na petena na tiracchānagatena.

66.Anāpatti viññunā purisaviggahenāti viññunā purisaviggahena saddhiṃ ṭhitāya bahumpi dhammaṃ desentassa anāpatti. Chappañcavācāhīti chahi pañcahi vācāhi yo deseti, tassapi anāpatti. Tattha eko gāthāpādo ekavācāti evaṃ sabbattha vācāpamāṇaṃ veditabbaṃ. Sace aṭṭhakathaṃ dhammapadaṃ jātakādivatthuṃ vā kathetukāmo hoti, chappañcapadamattameva kathetuṃ vaṭṭati. Pāḷiyā saddhiṃ kathentena ekapadaṃ pāḷito pañca aṭṭhakathātoti evaṃ cha padāni anatikkāmetvāva kathetabbo. Padasodhamme vuttappabhedo hi idhāpi sabbo dhammoyeva. Tasmiṃ desetīti tasmiṃ khaṇe deseti. Sampadānatthe vā etaṃ bhummavacanaṃ. Tassā desetīti attho. Aññissā mātugāmassāti ekissā desetvā puna āgatāgatāya aññissāpi desetīti evaṃ ekāsane nisinno mātugāmasatasahassannampi desetīti attho. Mahāpaccariyaṭṭhakathāyaṃ vuttaṃ samaṃ nisinnānaṃ mātugāmānaṃ ‘‘tumhākaṃ ekekissā ekekaṃ gāthaṃ desessāmi, taṃ suṇāthāti deseti, anāpatti. Paṭhamaṃ ekekissā ekekaṃ gāthaṃ kathessāmīti ābhogaṃ katvā jānāpetvā kathetuṃ vaṭṭati, na pacchāti. Pañhaṃ pucchati pañhaṃ puṭṭho kathetīti mātugāmo ‘‘dīghanikāyo nāma bhante kimatthaṃ dīpetī’’ti pucchati. Evaṃ pañhaṃ puṭṭho bhikkhu sabbaṃ cepi dīghanikāyaṃ katheti, anāpatti. Sesamettha uttānatthameva.

Padasodhammasamuṭṭhānaṃ – vācato ca vācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dhammadesanāsikkhāpadaṃ sattamaṃ.

8. Bhūtārocanasikkhāpadavaṇṇanā

67. Aṭṭhamasikkhāpade – vatthukathāya tāva yaṃ vattabbaṃ siyā, taṃ sabbaṃ catutthapārājikavaṇṇanāyaṃ vuttanayameva. Ayameva hi viseso – tattha abhūtaṃ ārocesuṃ, idha bhūtaṃ. Bhūtampi puthujjanā ārocesuṃ, na ariyā. Ariyānañhi payuttavācā nāma natthi, attano guṇe ārocayamāne pana aññe na paṭisedhesuṃ, tathāuppanne ca paccaye sādiyiṃsu, tathāuppannabhāvaṃ ajānantā.

‘‘Atha kho te bhikkhū bhagavato etamatthaṃ ārocesu’’ntiādimhi pana ye uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, te ārocesunti veditabbaṃ. ‘‘Kacci pana vo bhikkhave bhūta’’nti pucchite pana sabbepi ‘‘bhūtaṃ bhagavā’’ti paṭijāniṃsu. Ariyānampi hi abbhantare bhūto uttarimanussadhammoti. Atha bhagavā ariyamissakattā ‘‘moghapurisā’’ti avatvā ‘‘kathañhi nāma tumhe bhikkhave’’ti vatvā ‘‘udarassa kāraṇā’’tiādimāha. Tattha yasmā ariyā aññesaṃ sutvā ‘‘ayyo kira, bhante, sotāpanno’’tiādinā nayena pasannehi manussehi pucchiyamānā apaññatte sikkhāpade anādīnavadassino suddhacittatāya attano ca paresañca visesādhigamaṃ paṭijāniṃsu. Evaṃ paṭijānantehi ca tehi yaṃ aññe udarassa kāraṇā uttarimanussadhammassa vaṇṇaṃ bhāsitvā piṇḍapātaṃ uppādesuṃ, taṃ suddhacittatāya sādiyantehipi udarassa kāraṇā uttarimanussadhammassa vaṇṇo bhāsito viya hoti. Tasmā sabbasaṅgāhikeneva nayena ‘‘kathañhi nāma tumhe, bhikkhave, udarassa kāraṇā gihīnaṃ aññamaññaṃ uttarimanussadhammassa vaṇṇaṃ bhāsissathā’’ti āha. Sesaṃ catutthapārājikavatthusadisameva. Sikkhāpadavibhaṅgepi kevalaṃ tattha pārājikañceva thullaccayañca idha bhūtattā pācittiyañceva dukkaṭañca ayaṃ viseso. Sesaṃ vuttanayameva.

77.‘‘Upasampannassa bhūtaṃ ārocetī’’ti uttarimanussadhammameva sandhāya vuttaṃ. Parinibbānakāle hi antarā vā atikaḍḍhiyamānena upasampannassa bhūtaṃ ārocetuṃ vaṭṭati. Sutapariyattisīlaguṇaṃ pana anupasampannassāpi ārocetuṃ vaṭṭati. Ādikammikassa anāpatti. ‘‘Ummattakassā’’ti idaṃ pana idha na vuttaṃ. Kasmā? Diṭṭhisampannānaṃ ummādassa vā cittakkhepassa vā abhāvāti. Mahāpaccariyampi hi vicāritaṃ ‘‘jhānalābhī pana parihīne jhāne ummattako bhaveyya, tassapi bhūtārocanapaccayā anāpatti na vattabbā, bhūtasseva abhāvato’’ti. Sesaṃ uttānameva.

Bhūtārocanaṃ nāmetaṃ pubbe avuttehi tīhi samuṭṭhānehi samuṭṭhāti – kāyato vācato kāyavācato cāti. Kiriyaṃ , nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, kusalābyākatacittehi dvicittaṃ, sukhamajjhattavedanāhi dvivedananti.

Bhūtārocanasikkhāpadaṃ aṭṭhamaṃ.

9. Duṭṭhullārocanasikkhāpadavaṇṇanā

78. Navamasikkhāpade – duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesāti imissā pāḷiyā ‘‘pārājikāni duṭṭhullasaddatthadassanatthaṃ vuttāni, saṅghādisesaṃ pana idha adhippeta’’nti aṭṭhakathāsu vuttaṃ. Tatrāyaṃ vicāraṇā – sace pārājikaṃ ārocentassa pācittiyaṃ na bhaveyya, yathā samānepi bhikkhu-bhikkhunīnaṃ upasampannasadde yattha bhikkhunī anadhippetā hoti, tattha bhikkhuṃ ṭhapetvā avaseso anupasampannoti vuccati; evamidha samānepi pārājikasaṅghādisesānaṃ duṭṭhullasadde yadi pārājikaṃ anadhippetaṃ, ‘‘duṭṭhullā nāma āpatti terasa saṅghādisesā’’ti etadeva vattabbaṃ siyā. Tattha bhaveyya ‘‘yo pārājikaṃ āpanno, so bhikkhubhāvato cuto, tasmā tassa āpattiṃ ārocento dukkaṭaṃ āpajjatī’’ti. Evaṃ sati akkosantopi dukkaṭaṃ āpajjeyya, pācittiyameva ca āpajjati. Vuttañhetaṃ – ‘‘asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadati, āpatti omasavādassā’’ti (pārā. 389). Evaṃ pāḷiyā vicāriyamānāya pārājikaṃ ārocentassāpi pācittiyameva dissati. Kiñcāpi dissati, atha kho sabbaaṭṭhakathāsu vuttattā aṭṭhakathācariyāva ettha pamāṇaṃ, na aññā vicāraṇā. Pubbepi ca āvocumha – ‘‘buddhena dhammo vinayo ca vutto, yo tassa puttehi tatheva ñāto’’tiādi (pārā. aṭṭha. 1.ganthārambhakathā). Aṭṭhakathācariyā hi buddhassa adhippāyaṃ jānanti.

Imināpi cetaṃ pariyāyena veditabbaṃ. Aññatra bhikkhusammutiyāti hi vuttaṃ. Bhikkhusammutiyā ca ārocanaṃ āyatiṃ saṃvaratthāya puna tathārūpaṃ āpattiṃ anāpajjanatthāya bhagavatā anuññātaṃ, na tassa bhikkhuno avaṇṇamattappakāsanatthāya, sāsane cassa patiṭṭhānisedhanatthāya , na ca pārājikaṃ āpannassa puna tathārūpāya āpattiyā anāpajjanena bhikkhubhāvo nāma atthi. Tasmā ‘‘pārājikāni duṭṭhullasaddatthadassanatthaṃ vuttāni, saṅghādisesaṃ pana idhādhippeta’’nti yaṃ aṭṭhakathāsu vuttaṃ, taṃ suvuttameva.

80.Atthibhikkhusammuti āpattipariyantātiādīsu pana yā ayaṃ bhikkhusammuti vuttā, sā na katthaci āgatā, idha vuttattāyeva pana abhiṇhāpattikaṃ bhikkhuṃ disvā evamesa paresu hirottappenāpi āyatiṃ saṃvaraṃ āpajjissatīti tassa bhikkhuno hitesitāya tikkhattuṃ apaloketvā saṅghena kātabbāti veditabbāti.

82.Aduṭṭhullaṃ āpattiṃ āroceti āpatti dukkaṭassāti pañcapi āpattikkhandhe ārocentassa dukkaṭaṃ. Mahāpaccariyaṃ pana pārājikaṃ ārocentassāpi dukkaṭameva vuttaṃ. Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāranti ettha ādito pañca sikkhāpadāni duṭṭhullo nāma ajjhācāro, sesāni aduṭṭhullo. Sukkavissaṭṭhikāyasaṃsaggaduṭṭhullaattakāmā panassa ajjhācāro nāmāti vuttaṃ.

83.Vatthuṃ ārocetīti ‘‘ayaṃ sukkavissaṭṭhiṃ āpanno, duṭṭhullaṃ āpanno, attakāmaṃ āpanno’’ kāyasaṃsaggaṃ āpannoti evaṃ vadantassa anāpatti. Āpattiṃ ārocetīti ettha ‘‘ayaṃ pārājikaṃ āpanno, saṅghādisesaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ āpanno’’ti vadati anāpatti. ‘‘Ayaṃ asuciṃ mocetvā saṅghādisesaṃ āpanno’’tiādinā pana nayena vatthunā saddhiṃ āpattiṃ ghaṭetvā ārocentasseva āpatti. Sesamettha uttānameva.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Duṭṭhullārocanasikkhāpadaṃ navamaṃ.

10. Pathavīkhaṇanasikkhāpadavaṇṇanā

86. Dasamasikkhāpade – jātā ca pathavī ajātā ca pathavīti imehi padehi jātapathaviñca ajātapathaviñca dasseti. Appapāsāṇādīsu appā pāsāṇā etthāti appapāsāṇāti evamattho daṭṭhabbo. Tattha muṭṭhippamāṇato upari pāsāṇāti veditabbā, muṭṭhippamāṇā sakkharā. Kathalāti kapālakhaṇḍāni. Marumbāti kaṭasakkharā. Vālikāti vālukāyeva. Yebhuyyena paṃsukāti tīsu koṭṭhāsesu dve koṭṭhāsā paṃsu, eko pāsāṇādīsu aññataro. Adaḍḍhāpīti uddhanapattapacanakumbhakārāvāpādivasena tathā tathā adaḍḍhā. Sā pana visuṃ natthi, suddhapaṃsuādīsu aññatarāva veditabbā. Yebhuyyenasakkharāti bahutarā sakkharā. Hatthikucchiyaṃ kira ekapacchipūraṃ āharāpetvā doṇiyaṃ dhovitvā pathaviyā yebhuyyena sakkharabhāvaṃ ñatvā sayaṃ bhikkhū pokkharaṇiṃ khaṇiṃsu. Yāni pana majjhe ‘‘appapaṃsu appamattikā’’ti dve padāni, tāni yebhuyyenapāsāṇādipañcakameva pavisanti tesaṃyeva hi dvinnaṃ pabhedadassanametaṃ. Sayaṃ khaṇati āpatti pācittiyassāti ettha pahāre pahāre pācittiyaṃ veditabbaṃ. Sakiṃ āṇatto bahukampi khaṇatīti sacepi sakaladivasaṃ khaṇati, āṇāpakassa ekaṃyeva pācittiyaṃ. Sace pana kusito hoti, punappunaṃ āṇāpetabbo. Taṃ āṇāpetvā khaṇāpentassa vācāya vācāya pācittiyaṃ. Ayaṃ tāva pāḷivaṇṇanā.

Ayaṃ pana pāḷimuttakavinicchayo – ‘‘pokkharaṇiṃ khaṇā’’ti vadati, vaṭṭati. Khatāyeva hi pokkharaṇī nāma hoti, tasmā ayaṃ kappiyavohāro. Esa nayo ‘‘vāpiṃ taḷākaṃ āvāṭaṃ khaṇā’’tiādīsupi. ‘‘Imaṃ okāsaṃ khaṇa, imasmiṃ okāse pokkharaṇiṃ khaṇā’’ti vattuṃ pana na vaṭṭati. ‘‘Kandaṃ khaṇa, mūlaṃ khaṇā’’ti aniyāmetvā vattuṃ vaṭṭati. ‘‘Imaṃ valliṃ khaṇa, imasmiṃ okāse kandaṃ vā mūlaṃ vā khaṇā’’ti vattuṃ na vaṭṭati. Pokkharaṇiṃ sodhentehi yo kuṭehi ussiñcituṃ sakkā hoti tanukakaddamo, taṃ apanetuṃ vaṭṭati, bahalaṃ na vaṭṭati. Ātapena sukkhakaddamo phalati, tatra yo heṭṭhā pathaviyā asambaddho, tameva apanetuṃ vaṭṭati. Udakena gataṭṭhāne udakapappaṭako nāma hoti, vātappahārena calati, taṃ apanetuṃ vaṭṭati.

Pokkharaṇīādīnaṃ taṭaṃ bhijjitvā udakasāmantā patati, sace omakacātumāsaṃ ovaṭṭhaṃ, chindituṃ vā bhindituṃ vā vaṭṭati, cātumāsato uddhaṃ na vaṭṭati. Sace pana udakeyeva patati, deve atirekacātumāsaṃ ovaṭṭhepi udakeyeva udakassa patitattā vaṭṭati. Pāsāṇapiṭṭhiyaṃ soṇḍiṃ khaṇanti, sace tattha paṭhamameva sukhumarajaṃ patati, tañce devena ovaṭṭhaṃ hoti, cātumāsaccayena akappiyapathavīsaṅkhyaṃ gacchati. Udake pariyādiṇṇe soṇḍiṃ sodhentehi taṃ vikopetuṃ na vaṭṭati. Sace paṭhamameva udakena pūrati, pacchā rajaṃ patati, taṃ vikopetuṃ vaṭṭati. Tattha hi deve vassantepi udakeyeva udakaṃ patatīti. Piṭṭhipāsāṇe sukhumarajaṃ hoti, deve phusāyante allīyati, tampi cātumāsaccayena vikopetuṃ na vaṭṭati. Sace pana akatapabbhāre vammiko uṭṭhito hoti, yathāsukhaṃ vikopetuṃ vaṭṭati. Sace abbhokāse uṭṭhahati, omakacātumāsaṃ ovaṭṭhoyeva vaṭṭati. Rukkhādīsu āruḷhaupacikāmattikāyapi eseva nayo. Gaṇḍuppādagūthamūsikukkaragokaṇṭakādīsupi eseva nayo.

Gokaṇṭako nāma gāvīnaṃ khuracchinnakaddamo vuccati. Sace pana heṭṭhimatalena bhūmisambandho hoti, ekadivasampi na vaṭṭati. Kasitaṭṭhānepi naṅgalacchinnamattikāpiṇḍaṃ gaṇhantassa eseva nayo. Purāṇasenāsanaṃ hoti acchadanaṃ vā vinaṭṭhacchadanaṃ vā, atirekacātumāsaṃ ovaṭṭhaṃ jātapathavīsaṅkhyameva gacchati. Tato avasesaṃ chadaniṭṭhakaṃ vā gopānasīādikaṃ upakaraṇaṃ vā ‘‘iṭṭhakaṃ gaṇhāmi gopanasiṃ bhittipādaṃ padarattharaṇaṃ pāsāṇatthambhaṃ gaṇhāmī’’ti saññāya gaṇhituṃ vaṭṭati. Tena saddhiṃ mattikā patati, anāpatti. Bhittimattikaṃ gaṇhantassa pana āpatti. Sace yā yā atintā taṃ taṃ gaṇhāti, anāpatti.

Antogehe mattikāpuñjo hoti, tasmiṃ ekadivasaṃ ovaṭṭhe gehaṃ chādenti, sace sabbo tinto cātumāsaccayena jātapathavīyeva. Athassa uparibhāgoyeva tinto, anto atinto, yattakaṃ tintaṃ taṃ kappiyakārakehi kappiyavohārena apanāmetvā sesaṃ yathāsukhaṃ vaḷañjetuṃ vaṭṭati. Udakena temetvā ekābaddhāyeva hi jātapathavī hoti, na itarāti.

Abbhokāse mattikāpākāro hoti, atirekacātumāsaṃ ce ovaṭṭho jātapathavīsaṅkhyaṃ gacchati. Tattha laggapaṃsuṃ pana allahatthena chupitvā gahetuṃ vaṭṭati. Sace iṭṭhakapākāro hoti, yebhuyyenakathalaṭṭhāne tiṭṭhati, yathāsukhaṃ vikopetuṃ vaṭṭati. Abbhokāse ṭhitamaṇḍapatthambhaṃ ito cito ca sañcāletvā pathaviṃ vikopentena gahetuṃ na vaṭṭati, ujukameva uddharituṃ vaṭṭati. Aññampi sukkharukkhaṃ vā sukkhakhāṇukaṃ vā gaṇhantassa eseva nayo. Navakammatthaṃ pāsāṇaṃ vā rukkhaṃ vā daṇḍakehi uccāletvā pavaṭṭentā gacchanti, tattha pathavī bhijjati, sace suddhacittā pavaṭṭenti, anāpatti. Atha pana tena apadesena pathaviṃ bhinditukāmāyeva honti, āpatti. Sākhādīni kaḍḍhantānampi pathaviyaṃ dārūni phālentānampi eseva nayo.

Pathaviyaṃ aṭṭhisūcikaṇṭakādīsupi yaṃkiñci ākoṭetuṃ vā pavesetuṃ vā na vaṭṭati. Passāvadhārāya vegena pathaviṃ bhindissāmīti evaṃ passāvampi kātuṃ na vaṭṭati, karontassa bhijjati, āpatti. Visamabhūmiṃ samaṃ karissāmīti sammuñjaniyā ghaṃsitumpi na vaṭṭati, vattasīseneva hi sammajjitabbaṃ. Keci kattarayaṭṭhiyā bhūmiṃ koṭṭenti, pādaṅguṭṭhakena vilikhanti, ‘‘caṅkamitaṭṭhānaṃ dassessāmā’’ti punappunaṃ bhūmiṃ bhindantā caṅkamanti, sabbaṃ na vaṭṭati. Vīriyasampaggahatthaṃ pana samaṇadhammaṃ karontena suddhacittena caṅkamituṃ vaṭṭati, ‘‘hatthaṃ dhovissāmā’’ti pathaviyaṃ ghaṃsanti, na vaṭṭati. Aghaṃsantena pana allahatthaṃ pathaviyaṃ ṭhapetvā rajaṃ gahetuṃ vaṭṭati. Keci kaṇḍukacchuādīhi ābādhikā chinnataṭādīsu aṅgapaccaṅgāni ghaṃsanti na vaṭṭati.

87.Khaṇati vā khaṇāpeti vāti antamaso pādaṅguṭṭhakenapi sammajjanīsalākāyapi sayaṃ vā khaṇati, aññena vā khaṇāpeti. Bhindati vā bhedāpeti vāti antamaso udakampi chaḍḍento sayaṃ vā bhindati, aññena vā bhindāpeti. Dahati vā dahāpeti vāti antamaso pattampi pacanto sayaṃ vā dahati, aññena vā dahāpeti. Yattakesu ṭhānesu aggiṃ deti vā dāpeti vā tattakāni pācittiyāni. Pattaṃ pacantenapi hi pubbe pakkaṭṭhāneyeva hi pacitabbo. Adaḍḍhāya pathaviyā aggiṃ ṭhapetuṃ na vaṭṭati. Pattapacanakapālassa pana upari aggiṃ ṭhapetuṃ vaṭṭati. Dārūnaṃ upari ṭhapeti , so aggi tāni dahanto gantvā pathaviṃ dahati, na vaṭṭati. Iṭṭhakakapālādīsupi eseva nayo.

Tatrāpi hi iṭṭhakādīnaṃyeva upari ṭhapetuṃ vaṭṭati. Kasmā? Tesaṃ anupādānattā. Na hi tāni aggissa upādānasaṅkhyaṃ gacchanti. Sukkhakhāṇusukkharukkhādīsupi aggiṃ dātuṃ na vaṭṭati. Sace pana pathaviṃ appattameva nibbāpetvā gamissāmīti deti, vaṭṭati. Pacchā nibbāpetuṃ na sakkoti, avisayattā anāpatti. Tiṇukkaṃ gahetvā gacchanto hatthe ḍayhamāne bhūmiyaṃ pāteti, anāpatti. Patitaṭṭhāneyeva upādānaṃ datvā aggiṃ kātuṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Daḍḍhapathaviyā ca yattakaṃ ṭhānaṃ usumāya anugataṃ, sabbaṃ vikopetuṃ vaṭṭatīti tattheva vuttaṃ. Yo pana ajānanako bhikkhu araṇīsahitena aggiṃ nibbattetvā hatthena ukkhipitvā ‘‘kiṃ karomī’’ti vadati, ‘‘jālehī’’ti vattabbo, ‘‘hattho ḍayhatī’’ti vadati, ‘‘yathā na ḍayhati tathā karohī’’ti vattabbo. ‘‘Bhūmiyaṃ pātehī’’ti pana na vattabbo. Sace hatthe ḍayhamāne pāteti ‘‘pathaviṃ dahissāmī’’ti apātitattā anāpatti. Patitaṭṭhāne pana aggiṃ kātuṃ vaṭṭatīti kurundiyaṃ vuttaṃ.

88.Anāpatti imaṃ jānātiādīsu ‘‘imassa thambhassa āvāṭaṃ jāna, mahāmattikaṃ jāna, thusamattikaṃ jāna, mahāmattikaṃ dehi, thusamattikaṃ dehi, mattikaṃ āhara, paṃsuṃ āhara, mattikāya attho, paṃsunā attho, imassa thambhassa āvāṭaṃ kappiyaṃ karohi, imaṃ mattikaṃ kappiyaṃ karohi, imaṃ paṃsuṃ kappiyaṃ karohī’’ti evamattho veditabbo.

Asañciccāti pāsāṇarukkhādīni vā pavaṭṭentassa kattaradaṇḍena vā āhacca āhacca gacchantassa pathavī bhijjati, sā ‘‘tena bhindissāmī’’ti evaṃ sañcicca abhinnattā asañcicca bhinnā nāma hoti. Iti asañcicca bhindantassa anāpatti. Asatiyāti aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena vā kattarayaṭṭhiyā vā pathaviṃ vilikhanto tiṭṭhati, evaṃ asatiyā vilikhantassa vā bhindantassa vā anāpatti. Ajānantassāti antogehe ovaṭṭhaṃ channaṃ pathaviṃ ‘‘akappiyapathavī’’ti na jānāti, ‘‘kappiyapathavī’’ti saññāya vikopeti, ‘‘khaṇāmi bhindāmi dahāmī’’ti vā na jānāti , kevalaṃ saṅgopanatthāya khaṇittādīni vā ṭhapeti, ḍayhamānahattho vā aggiṃ pāteti, evaṃ ajānantassa anāpatti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Pathavīkhaṇanasikkhāpadaṃ dasamaṃ.

Samatto vaṇṇanākkamena musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpadavaṇṇanā

89. Senāsanavaggassa paṭhamasikkhāpade – anādiyantoti tassā vacanaṃ agaṇhanto. Dārakassa bāhuṃ ākoṭesīti ukkhittaṃ pharasuṃ niggahetuṃ asakkonto manussānaṃ cakkhuvisayātīte mahārājasantikā laddhe rukkhaṭṭhakadibbavimāne nipannassa dārakassa bāhuṃ thanamūleyeva chindi. Na kho metaṃ patirūpantiādimhi ayaṃ saṅkhepavaṇṇanā – himavante kira pakkhadivasesu devatāsannipāto hoti, tattha rukkhadhammaṃ pucchanti – ‘‘tvaṃ rukkhadhamme ṭhitā na ṭhitā’’ti? Rukkhadhammo nāma rukkhe chijjamāne rukkhadevatāya manopadosassa akaraṇaṃ. Tattha yā devatā rukkhadhamme aṭṭhitā hoti, sā devatāsannipātaṃ pavisituṃ na labhati. Iti sā devatā imañca rukkhadhamme aṭṭhānapaccayaṃ ādīnavaṃ addasa, bhagavato ca sammukhā sutapubbadhammadesanānusārena tathāgatassa chaddantādikāle pubbacaritaṃ anussari. Tenassā etadahosi – ‘‘na kho metaṃ patirūpaṃ…pe… voropeyya’’nti. Yaṃnūnāhaṃ bhagavato etamatthaṃ āroceyyanti idaṃ panassā ‘‘ayaṃ bhikkhu sapitiko putto, addhā bhagavā imaṃ imassa ajjhācāraṃ sutvā mariyādaṃ bandhissati, sikkhāpadaṃ paññapessatī’’ti paṭisañcikkhantiyā ahosi. Sacajja tvaṃ devateti sace ajja tvaṃ devate. Pasaveyyāsīti janeyyāsi uppādeyyāsi. Evañca pana vatvā bhagavā taṃ devataṃ saññāpento –

‘‘Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye;

Tamahaṃ sārathiṃ brūmi, rasmiggāho itaro jano’’ti. (dha. pa. 222);

Imaṃ gāthamabhāsi. Gāthāpariyosāne sā devatā sotāpattiphale patiṭṭhāsi. Puna bhagavā sampattaparisāya dhammaṃ desento –

‘‘Yo uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi;

So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇa’’nti. (su. ni. 1);

Imaṃ gāthamabhāsi. Tatra paṭhamagāthā dhammapade saṅgahaṃ āruḷhā, dutiyā suttanipāte, vatthu pana vinayeti. Atha bhagavā dhammaṃ desentoyeva tassā devatāya vasanaṭṭhānaṃ āvajjanto patirūpaṃ ṭhānaṃ disvā ‘‘gaccha, devate, asukasmiṃ okāse rukkho vivitto, tasmiṃ upagacchā’’ti āha. So kira rukkho na āḷaviraṭṭhe, jetavanassa antoparikkhepe, yassa devaputtassa pariggaho ahosi, so cuto; tasmā ‘‘vivitto’’ti vutto. Tato paṭṭhāya ca pana sā devatā sammāsambuddhato laddhaparihārā buddhupaṭṭhāyikā ahosi. Yadā devatāsamāgamo hoti, tadā mahesakkhadevatāsu āgacchantīsu aññā appesakkhā devatā yāva mahāsamuddacakkavāḷapabbatā tāva paṭikkamanti. Ayaṃ pana attano vasanaṭṭhāne nisīditvāva dhammaṃ suṇāti. Yampi paṭhamayāme bhikkhū pañhaṃ pucchanti, majjhimayāme devatā, taṃ sabbaṃ tattheva nisīditvā suṇāti. Cattāro ca mahārājānopi bhagavato upaṭṭhānaṃ āgantvā gacchantā taṃ devataṃ disvāva gacchanti.

90.Bhūtagāmapātabyatāyāti ettha bhavanti ahuvuñcāti bhūtā; jāyanti vaḍḍhanti jātā vaḍḍhitā cāti attho. Gāmoti rāsi; bhūtānaṃ gāmoti bhūtagāmo; bhūtā eva vā gāmo bhūtagāmo; patiṭṭhitaharitatiṇarukkhādīnametaṃ adhivacanaṃ. Pātabyassa bhāvo pātabyatā; chedanabhedanādīhi yathāruci paribhuñjitabbatāti attho. Tassā bhūtagāmapātabyatāya; nimittatthe bhummavacanaṃ, bhūtagāmapātabyatāhetu, bhūtagāmassa chedanādipaccayā pācittiyanti attho.

91. Idāni taṃ bhūtagāmaṃ vibhajitvā dassento bhūtagāmo nāma pañca bījajātānītiādimāha. Tattha bhūtagāmo nāmāti bhūtagāmaṃ uddharitvā yasmiṃ sati bhūtagāmo hoti, taṃ dassetuṃ ‘‘pañca bījajātānī’’ti āhāti aṭṭhakathāsu vuttaṃ. Evaṃ santepi ‘‘yāni vā panaññānipi atthi mūle jāyantī’’tiādīni na samenti. Na hi mūlabījādīni mūlādīsu jāyanti, mūlādīsu jāyamānāni pana tāni bījākatāni, tasmā evamettha vaṇṇanā veditabbā – bhūtagāmo nāmāti vibhajitabbapadaṃ. Pañcāti tassa vibhāgaparicchedo. Bījajātānīti paricchinnadhammanidassanaṃ. Tassattho – bījehi jātāni bījajātāni; rukkhādīnametaṃ adhivacanaṃ. Aparo nayo – bījāni ca tāni vijātāni ca pasūtāni nibbattapaṇṇamūlānīti bījajātāni. Etena allavālikādīsu ṭhapitānaṃ nibbattapaṇṇamūlānaṃ siṅgiverādīnaṃ saṅgaho kato hoti.

Idāni yehi bījehi jātattā rukkhādīni bījajātānīti vuttāni, tāni dassento ‘‘mūlabīja’’ntiādimāha. Tesaṃ uddeso pākaṭo eva. Niddese yāni vā panaññānipi atthi mūle jāyanti mūle sañjāyantīti ettha bījato nibbattena bījaṃ dassitaṃ , tasmā evamettha attho daṭṭhabbo, yāni vā panaññānipi atthi āluvakaserukamaluppalapuṇḍarīkakuvalayakandapāṭalimūlādibhede mūle gacchavallirukkhādīni jāyanti sañjāyanti, tāni yamhi mūle jāyanti ceva sañjāyanti ca tañca, pāḷiyaṃ vuttaṃ haliddādi ca sabbampi etaṃ mūlabījaṃ nāma. Eseva nayo khandhabījādīsu. Yevāpanakakhandhabījesu panettha ambāṭakaindasālanuhīpāḷibhaddakaṇikārādīni khandhabījāni, amūlavalli caturassavallikaṇavīrādīni phaḷubījāni makacisumanajayasumanādīni aggabījāni, ambajambūpanasaṭṭhiādīni bījabījānīti daṭṭhabbāni.

92. Idāni yaṃ vuttaṃ ‘‘bhūtagāmapātabyatāya pācittiya’’nti tattha saññāvasena āpattānāpattibhedaṃ pātabyatābhedañca dassento bīje bījasaññītiādimāha. Tattha yathā ‘‘sālīnaṃ cepi odanaṃ bhuñjatī’’tiādīsu (ma. ni. 1.76) sālitaṇḍulānaṃ odano ‘‘sālīnaṃ odano’’ti vuccati, evaṃ bījato sambhūto bhūtagāmo ‘‘bīja’’nti vuttoti veditabbo. Yaṃ pana ‘‘bījagāmabhūtagāmasamārambhā paṭivirato’’tiādīsu (dī. ni. 1.10) vuttaṃ bhūtagāmaparimocanaṃ katvā ṭhapitaṃ bījaṃ, taṃ dukkaṭavatthu. Atha vā yadetaṃ ‘‘bhūtagāmo nāmā’’ti sikkhāpadavibhaṅgassa ādipadaṃ, tena saddhiṃ yojetvā yaṃ bījaṃ bhūtagāmo nāma hoti, tasmiṃ bīje bījasaññī satthakādīni gahetvā sayaṃ vā chindati aññena vā chedāpeti, pāsāṇādīni gahetvā sayaṃ vā bhindati aññena vā bhedāpeti, aggiṃ upasaṃharitvā sayaṃ vā pacati aññena vā pacāpeti, āpatti pācittiyassāti evamettha attho veditabbo. Yathārutaṃ pana gahetvā bhūtagāmavinimuttassa bījassa chindanādibhedāya pātabyatāya pācittiyaṃ na vattabbaṃ.

Ayañhettha vinicchayakathā – bhūtagāmaṃ vikopentassa pācittiyaṃ bhūtagāmaparimocitaṃ pañcavidhampi bījagāmaṃ vikopentassa dukkaṭaṃ. Bījagāmabhūtagāmo nāmesa atthi udakaṭṭho, atthi thalaṭṭho . Tattha udakaṭṭho sāsapamattikā tilabījakādibhedā sapaṇṇikā apaṇṇikā ca sabbā sevālajāti antamaso udakapappaṭakaṃ upādāya ‘‘bhūtagāmo’’ti veditabbo. Udakapappaṭako nāma upari thaddho pharusavaṇṇo, heṭṭhā mudu nīlavaṇṇo hoti. Tattha yassa sevālassa mūlaṃ orūhitvā pathaviyaṃ patiṭṭhitaṃ, tassa pathavī ṭhānaṃ. Yo udake sañcarati, tassa udakaṃ. Pathaviyaṃ patiṭṭhitaṃ yattha katthaci vikopentassa uddharitvā vā ṭhānantaraṃ saṅkāmentassa pācittiyaṃ. Udake sañcarantaṃ vikopentasseva pācittiyaṃ. Hatthehi pana ito cito ca viyūhitvā nhāyituṃ vaṭṭati, sakalañhi udakaṃ tassa ṭhānaṃ. Tasmā na so ettāvatā ṭhānantaraṃ saṅkāmito hoti. Udakato pana udakena vinā sañcicca ukkhipituṃ na vaṭṭati, udakena saddhiṃ ukkhipitvā puna udake pakkhipituṃ vaṭṭati. Parissāvanantarena nikkhamati, kappiyaṃ kārāpetvāva udakaṃ paribhuñjitabbaṃ. Uppalinīpaduminīādīni jalajavallitiṇāni udakato uddharantassa vā tattheva vikopentassa vā pācittiyaṃ. Parehi uppāṭitāni vikopentassa dukkaṭaṃ. Tāni hi bījagāme saṅgahaṃ gacchanti. Tilabījakasāsapamattakasevālopi udakato uddhato amilāto aggabījasaṅgahaṃ gacchati. Mahāpaccariyādīsu ‘‘anantakatilabījakaudakapappaṭakādīni dukkaṭavatthukānī’’ti vuttaṃ, tattha kāraṇaṃ na dissati. Andhakaṭṭhakathāyaṃ ‘‘sampuṇṇabhūtagāmo na hoti, tasmā dukkaṭa’’nti vuttaṃ, tampi na sameti, bhūtagāme hi pācittiyaṃ, bījagāme dukkaṭaṃ vuttaṃ. Asampuṇṇabhūtagāmo nāma tatiyo koṭṭhāso neva pāḷiyaṃ na aṭṭhakathāsu āgato. Atha etaṃ bījagāmasaṅgahaṃ gacchissatīti , tampi na yuttaṃ, abhūtagāmamūlattā tādisassa bījagāmassāti. Apica ‘‘garukalahukesu garuke ṭhātabba’’nti etaṃ vinayalakkhaṇaṃ.

Thalaṭṭhe – chinnarukkhānaṃ avasiṭṭho haritakhāṇu nāma hoti. Tattha kakudhakarañjapiyaṅgupanasādīnaṃ khāṇu uddhaṃ vaḍḍhati, so bhūtagāmena saṅgahito. Tālanāḷikerādīnaṃ khāṇu uddhaṃ na vaḍḍhati, so bījagāmena saṅgahito. Kadaliyā pana aphalitāya khāṇu bhūtagāmena saṅgahito, phalitāya bījagāmena. Kadalī pana phalitā yāva nīlapaṇṇā, tāva bhūtagāmeneva saṅgahitā, tathā phalito veḷu. Yadā pana aggato paṭṭhāya sussati, tadā bījagāmena saṅgahaṃ gacchati. Katarabījagāmena? Phaḷubījagāmena. Kiṃ tato nibbattati? Na kiñci. Yadi hi nibbatteyya, bhūtagāmeneva saṅgahaṃ gaccheyya. Indasālādirukkhe chinditvā rāsiṃ karonti, kiñcāpi rāsikatadaṇḍakehi ratanappamāṇāpi sākhā nikkhamanti, bījagāmeneva saṅgahaṃ gacchanti. Tattha maṇḍapatthāya vā vatiatthāya vā valliāropanatthāya vā bhūmiyaṃ nikhaṇanti, mūlesu ceva paṇṇesu ca niggatesu puna bhūtagāmasaṅkhyaṃ gacchanti. Mūlamattesu pana paṇṇamattesu vā niggatesu bījagāmena saṅgahitā eva.

Yāni kānici bījāni pathaviyaṃ vā udakena siñcitvā ṭhapitāni, kapālādīsu vā allapaṃsuṃ pakkhipitvā nikkhittāni honti, sabbāni mūlamatte paṇṇamatte vā niggatepi bījāniyeva. Sacepi mūlāni ca upari aṅkuro ca niggacchati, yāva aṅkuro harito na hoti, tāva bījāniyeva. Muggādīnaṃ pana paṇṇesu uṭṭhitesu vīhiādīnaṃ vā aṅkure harite nīlapaṇṇavaṇṇe jāte bhūtagāmasaṅgahaṃ gacchanti. Tālaṭṭhīnaṃ paṭhamaṃ sūkaradāṭhā viya mūlaṃ niggacchati. Niggatepi yāva upari pattavaṭṭi na niggacchati, tāva bījagāmoyeva. Nāḷikerassa tacaṃ bhinditvā dantasūci viya aṅkuro niggacchati , yāva migasiṅgasadisā nīlapattavaṭṭi na hoti, tāva bījagāmoyeva. Mūle aniggatepi tādisāya pattavaṭṭiyā jātāya amūlakabhūtagāme saṅgahaṃ gacchati.

Ambaṭṭhiādīni vīhiādīhi vinicchinitabbāni. Vandākā vā aññā vā yā kāci rukkhe jāyitvā rukkhaṃ ottharati, rukkhova tassā ṭhānaṃ, taṃ vikopentassa vā tato uddharantassa vā pācittiyaṃ. Ekā amūlikā latā hoti, aṅguliveṭhako viya vanappagumbadaṇḍake veṭheti, tassāpi ayameva vinicchayo. Gehamukhapākāravedikācetiyādīsu nīlavaṇṇo sevālo hoti, yāva dve tīṇi pattāni na sañjāyanti tāva aggabījasaṅgahaṃ gacchati . Pattesu jātesu pācittiyavatthu. Tasmā tādisesu ṭhānesu sudhālepampi dātuṃ na vaṭṭati. Anupasampannena littassa uparisnehalepo dātuṃ vaṭṭati. Sace nidāghasamaye sukkhasevālo tiṭṭhati, taṃ sammuñjanīādīhi ghaṃsitvā apanetuṃ vaṭṭati. Pānīyaghaṭādīnaṃ bahi sevālo dukkaṭavatthu, anto abbohāriko. Dantakaṭṭhapūvādīsu kaṇṇakampi abbohārikameva. Vuttañhetaṃ – ‘‘sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā’’ti (mahāva. 66).

Pāsāṇajātipāsāṇadaddusevālaseleyyakādīni aharitavaṇṇāni apattakāni ca dukkaṭavatthukāni. Ahicchattakaṃ yāva makuḷaṃ hoti, tāva dukkaṭavatthu. Pupphitakālato paṭṭhāya abbohārikaṃ. Allarukkhato pana ahicchattakaṃ gaṇhanto rukkhattacaṃ vikopeti, tasmā tattha pācittiyaṃ. Rukkhapappaṭikāyapi eseva nayo. Yā pana indasālakakudhādīnaṃ pappaṭikā rukkhato muccitvā tiṭṭhati, taṃ gaṇhantassa anāpatti. Niyyāsampi rukkhato muccitvā ṭhitaṃ sukkharukkhe vā laggaṃ gaṇhituṃ vaṭṭati. Allarukkhato na vaṭṭati. Lākhāyapi eseva nayo. Rukkhaṃ cāletvā paṇḍupalāsaṃ vā pariṇatakaṇikārādipupphaṃ vā pātentassa pācittiyameva. Hatthakukkuccena mudukesu indasālanuhīkhandhādīsu vā tatthajātakatālapaṇṇādīsu vā akkharaṃ chindantassāpi eseva nayo.

Sāmaṇerānaṃ pupphaṃ ocinantānaṃ sākhaṃ onāmetvā dātuṃ vaṭṭati. Tehi pana pupphehi pānīyaṃ na vāsetabbaṃ. Pānīyavāsatthikena sāmaṇeraṃ ukkhipitvā ocināpetabbāni. Phalasākhāpi attanā khāditukāmena na onāmetabbā. Sāmaṇeraṃ ukkhipitvā phalaṃ gāhāpetabbaṃ. Yaṃkiñci gacchaṃ vā lataṃ vā uppāṭentehi sāmaṇerehi saddhiṃ gahetvā ākaḍḍhituṃ na vaṭṭati. Tesaṃ pana ussāhajananatthaṃ anākaḍḍhantena kaḍḍhanākāraṃ dassentena viya agge gahetuṃ vaṭṭati. Yesaṃ rukkhānaṃ sākhā ruhati, tesaṃ sākhaṃ makkhikābījanādīnaṃ atthāya kappiyaṃ akārāpetvā gahitaṃ tace vā patte vā antamaso nakhenapi vilikhantassa dukkaṭaṃ. Allasiṅgiverādīsupi eseva nayo. Sace pana kappiyaṃ kārāpetvā sītale padese ṭhapitassa mūlaṃ sañjāyati, uparibhāge chindituṃ vaṭṭati. Sace aṅkuro jāyati, heṭṭhābhāge chindituṃ vaṭṭati. Mūle ca nīlaṅkure ca jāte na vaṭṭati.

Chindati vā chedāpeti vāti antamaso sammuñjanosalākāyapi tiṇāni chindissāmīti bhūmiṃ sammajjanto sayaṃ vā chindati, aññena vā chedāpeti. Bhindati vā bhedāpeti vāti antamaso caṅkamantopi chijjanakaṃ chijjatu, bhijjanakaṃ bhijjatu, caṅkamitaṭṭhānaṃ dassessāmīti sañcicca pādehi akkamanto tiṇavalliādīni sayaṃ vā bhindati aññena vā bhedāpeti. Sacepi hi tiṇaṃ vā lataṃ vā gaṇṭhiṃ karontassa bhijjati, gaṇṭhipi na kātabbo. Tālarukkhādīsu pana corānaṃ anāruhanatthāya dārumakkaṭakaṃ ākoṭenti, kaṇṭake bandhanti, bhikkhussa evaṃ kātuṃ na vaṭṭati. Sace dārumakkaṭako rukkhe allīnamattova hoti, rukkhaṃ na pīḷeti, vaṭṭati. ‘‘Rukkhaṃ chinda, lataṃ chinda, kandaṃ vā mūlaṃ vā uppāṭehī’’ti vattumpi vaṭṭati, aniyāmitattā. Niyāmetvā pana ‘‘imaṃ rukkhaṃ chindā’’tiādi vattuṃ na vaṭṭati. Nāmaṃ gahetvāpi ‘‘ambarukkhaṃ caturassavalliṃ āluvakandaṃ muñjatiṇaṃ asukarukkhacchalliṃ chinda bhinda uppāṭehī’’tiādivacanampi aniyāmitameva hoti. ‘‘Imaṃ ambarukkha’’ntiādivacanameva hi niyāmitaṃ nāma, taṃ na vaṭṭati.

Pacati vā pacāpeti vāti antamaso pattampi pacitukāmo tiṇādīnaṃ upari sañcicca aggiṃ karonto sayaṃ vā pacati, aññena vā pacāpetīti sabbaṃ pathavīkhaṇanasikkhāpade vuttanayena veditabbaṃ. Aniyāmetvā pana ‘‘mugge paca, māse pacā’’tiādi vattuṃ vaṭṭati. ‘‘Ime mugge paca, ime māse pacā’’ti evaṃ vattuṃ na vaṭṭati.

Anāpatti imaṃ jānātiādīsu ‘‘imaṃ mūlabhesajjaṃ jāna, imaṃ mūlaṃ vā paṇṇaṃ vā dehi, imaṃ rukkhaṃ vā lataṃ vā āhara, iminā pupphena vā phalena vā paṇṇena vā attho, imaṃ rukkhaṃ vā lataṃ vā phalaṃ vā kappiyaṃ karohī’’ti evamattho daṭṭhabbo. Ettāvatā bhūtagāmaparimocanaṃ kataṃ hoti. Paribhuñjantena pana bījagāmaparimocanatthaṃ puna kappiyaṃ kāretabbaṃ.

Kappiyakaraṇañcettha iminā suttānusārena veditabbaṃ – ‘‘anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbaṭṭabījameva pañcama’’nti. Tattha ‘‘aggiparijita’’nti agginā parijitaṃ adhibhūtaṃ daḍḍhaṃ phuṭṭhanti attho. ‘‘Satthaparijita’’nti satthena parijitaṃ adhibhūtaṃ chinnaṃ viddhaṃ vāti attho. Esa nayo nakhaparijite. Abījanibbaṭṭabījāni sayameva kappiyāni. Agginā kappiyaṃ karontena kaṭṭhaggigomayaggiādīsu yena kenaci antamaso lohakhaṇḍenapi ādittena kappiyaṃ kātabbaṃ. Tañca kho ekadese phusantena ‘‘kappiya’’nti vatvāva kātabbaṃ. Satthena karontena yassa kassaci lohamayasatthassa antamaso sūcinakhacchedanānampi tuṇḍena vā dhārāya vā chedaṃ vā vedhaṃ vā dassentena ‘‘kappiya’’nti vatvāva kātabbaṃ. Nakhena kappiyaṃ karontena pūtinakhena na kātabbaṃ. Manussānaṃ pana sīhabyagghadīpimakkaṭādīnaṃ sakuntānañca nakhā tikhiṇā honti, tehi kātabbaṃ. Assamahiṃsasūkaramigagorūpādīnaṃ khurā atikhiṇā, tehi na kātabbaṃ, katampi akataṃ hoti. Hatthinakhā pana khurā na honti, tehi vaṭṭati. Yehi pana kātuṃ vaṭṭati, tehi tatthajātakehipi uddharitvā gahitakehipi chedaṃ vā vedhaṃ vā dassentena ‘‘kappiya’’nti vatvāva kātabbaṃ.

Tattha sacepi bījānaṃ pabbatamatto rāsi rukkhasahassaṃ vā chinditvā ekābaddhaṃ katvā ucchūnaṃ vā mahābhāro bandhitvā ṭhapito hoti, ekasmiṃ bīje vā rukkhasākhāya vā ucchumhi vā kappiye kate sabbaṃ kataṃ hoti. Ucchū ca dārūni ca ekato baddhāni honti, ucchuṃ kappiyaṃ karissāmīti dāruṃ vijjhati, vaṭṭatiyeva. Sace pana yāya rajjuyā vā valliyā vā baddhāni, taṃ vijjhati, na vaṭṭati. Ucchukhaṇḍānaṃ pacchiṃ pūretvā āharanti, ekasmiṃ khaṇḍe kappiye kate sabbaṃ katameva hoti. Maricapakkādīhi missetvā bhattaṃ āharanti, ‘‘kappiyaṃ karohī’’ti vutte sacepi bhattasitthe vijjhati, vaṭṭatiyeva. Tilataṇḍulādīsupi eseva nayo. Yāguyā pakkhittāni pana ekābaddhāni hutvā na santiṭṭhanti, tattha ekamekaṃ vijjhitvā kappiyaṃ kātabbameva. Kapitthaphalādīnaṃ anto miñjaṃ kaṭāhaṃ muñcitvā sañcarati, bhindāpetvā kappiyaṃ kārāpetabbaṃ. Ekābaddhaṃ hoti, kaṭāhepi kātuṃ vaṭṭati.

Asañciccāti pāsāṇarukkhādīni vā pavaṭṭentassa sākhaṃ vā kaḍḍhantassa kattaradaṇḍena vā bhūmiṃ paharitvā gacchantassa tiṇāni chijjanti, tāni tena chindissāmīti evaṃ sañcicca acchinnattā asañcicca chinnāni nāma honti. Iti asañcicca chindantassa anāpatti.

Asatiyāti aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena vā hatthena vā tiṇaṃ vā lataṃ vā chindanto tiṭṭhati, evaṃ asatiyā chindantassa anāpatti.

Ajānantassāti etthabbhantare bījagāmoti vā bhūtagāmoti vā na jānāti, chindāmītipi na jānāti, kevalaṃ vatiyā vā palālapuñje vā nikhādanaṃ vā khaṇittiṃ vā kudālaṃ vā saṅgopanatthāya ṭhapeti, ḍayhamānahattho vā aggiṃ pāteti, tatra ce tiṇāni chijjanti vā ḍayhanti vā anāpatti. Manussaviggahapārājikavaṇṇanāyaṃ pana sabbaaṭṭhakathāsu ‘‘sace bhikkhu rukkhena vā ajjhotthaṭo hoti, opāte vā patito sakkā ca hoti rukkhaṃ chinditvā bhūmiṃ vā khaṇitvā nikkhamituṃ, jīvitahetupi attanā na kātabbaṃ. Aññena pana bhikkhunā bhūmiṃ vā khaṇitvā rukkhaṃ vā chinditvā allarukkhato vā daṇḍakaṃ chinditvā taṃ rukkhaṃ pavaṭṭetvā nikkhāmetuṃ vaṭṭati, anāpattī’’ti vuttaṃ. Tattha kāraṇaṃ na dissati – ‘‘anujānāmi, bhikkhave, davaḍāhe ḍayhamāne paṭaggiṃ dātuṃ, parittaṃ kātu’’nti (cūḷava. 283) idaṃ pana ekameva suttaṃ dissati. Sace etassa anulomaṃ ‘‘attano na vaṭṭati, aññassa vaṭṭatī’’ti idaṃ nānākaraṇaṃ na sakkā laddhuṃ. Attano atthāya karonto attasinehena akusalacitteneva karoti, paro pana kāruññena, tasmā anāpattīti ce. Etampi akāraṇaṃ. Kusalacittenāpi hi imaṃ āpattiṃ āpajjati. Sabbaaṭṭhakathāsu pana vuttattā na sakkā paṭisedhetuṃ. Gavesitabbā ettha yutti. Aṭṭhakathācariyānaṃ vā saddhāya gantabbanti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Bhūtagāmasikkhāpadaṃ paṭhamaṃ.

2. Aññavādakasikkhāpadavaṇṇanā

94. Dutiyasikkhāpade – anācāraṃ ācaritvāti akātabbaṃ katvā; kāyavacīdvāresu āpattiṃ āpajjitvāti vuttaṃ hoti. Aññenaññaṃ paṭicaratīti aññena vacanena aññaṃ vacanaṃ paṭicarati paṭicchādeti ajjhottharati; idāni taṃ paṭicaraṇavidhiṃ dassento ‘‘ko āpanno’’tiādimāha. Tatrāyaṃ vacanasambandho – so kira kiñci vītikkamaṃ disvā ‘‘āvuso, āpattiṃ āpannosī’’ti saṅghamajjhe āpattiyā anuyuñjiyamāno ‘‘ko āpanno’’ti vadati. ‘‘Tato tva’’nti vutte ‘‘ahaṃ kiṃ āpanno’’ti vadati. Atha ‘‘pācittiyaṃ vā dukkaṭaṃ vā’’ti vutte vatthuṃ pucchanto ‘‘ahaṃ kismiṃ āpanno’’ti vadati. Tato ‘‘asukasmiṃ nāma vatthusmi’’nti vutte ‘‘ahaṃ kathaṃ āpanno, kiṃ karonto āpannomhī’’ti pucchati. Atha ‘‘idaṃ nāma karonto āpanno’’ti vutte ‘‘kaṃ bhaṇathā’’ti vadati. Tato ‘‘taṃ bhaṇāmā’’ti vutte ‘‘kiṃ bhaṇathā’’ti vadati.

Apicettha ayaṃ pāḷimuttakopi aññenaññaṃ paṭicaraṇavidhi – bhikkhūhi ‘‘tava sipāṭikāya kahāpaṇo diṭṭho, kissevamasāruppaṃ karosī’’ti vutto ‘‘sudiṭṭhaṃ, bhante, na paneso kahāpaṇo; tipumaṇḍalaṃ eta’’nti bhaṇanto vā ‘‘tvaṃ suraṃ pivanto diṭṭho, kissevaṃ karosī’’ti vutto ‘‘sudiṭṭho , bhante, na panesā surā, bhesajjatthāya sampāditaṃ ariṭṭha’’nti bhaṇanto vā ‘‘tvaṃ paṭicchanne āsane mātugāmena saddhiṃ nisinno diṭṭho, kissevamasāruppaṃ karosī’’ti vutto ‘‘yena diṭṭhaṃ sudiṭṭhaṃ, viññū panettha dutiyo atthi, so kissa na diṭṭho’’ti bhaṇanto vā, ‘‘īdisaṃ tayā kiñci diṭṭha’’nti puṭṭho ‘‘na suṇāmī’’ti sotamupanento vā, sotadvāre pucchantānaṃ cakkhuṃ upanento vā, aññenaññaṃ paṭicaratīti veditabbo. Aññavādakaṃ ropetūti aññavādakaṃ āropetu; patiṭṭhāpetūti attho. Vihesakaṃ ropetūti etasmimpi eseva nayo.

98.Aññavādake vihesake pācittiyanti ettha aññaṃ vadatīti aññavādakaṃ; aññenaññaṃ paṭicaraṇassetaṃ nāmaṃ. Vihesetīti vihesakaṃ; tuṇhībhūtassetaṃ nāmaṃ, tasmiṃ aññavādake vihesakePācittiyanti vatthudvaye pācittiyadvayaṃ vuttaṃ.

100.Aropite aññavādaketi kammavācāya anāropite aññavādake. Aropite vihesaketi etasmimpi eseva nayo.

101.Dhammakamme dhammakammasaññītiādīsu yaṃ taṃ aññavādakavihesakaropanakammaṃ kataṃ, tañce dhammakammaṃ hoti, so ca bhikkhu tasmiṃ dhammakammasaññī aññavādakañca vihesakañca karoti, athassa tasmiṃ aññavādake ca vihesake ca āpatti pācittiyassāti iminā nayena attho veditabbo.

102.Ajānanto pucchatīti āpattiṃ vā āpannabhāvaṃ ajānantoyeva ‘‘kiṃ tumhe bhaṇatha, ahaṃ na jānāmī’’ti pucchati. Gilāno vā na kathetīti mukhe tādiso byādhi hoti, yena kathetuṃ na sakkoti. Saṅghassa bhaṇḍanaṃ vātiādīsu saṅghamajjhe kathite tappaccayā saṅghassa bhaṇḍanaṃ vā kalaho vā vivādo vā bhavissati, so mā ahosīti maññamāno na kathetīti iminā nayena attho veditabbo. Sesaṃ uttānamevāti.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, siyā kiriyaṃ , siyā akiriyaṃ, aññenaññaṃ paṭicarantassa hi kiriyaṃ hoti, tuṇhībhāvena vihesantassa akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Aññavādakasikkhāpadaṃ dutiyaṃ.

3. Ujjhāpanakasikkhāpadavaṇṇanā

103. Tatiyasikkhāpade – dabbaṃ mallaputtaṃ bhikkhū ujjhāpentīti ‘‘chandāya dabbo mallaputto’’tiādīni vadantā taṃ āyasmantaṃ tehi bhikkhūhi avajānāpenti, avaññāya olokāpenti, lāmakato vā cintāpentī’’ti attho. Lakkhaṇaṃ panettha saddasatthānusārena veditabbaṃ. Ojjhāpentītipi pāṭho. Ayamevattho . Chandāyāti chandena pakkhapātena; attano attano sandiṭṭhasambhattānaṃ paṇītāni paññapetīti adhippāyo. Khiyyantīti ‘‘chandāya dabbo mallaputto’’tiādīni vadantā pakāsenti.

105.Ujjhāpanake khiyyanake pācittiyanti ettha yena vacanena ujjhāpenti, taṃ ujjhāpanakaṃ. Yena ca khiyyanti taṃ khiyyanakaṃ. Tasmiṃ ujjhāpanake khiyyanake. Pācittiyanti vatthudvaye pācittiyadvayaṃ vuttaṃ.

106.Ujjhāpanakaṃ nāma upasampannaṃ saṅghena sammataṃ senāsanapaññāpakaṃ vā…pe… appamattakavissajjanakaṃ vāti etesaṃ padānaṃ ‘‘maṅkukattukāmo’’ti iminā sambandho. Avaṇṇaṃ kattukāmo ayasaṃ kattukāmoti imesaṃ pana vasena upasampannantiādīsu ‘‘upasampannassā’’ti evaṃ vibhattivipariṇāmo kātabbo. Ujjhāpeti vā khiyyati vā āpatti pācittiyassāti ettha pana yasmā ‘‘khiyyanakaṃ nāmā’’ti evaṃ mātikāpadaṃ uddharitvāpi ‘‘ujjhāpanakaṃ nāmā’’ti imassa padassa vuttavibhaṅgoyeva vattabbo hoti, aññavādakasikkhāpade viya añño viseso natthi, tasmā taṃ visuṃ anuddharitvā avibhajitvā nigamanameva ekato katanti veditabbaṃ. Dhammakamme dhammakammasaññītiādīsu yaṃ tassa upasampannassa sammutikammaṃ kataṃ tañce dhammakammaṃ hoti, so ca bhikkhu tasmiṃ dhammakammasaññī ujjhāpanakañca khiyyanakañca karoti, athassa tasmiṃ ujjhāpanake ca khiyyanake ca āpatti pācittiyassāti iminā nayena attho veditabbo.

Anupasampannaṃujjhāpeti vā khiyyati vāti ettha upasampannaṃ saṅghena sammataṃ aññaṃ anupasampannaṃ ujjhāpeti avajānāpeti, tassa vā taṃ santike khiyyatīti attho. Upasampannaṃ saṅghena asammatanti kammavācāya asammataṃ kevalaṃ ‘‘taveso bhāro’’ti saṅghena āropitabhāraṃ bhikkhūnaṃ vā phāsuvihāratthāya sayameva taṃ bhāraṃ vahantaṃ, yatra vā dve tayo bhikkhū viharanti, tatra vā tādisaṃ kammaṃ karontanti adhippāyo. Anupasampannaṃ saṅghena sammataṃ vā asammataṃ vāti ettha pana kiñcāpi anupasampannassa terasa sammutiyo dātuṃ na vaṭṭanti. Atha kho upasampannakāle laddhasammutiko pacchā anupasampannabhāve ṭhito, taṃ sandhāya ‘‘saṅghena sammataṃ vā’’ti vuttaṃ. Yassa pana byattassa sāmaṇerassa kevalaṃ saṅghena vā sammatena vā bhikkhunā ‘‘tvaṃ idaṃ kammaṃ karohī’’ti bhāro kato, tādisaṃ sandhāya ‘‘asammataṃ vā’’ti vuttaṃ. Sesamettha uttānamevāti.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Ujjhāpanakasikkhāpadaṃ tatiyaṃ.

4. Paṭhamasenāsanasikkhāpadavaṇṇanā

108. Catutthasikkhāpade – hemantike kāleti hemantakāle himapātasamaye. Kāyaṃ otāpentāti mañcapīṭhādīsu nisinnā bālātapena kāyaṃ otāpentā. Kāle ārociteti yāgubhattādīsu yassa kassaci kāle ārocite. Ovaṭṭhaṃ hotīti himavassena ovaṭṭhaṃ tintaṃ hoti.

110.Avassikasaṅketeti vassikavassānamāsāti evaṃ apaññatte cattāro hemantike cattāro ca gimhike aṭṭha māseti attho. Maṇḍape vāti sākhāmaṇḍape vā padaramaṇḍape vā. Rukkhamūle vāti yassa kassaci rukkhassa heṭṭhā. Yattha kākā vā kulalā vā na ūhadantīti yattha dhuvanivāsena kulāvake katvā vasamānā ete kākakulalā vā aññe vā sakuntā taṃ senāsanaṃ na ūhadanti, tādise rukkhamūle nikkhipituṃ anujānāmīti. Tasmā yattha gocarappasutā sakuntā vissamitvā gacchanti, tassa rukkhassa mūle nikkhipituṃ vaṭṭati. Yasmiṃ pana dhuvanivāsena kulāvake katvā vasanti, tassa rukkhassa mūle na nikkhipitabbaṃ. ‘‘Aṭṭha māse’’ti vacanato yesu janapadesu vassakāle na vassati, tesupi cattāro māse nikkhipituṃ na vaṭṭatiyeva. ‘‘Avassikasaṅkete’’ti vacanato yattha hemante devo vassati, tattha hemantepi ajjhokāse nikkhipituṃ na vaṭṭati. Gimhe pana sabbattha vigatavalāhakaṃ visuddhaṃ nabhaṃ hoti, evarūpe kāle kenacideva karaṇīyena ajjhokāse mañcapīṭhaṃ nikkhipituṃ vaṭṭati.

Abbhokāsikenāpi vattaṃ jānitabbaṃ, tassa hi sace puggalikamañcako atthi, tattheva sayitabbaṃ. Saṅghikaṃ gaṇhantena vettena vā vākena vā vītamañcako gahetabbo. Tasmiṃ asati purāṇamañcako gahetabbo. Tasmimpi asati navavāyimo vā onaddhako vā gahetabbo. Gahetvā ca pana ‘‘ahaṃ ukkaṭṭharukkhamūliko ukkaṭṭhaabbhokāsiko’’ti cīvarakuṭimpi akatvā asamaye ajjhokāse rukkhamūle vā paññapetvā nipajjituṃ na vaṭṭati. Sace pana catugguṇenapi cīvarena katakuṭi atementaṃ rakkhituṃ na sakkoti, sattāhavaddalikādīni bhavanti, bhikkhuno kāyānugatikattā vaṭṭati.

Araññe paṇṇakuṭīsu vasantānaṃ sīlasampadāya pasannacittā manussā navaṃ mañcapīṭhaṃ denti ‘‘saṅghikaparibhogena paribhuñjathā’’ti vasitvā gacchantehi sāmantavihāre sabhāgabhikkhūnaṃ pesetvā gantabbaṃ, sabhāgānaṃ abhāve anovassake nikkhipitvā gantabbaṃ, anovassake asati rukkhe laggetvā gantabbaṃ. Cetiyaṅgaṇe sammajjaniṃ gahetvā bhojanasālaṅgaṇaṃ vā uposathāgāraṅgaṇaṃ vā pariveṇadivāṭṭhānaaggisālādīsu vā aññataraṃ sammajjitvā dhovitvā puna sammajjanīmāḷakeyeva ṭhapetabbā. Uposathāgārādīsu aññatarasmiṃ gahetvā avasesāni sammajjantassāpi eseva nayo.

Yo pana bhikkhācāramaggaṃ sammajjantova gantukāmo hoti, tena sammajjitvā sace antarāmagge sālā atthi, tattha ṭhapetabbā. Sace natthi, valāhakānaṃ anuṭṭhitabhāvaṃ sallakkhetvā ‘‘yāvāhaṃ gāmato nikkhamāmi, tāva na vassissatī’’ti jānantena yattha katthaci nikkhipitvā puna paccāgacchantena pākatikaṭṭhāne ṭhapetabbā. Sace vassissatīti jānanto ajjhokāse ṭhapeti, dukkaṭanti mahāpaccariyaṃ vuttaṃ. Sace pana tatra tatreva sammajjanatthāya sammajjanī nikkhittā hoti, taṃ taṃ ṭhānaṃ sammajjitvā tatra tatreva nikkhipituṃ vaṭṭati. Āsanasālaṃ sammajjantena vattaṃ jānitabbaṃ. Tatridaṃ vattaṃ – majjhato paṭṭhāya pādaṭṭhānābhimukhā vālikā haritabbā. Kacavaraṃ hatthehi gahetvā bahi chaḍḍetabbaṃ.

111.Masārakoti mañcapāde vijjhitvā tattha aṭaniyo pavesetvā kato. Bundikābaddhoti aṭanīhi mañcapāde ḍaṃsāpetvā pallaṅkasaṅkhepena kato. Kuḷīrapādakoti assameṇḍakādīnaṃ pādasadisehi pādehi kato. Yo vā pana koci vaṅkapādako, ayaṃ vuccati kuḷīrapādako. Āhaccapādakoti ayaṃ pana ‘‘āhaccapādako nāma mañco aṅge vijjhitvā kato hotī’’ti evaṃ parato pāḷiyaṃyeva vutto, tasmā aṭaniyo vijjhitvā tattha pādasikhaṃ pavesetvā upari āṇiṃ datvā katamañco ‘‘āhaccapādako’’ti veditabbo. Pīṭhepi eseva nayo. Anto saṃveṭhetvā baddhaṃ hotīti heṭṭhā ca upari ca vitthataṃ majjhe saṅkhittaṃ paṇavasaṇṭhānaṃ katvā baddhaṃ hoti, taṃ kira majjhe sīhabyagghacammaparikkhittampi karonti. Akappiyacammaṃ nāmettha natthi. Senāsanañhi sovaṇṇamayampi vaṭṭati, tasmā taṃ mahagghaṃ hoti. Anupasampannaṃ santharāpeti tassa palibodhoti yena santharāpitaṃ, tassa palibodho. Leḍḍupātaṃ atikkamantassa āpatti pācittiyassāti thāmamajjhimassa purisassa leḍḍupātaṃ atikkamantassa pācittiyaṃ.

Ayaṃ panettha vinicchayo – thero bhojanasālāyaṃ bhattakiccaṃ katvā daharaṃ āṇāpeti ‘‘gaccha divāṭṭhāne mañcapīṭhaṃ paññapehī’’ti. So tathā katvā nisinno. Thero yathāruciṃ vicaritvā tattha gantvā thavikaṃ vā uttarāsaṅgaṃ vā ṭhapeti, tato paṭṭhāya therassa palibodho. Nisīditvā sayaṃ gacchanto neva uddharati, na uddharāpeti, leḍḍupātātikkame pācittiyaṃ. Sace pana thero tattha thavikaṃ vā uttarāsaṅgaṃ vā aṭṭhapetvā caṅkamantova daharaṃ ‘‘gaccha tva’’nti bhaṇati, tena ‘‘idaṃ bhante mañcapīṭha’’nti ācikkhitabbaṃ. Sace thero vattaṃ jānāti ‘‘tvaṃ gaccha, ahaṃ pākatikaṃ karissāmī’’ti vattabbaṃ. Sace bālo hoti anuggahitavatto ‘‘gaccha, mā idha tiṭṭha, neva nisīdituṃ na nipajjituṃ demī’’ti daharaṃ tajjetiyeva. Daharena ‘‘bhante sukhaṃ sayathā’’ti kappaṃ labhitvā vanditvā gantabbaṃ. Tasmiṃ gate therasseva palibodho. Purimanayeneva cassa āpatti veditabbā.

Atha pana āṇattikkhaṇeyeva daharo ‘‘mayhaṃ bhante bhaṇḍakadhovanādi kiñci karaṇīyaṃ atthī’’ti vadati, thero ca naṃ ‘‘tvaṃ paññapetvā gacchāhī’’ti vatvā bhojanasālato nikkhamitvā aññattha gacchati, pāduddhārena kāretabbo. Sace tattheva gantvā nisīdati purimanayeneva cassa leḍḍupātātikkame āpatti. Sace pana thero sāmaṇeraṃ āṇāpeti , sāmaṇere tattha mañcapīṭhaṃ paññapetvā nisinnepi bhojanasālato aññattha gacchanto pāduddhārena kāretabbo. Gantvā nisinno puna gamanakāle leḍḍupātātikkame āpattiyā kāretabbo. Sace pana āṇāpento mañcapīṭhaṃ paññapetvā tattheva nisīdāti āṇāpeti, yatricchati tatra gantvā āgantuṃ labhati. Sayaṃ pana pākatikaṃ akatvā gacchantassa leḍḍupātātikkame pācittiyaṃ. Antarasannipāte mañcapīṭhāni paññapetvā nisinnehi gamanakāle ārāmikānaṃ imaṃ paṭisāmethāti vattabbaṃ, avatvā gacchantānaṃ leḍḍupātātikkame āpatti.

Mahādhammasavanaṃ nāma hoti tattha uposathāgāratopi bhojanasālatopi āharitvā mañcapīṭhāni paññapenti. Āvāsikānaṃyeva palibodho. Sace āgantukā ‘‘idaṃ amhākaṃ upajjhāyassa idaṃ ācariyassā’’ti gaṇhanti, tato paṭṭhāya tesaṃyeva palibodho. Gamanakāle pākatikaṃ akatvā leḍḍupātaṃ atikkamantānaṃ āpatti. Mahāpaccariyaṃ puna vuttaṃ – ‘‘yāva aññe na nisīdanti, tāva yehi paññattaṃ, tesaṃ bhāro. Aññesu āgantvā nisinnesu nisinnakānaṃ bhāro. Sace te anuddharitvā vā anuddharāpetvā vā gacchanti, dukkaṭaṃ. Kasmā? Anāṇattiyā paññapitattā’’ti. Dhammāsane paññatte yāva ussārako vā dhammakathiko vā nāgacchati, tāva paññāpakānaṃ palibodho, tasmiṃ āgantvā nisinne tassa palibodho. Sakalaṃ ahorattaṃ dhammasavanaṃ hoti, añño ussārako vā dhammakathiko vā uṭṭhahati, añño nisīdati, yo yo āgantvā nisīdati, tassa tassa bhāro. Uṭṭhahantena pana ‘‘idamāsanaṃ tumhākaṃ bhāro’’ti vatvā gantabbaṃ. Sacepi itarasmiṃ anāgateyeva paṭhamaṃ nisinno uṭṭhāya gacchati, tasmiñca antoupacāraṭṭheyeva itaro āgantvā nisīdati, uṭṭhāya gato āpattiyā na kāretabbo. Sace pana itarasmiṃ anāgateyeva paṭhamaṃ nisinno uṭṭhāyāsanā leḍḍupātaṃ atikkamati, āpattiyā kāretabbo. Sabbattha ca ‘‘leḍḍupātātikkame paṭhamapāde dukkaṭaṃ, dutiye pācittiya’’nti ayaṃ nayo mahāpaccariyaṃ vutto.

112.Cimilikaṃ vātiādīsu cimilikā nāma sudhādiparikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ katā hoti , taṃ heṭṭhā pattharitvā upari kaṭasārakaṃ pattharanti. Uttarattharaṇaṃ nāma mañcapīṭhānaṃ upari attharitabbakaṃ paccattharaṇaṃ. Bhūmattharaṇaṃ nāma bhūmiyaṃ attharitabbā kaṭasārakādivikati. Taṭṭikaṃ nāma tālapaṇṇehi vā vākehi vā katataṭṭikā. Cammakhaṇḍo nāma sīhabyagghadīpitaracchacammādīsupi yaṃkiñci cammaṃ. Aṭṭhakathāsu hi senāsanaparibhoge paṭikkhittacammaṃ nāma na dissati, tasmā sīhacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabbo. Pādapuñchanī nāma rajjukehi vā pilotikāhi vā pādapuñchanatthaṃ katā. Phalakapīṭhaṃ nāma phalakamayaṃ pīṭhaṃ. Atha vā phalakañceva dārumayapīṭhañca; etena sabbampi dārubhaṇḍādi saṅgahitaṃ. Mahāpaccariyaṃ pana vitthāreneva vuttaṃ – ‘‘ādhārakaṃ pattapidhānaṃ pādakathalikaṃ tālavaṇṭaṃ bījanīpattakaṃ yaṃkiñci dārubhaṇḍaṃ antamaso pānīyauḷuṅkaṃ pānīyasaṅkhaṃ ajjhokāse nikkhipitvā gacchantassa dukkaṭa’’nti. Mahāaṭṭhakathāyaṃ pana esa nayo dutiyasikkhāpade dassito. Ajjhokāse rajanaṃ pacitvā rajanabhājanaṃ rajanauḷuṅko rajanadoṇikāti sabbaṃ aggisālāya paṭisāmetabbaṃ. Sace aggisālā natthi, anovassake pabbhāre nikkhipitabbaṃ. Tasmimpi asati yattha olokentā bhikkhū passanti, tādise ṭhāne ṭhapetvāpi gantuṃ vaṭṭati.

Aññassapuggaliketi yasmiṃ vissāsaggāho na ruhati, tassa santake dukkaṭaṃ. Yasmiṃ pana vissāso ruhati, tassa santakaṃ attano puggalikamiva hotīti mahāpaccariyādīsu vuttaṃ.

113.Āpucchaṃ gacchatīti yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññati, yo tathārūpaṃ āpucchitvā gacchati, tassa anāpatti. Otāpento gacchatīti ātape otāpento āgantvā uddharissāmīti gacchati; evaṃ gacchato anāpatti. Kenaci palibuddhaṃ hotīti senāsanaṃ kenaci upaddutaṃ hotīti attho. Sacepi hi vuḍḍhataro bhikkhu uṭṭhāpetvā gaṇhāti, sacepi yakkho vā peto vā āgantvā nisīdati, koci vā issaro āgantvā gaṇhāti, senāsanaṃ palibuddhaṃ hoti, sīhabyagghādīsu vā pana taṃ padesaṃ āgantvā ṭhitesupi senāsanaṃ palibuddhaṃ hotiyeva. Evaṃ kenaci palibuddhe anuddharitvāpi gacchato anāpatti. Āpadāsūti jīvitabrahmacariyantarāyesu. Sesaṃ uttānamevāti.

Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Paṭhamasenāsanasikkhāpadaṃ catutthaṃ.

5. Dutiyasenāsanasikkhāpadavaṇṇanā

116. Dutiyasenāsanasikkhāpade – bhisīti mañcakabhisi vā pīṭhakabhisi vā. Cimilikādīnipi purimasikkhāpade vuttappakārāniyeva. Nisīdananti sadasaṃ veditabbaṃ. Paccattharaṇanti pāvāro kojavoti ettakameva vuttaṃ. Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro . Esa nayo paṇṇasanthāre. Parikkhepaṃ atikkamantassāti ettha paṭhamapādaṃ atikkāmentassa dukkaṭaṃ, dutiyātikkame pācittiyaṃ. Aparikkhittassa upacāro nāma senāsanato dve leḍḍupātā.

Anāpucchaṃvā gaccheyyāti ettha bhikkhumhi sati bhikkhu āpucchitabbo. Tasmiṃ asati sāmaṇero, tasmiṃ asati ārāmiko, tasmimpi asati yena vihāro kārito so vihārasāmiko, tassa vā kule yo koci āpucchitabbo. Tasmimpi asati catūsu pāsāṇesu mañcaṃ ṭhapetvā mañce avasesamañcapīṭhāni āropetvā upari bhisiādikaṃ dasavidhampi seyyaṃ rāsiṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānāni pidahitvā gamiyavattaṃ pūretvā gantabbaṃ. Sace pana senāsanaṃ ovassati, chadanatthañca tiṇaṃ vā iṭṭhakā vā ānītā honti, sace ussahati, chādetabbaṃ. No ce sakkoti, yo okāso anovassako, tattha mañcapīṭhādīni nikkhipitvā gantabbaṃ. Sace sabbampi ovassati, ussahantena antogāme upāsakānaṃ ghare ṭhapetabbaṃ. Sace tepi ‘‘saṅghikaṃ nāma bhante bhāriyaṃ, aggidāhādīnaṃ bhāyāmā’’ti na sampaṭicchanti, ajjhokāsepi pāsāṇānaṃ upari mañcaṃ ṭhapetvā sesaṃ pubbe vuttanayeneva nikkhipitvā tiṇehi ca paṇṇehi ca paṭicchādetvā gantuṃ vaṭṭati. Yañhi tattha aṅgamattampi avasissati, taṃ aññesaṃ tattha āgatānaṃ bhikkhūnaṃ upakāraṃ bhavissatīti .

117.Vihārassa upacāretiādīsu vihārassūpacāro nāma pariveṇaṃ. Upaṭṭhānasālāti pariveṇabhojanasālā. Maṇḍapoti pariveṇamaṇḍapo. Rukkhamūlanti pariveṇarukkhamūlaṃ. Ayaṃ tāva nayo kurundaṭṭhakathāyaṃ vutto. Kiñcāpi vutto, atha kho vihāroti antogabbho vā aññaṃ vā sabbaparicchannaṃ guttasenāsanaṃ veditabbaṃ. Vihārassa upacāreti tassa bahi āsanne okāse. Upaṭṭhānasālāyaṃ vāti bhojanasālāyaṃ vā. Maṇḍape vāti aparicchanne paricchanne vāpi bahūnaṃ sannipātamaṇḍape. Rukkhamūle vattabbaṃ natthi. Āpatti dukkaṭassāti vuttappakārañhi dasavidhaṃ seyyaṃ antogabbhādimhi guttaṭṭhāne paññapetvā gacchantassa yasmā seyyāpi senāsanampi upacikāhi palujjati, vammikarāsiyeva hoti, tasmā pācittiyaṃ vuttaṃ. Bahi pana upaṭṭhānasālādīsu paññapetvā gacchantassa seyyāmattameva nasseyya, ṭhānassa aguttatāya na senāsanaṃ, tasmā ettha dukkaṭaṃ vuttaṃ. Mañcaṃ vā pīṭhaṃ vāti ettha yasmā na sakkā mañcapīṭhaṃ sahasā upacikāhi khāyituṃ, tasmā taṃ vihārepi santharitvā gacchantassa dukkaṭaṃ vuttaṃ. Vihārūpacāre pana taṃ vihāracārikaṃ āhiṇḍantāpi disvā paṭisāmessanti.

118.Uddharitvāgacchatīti ettha uddharitvā gacchantena mañcapīṭhakavāṭaṃ sabbaṃ apanetvā saṃharitvā cīvaravaṃse laggetvā gantabbaṃ. Pacchā āgantvā vasanakabhikkhunāpi puna mañcapīṭhaṃ vā paññapetvā sayitvā gacchantena tatheva kātabbaṃ. Antokuṭṭato seyyaṃ bahikuṭṭe paññapetvā vasantena gamanakāle gahitaṭṭhāneyeva paṭisāmetabbaṃ. Uparipāsādato oropetvā heṭṭhāpāsāde vasantassapi eseva nayo. Rattiṭṭhānadivāṭṭhānesu mañcapīṭhaṃ paññapetvāpi gamanakāle puna gahitaṭṭhāneyeva ṭhapetabbaṃ.

Āpucchaṃ gacchatīti etthāyaṃ āpucchitabbānāpucchitabbavinicchayo – yā tāva bhūmiyaṃ dīghasālā vā paṇṇasālā vā hoti, yaṃ vā rukkhatthambhesu, katagehaṃ upacikānaṃ uṭṭhānaṭṭhānaṃ hoti, tato pakkamantena tāva āpucchitvāva pakkamitabbaṃ. Tasmiñhi katipayāni divasāni ajaggiyamāne vammikāva santiṭṭhanti. Yaṃ pana pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ siluccayaleṇaṃ vā sudhālittasenāsanaṃ vā yattha upacikāsaṅkā natthi, tato pakkamantassa āpucchitvāpi anāpucchitvāpi gantuṃ vaṭṭati, āpucchanaṃ pana vattaṃ. Sace tādisepi senāsane ekena passena upacikā ārohanti, āpucchitvāva gantabbaṃ. Yo pana āgantuko bhikkhu saṅghikaṃ senāsanaṃ gahetvā vasantaṃ bhikkhuṃ anuvattanto attano senāsanaṃ aggahetvā vasati, yāva so na gaṇhāti, tāva taṃ senāsanaṃ purimabhikkhusseva palibodho. Yadā pana so senāsanaṃ gahetvā attano issariyena vasati, tato paṭṭhāya āgantukasseva palibodho. Sace ubhopi vibhajitvā gaṇhanti, ubhinnampi palibodho. Mahāpaccariyaṃ pana vuttaṃ – ‘‘sace dve tayo ekato hutvā paññapenti, gamanakāle sabbehipi āpucchitabbaṃ. Tesu ce paṭhamaṃ gacchanto ‘pacchimo jaggissatī’ti ābhogaṃ katvā gacchati vaṭṭati. Pacchimassa ābhogena mutti natthi. Bahū ekaṃ pesetvā santharāpenti, gamanakāle sabbehi vā āpucchitabbaṃ , ekaṃ vā pesetvā āpucchitabbaṃ. Aññato mañcapīṭhādīni ānetvā aññatra vasitvāpi gamanakāle tattheva netabbāni. Sace aññāvāsato ānetvā vasamānassa añño vuḍḍhataro āgacchati, na paṭibāhitabbo, ‘mayā bhante aññāvāsato ānītaṃ, pākatikaṃ kareyyāthā’ti vattabbaṃ. Tena ‘evaṃ karissāmī’ti sampaṭicchite itarassa gantuṃ vaṭṭati. Evamaññattha haritvāpi saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ vā jiṇṇaṃ vā corehi vā haṭaṃ gīvā na hoti, puggalikaparibhogena paribhuñjantassa pana gīvā hoti. Aññassa mañcapīṭhaṃ pana saṅghikaparibhogena vā puggalikaparibhogena vā paribhuñjantassa naṭṭhaṃ gīvāyeva’’.

Kenaci palibuddhaṃ hotīti vuḍḍhatarabhikkhūissariyayakkhasīhavāḷamigakaṇhasappādīsu yena kenaci senāsanaṃ palibuddhaṃ hoti. Sāpekkho gantvā tattha ṭhito āpucchati, kenaci palibuddho hotīti ajjeva āgantvā paṭijaggissāmīti evaṃ sāpekkho nadīpāraṃ vā gāmantaraṃ vā gantvā yatthassa gamanacittaṃ uppannaṃ, tattheva ṭhito kañci pesetvā āpucchati, nadīpūrarājacorādīsu vā kenaci palibuddho hoti upadduto, na sakkoti paccāgantuṃ, evaṃbhūtassapi anāpatti. Sesaṃ paṭhamasikkhāpade vuttanayameva saddhiṃ samuṭṭhānādīhīti.

Dutiyasenāsanasikkhāpadaṃ pañcamaṃ.

6. Anupakhajjasikkhāpadavaṇṇanā

119. Chaṭṭhasikkhāpade – palibundhentīti paṭhamataraṃ gantvā pattacīvaraṃ atiharitvā rumbhitvā tiṭṭhanti. Therā bhikkhū vuṭṭhāpentīti ‘‘amhākaṃ āvuso pāpuṇātī’’ti vassaggena gahetvā vuṭṭhāpenti. Anupakhajja seyyaṃ kappentīti ‘‘tumhākaṃ bhante mañcaṭṭhānaṃyeva pāpuṇāti, na sabbo vihāro. Amhākaṃ dāni idaṃ ṭhānaṃ pāpuṇātī’’ti anupavisitvā mañcapīṭhaṃ paññapetvā nisīdantipi nipajjantipi sajjhāyampi karonti.

120.Jānanti ‘‘anuṭṭhāpanīyo aya’’nti jānanto; tenevassa vibhaṅge ‘‘vuḍḍhoti jānātī’’tiādi vuttaṃ. Vuḍḍho hi attano vuḍḍhatāya anuṭṭhāpanīyo , gilāno gilānatāya, saṅgho pana bhaṇḍāgārikassa vā dhammakathikavinayadharādīnaṃ vā gaṇavācakaācariyassa vā bahūpakārataṃ guṇavisiṭṭhatañca sallakkhento dhuvavāsatthāya vihāraṃ sammannitvā deti, tasmā yassa saṅghena dinno, sopi anuṭṭhāpanīyo. Kāmañcettha gilānassāpi saṅghoyeva anucchavikaṃ senāsanaṃ deti, gilāno pana ‘‘apaloketvā saṅghena adinnasenāsanopi na pīḷetabbo anukampitabbo’’ti dassetuṃ visuṃ vutto.

121.Upacāreti ettha mañcapīṭhānaṃ tāva mahallake vihāre samantā diyaḍḍho hattho upacāro, khuddake yato pahoti tato diyaḍḍho hattho, pāde dhovitvā pavisantassa passāvatthāya nikkhamantassa ca yāva dvāre nikkhittapādadhovanapāsāṇato passāvaṭṭhānato ca mañcapīṭhaṃ, tāva diyaḍḍhahatthavitthāro maggo upacāro nāma. Tasmiṃ mañcassa vā pīṭhassa vā upacāre ṭhitassa vā bhikkhuno pavisantassa vā nikkhamantassa vā upacāre yo anupakhajja seyyaṃ kappetukāmo seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa.

Abhinisīdativā abhinipajjati vāti ettha abhinisīdanamattena abhinipajjanamatteneva vā pācittiyaṃ. Sace pana dvepi karoti, dve pācittiyāni. Uṭṭhāyuṭṭhāya nisīdato vā nipajjato vā payoge payoge pācittiyaṃ.

122.Upacāraṃ ṭhapetvā seyyaṃ santharati vā santharāpeti vāti imasmiṃ ito pare ca ‘‘vihārassa upacāre’’tiādike dukkaṭavārepi yathā idha abhinisīdanamatte abhinipajjanamatte ubhayakaraṇe payogabhede ca pācittiyappabhedo vutto, evaṃ dukkaṭappabhedo veditabbo. Evarūpena hi visabhāgapuggalena ekavihāre vā ekapariveṇe vā vasantena attho natthi, tasmā sabbatthevassa nivāso vārito. Aññassa puggaliketi idhāpi vissāsikassa puggalikaṃ attano puggalikasadisameva, tattha anāpatti.

123.Āpadāsūti sace bahi vasantassa jīvitabrahmacariyantarāyo hoti, evarūpāsu āpadāsu yo pavisati, tassāpi anāpatti. Sesaṃ uttānamevāti. Paṭhamapārājikasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti.

Anupakhajjasikkhāpadaṃ chaṭṭhaṃ.

7. Nikkaḍḍhanasikkhāpadavaṇṇanā

126. Sattamasikkhāpade – ekena payogena bahukepi dvāre atikkāmetīti ye catubhūmakapañcabhūmakā pāsādā chasattakoṭṭhakāni vā catussālāni, tādisesu senāsanesu hatthesu vā gīvāya vā gahetvā antarā aṭṭhapento ekena payogena atikkāmeti, ekameva pācittiyaṃ. Ṭhapetvā ṭhapetvā nānāpayogehi atikkāmentassa dvāragaṇanāya pācittiyāni. Hatthena anāmasitvā ‘‘nikkhamā’’ti vatvā vācāya nikkaḍḍhantassāpi eseva nayo.

Aññaṃ āṇāpetīti ettha ‘‘imaṃ nikkaḍḍhā’’ti āṇattimatte dukkaṭaṃ. Sace so sakiṃ āṇatto bahukepi dvāre atikkāmeti, ekaṃ pācittiyaṃ. Sace pana ‘‘ettakāni dvārāni nikkaḍḍhāhī’’ti vā ‘‘yāva mahādvāraṃ tāva nikkaḍḍhāhī’’ti vā evaṃ niyāmetvā āṇatto hoti, dvāragaṇanāya pācittiyāni.

Tassaparikkhāranti yaṃkiñci tassa santakaṃ pattacīvaraparissāvanadhamakaraṇamañcapīṭhabhisibimbohanādibhedaṃ, antamaso rajanachallimpi; yo nikkaḍḍhati vā nikkaḍḍhāpeti vā; tassa vatthugaṇanāya dukkaṭāni . Gāḷhaṃ bandhitvā ṭhapitesu pana ekāva āpattīti mahāpaccariyaṃ vuttaṃ.

127.Aññassa puggaliketi idhāpi vissāsikapuggalikaṃ attano puggalikasadisameva. Yathā ca idha; evaṃ sabbattha. Yatra pana viseso bhavissati, tatra vakkhāma.

128.Alajjiṃ nikkaḍḍhati vātiādīsu bhaṇḍanakārakakalahakārakameva sakalasaṅghārāmato nikkaḍḍhituṃ labhati, so hi pakkhaṃ labhitvā saṅghampi bhindeyya. Alajjīādayo pana attano vasanaṭṭhānatoyeva nikkaḍḍhitabbā, sakalasaṅghārāmato nikkaḍḍhituṃ na vaṭṭati. Ummattakassāti sayaṃ ummattakassa anāpatti. Sesaṃ uttānamevāti.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Nikkaḍḍhanasikkhāpadaṃ sattamaṃ.

8. Vehāsakuṭisikkhāpadavaṇṇanā

129. Aṭṭhamasikkhāpade – uparivehāsakuṭiyāti upari acchannatalāya dvibhūmikakuṭiyā vā tibhūmikādikuṭiyā vā. Mañcaṃ sahasā abhinisīdīti mañcaṃ sahasā abhibhavitvā ajjhottharitvā nisīdi. Bhummatthe vā etaṃ upayogavacanaṃ; mañce nisīdīti attho. Abhīti idaṃ pana padasobhanatthaṃ upasaggamattameva. Nippatitvāti nipatitvā nikkhamitvā vā. Tassa hi upari āṇīpi na dinnā, tasmā nikkhanto. Vissaramakāsīti virūpaṃ āturassaramakāsi.

131.Vehāsakuṭi nāma majjhimassa purisassa asīsaghaṭṭāti yā pamāṇamajjhimassa purisassa sabbaheṭṭhimāhi tulāhi sīsaṃ na ghaṭṭeti, etena idha adhippetā vehāsakuṭi dassitā hoti, na vehāsakuṭilakkhaṇaṃ. Yā hi kāci upari acchinnatalā dvibhūmikā kuṭi tibhūmikādikuṭi vā ‘‘vehāsakuṭī’’ti vuccati. Idha pana asīsaghaṭṭā adhippetā. Abhinisīdanādīsu pubbe vuttanayeneva payogavasena āpattibhedo veditabbo.

133.Avehāsakuṭiyāti bhūmiyaṃ katapaṇṇasālādīsu anāpatti. Na hi sakkā tattha parassa pīḷā kātuṃ. Sīsaghaṭṭāyāti yāyaṃ sīsaghaṭṭā hoti, tatthāpi anāpatti. Na hi sakkā tattha heṭṭhāpāsāde anoṇatena vicarituṃ, tasmā asañcaraṇaṭṭhānattā parapīḷā na bhavissati . Heṭṭhā aparibhogaṃ hotīti yassā heṭṭhā dabbasambhārādīnaṃ nikkhittattā aparibhogaṃ hoti, tatthāpi anāpatti. Padarasañcitaṃ hotīti yassā uparimatalaṃ dāruphalakehi vā ghanasanthataṃ hoti, sudhādiparikammakataṃ vā tatthāpi anāpatti. Paṭāṇi dinnā hotīti mañcapīṭhānaṃ pādasikhāsu āṇī dinnā hoti, yattha nisīdantepi na nippatanti, tādise mañcapīṭhe nisīdatopi anāpatti. Tasmiṃ ṭhitoti āhaccapādake mañce vā pīṭhe vā ṭhito upari nāgadantakādīsu laggitakaṃ cīvaraṃ vā kiñci vā gaṇhāti vā, aññaṃ vā laggeti, tassāpi anāpatti. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Vehāsakuṭisikkhāpadaṃ aṭṭhamaṃ.

9. Mahallakavihārasikkhāpadavaṇṇanā

135. Navamasikkhāpade – yāva dvārakosāti ettha dvārakoso nāma piṭṭhasaṅghāṭassa samantā kavāṭavitthārappamāṇo okāso. Mahāpaccariyaṃ pana ‘‘dvārabāhato paṭṭhāya diyaḍḍho hattho’’ti vuttaṃ. Kurundiyaṃ pana ‘‘dvārassa ubhosu passesu kavāṭappamāṇa’’nti. Mahāaṭṭhakathāyaṃ ‘‘kavāṭaṃ nāma diyaḍḍhahatthampi hoti dvihatthampi aḍḍhateyyahatthampī’’ti vuttaṃ, taṃ suvuttaṃ. Tadeva hi sandhāya bhagavatāpi ‘‘piṭṭhasaṅghāṭassa samantā hatthapāsā’’ti ayaṃ ukkaṭṭhaniddeso kato. Aggaḷaṭṭhapanāyāti sakavāṭakadvārabandhaṭṭhapanāya; sakavāṭakassa dvārabandhassa niccalabhāvatthāyāti attho. Dvāraṭṭhapanāyāti idampi hi padabhājanaṃ imamevatthaṃ sandhāya bhāsitaṃ. Ayaṃ panettha adhippāyo – kavāṭañhi lahuparivaṭṭakaṃ vivaraṇakāle bhittiṃ āhanati, pidahanakāle dvārabandhaṃ. Tena āhananena bhitti kampati, tato mattikā calati, calitvā sithilā vā hoti patati vā. Tenāha bhagavā ‘‘yāva dvārakosā aggaḷaṭṭhapanāyā’’ti. Tattha kiñcāpi ‘‘idaṃ nāma kattabba’’nti neva mātikāyaṃ na padabhājane vuttaṃ, aṭṭhuppattiyaṃ pana ‘‘punappunaṃ chādāpesi punappunaṃ lepāpesī’’ti adhikārato yāva dvārakosā aggaḷaṭṭhapanāya punappunaṃ limpitabbo vā lepāpetabbo vāti evamattho daṭṭhabbo.

Yaṃ pana padabhājane ‘‘piṭṭhasaṅghāṭassa samantā hatthapāsā’’ti vuttaṃ. Tattha yassa vemajjhe dvāraṃ hoti, uparibhāge uccā bhitti, tassa tīsu disāsu samantā hatthapāsā upacāro hoti, khuddakassa vihārassa dvīsu disāsu upacāro hoti. Tatrāpi yaṃ bhittiṃ vivariyamānaṃ kavāṭaṃ āhanati, sā aparipūraupacārāpi hoti. Ukkaṭṭhaparicchedena pana tīsu disāsu samantā hatthapāsā dvārassa niccalabhāvatthāya lepo anuññāto. Sace panassa dvārassa adhobhāgepi lepokāso atthi, tampi limpituṃ vaṭṭati. Ālokasandhiparikammāyāti ettha ālokasandhīti vātapānakavāṭakā vuccanti, tepi vivaraṇakāle vidatthimattampi atirekampi bhittippadesaṃ paharanti. Upacāro panettha sabbadisāsu labbhati, tasmā sabbadisāsu kavāṭavitthārappamāṇo okāso ālokasandhiparikammatthāya limpitabbo vā lepāpetabbo vāti ayamettha adhippāyo.

Setavaṇṇantiādikaṃ na mātikāya padabhājanaṃ. Iminā hi vihārassa bhārikattaṃ nāma natthīti padabhājaneyeva anuññātaṃ, tasmā sabbametaṃ yathāsukhaṃ kattabbaṃ.

Evaṃ lepakamme yaṃ kattabbaṃ, taṃ dassetvā puna chadane kattabbaṃ dassetuṃ ‘‘dvatticchadanassā’’tiādi vuttaṃ. Tattha dvatticchadanassa pariyāyanti chadanassa dvattipariyāyaṃ; pariyāyo vuccati parikkhepo, parikkhepadvayaṃ vā parikkhepattayaṃ vā adhiṭṭhātabbanti attho. Appaharite ṭhitenāti aharite ṭhitena. Haritanti cettha sattadhaññabhedaṃ pubbaṇṇaṃ muggamāsatilakulatthaalābukumbhaṇḍādibhedañca aparaṇṇaṃ adhippetaṃ. Tenevāha – ‘‘haritaṃ nāma pubbaṇṇaṃ aparaṇṇa’’nti.

Sace harite ṭhitoadhiṭṭhāti, āpatti dukkaṭassāti ettha pana yasmimpi khette vuttaṃ bījaṃ na tāva sampajjati, vasse vā pana patite sampajjissati, tampi haritasaṅkhyameva gacchati. Tasmā evarūpe khettepi ṭhitena na adhiṭṭhātabbaṃ, ahariteyeva ṭhitena adhiṭṭhātabbaṃ. Tatrāpi ayaṃ paricchedo, piṭṭhivaṃsassa vā kūṭāgārakaṇṇikāya vā upari thupikāya vā passe nisinno chadanamukhavaṭṭiantena olokento yasmiṃ bhūmibhāge ṭhitaṃ passati, yasmiñca bhūmibhāge ṭhito, taṃ upari nisinnakaṃ passati, tasmiṃ ṭhāne adhiṭṭhātabbaṃ. Tassa anto aharitepi ṭhatvā adhiṭṭhātuṃ na labbhati. Kasmā? Vihārassa hi patantassa ayaṃ patanokāsoti.

136.Maggena chādentassāti ettha maggena chādanaṃ nāma aparikkhipitvā ujukameva chādanaṃ; taṃ iṭṭhakasilāsudhāhi labbhati. Dve magge adhiṭṭhahitvāti dve maggā sace ducchannā honti, apanetvāpi punappunaṃ chādetuṃ labbhati, tasmā yathā icchati; tathā dve magge adhiṭṭhahitvā tatiyaṃmaggaṃ ‘‘idāni evaṃ chādehī’’ti āṇāpetvā pakkamitabbaṃ. Pariyāyenāti parikkhepena. Evaṃchadanaṃ pana tiṇapaṇṇehi labbhati. Tasmā idhāpi yathā icchati tathā dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ ‘‘idāni evaṃ chādehī’’ti āṇāpetvā pakkamitabbaṃ. Sace na pakkamati, tuṇhībhūtena ṭhātabbaṃ. Sabbampi cetaṃ chadanaṃ chadanūpari veditabbaṃ. Uparūparicchanno hi vihāro ciraṃ anovassako hotīti maññamānā evaṃ chādenti. Tato ce uttarinti tiṇṇaṃ maggānaṃ vā pariyāyānaṃ vā upari catutthe magge vā pariyāye vā.

137.Karaḷe karaḷeti tiṇamuṭṭhiyaṃ tiṇamuṭṭhiyaṃ. Sesamettha uttānamevāti. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Mahallakavihārasikkhāpadaṃ navamaṃ.

10. Sappāṇakasikkhāpadavaṇṇanā

140. Dasamasikkhāpade – jānaṃ sappāṇakanti sappāṇakaṃ etanti yathā tathā vā jānanto. Siñceyya vā siñcāpeyya vāti tena udakena sayaṃ vā siñceyya, aññaṃ vā āṇāpetvā siñcāpeyya. Pāḷiyaṃ pana ‘‘siñceyyāti sayaṃ siñcatī’’ti īdisānaṃ vacanānaṃ attho pubbe vuttanayeneva veditabbo.

Tattha dhāraṃ avicchinditvā siñcantassa ekasmiṃ udakaghaṭe ekāva āpatti. Esa nayo sabbabhājanesu. Dhāraṃ vicchindantassa pana payoge payoge āpatti . Mātikaṃ sammukhaṃ karoti, divasampi sandatu, ekāva āpatti. Sace tattha tattha bandhitvā aññato aññato neti, payoge payoge āpatti. Sakaṭabhāramattañcepi tiṇaṃ ekapayogena udake pakkhipati, ekāva āpatti. Ekekaṃ tiṇaṃ vā paṇṇaṃ vā pakkhipantassa payoge payoge āpatti. Mattikāyapi aññesupi kaṭṭhagomayādīsu eseva nayo. Idaṃ pana mahāudakaṃ sandhāya na vuttaṃ, yaṃ tiṇe vā mattikāya vā pakkhittāya pariyādānaṃ gacchati, āvilaṃ vā hoti, yattha pāṇakā maranti, tādisaṃ udakaṃ sandhāya vuttanti veditabbaṃ. Sesamettha uttānamevāti.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ tivedananti.

Sappāṇakasikkhāpadaṃ dasamaṃ.

Samatto vaṇṇanākkamena senāsanavaggo dutiyo.

3. Ovādavaggo

1. Ovādasikkhāpadavaṇṇanā

141-144. Bhikkhunivaggassa paṭhamasikkhāpade – lābhino hontīti ettha na tesaṃ bhikkhuniyo denti, na dāpenti, mahākulehi pabbajitā pana kuladhītaro attano santikaṃ āgatānaṃ ñātimanussānaṃ ‘‘kuto ayye ovādaṃ uddesaṃ paripucchaṃ labhathā’’ti pucchantānaṃ ‘‘asuko ca asuko ca thero ovadatī’’ti asītimahāsāvake uddisitvā kathānusārena tesaṃ sīlasutācārajātigottādibhedaṃ vijjamānaguṇaṃ kathayanti. Evarūpā hi vijjamānaguṇā kathetuṃ vaṭṭanti. Tato pasannacittā manussā therānaṃ cīvarādibhedaṃ mahantaṃ lābhasakkāraṃ abhihariṃsu. Tena vuttaṃ – ‘‘lābhino honti cīvara…pe… parikkhārāna’’nti.

Bhikkhuniyoupasaṅkamitvāti tesaṃ kira santike tāsu ekā bhikkhunīpi na āgacchati, lābhataṇhāya pana ākaḍḍhiyamānahadayā tāsaṃ upassayaṃ agamaṃsu. Taṃ sandhāya vuttaṃ – ‘‘bhikkhuniyo upasaṅkamitvā’’ti. Tāpi bhikkhuniyo calacittatāya tesaṃ vacanaṃ akaṃsuyeva . Tena vuttaṃ – ‘‘atha kho tā bhikkhuniyo…pe… nisīdiṃsū’’ti. Tiracchānakathanti saggamaggagamanepi tiracchānabhūtaṃ rājakathādimanekavidhaṃ niratthakakathaṃ. Iddhoti samiddho, sahitattho gambhīro bahuraso lakkhaṇapaṭivedhasaṃyuttoti adhippāyo.

145-147.Anujānāmi bhikkhaveti ettha yasmā te bhikkhū ‘‘mā tumhe bhikkhave bhikkhuniyo ovaditthā’’ti vuccamānā adiṭṭhasaccattā tathāgate āghātaṃ bandhitvā apāyupagā bhaveyyuṃ, tasmā nesaṃ taṃ apāyupagataṃ pariharanto bhagavā aññeneva upāyena te bhikkhunovādato paribāhire kattukāmo imaṃ bhikkhunovādakasammutiṃ anujānīti veditabbo. Evaṃ idha paribāhire kattukāmatāya anujānitvā parato karontova ‘‘anujānāmi bhikkhave aṭṭhahaṅgehi samannāgata’’ntiādimāha. Imāni hi aṭṭhaṅgāni chabbaggiyānaṃ supinantenapi na bhūtapubbānīti.

Tattha sīlamassa atthīti sīlavā. Idāni yañca taṃ sīlaṃ, yathā ca taṃ tassa atthi nāma hoti, taṃ dassento ‘‘pātimokkhasaṃvarasaṃvuto’’tiādimāha. Tattha pātimokkhova saṃvaro pātimokkhasaṃvaro. Pātimokkhasaṃvarena saṃvuto samannāgatoti pātimokkhasaṃvarasaṃvutāe.

Viharatīti vattati. Vuttañhetaṃ vibhaṅge –

‘‘Pātimokkhanti sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ pamokkhaṃ kusalānaṃ dhammānaṃ samāpattiyā; saṃvaroti kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo. Saṃvutoti iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato upapanno samupapanno sampanno samannāgato, tena vuccati ‘pātimokkhasaṃvarasaṃvuto’ti. Viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati, tena vuccati ‘viharatī’’’ti (vibha. 511-512).

Ācāragocarasampannoti micchājīvapaṭisedhakena na veḷudānādinā ācārena, vesiyādiagocaraṃ pahāya saddhāsampannakulādinā ca gocarena sampanno. Aṇumattesu vajjesu bhayadassāvīti appamattakesu vajjesu bhayadassāvī, tāni vajjāni bhayato dassanasīloti vuttaṃ hoti. Samādāya sikkhati sikkhāpadesūti adhisīlasikkhādibhāvena tidhā ṭhitesu sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādāya sammā ādāya sādhukaṃ gahetvā avijahanto sikkhatīti attho. Ayamettha saṅkhepo, vitthāro pana yo icchati, tena visuddhimaggato gahetabbo.

Bahu sutamassāti bahussuto. Sutaṃ dhāretīti sutadharo; yadassa taṃ bahu sutaṃ nāma, taṃ na sutamattameva; atha kho naṃ dhāretīti attho. Mañjūsāyaṃ viya ratanaṃ sutaṃ sannicitamasminti sutasannicayo. Etena yaṃ so sutaṃ dhāreti, tassa mañjūsāya gopetvā sannicitaratanasseva cirakālenāpi avināsanaṃ dasseti. Idāni taṃ sutaṃ sarūpato dassento ‘‘ye te dhammā’’tiādimāha, taṃ verañjakaṇḍe vuttanayameva. Idaṃ panettha nigamanaṃ – tathārūpāssa dhammā bahussutā honti, tasmā bahussuto. Dhātā, tasmā sutadharo. Vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā; tasmā sutasannicayo. Tattha vacasā paricitāti vācāya paguṇā katā. Manasānupekkhitāti manasā anupekkhitā, āvajjantassa dīpasahassena obhāsitā viya honti. Diṭṭhiyā suppaṭividdhāti atthato ca kāraṇato ca paññāya suṭṭhu paṭividdhā supaccakkhakatā honti.

Ayaṃ pana bahussuto nāma tividho hoti – nissayamuccanako, parisupaṭṭhāpako, bhikkhunovādakoti. Tattha nissayamuccanakena upasampadāya pañcavassena sabbantimena paricchedena dve mātikā paguṇā vācuggatā kātabbā pakkhadivasesu dhammasāvanatthāya suttantato cattāro bhāṇavārā, sampattānaṃ parikathanatthāya andhakavindamahārāhulovādaambaṭṭhasadiso eko kathāmaggo, saṅghabhattamaṅgalāmaṅgalesu anumodanatthāya tisso anumodanā, uposathapavāraṇādijānanatthaṃ kammākammavinicchayo , samaṇadhammakaraṇatthaṃ samādhivasena vā vipassanāvasena vā arahattapariyosānamekaṃ kammaṭṭhānaṃ, ettakaṃ uggahetabbaṃ. Ettāvatā hi ayaṃ bahussuto hoti cātuddiso, yattha katthaci attano issariyena vasituṃ labhati.

Parisupaṭṭhāpakena upasampadāya dasavassena sabbantimena paricchedena parisaṃ abhivinaye vinetuṃ dve vibhaṅgā paguṇā vācuggatā kātabbā, asakkontena tīhi janehi saddhiṃ parivattanakkhamā kātabbā, kammākammañca khandhakavattañca uggahetabbaṃ. Parisāya pana abhidhamme vinayanatthaṃ sace majjhimabhāṇako hoti mūlapaṇṇāsako uggahetabbo, dīghabhāṇakena mahāvaggo, saṃyuttabhāṇakena heṭṭhimā vā tayo vaggā mahāvaggo vā, aṅguttarabhāṇakena heṭṭhā vā upari vā upaḍḍhanikāyo uggahetabbo, asakkontena tikanipātato paṭṭhāya heṭṭhā uggahetumpi vaṭṭati. Mahāpaccariyaṃ pana ‘‘ekaṃ uggaṇhantena catukkanipātaṃ vā pañcakanipātaṃ vā gahetuṃ vaṭṭatī’’ti vuttaṃ. Jātakabhāṇakena sāṭṭhakathaṃ jātakaṃ uggahetabbaṃ, tato oraṃ na vaṭṭati. Dhammapadampi saha vatthunā uggahetuṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Tato tato samuccayaṃ katvā mūlapaṇṇāsakamattaṃ vaṭṭati, na vaṭṭatīti? ‘‘Na vaṭṭatī’’ti kurundaṭṭhakathāyaṃ paṭikkhittaṃ, itarāsu vicāraṇāyeva natthi. Abhidhamme kiñci uggahetabbanti na vuttaṃ. Yassa pana sāṭṭhakathampi vinayapiṭakaṃ abhidhammapiṭakañca paguṇaṃ, suttante ca vuttappakāro gantho natthi, parisaṃ upaṭṭhāpetuṃ na labhati. Yena pana suttantato vinayato ca vuttappamāṇo gantho uggahito, ayaṃ parisupaṭṭhāpako bahussuto hoti disāpāmokkho yenakāmaṅgamo, parisaṃ upaṭṭhāpetuṃ labhati.

Bhikkhunovādakena pana sāṭṭhakathāni tīṇi piṭakāni uggahetabbāni, asakkontena catūsu nikāyesu ekassa aṭṭhakathā paguṇā kātabbā, ekanikāyena hi sesanikāyesupi pañhaṃ kathetuṃ sakkhissati. Sattasu pakaraṇesu catuppakaraṇassa aṭṭhakathā paguṇā kātabbā, tattha laddhanayena hi sesapakaraṇesu pañhaṃ kathetuṃ sakkhissati. Vinayapiṭakaṃ pana nānatthaṃ nānākāraṇaṃ, tasmā taṃ saddhiṃ aṭṭhakathāya paguṇaṃ kātabbameva. Ettāvatā hi bhikkhunovādako bahussuto nāma hotīti.

Ubhayānikho panassātiādi pana yasmā aññasmiṃ sakale navaṅgepi bāhussacce sati sāṭṭhakathaṃ vinayapiṭakaṃ vinā na vaṭṭatiyeva, tasmā visuṃ vuttaṃ. Tattha vitthārenāti ubhatovibhaṅgena saddhiṃ. Svāgatānīti suṭṭhu āgatāni. Yathā āgatāni pana svāgatāni honti, taṃ dassetuṃ ‘‘suvibhattānī’’tiādi vuttaṃ. Tattha suvibhattānīti suṭṭhu vibhattāni padapaccābhaṭṭhasaṅkaradosavirahitāni. Suppavattīnīti paguṇāni vācuggatāni. Suvinicchitāni suttasoti khandhakaparivārato āharitabbasuttavasena suṭṭhu vinicchitāni. Anubyañjanasoti akkharapadapāripūriyā ca suvinicchitāni akhaṇḍāni aviparītakkharāni. Etena aṭṭhakathā dīpitā, aṭṭhakathāto hi esa vinicchayo hotīti.

Kalyāṇavācoti sithiladhanitādīnaṃ yathāvidhānavacanena parimaṇḍalapadabyañjanāya poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā. Kalyāṇavākkaraṇoti madhurassaro, mātugāmo hi sarasampattirato, tasmā parimaṇḍalapadabyañjanampi vacanaṃ sarasampattirahitaṃ hīḷeti. Yebhuyyena bhikkhunīnaṃ piyo hoti manāpoti sabbāsaṃ piyo nāma dullabho, bahutarānaṃ pana paṇḍitānaṃ bhikkhunīnaṃ sīlācārasampattiyā piyo hoti manavaḍḍhanako. Paṭibalo hoti bhikkhuniyo ovaditunti suttañca kāraṇañca dassento vaṭṭabhayena tajjetvā bhikkhuniyo ovadituṃ tādisaṃ dhammaṃ desetuṃ samattho hoti. Kāsāyavatthavasanāyāti kāsāyavatthanivatthāya. Garudhammanti gihikāle bhikkhuniyā kāyasaṃsaggaṃ vā sikkhamānāsāmaṇerīsu methunadhammaṃ vā anajjhāpannapubbo hoti. Mātugāmo hi pubbe katamanussaranto saṃvare ṭhitassāpi dhammadesanāya gāravaṃ na karoti. Atha vā tasmiyeva asaddhamme cittaṃ uppādeti. Vīsativasso vāti upasampadāya vīsativasso tato atirekavasso vā. Evarūpo hi visabhāgehi vatthūhi punappunaṃ samāgacchantopi daharo viya sahasā sīlavināsaṃ na pāpuṇāti, attano vayaṃ paccavekkhitvā ayuttaṭṭhāne chandarāgaṃ vinetuṃ paṭibalo hoti, tena vuttaṃ – ‘‘vīsativasso vā hoti atirekavīsativasso vā’’ti.

Ettha ca ‘‘sīlavā’’tiādi ekamaṅgaṃ, ‘‘bahussuto hotī’’tiādi dutiyaṃ, ‘‘ubhayāni kho panassā’’tiādi tatiyaṃ, ‘‘kalyāṇavāco hoti kalyāṇavākkaraṇo’’ti catutthaṃ, ‘‘yebhuyyena bhikkhunīnaṃ piyo hoti manāpo’’ti pañcamaṃ, ‘‘paṭibalo hoti bhikkhuniyo ovaditu’’nti chaṭṭhaṃ, ‘‘na kho paneta’’ntiādi sattamaṃ, ‘‘vīsativasso’’tiādi aṭṭhamanti veditabbaṃ.

148.Ñatticatutthenāti pubbe vatthusmiṃ vutteneva. Garudhammehīti garukehi dhammehi, te hi gāravaṃ katvā bhikkhunīhi sampaṭicchitabbattā garudhammāti vuccanti. Ekatoupasampannāyāti ettha bhikkhunīnaṃ santike ekatoupasampannāya, yo garudhammena ovadati, tassa dukkaṭaṃ. Bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva.

149.Pariveṇaṃ sammajjitvāti sace pāto asammaṭṭhaṃ sammaṭṭhampi vā puna tiṇapaṇṇādīhi uklāpaṃ pādappahārehi ca vikiṇṇavālikaṃ jātaṃ, sammajjitabbaṃ. Asammaṭṭhañhi taṃ disvā ‘‘ayyo attano nissitake daharabhikkhūpi vattapaṭipattiyaṃ na yojeti, dhammaṃyeva kathetī’’ti tā bhikkhuniyo asotukāmā viya bhaveyyuṃ. Tena vuttaṃ – ‘‘pariveṇaṃ sammajjitvā’’ti. Antogāmato pana bhikkhuniyo āgacchantiyo pipāsitā ca kilantā ca honti, tā pānīyañca hatthapādamukhasītalakaraṇañca paccāsīsanti, tasmiñca asati purimanayeneva agāravaṃ janetvā asotukāmāpi honti . Tena vuttaṃ – ‘‘pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā’’ti.

Āsananti nīcapīṭhakaphalakataṭṭikakaṭasārakādibhedaṃ antamaso sākhābhaṅgampi ‘‘idaṃ tāsaṃ āsanaṃ bhavissatī’’ti evaṃ āsanaṃ paññapetvā. Dhammadesanāpattimocanatthaṃ pana dutiyo icchitabbo. Tena vuttaṃ – ‘‘dutiyaṃ gahetvā nisīditabba’’nti. Nisīditabbanti na vihārapaccante, atha kho vihāramajjhe uposathāgārassa vā bhojanasālāya vā dvāre sabbesaṃ osaraṇaṭṭhāne nisīditabbaṃ. Samaggātthāti sabbā āgatatthāti attho. Vattantīti āgacchanti; paguṇā vācuggatāti attho. Niyyādetabboti appetabbo. Osāretabboti pāḷi vattabbā. Vassasatūpasampannāyātiādi vattabbapāḷidassanaṃ.

Tattha sāmīcikammanti maggasampadānabījanapānīyāpucchanādikaṃ anucchavikavattaṃ. Ettha ca bhikkhuniyā bhikkhussa abhivādanaṃ nāma antogāme vā bahigāme vā antovihāre vā bahivihāre vā antaraghare vā rathikāya vā antamaso rājussāraṇāyapi vattamānāya deve vassamāne sakaddamāya bhūmiyā chattapattahatthāyapi hatthiassādīhi anubaddhāyapi kātabbameva. Ekābaddhāya pāḷiyā bhikkhācāraṃ pavisante disvā ekasmiṃ ṭhāne ‘‘vandāmi ayyā’’ti vandituṃ vaṭṭati. Sace antarantarā dvādasahatthe muñcitvā gacchanti, visuṃ visuṃ vanditabbā. Mahāsannipāte nisinne ekasmiṃyeva ṭhāne vandituṃ vaṭṭati. Esa nayo añjalikammepi. Yattha katthaci nisinnāya pana paccuṭṭhānaṃ kātabbaṃ, tassa tassa sāmīcikammassa anurūpe padese ca kāle ca taṃ taṃ kātabbaṃ.

Sakkatvāti yathā kato sukato hoti, evaṃ katvā. Garuṃkatvāti tattha gāravaṃ janetvā. Mānetvāti manena piyaṃ katvā. Pūjetvāti imesaṃyeva tiṇṇaṃ kiccānaṃ karaṇena pūjetvā. Anatikkamanīyoti na atikkamitabbo.

Abhikkhuke āvāseti ettha sace bhikkhunupassayato aḍḍhayojanabbhantare ovādadāyakā bhikkhū na vasanti, ayaṃ abhikkhuko āvāso nāma. Ettha vassaṃ na vasitabbaṃ. Vuttañhetaṃ – ‘‘abhikkhuko nāma āvāso na sakkā hoti ovādāya vā saṃvāsāya vā gantu’’nti (pāci. 1048). Na ca sakkā tato paraṃ pacchābhattaṃ gantvā dhammaṃ sutvā āgantuṃ. Sace tattha vassaṃ vasituṃ anicchamānā bhikkhuniyo ñātakā vā upaṭṭhākā vā evaṃvadanti – ‘‘vasatha, ayye, mayaṃ bhikkhū ānessāmā’’ti vaṭṭati. Sace pana vuttappamāṇe padese vassaṃ upagantukāmā bhikkhū āgantvā sākhāmaṇḍapepi ekarattaṃ vutthā honti; na nimantitā hutvā gantukāmā. Ettāvatāpi sabhikkhuko āvāso hoti, ettha vassaṃ upagantuṃ vaṭṭati. Upagacchantīhi ca pakkhassa terasiyaṃyeva bhikkhū yācitabbā – ‘‘mayaṃ ayyā tumhākaṃ ovādena vasissāmā’’ti. Yato pana ujunā maggena aḍḍhayojane bhikkhūnaṃ vasanaṭṭhānaṃ, tena pana maggena gacchantīnaṃ jīvitantarāyo vā brahmacariyantarāyo vā hoti, aññena maggena gacchantīnaṃ atirekaḍḍhayojanaṃ hoti, ayaṃ abhikkhukāvāsaṭṭhāneyeva tiṭṭhati. Sace pana tato gāvutamatte añño bhikkhunupassayo khemaṭṭhāne hoti, tāhi bhikkhunīhi tā bhikkhuniyo yācitvā puna gantvā bhikkhū yācitabbā ‘‘ayyā amhākaṃ ujumagge antarāyo atthi, aññena maggena atirekaḍḍhayojanaṃ hoti. Antarāmagge pana amhākaṃ upassayato gāvutamatte añño bhikkhunupassayo atthi, ayyānaṃ santikā tattha āgataovādena vasissāmā’’ti. Tehi bhikkhūhi sampaṭicchitabbaṃ. Tato tāhi bhikkhunīhi taṃ bhikkhunupassayaṃ āgantvā uposatho kātabbo, tā vā bhikkhuniyo disvā attano upassayameva gantvā kātumpi vaṭṭati.

Sace pana vassaṃ upagantukāmā bhikkhū cātuddase vihāraṃ āgacchanti, bhikkhunīhi ca ‘‘idha ayyā vassaṃ vasissathā’’ti pucchitā ‘‘āmā’’ti vatvā puna tāhi ‘‘tenahi ayyā mayampi tumhākaṃ ovādaṃ anujīvantiyo vasissāmā’’ti vuttā dutiyadivase gāme bhikkhācārasampadaṃ apassantā ‘‘na sakkā idha vasitu’’nti pakkamanti. Atha tā bhikkhuniyo uposathadivase vihāraṃ gantvā bhikkhū na passanti, ettha kiṃ kātabbanti? Yattha bhikkhū vasanti, tattha gantvā pacchimikāya vassaṃ upagantabbaṃ. ‘‘Pacchimikāya vassaṃ upagantuṃ āgamissantī’’ti vā ābhogaṃ katvā āgatānaṃ santike ovādena vasitabbaṃ. Sace pana pacchimikāyapi na keci āgacchanti, antarāmagge ca rājabhayaṃ vā corabhayaṃ vā dubbhikkhaṃ vā hoti, abhikkhukāvāse vasantiyā āpatti, vassacchedaṃ katvā gacchantiyāpi āpatti, sā rakkhitabbā. Āpadāsu hi abhikkhuke āvāse vasantiyā anāpatti vuttā. Sace āgantvā vassaṃ upagatā bhikkhū puna kenaci kāraṇena pakkamanti, vasitabbameva. Vuttañhetaṃ – ‘‘anāpatti vassūpagatā bhikkhū pakkantā vā honti vibbhantā vā kālaṅkatā vā pakkhasaṅkantā vā āpadāsu ummattikāya ādikammikāyā’’ti. Pavārentiyā pana yattha bhikkhū atthi, tattha gantvā pavāretabbaṃ.

Anvaddhamāsanti addhamāse addhamāse. Dve dhammā paccāsīsitabbāti dve dhammā icchitabbā. Uposathapucchakanti uposathapucchanaṃ, tattha pannarasike uposathe pakkhassa cātuddasiyaṃ cātuddasike terasiyaṃ gantvā uposatho pucchitabbo. Mahāpaccariyaṃ pana ‘‘pakkhassa terasiyaṃyeva gantvā ‘ayaṃ uposatho cātuddasiko pannarasiko’ti pucchitabba’’nti vuttaṃ. Uposathadivase ovādatthāya upasaṅkamitabbaṃ. Pāṭipadadivasato pana paṭṭhāya dhammasavanatthāya gantabbaṃ. Iti bhagavā aññassa kammassa okāsaṃ adatvā nirantaraṃ bhikkhunīnaṃ bhikkhūnaṃ santike gamanameva paññapesi. Kasmā? Mandapaññattā mātugāmassa. Mandapañño hi mātugāmo, tasmā niccaṃ dhammasavanaṃ bahūpakāraṃ. Evañca sati ‘‘yaṃ mayaṃ jānāma, tameva ayyā jānantī’’ti mānaṃ akatvā bhikkhusaṅghaṃ payirūpāsamānā sātthikaṃ pabbajjaṃ karissanti, tasmā bhagavā evamakāsi. Bhikkhuniyopi ‘‘yathānusiṭṭhaṃ paṭipajjissāmā’’ti sabbāyeva nirantaraṃ vihāraṃ upasaṅkamiṃsu. Vuttañhetaṃ –

‘‘Tena kho pana samayena sabbo bhikkhunisaṅgho ovādaṃ gacchati. Manussā ujjhāyanti khiyyanti vipācenti ‘jāyāyo imā imesaṃ, jāriyo imā imesaṃ, idānime imāhi saddhiṃ abhiramissantī’ti. Bhagavato etamatthaṃ ārocesuṃ – ‘na, bhikkhave, sabbena bhikkhunisaṅghena ovādo gantabbo, gaccheyya ce, āpatti dukkaṭassa. Anujānāmi bhikkhave catūhi pañcahi bhikkhunīhi ovādaṃ gantu’nti. Punapi tatheva ujjhāyiṃsu. Puna bhagavā ‘anujānāmi, bhikkhave, dve tisso bhikkhuniyo ovādaṃ gantu’’’nti āha.

Tasmā bhikkhunisaṅghena dve tisso bhikkhuniyo yācitvā pesetabbā – ‘‘ethayye, bhikkhusaṅghaṃ ovādūpasaṅkamanaṃ yācatha, bhikkhunisaṅgho ayyā…pe… ovādūpasaṅkamana’’nti (cūḷava. 413). Tāhi bhikkhunīhi ārāmaṃ gantabbaṃ. Tato ovādapaṭiggāhakaṃ ekaṃ bhikkhuṃ upasaṅkamitvā vanditvā so bhikkhu ekāya bhikkhuniyā evamassa vacanīyo ‘‘bhikkhunisaṅgho, ayya, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira ayya bhikkhunisaṅgho ovādūpasaṅkamana’’nti. Tena bhikkhunā pātimokkhuddesako bhikkhu upasaṅkamitvā evamassa vacanīyo ‘‘bhikkhunisaṅgho bhante bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira bhante bhikkhunisaṅgho ovādūpasaṅkamana’’nti. Pātimokkhuddesakena vattabbo ‘‘atthi koci bhikkhu bhikkhunovādako sammato’’ti. Sace hoti koci bhikkhu bhikkhunovādako sammato, pātimokkhuddesakena vattabbo ‘‘itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’’ti.

Sace na hoti koci bhikkhu bhikkhunovādako sammato, pātimokkhuddesakena vattabbo – ‘‘ko āyasmā ussahati bhikkhuniyo ovaditu’’nti. Sace koci bhikkhu ussahati bhikkhuniyo ovadituṃ, so ca hoti aṭṭhahaṅgehi samannāgato, sammannitvā vattabbo – ‘‘itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū’’ti.

Sace pana koci na ussahati bhikkhuniyo ovadituṃ, pātimokkhuddesakena vattabbo – ‘‘natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū’’ti. Ettāvatā hi sakalaṃ sikkhattayasaṅgahaṃ sāsanamārocitaṃ hoti. Tena bhikkhunā ‘‘sādhū’’ti sampaṭicchitvā pāṭipade bhikkhunīnaṃ ārocetabbaṃ. Bhikkhunisaṅghenapi tā bhikkhuniyo pesetabbā ‘‘gacchathayye, pucchatha ‘kiṃ ayya labhati bhikkhunisaṅgho ovādūpasaṅkamana’’’nti. Tāhi ‘‘sādhu ayye’’ti sampaṭicchitvā ārāmaṃ gantvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vattabbaṃ – ‘‘kiṃ ayya labhati bhikkhunisaṅgho ovādūpasaṅkamana’’nti. Tena vattabbaṃ – ‘‘natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū’’ti. Tāhi ‘‘sādhu ayyā’’ti sampaṭicchitabbaṃ. Ekato āgatānaṃ vasena cetaṃ vuttaṃ, tāsu pana ekāya bhikkhuniyā vattabbañca sampaṭicchitabbañca, itarā tassā sahāyikā.

Sace pana bhikkhunisaṅgho vā bhikkhusaṅgho vā na pūrati, ubhayatopi vā gaṇamattameva puggalamattaṃ vā hoti, ekā bhikkhunī vā bahūhi bhikkhunupassayehi ovādatthāya pesitā hoti, tatrāyaṃ vacanakkamo – ‘‘bhikkhuniyo ayya bhikkhusaṅghassa pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira ayya bhikkhuniyo ovādūpasaṅkamana’’nti. ‘‘Ahaṃ ayya bhikkhusaṅghassa pāde vandāmi; ovādūpasaṅkamanañca yācāmi, labhāmahaṃ ayya ovādūpasaṅkamana’’nti.

‘‘Bhikkhunisaṅgho ayya ayyānaṃ pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira ayya bhikkhunīsaṅgho ovādūpasaṅkamana’’nti. ‘‘Bhikkhuniyo ayya ayyānaṃ pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira ayya bhikkhuniyo ovādūpasaṅkamana’’nti. ‘‘Ahaṃ ayya ayyānaṃ pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ ayya ovādūpasaṅkamana’’nti.

‘‘Bhikkhunisaṅgho ayya ayyassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira ayya bhikkhunisaṅgho ovādūpasaṅkamana’’nti. ‘‘Bhikkhuniyo ayya ayyassa pāde vandanti ; ovādūpasaṅkamanañca yācanti, labhantu kira ayya bhikkhuniyo ovādūpasaṅkamana’’nti. ‘‘Ahaṃ ayya ayyassa pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ ayya ovādūpasaṅkamana’’nti.

‘‘Bhikkhunisaṅgho ca ayya bhikkhuniyo ca bhikkhunī ca bhikkhusaṅghassa ayyānaṃ ayyassa pāde vandati vandanti vandati, ovādūpasaṅkamanañca yācati yācanti yācati, labhatu kira labhantu kira labhatu kira ayya bhikkhunisaṅgho ca bhikkhuniyo ca bhikkhunī ca ovādūpasaṅkamana’’nti.

Tenapi bhikkhunā uposathakāle evaṃ vattabbaṃ – ‘‘bhikkhuniyo bhante bhikkhusaṅghassa pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira bhante bhikkhuniyo ovādūpasaṅkamana’’nti. ‘‘Bhikkhunī bhante bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira bhante bhikkhunī ovādūpasaṅkamana’’nti.

‘‘Bhikkhunisaṅgho bhante, bhikkhuniyo bhante, bhikkhunī bhante āyasmantānaṃ pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira bhante bhikkhunī ovādūpasaṅkamana’’nti.

‘‘Bhikkhunisaṅgho ca bhante, bhikkhuniyo ca bhikkhunī ca bhikkhusaṅghassa āyasmantānaṃ pāde vandati vandanti vandati, ovādūpasaṅkamanañca yācati yācanti yācati, labhatu kira labhantu kira labhatu kira bhante bhikkhunisaṅgho ca bhikkhuniyo ca bhikkhunī ca ovādūpasaṅkamana’’nti.

Pātimokkhuddesakenāpi sace sammato bhikkhu atthi, purimanayeneva taṃ bhikkhuniyo, taṃ bhikkhunī, taṃ bhikkhunisaṅgho ca bhikkhuniyo ca bhikkhunī ca upasaṅkamantu upasaṅkamatu upasaṅkamatūti vattabbaṃ. Sace natthi, pāsādikena bhikkhunisaṅgho ca bhikkhuniyo ca bhikkhunī ca sampādetu sampādentu sampādetūti vattabbaṃ.

Ovādapaṭiggāhakena pāṭipade paccāharitvā tatheva vattabbaṃ. Ovādaṃ pana bālagilānagamike ṭhapetvā añño sacepi āraññako hoti, appaṭiggahetuṃ na labhati. Vuttañhetaṃ bhagavatā –

‘‘Anujānāmi , bhikkhave, ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādaṃ gahetu’’nti (cūḷava. 414).

Tattha yo cātuddasikapannarasikesu vā uposathesu pāṭipade vā gantukāmo, so gamiko dutiyapakkhadivase gacchantopi aggahetuṃ na labhati, ‘‘na, bhikkhave, ovādo na gahetabbo, yo na gaṇheyya, āpatti dukkaṭassā’’ti (cūḷava. 414) vuttaṃ āpattiṃ āpajjatiyeva. Ovādaṃ gahetvā ca uposathagge anārocetuṃ vā pāṭipade bhikkhunīnaṃ apaccāharituṃ vā na vaṭṭati. Vuttañhetaṃ –

‘‘Na, bhikkhave, ovādo na ārocetabbo. Yo na āroceyya, āpatti dukkaṭassā’’ti (cūḷava. 415).

Aparampi vuttaṃ –

‘‘Na, bhikkhave, ovādo na paccāharitabbo. Yo na paccāhareyya, āpatti dukkaṭassā’’ti (cūḷava. 415).

Tattha āraññakena paccāharaṇatthaṃ saṅketo kātabbo. Vuttañhetaṃ – ‘‘anujānāmi, bhikkhave, āraññakena bhikkhunā ovādaṃ gahetuṃ, saṅketañca kātuṃ, atra paṭiharissāmī’’ti. Tasmā āraññako bhikkhu sace bhikkhunīnaṃ vasanagāme bhikkhaṃ labhati, tattheva caritvā bhikkhuniyo disvā ārocetvā gantabbaṃ. No cassa tattha bhikkhā sulabhā hoti, sāmantagāme caritvā bhikkhunīnaṃ gāmaṃ āgamma tatheva kātabbaṃ. Sace dūraṃ gantabbaṃ hoti, saṅketo kātabbo – ‘‘ahaṃ amukaṃ nāma tumhākaṃ gāmadvāre sabhaṃ vā maṇḍapaṃ vā rukkhamūlaṃ vā upasaṅkamissāmi, tattha āgaccheyyāthā’’ti . Bhikkhunīhi tattha gantabbaṃ, agantuṃ na labbhati. Vuttañhetaṃ – ‘‘na, bhikkhave, bhikkhuniyā saṅketaṃ na gantabbaṃ. Yā na gaccheyya, āpatti dukkaṭassā’’ti (cūḷava. 415).

Ubhatosaṅghe tīhi ṭhānehi pavāretabbanti ettha bhikkhunīhi cātuddase attanā pavāretvā uposathe bhikkhusaṅghe pavāretabbaṃ. Vuttañhetaṃ –

‘‘Anujānāmi , bhikkhave, ajjatanāya pavāretvā aparajju bhikkhusaṅghaṃ pavāretu’’nti (cūḷava. 427).

Bhikkhunikhandhake vuttanayeneva cettha vinicchayo veditabbo. Vuttañhetaṃ –

‘‘Tena kho pana samayena sabbo bhikkhunisaṅgho pavārento kolāhalamakāsi. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, ekaṃ bhikkhuniṃ byattaṃ paṭibalaṃ sammannituṃ bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Evañca pana, bhikkhave, sammannitabbā. Paṭhamaṃ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

‘‘Suṇātu me, ayye saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Esā ñatti.

‘‘Suṇātu me, ayye saṅgho, saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.

‘‘Sammatā saṅghena itthannāmā bhikkhunī bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (cūḷava. 427).

Tāya sammatāya bhikkhuniyā bhikkhunisaṅghaṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo – ‘‘bhikkhunisaṅgho ayya, bhikkhusaṅghaṃ pavāreti – diṭṭhena vā sutena vā parisaṅkāya vā. Vadatayya bhikkhusaṅgho bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissati. Dutiyampi ayya, tatiyampi ayya, bhikkhunisaṅgho…pe… paṭikarissatī’’ti.

Sace bhikkhunisaṅgho na pūrati, ‘‘bhikkhuniyo ayya bhikkhusaṅghaṃ pavārenti – diṭṭhena vā sutena vā parisaṅkāya vā, vadatayya bhikkhusaṅgho bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī’’ti ca, ‘‘ahaṃ ayya bhikkhusaṅghaṃ pavāremi – diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ ayya bhikkhusaṅgho anukampaṃ upādāya, passantī paṭikarissāmī’’ti ca evaṃ tikkhattuṃ vattabbaṃ.

Sace bhikkhusaṅgho na pūrati, ‘‘bhikkhunisaṅgho ayyā ayye pavāreti – diṭṭhena vā sutena vā parisaṅkāya vā, vadantayyā bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissatī’’ti ca, ‘‘bhikkhunisaṅgho ayya ayyaṃ pavāreti – diṭṭhena vā sutena vā parisaṅkāya vā, vadatayyo bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissatī’’ti ca evaṃ tikkhattuṃ vattabbaṃ.

Ubhinnaṃ apāripūriyā ‘‘bhikkhuniyo ayyā ayye pavārenti – diṭṭhena vā sutena vā parisaṅkāya vā, vadantayyā bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī’’ti ca, ‘‘bhikkhuniyo ayya ayyaṃ pavārenti – diṭṭhena vā sutena vā parisaṅkāya vā, vadatayyo bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī’’ti ca, ‘‘ahaṃ ayyā ayye pavāremi – diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ ayyā anukampaṃ upādāya, passantī paṭikarissāmī’’ti ca, ‘‘ahaṃ ayya ayyaṃ pavāremi – diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ ayyo anukampaṃ upādāya, passantī paṭikarissāmī’’ti ca evaṃ tikkhattuṃ vattabbaṃ.

Mānattacaraṇañca upasampadāpariyesanā ca yathāṭhāneyeva āvi bhavissati.

Nabhikkhuniyā kenaci pariyāyenāti dasahi vā akkosavatthūhi aññena vā kenaci pariyāyena bhikkhu neva akkositabbo, na paribhāsitabbo, na bhayena tajjetabbo. Ovaṭoti pihito vārito paṭikkhitto. Vacanayeva vacanapatho. Anovaṭoti apihito avārito appaṭikkhitto. Tasmā bhikkhuniyā ādhipaccaṭṭhāne jeṭṭhakaṭṭhāne ṭhatvā ‘‘evaṃ abhikkama, evaṃ paṭikkama, evaṃ nivāsehi, evaṃ pārupāhī’’ti kenaci pariyāyena neva bhikkhu ovaditabbo, na anusāsitabbo. Dosaṃ pana disvā ‘‘pubbe mahātherā na evaṃ abhikkamanti, na paṭikkamanti, na nivāsenti, na pārupanti, īdisaṃ kāsāvampi na dhārenti, na evaṃ akkhīni añjentī’’tiādinā nayena vijjamānadosaṃ dassetuṃ vaṭṭati. Bhikkhūhi pana ‘‘ayaṃ vuḍḍhasamaṇī evaṃ nivāseti, evaṃ pārupati, mā evaṃ nivāsehi, mā evaṃ pārupāhi, mā tilakammapaṇṇakammādīni karohī’’ti yathāsukhaṃ bhikkhuniṃ ovadituṃ anusāsituṃ vaṭṭati.

Samaggamhayyāti bhaṇantanti ‘‘samaggā amha ayya’’ iti bhaṇantaṃ bhikkhunisaṅghaṃ. Aññaṃ dhammaṃ bhaṇatīti aññaṃ suttantaṃ vā abhidhammaṃ vā. Samaggamhayyāti vacanena hi ovādaṃ paccāsīsanti, tasmā ṭhapetvā ovādaṃ aññaṃ dhammaṃ bhaṇantassa dukkaṭaṃ. Ovādaṃ aniyyādetvāti eso bhaginiyo ovādoti avatvā.

150.Adhammakammetiādīsu bhikkhunovādakasammutikammaṃ kammanti veditabbaṃ. Tattha adhammakamme dvinnaṃ navakānaṃ vasena aṭṭhārasa pācittiyāni. Dhammakamme dutiyassa navakassa avasānapade anāpatti, sesesu sattarasa dukkaṭāni.

152.Uddesaṃ dentoti aṭṭhannaṃ garudhammānaṃ pāḷiṃ uddisanto. Paripucchaṃ dentoti tassāyeva paguṇāya garudhammapāḷiyā aṭṭhakathaṃ kathentoti attho. Osārehi ayyāti vuccamāno osāretīti evaṃ vuccamāno aṭṭhagarudhammapāḷiṃ osāretīti attho. Evaṃ uddesaṃ dento, paripucchaṃ dento, yo ca osārehīti vuccamāno aṭṭha garudhamme bhaṇati, tassa pācittiyena anāpatti. Aññaṃ dhammaṃ bhaṇantassa dukkaṭena anāpatti. Pañhaṃ pucchati, pañhaṃ puṭṭho kathetīti bhikkhunī garudhammanissitaṃ vā khandhādinissitaṃ vā pañhaṃ pucchati, taṃ yo bhikkhu katheti, tassāpi anāpatti. Aññassatthāya bhaṇantanti catuparisatiṃ dhammaṃ desentaṃ bhikkhuṃ upasaṅkamitvā bhikkhuniyo suṇanti, tatrāpi bhikkhussa anāpatti. Sikkhamānāya sāmaṇeriyāti etāsaṃ desentassāpi anāpatti. Sesaṃ uttānatthameva.

Padasodhammasamuṭṭhānaṃ – vācato ca vācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ tivedananti.

Ovādasikkhāpadaṃ paṭhamaṃ.

2. Atthaṅgatasikkhāpadavaṇṇanā

153. Dutiyasikkhāpade – pariyāyenāti vārena, paṭipāṭiyāti attho. Adhicetasoti adhicittavato , sabbacittānaṃ adhikena arahattaphalacittena samannāgatassāti attho. Appamajjatoti nappamajjato, appamādena kusalānaṃ dhammānaṃ sātaccakiriyāya samannāgatassāti vuttaṃ hoti. Muninoti ‘‘yo munāti ubho loke, muni tena pavuccatī’’ti (dha. pa. 269) evaṃ ubhayalokamunanena vā, monaṃ vuccati ñāṇaṃ, tena ñāṇena samannāgatattā vā khīṇāsavo muni nāma vuccati, tassa munino. Monapathesu sikkhatoti arahattañāṇasaṅkhātassa monassa pathesu sattatiṃsabodhipakkhiyadhammesu tīsu vā sikkhāsu sikkhato. Idañca pubbabhāgapaṭipadaṃ gahetvā vuttaṃ, tasmā evaṃ pubbabhāge sikkhato imāya sikkhāya munibhāvaṃ pattassa muninoti evamettha attho daṭṭhabbo. Sokā na bhavanti tādinoti tādisassa khīṇāsavamunino abbhantare iṭṭhaviyogādivatthukā sokā na santi. Atha vā tādinoti tādilakkhaṇasamannāgatassa evarūpassa munino sokā na bhavantīti ayamettha attho. Upasantassāti rāgādīnaṃ upasamena upasantassa. Sadā satīmatoti sativepullappattattā niccakālaṃ satiyā avirahitassa . Ākāse antalikkheti antalikkhasaṅkhāte ākāse, na kasiṇugghāṭime, na pana rūpaparicchede. Caṅkamatipi tiṭṭhatipīti tāsaṃ bhikkhunīnaṃ kathaṃ sutvā ‘‘imā bhikkhuniyo maṃ ‘ettakameva ayaṃ jānātī’ti avamaññanti, handa dāni etāsaṃ attano ānubhāvaṃ dassemī’’ti dhammabahumānaṃ uppādetvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya evarūpaṃ iddhipāṭihāriyaṃ dassesi – ‘‘ākāse antalikkhe caṅkamatipi…pe… antaradhāyatipī’’ti. Tattha antaradhāyatipīti antaradhāyatipi adassanampi gacchatīti attho. Tañceva udānaṃ bhaṇati aññañca bahuṃ buddhavacananti thero kira attano bhātutherassa santike –

‘‘Padumaṃ yathā kokanudaṃ sugandhaṃ,

Pāto siyā phullamavītagandhaṃ;

Aṅgīrasaṃ passa virocamānaṃ,

Tapantamādiccamivantalikkhe’’ti. (saṃ. ni. 1.123);

Imaṃ gāthaṃ uddisāpetvā cattāro māse sajjhāyi. Na ca paguṇaṃ kattumasakkhi. Tato naṃ thero ‘‘abhabbo tvaṃ imasmiṃ sāsane’’ti vihārā nikkaḍḍhāpesi, so rodamāno dvārakoṭṭhake aṭṭhāsi. Atha bhagavā buddhacakkhunā veneyyasatte olokento taṃ disvā vihāracārikaṃ caramāno viya tassa santikaṃ gantvā ‘‘cūḷapanthaka, kasmā rodasī’’ti āha. So tamatthaṃ ārocesi. Athassa bhagavā suddhaṃ pilotikakhaṇḍaṃ datvā ‘‘idaṃ ‘rajoharaṇaṃ rajoharaṇa’nti parimajjāhī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā attano nivāsaṭṭhāne nisīditvā tassa ekamantaṃ parimajji, parimajjitaṭṭhānaṃ kāḷakamahosi. So ‘‘evaṃ parisuddhampi nāma vatthaṃ imaṃ attabhāvaṃ nissāya kāḷakaṃ jāta’’nti saṃvegaṃ paṭilabhitvā vipassanaṃ ārabhi. Athassa bhagavā āraddhavīriyabhāvaṃ ñatvā ‘‘adhicetaso’’ti imaṃ obhāsagāthaṃ abhāsi. Thero gāthāpariyosāne arahattaṃ pāpuṇi. Tasmā thero pakatiyāva imaṃ gāthaṃ mamāyati, so taṃ imissā gāthāya mamāyanabhāvaṃ jānāpetuṃ taṃyeva bhaṇati. Aññañca antarantarā āharitvā bahuṃ buddhavacanaṃ. Tena vuttaṃ – ‘‘tañceva udānaṃ bhaṇati, aññañca bahuṃ buddhavacana’’nti.

156.Ekato upasampannāyāti bhikkhunisaṅghe upasampannāya, bhikkhusaṅghe pana upasampannaṃ ovadantassa pācittiyaṃ. Sesamettha uttānameva. Idampi ca padasodhammasamuṭṭhānameva.

Atthaṅgatasikkhāpadaṃ dutiyaṃ.

3. Bhikkhunupassayasikkhāpadavaṇṇanā

162. Tatiyasikkhāpade – aññatra samayā ovadati āpatti pācittiyassātiādīsu aṭṭhahi garudhammehi ovadantasseva pācittiyaṃ, aññena dhammena dukkaṭanti veditabbaṃ. Ekatoupasampannāyāti bhikkhunisaṅghe upasampannāya, bhikkhusaṅghe upasampannāya pana ovadato pācittiyameva. Ito parampi yattha yattha ‘‘ekatoupasampannā’’ti vuccati, sabbattha ayameva attho daṭṭhabbo. Sesaṃ uttānameva.

Kathinasamuṭṭhānaṃ – kāyavācato, kāyavācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Bhikkhunupassayasikkhāpadaṃ tatiyaṃ.

Idaṃ panettha mahāpaccariyaṃ vuttaṃ pakiṇṇakaṃ – asammato ce bhikkhu atthaṅgate sūriye bhikkhunupassayaṃ upasaṅkamitvā aṭṭhahi garudhammehi ovadati, tīṇi pācittiyāni. Aññena dhammena ovadato dve dukkaṭāni, ekaṃ pācittiyaṃ. Kathaṃ? Asammatamūlakaṃ dukkaṭaṃ, upassayaṃ gantvā aññena dhammena ovadanamūlakaṃ dukkaṭaṃ, atthaṅgate sūriye ovadanamūlakaṃ pācittiyanti. Sammatassa atthaṅgate sūriye tattha gantvā aṭṭhahi garudhammehi ovadantassa ekā anāpatti, dve pācittiyāni. Kathaṃ? Sammatattā anāpatti, atthaṅgate sūriye ovadanamūlakaṃ ekaṃ, gantvā garudhammehi ovadanamūlakaṃ ekanti dve pācittiyāni. Tasseva aññena dhammena ovadato ekā anāpatti, ekaṃ dukkaṭaṃ, ekaṃ pācittiyaṃ. Kathaṃ? Sammatattā anāpatti, gantvā aññena dhammena ovadanamūlakaṃ dukkaṭaṃ, atthaṅgate sūriye ovadanamūlakaṃ pācittiyanti. Divā pana gantvā ovadato sammatassa ca asammatassa ca rattiṃ ovadanamūlakaṃ ekaṃ pācittiyaṃ apanetvā avasesā āpattānāpattiyo veditabbāti.

Pakiṇṇakakathā niṭṭhitā.

4. Āmisasikkhāpadavaṇṇanā

164. Catutthasikkhāpade – na bahukatāti na katabahumānā, na dhamme bahumānaṃ katvā ovadantīti adhippāyo. ‘‘Bhikkhunovādakaṃ avaṇṇaṃ kattukāmo’’tiādīnaṃ ujjhāpanake vuttanayenevattho veditabbo.

Upasampannaṃ saṅghena asammatanti ettha asammato nāma sammatena vā saṅghena vā bhāraṃ katvā ṭhapito veditabbo. Anupasampannaṃ sammataṃ vā asammataṃ vāti ettha pana bhikkhukāle sammutiṃ labhitvā sāmaṇerabhūmiyaṃ ṭhito sammato, sammatena vā saṅghena vā ṭhapito bahussuto sāmaṇero asammatoti veditabbo. Sesaṃ vuttanayattā uttānameva.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Āmisasikkhāpadaṃ catutthaṃ.

5. Cīvaradānasikkhāpadavaṇṇanā

169. Pañcamasikkhāpade – visikhāyāti rathikāya. Piṇḍāya caratīti nibaddhacāravasena abhiṇhaṃ carati. Sandiṭṭhāti sandiṭṭhamittā ahesuṃ. Sesamettha padato uttānatthaṃ, vinicchayato cīvarapaṭiggahaṇasikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhi. Tatra hi bhikkhu paṭiggāhako, idha bhikkhunī, ayaṃ viseso. Sesaṃ tādisamevāti.

Cīvaradānasikkhāpadaṃ pañcamaṃ.

6. Cīvarasibbanasikkhāpadavaṇṇanā

175. Chaṭṭhasikkhāpade – udāyīti lāḷudāyī. Paṭṭhoti paṭibalo, nipuṇo ceva samattho cāti vuttaṃ hoti. Aññatarā bhikkhunīti tasseva purāṇadutiyikā. Paṭibhānacittanti attano paṭibhānena katacittaṃ, so kira cīvaraṃ rajitvā tassa majjhe nānāvaṇṇehi vippakatamethunaṃ itthipurisarūpamakāsi. Tena vuttaṃ – ‘‘majjhe paṭibhānacittaṃ vuṭṭhāpetvā’’ti. Yathāsaṃhaṭanti yathāsaṃharitameva.

176.Cīvaranti yaṃ nivāsituṃ vā pārupituṃ vā sakkā hoti, evañhi mahāpaccariyādīsu vuttaṃ. Sayaṃ sibbatīti ettha sibbissāmīti vicārentassāpi chindantassāpi dukkaṭaṃ, sibbantassa pana pācittiyaṃ. Ārāpathe ārāpatheti sūciṃ pavesetvā pavesetvā nīharaṇe. Sace pana sakalasūciṃ anīharanto dīghasuttappavesanatthaṃ satakkhattumpi vijjhitvā nīharati, ekameva pācittiyaṃ. Sakiṃ āṇattoti sakiṃ ‘‘cīvaraṃ sibbā’’ti vutto. Bahukampi sibbatīti sacepi sabbaṃ sūcikammaṃ pariyosāpetvā cīvaraṃ niṭṭhāpeti, ekameva pācittiyaṃ. Atha pana ‘‘imasmiṃ cīvare kattabbakammaṃ tava bhāro’’ti vutto karoti, āṇattassa ārāpathe ārāpathe ekamekaṃ pācittiyaṃ, āṇāpakassa ekavācāya sambahulānipi. Punappunaṃ āṇattiyaṃ pana vattabbameva natthi.

Yepi sace ācariyupajjhāyesu attano ñātikānaṃ cīvaraṃ sibbantesu tesaṃ nissitakā ‘‘ācariyupajjhāyavattaṃ vā kathinavattaṃ vā karomā’’ti sibbanti, tesampi ārāpathagaṇanāya āpattiyo. Ācariyupajjhāyā attano ñātikānaṃ cīvaraṃ antevāsikehi sibbāpenti, ācariyupajjhāyānaṃ dukkaṭaṃ, antevāsikānaṃ pācittiyaṃ. Antevāsikā attano ñātikānaṃ ācariyupajjhāyehi sibbāpenti, tatrāpi eseva nayo. Antevāsikānampi ācariyupajjhāyānampi ñātikāya cīvaraṃ hoti, ācariyupajjhāyā pana antevāsike vañcetvā sibbāpenti, ubhinnampi dukkaṭaṃ. Kasmā? Antevāsikānaṃ aññātikasaññāya sibbitattā , itaresaṃ akappiye niyojitattā. Tasmā ‘‘idaṃ te mātu cīvaraṃ, idaṃ bhaginiyā’’ti ācikkhitvā sibbāpetabbaṃ.

179.Aññaṃparikkhāranti yaṃkiñci upāhanatthavikādiṃ. Sesaṃ uttānameva. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Cīvarasibbanasikkhāpadaṃ chaṭṭhaṃ.

7. Saṃvidhānasikkhāpadavaṇṇanā

181. Sattamasikkhāpade – pacchā gacchantīnaṃ corā acchindiṃsūti pacchā gacchantīnaṃ pattacīvaraṃ corā hariṃsu. Dūsesunti tā bhikkhuniyo corā dūsayiṃsu, sīlavināsaṃ pāpayiṃsūti attho .

182-3.Saṃvidhāyāti saṃvidahitvā, gamanakāle saṅketaṃ katvāti attho. Kukkuṭasampādeti ettha yasmā gāmā nikkhamitvā kukkuṭo padasāva aññaṃ gāmaṃ gacchati, ayaṃ kukkuṭasampādoti vuccati. Tatrāyaṃ vacanattho – sampadanti etthāti sampādo. Ke sampadanti? Kukkuṭā. Kukkuṭānaṃ sampādo kukkuṭasampādo. Atha vā sampādoti gamanaṃ, kukkuṭānaṃ sampādo ettha atthītipi kukkuṭasampādo. Kukkuṭasampāte itipi pāṭho, tattha yassa gāmassa gehacchadanapiṭṭhito kukkuṭo uppatitvā aññassa gehacchadanapiṭṭhiyaṃ patati, ayaṃ kukkuṭasampātoti vuccati. Vacanattho panettha vuttanayeneva veditabbo. Dvidhā vuttappakāropi cesa gāmo accāsanno hoti, upacāro na labbhati. Yasmiṃ pana gāme paccūse vassantassa kukkuṭassa saddo anantare gāme suyyati, tādisehi gāmehi sampuṇṇaraṭṭhe gāmantare gāmantare pācittiyanti aṭṭhakathāyaṃ vuttaṃ. Kiñcāpi vuttaṃ, ‘‘gāmantare gāmantare āpatti pācittiyassā’’ti vacanato pana sacepi ratanamattantaro gāmo hoti, yo tassa manussehi ṭhapitaupacāro, taṃ okkamantassa āpattiyeva.

Tatrāyaṃ āpattivinicchayo – saṃvidhānakāle hi sace ubhopi bhikkhunupassaye vā antarārāme vā āsanasālāya vā titthiyaseyyāya vā ṭhatvā saṃvidahanti, anāpatti kappiyabhūmi kirāyaṃ. Tasmā ettha saṃvidahanapaccayā dukkaṭāpattiṃ na vadanti, gacchantassa yathāvatthukameva. Sace pana antogāme bhikkhunupassayadvāre rathikāya aññesu vā catukkasiṅghāṭakahatthisālādīsu saṃvidahanti, bhikkhuno āpatti dukkaṭassa. Evaṃ saṃvidahitvā gāmato nikkhamanti, nikkhamane anāpatti, anantaragāmassa upacārokkamane pana bhikkhuno pācittiyaṃ. Tatrāpi ‘‘paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiya’’nti mahāpaccariyaṃ vuttaṃ. Gāmato nikkhamitvā pana yāva anantaragāmassa upacāraṃ na okkamanti , etthantare saṃvidahitepi bhikkhuno dukkaṭaṃ, anantaragāmassa upacārokkamane purimanayeneva āpatti. Sace dūraṃ gantukāmā honti, gāmūpacāragaṇanāya okkamane okkamane āpatti, tassa tassa pana gāmassa atikkamane anāpatti. Sace pana bhikkhunī ‘‘asukaṃ nāma gāmaṃ gamissāmī’’ti upassayato nikkhamati, bhikkhupi tameva gāmaṃ sandhāya ‘‘asukaṃ nāma gāmaṃ gamissāmī’’ti vihārato nikkhamati. Atha dvepi gāmadvāre samāgantvā ‘‘tumhe kuhiṃ gacchatha, asukaṃ nāma gāmaṃ tumhe kuhinti, mayampi tatthevā’’ti vatvā ‘‘ehi dāni, gacchāmā’’ti saṃvidhāya gacchanti, anāpatti. Kasmā? Pubbameva gamissāmāti nikkhantattāti mahāpaccariyaṃ vuttaṃ. Taṃ neva pāḷiyā na sesaaṭṭhakathāya sameti.

Addhayojane addhayojaneti ekamekaṃ addhayojanaṃ atikkamantassa idāni atikkamissatīti paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ. Imasmiñhi naye atikkamane āpatti, okkamane anāpatti.

184.Bhikkhu saṃvidahatīti nagaradvāre vā rathikāya vā bhikkhuniṃ disvā ‘‘asukaṃ gāmaṃ nāma gatapubbatthā’’ti vadati, ‘‘nāmhi ayya gatapubbā’’ti ‘‘ehi gacchāmā’’ti vā ‘‘sve ahaṃ gamissāmi, tvampi āgaccheyyāsī’’ti vā vadati. Bhikkhunī saṃvidahatīti gāmantare cetiyavandanatthaṃ gāmato nikkhamantaṃ bhikkhuṃ disvā ‘‘ayya kuhiṃ gacchathā’’ti vadati. ‘‘Asukaṃ nāma gāmaṃ cetiyavandanattha’’nti. ‘‘Ahampi ayya āgacchāmī’’ti evaṃ bhikkhunīyeva saṃvidahati, na bhikkhu.

185.Visaṅketenāti ettha ‘‘purebhattaṃ gacchissāmā’’ti vatvā pacchābhattaṃ gacchanti, ‘‘ajja vā gamissāmā’’ti vatvā sve gacchanti. Evaṃ kālavisaṅketeyeva anāpatti, dvāravisaṅkete pana maggavisaṅkete vā satipi āpattiyeva. Āpadāsūti raṭṭhabhede cakkasamāruḷhā janapadā pariyāyanti evarūpāsu āpadāsu anāpatti. Sesaṃ uttānamevāti.

Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Saṃvidhānasikkhāpadaṃ sattamaṃ.

8. Nāvābhiruhanasikkhāpadavaṇṇanā

188. Aṭṭhamasikkhāpade – saṃvidhāyāti lokassādamittasanthavavasena kīḷāpurekkhārā saṃvidahitvā. Uddhaṃgāmininti uddhaṃ nadiyā paṭisotaṃ gacchantiṃ. Yasmā pana yo uddhaṃ javanato ujjavanikāya nāvāya kīḷati, so ‘‘uddhaṃgāminiṃ abhiruhatī’’ti vuccati. Tenassa padabhājane atthameva dassetuṃ ‘‘ujjavanikāyā’’ti vuttaṃ. Adhogāmininti adho anusotaṃ gacchantiṃ. Yasmā pana yo adho javanato ojavanikāya nāvāya kīḷati, so ‘‘adhogāminiṃ abhiruhatī’’ti vuccati. Tenassāpi padabhājane atthameva dassetuṃ ‘‘ojavanikāyā’’ti vuttaṃ. Tattha yaṃ titthasampaṭipādanatthaṃ uddhaṃ vā adho vā haranti, ettha anāpatti. Tiriyaṃ taraṇāyāti upayogatthe nissakkavacanaṃ.

189.Gāmantare gāmantareti ettha yassā nadiyā ekaṃ tīraṃ kukkuṭasampādagāmehi nirantaraṃ, ekaṃ agāmakaṃ araññaṃ, tassā sagāmakatīrapassena gamanakāle gāmantaragaṇanāya pācittiyāni, agāmakatīrapassena gamanakāle addhayojanagaṇanāya. Yā pana yojanavitthatā hoti, tassā majjhena gamanepi addhayojanagaṇanāya pācittiyāni veditabbāni. Anāpatti tiriyaṃ taraṇāyāti ettha na kevalaṃ nadiyā, yopi mahātitthapaṭṭanato tāmalittiṃ vā suvaṇṇabhūmiṃ vā gacchati, tassāpi anāpatti. Sabbaaṭṭhakathāsu hi nadiyaṃyeva āpatti vicāritā, na samudde.

191.Visaṅketenāti idhāpi kālavisaṅketeneva anāpatti, titthavisaṅketena pana nāvāvisaṅketena vā gacchantassa āpattiyeva. Sesaṃ paṭhamasikkhāpadasadisameva saddhiṃ samuṭṭhānādīhīti.

Nāvābhiruhanasikkhāpadaṃ aṭṭhamaṃ.

9. Paripācitasikkhāpadavaṇṇanā

192. Navamasikkhāpade – mahānāge tiṭṭhamāneti bhummatthe upayogavacanaṃ, mahānāgesu tiṭṭhamānesūti attho. Atha vā mahānāge tiṭṭhamāne ‘‘adisvā’’ti ayamettha pāṭhaseso daṭṭhabbo. Itarathā hi attho na yujjati. Antarākathāti avasānaṃ appatvā ārambhassa ca avasānassa ca vemajjhaṭṭhānaṃ pattakathā. Vippakatāti kayiramānā hoti. Saccaṃ mahānāgā kho tayā gahapatīti addhacchikena olokayamānā there pavisante disvā tehi sutabhāvaṃ ñatvā evamāha.

194.Bhikkhuniparipācitanti bhikkhuniyā paripācitaṃ, guṇappakāsanena nipphāditaṃ; laddhabbaṃ katanti attho. Padabhājane panassa bhikkhuniñca tassā paripācanākārañca dassetuṃ ‘‘bhikkhunī nāma ubhatosaṅghe upasampannā, paripāceti nāma pubbe adātukāmāna’’ntiādi vuttaṃ. Pubbe gihisamārambhāti ettha pubbeti paṭhamaṃ. Samārambhoti samāraddhaṃ vuccati, paṭiyāditassetaṃ adhivacanaṃ. Gihīnaṃ samārambho gihisamārambho. Bhikkhuniyā paripācanato paṭhamameva yaṃ gihīnaṃ paṭiyāditaṃ bhattaṃ, tato aññatra taṃ piṇḍapātaṃ ṭhapetvā aññaṃ bhuñjantassa āpatti, taṃ pana bhuñjantassa anāpattīti vuttaṃ hoti. Padabhājane pana yasmā ñātakapavāritehi bhikkhussatthāya asamāraddhopi piṇḍapāto atthato samāraddhova hoti, yathāsukhaṃ āharāpetabbato, tasmā byañjanaṃ anādiyitvā atthameva dassetuṃ ‘‘gihisamārambho nāma ñātakā vā honti pavāritā vā’’ti vuttaṃ.

195.Pakatipaṭiyattanti pakatiyā tasseva bhikkhuno atthāya paṭiyāditaṃ hoti ‘‘therassa dassāmā’’ti. Mahāpaccariyaṃ pana ‘‘tassa aññassā’’ti avatvā ‘‘bhikkhūnaṃ dassāmāti paṭiyattaṃ hotī’’ti avisesena vuttaṃ.

197.Pañca bhojanāni ṭhapetvā sabbattha anāpattīti yāgukhajjakaphalāphale sabbattha bhikkhuniparipācitepi anāpatti. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – kāyacittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Paripācitasikkhāpadaṃ navamaṃ.

10. Rahonisajjasikkhāpadavaṇṇanā

198. Dasamasikkhāpade – sabbo pāḷiattho ca vinicchayo ca dutiyaaniyate vuttanayeneva veditabbo. Idañhi sikkhāpadaṃ dutiyāniyatena ca upari upanandhassa catutthasikkhāpadena ca saddhiṃ ekaparicchedaṃ, aṭṭhuppattivasena pana visuṃ paññattanti.

Rahonisajjasikkhāpadaṃ dasamaṃ.

Samatto vaṇṇanākkamena bhikkhunivaggo tatiyo.

4. Bhojanavaggo

1. Āvasathapiṇḍasikkhāpadavaṇṇanā

203. Bhojanavaggassa paṭhamasikkhāpade – āvasathapiṇḍoti āvasathe piṇḍo. Samantā parikkhittaṃ addhikagilānagabbhinipabbajitānaṃ yathānurūpaṃ paññattamañcapīṭhaṃ anekagabbhapamukhaparicchedaṃ āvasathaṃ katvā tattha puññakāmatāya piṇḍo paññatto hoti, yāgubhattabhesajjādi sabbaṃ tesaṃ tesaṃ dānatthāya ṭhapitaṃ hotīti attho. Hiyyopīti svepi. Apasakkantīti apagacchanti. Manussā ujjhāyantīti titthiye apassantā ‘‘titthiyā kuhiṃ gatā’’‘‘ime passitvā pakkantā’’ti sutvā ujjhāyanti. Kukkuccāyantoti kukkuccaṃ karonto, akappiyasaññaṃ uppādentoti attho.

206.Sakkoti tamhā āvasathā pakkamitunti addhayojanaṃ vā yojanaṃ vā gantuṃ sakkoti. Na sakkotīti ettakameva na sakkoti. Anodissāti imesaṃyeva vā ettakānaṃyeva vāti ekaṃ pāsaṇḍaṃ anuddisitvā sabbesaṃ paññatto hoti. Yāvadatthoti bhojanampi ettakanti aparicchinditvā yāvadattho paññatto hoti. Sakiṃ bhuñjitabbanti ekadivasaṃ bhuñjitabbaṃ, dutiyadivasato paṭṭhāya paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.

Ayaṃ panettha vinicchayo – ekakulena vā nānākulehi vā ekato hutvā ekasmiṃ ṭhāne vā nānāṭhānesu vā ‘‘ajja ekasmiṃ; sve ekasmi’’nti evaṃ aniyamitaṭṭhāne vā paññattaṃ ekasmiṃ ṭhāne ekadivasaṃ bhuñjitvā dutiyadivase tasmiṃ ṭhāne aññasmiṃ vā bhuñjituṃ na vaṭṭati. Nānākulehi pana nānāṭhānesu paññattaṃ ekasmiṃ ṭhāne ekadivasaṃ bhuñjitvā dutiyadivase aññattha bhuñjituṃ vaṭṭati. Paṭipāṭiṃ pana khepetvā puna ādito paṭṭhāya bhuñjituṃ na vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Ekapūganānāpūgaekagāmanānāgāmesupi eseva nayo. Yopi ekakulassa vā nānākulānaṃ vā ekato paññatto taṇḍulādīnaṃ abhāvena antarantarā chijjati, sopi na bhuñjitabbo. Sace pana ‘‘na sakkoma dātu’’nti upacchinditvā puna kalyāṇacitte uppanne dātuṃ ārabhanti, etaṃ puna ekadivasaṃ bhuñjituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ.

208.Anāpatti gilānassāti gilānassa anuvasitvā bhuñjantassa anāpatti. Gacchanto vāti yo gacchanto antarāmagge ekadivasaṃ gataṭṭhāne ca ekadivasaṃ bhuñjati, tassāpi anāpatti. Āgacchantepi eseva nayo. Gantvā paccāgacchantopi antarāmagge ekadivasaṃ āgataṭṭhāne ca ekadivasaṃ bhuñjituṃ labhati. Gacchissāmīti bhuñjitvā nikkhantassa nadī vā pūrati corādibhayaṃ vā hoti, so nivattitvā khemabhāvaṃ ñatvā gacchanto puna ekadivasaṃ bhuñjituṃ labhatīti sabbamidaṃ mahāpaccariyādīsu vuttaṃ . Odissa paññatto hotīti bhikkhūnaṃyeva atthāya uddisitvā paññatto hoti. Na yāvadatthoti yāvadatthaṃ paññatto na hoti, thokaṃ thokaṃ labbhati, tādisaṃ niccampi bhuñjituṃ vaṭṭati. Pañca bhojanāni ṭhapetvā sabbatthāti yāgukhajjakaphalāphalādibhede sabbattha anāpatti. Yāguādīni hi niccampi bhuñjituṃ vaṭṭati. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ ticittaṃ, tivedananti.

Āvasathapiṇḍasikkhāpadaṃ paṭhamaṃ.

2. Gaṇabhojanasikkhāpadavaṇṇanā

209. Dutiyasikkhāpade – parihīnalābhasakkāroti so kira ajātasattunā rājānaṃ mārāpetvāpi abhimāre yojetvāpi ruhiruppādaṃ katvāpi guḷhapaṭicchanno ahosi. Yadā pana divāyeva dhanapālakaṃ payojesi, tadā pākaṭo jāto. ‘‘Kathaṃ devadatto hatthiṃ payojesī’’ti parikathāya uppannāya ‘‘na kevalaṃ hatthiṃ payojesi, rājānampi mārāpesi, abhimārepi pesesi, silampi pavijjhi, pāpo devadatto’’ti pākaṭo ahosi. ‘‘Kena saddhiṃ idaṃ kammamakāsī’’ti ca vutte ‘‘raññā ajātasattunā’’ti āhaṃsu. Tato nāgarā ‘‘kathañhi nāma rājā evarūpaṃ coraṃ sāsanakaṇṭakaṃ gahetvā vicarissatī’’ti uṭṭhahiṃsu. Rājā nagarasaṅkhobhaṃ ñatvā devadattaṃ nīhari. Tato paṭṭhāya cassa pañcathālipākasatāni upacchindi, upaṭṭhānampissa na agamāsi, aññepissa manussā na kiñci dātabbaṃ vā kātabbaṃ vā maññiṃsu. Tena vuttaṃ – ‘‘parihīnalābhasakkāro’’ti. Kulesu viññāpetvā viññāpetvā bhuñjatīti ‘‘mā me gaṇo bhijjī’’ti parisaṃ posento ‘‘tvaṃ ekassa bhikkhuno bhattaṃ dehi, tvaṃ dvinna’’nti evaṃ viññāpetvā sapariso kulesu bhuñjati.

211.Cīvaraṃ parittaṃ uppajjatīti bhattaṃ agaṇhantānaṃ cīvaraṃ na denti, tasmā parittaṃ uppajjati.

212.Cīvarakārakebhikkhū bhattena nimantentīti gāme piṇḍāya caritvā cirena cīvaraṃ niṭṭhāpente disvā ‘‘evaṃ lahuṃ niṭṭhāpetvā cīvaraṃ paribhuñjissantī’’ti puññakāmatāya nimantenti.

215.Nānāverajjaketi nānāvidhehi aññarajjehi āgate. ‘‘Nānāvirajjake’’tipi pāṭho, ayamevattho.

217-8.Gaṇabhojaneti gaṇassa bhojane. Idha ca gaṇo nāma cattāro bhikkhū ādiṃ katvā tatuttariṃ bhikkhū adhippetā, teneva sabbantimaṃ paricchedaṃ dassento āha ‘‘yattha cattāro bhikkhū…pe… etaṃ gaṇabhojanaṃ nāmā’’ti. Taṃ panetaṃ gaṇabhojanaṃ dvīhākārehi pasavati nimantanato vā viññattito vā. Kathaṃ nimantanato pasavati? Cattāro bhikkhū upasaṅkamitvā ‘‘tumhe, bhante, odanena nimantemi, odanaṃ me gaṇhatha ākaṅkhatha oloketha adhivāsetha paṭimānethā’’ti evaṃ yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimanteti. Evaṃ ekato nimantitā paricchinnakālavasena ajjatanāya vā svātanāya vā ekato gacchanti, ekato gaṇhanti, ekato bhuñjanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Ekato nimantitā ekato vā nānato vā gacchanti, ekato gaṇhanti, nānato bhuñjanti , āpattiyeva. Paṭiggahaṇameva hi ettha pamāṇaṃ. Ekato nimantitā ekato vā nānato vā gacchanti, nānato gaṇhanti, ekato vā nānato vā bhuñjanti, anāpatti. Cattāri pariveṇāni vā vihāre vā gantvā nānato nimantitā ekaṭṭhāne ṭhitesuyeva vā eko puttena eko pitarāti evampi nānato nimantitā ekato vā nānato vā gacchantu, ekato vā nānato vā bhuñjantu, sace ekato gaṇhanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Evaṃ tāva nimantanato pasavati.

Kathaṃ viññattito? Cattāro bhikkhū ekato ṭhitā vā nisinnā vā upāsakaṃ disvā ‘‘amhākaṃ catunnampi bhattaṃ dehī’’ti vā viññāpeyyuṃ, pāṭekkaṃ vā passitvā ‘‘mayhaṃ dehi, mayhaṃ dehī’’ti evaṃ ekato vā nānato vā viññāpetvā ekato vā gacchantu nānato vā, bhattaṃ gahetvāpi ekato vā bhuñjantu nānato vā, sace ekato gaṇhanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Evaṃ viññattito pasavati.

Pādāpiphalitāti yathā mahācammassa parato maṃsaṃ dissati; evaṃ phālitā, vālikāya vā sakkharāya vā pahaṭamatte dukkhaṃ uppādenti, na sakkā hoti antogāme piṇḍāya carituṃ. Īdise gelaññe gilānasamayoti bhuñjitabbaṃ, na lesakappiyaṃ kātabbaṃ.

Cīvare kayiramāneti yadā sāṭakañca suttañca labhitvā cīvaraṃ karonti tadā; visuñhi cīvarakārasamayo nāma natthi. Tasmā yo tattha cīvare kattabbaṃ yaṃkiñci kammaṃ karoti, mahāpaccariyañhi ‘‘antamaso sūcivedhanako’’tipi vuttaṃ, tena cīvarakārasamayoti bhuñjitabbaṃ. Kurundiyaṃ pana vitthāreneva vuttaṃ. Yo cīvaraṃ vicāreti, chindati, moghasuttaṃ ṭhapeti, āgantukapaṭṭaṃ ṭhapeti, paccāgataṃ sibbati, āgantukapaṭṭaṃ bandhati, anuvātaṃ chindati ghaṭṭeti āropeti, tattha paccāgataṃ sibbati, suttaṃ karoti valeti, pipphalikaṃ niseti, parivattanaṃ karoti, sabbopi cīvaraṃ karotiyevāti vuccati. Yo pana samīpe nisinno jātakaṃ vā dhammapadaṃ vā katheti, ayaṃ na cīvarakārako. Etaṃ ṭhapetvā sesānaṃ gaṇabhojane anāpattīti.

Addhayojananti ettakampi addhānaṃ gantukāmena. Yo pana dūraṃ gantukāmo, tattha vattabbameva natthi. Gacchantenāti addhānaṃ gacchantena, addhayojanabbhantare gāvutepi bhuñjituṃ vaṭṭati. Gatena bhuñjitabbanti gatena ekadivasaṃ bhuñjitabbaṃ. Nāvābhiruhanepi eseva nayo. Ayaṃ pana viseso – abhiruḷhena icchitaṭṭhānaṃ gantvāpi yāva na orohati tāva bhuñjitabbanti mahāpaccariyaṃ vuttaṃ. Catutthe āgateti ayaṃ antimaparicchedo, catutthepi āgate yattha na yāpenti; so mahāsamayo. Yattha pana sataṃ vā sahassaṃ vā sannipatanti, tattha vattabbameva natthi. Tasmā tādise kāle ‘‘mahāsamayo’’ti adhiṭṭhahitvā bhuñjitabbaṃ. Yo koci paribbājakasamāpannoti sahadhammikesu vā titthiyesu vā aññataro, etesañhi yena kenaci kate bhatte ‘‘samaṇabhattasamayo’’ti bhuñjitabbaṃ.

220.Anāpatti samayeti sattasu samayesu aññatarasmiṃ anāpatti. Dve tayo ekatoti yepi akappiyanimantanaṃ sādiyitvā dve vā tayo vā ekato gahetvā bhuñjanti, tesampi anāpatti.

Tattha animantitacatutthaṃ, piṇḍapātikacatutthaṃ, anupasampannacatutthaṃ, pattacatutthaṃ, gilānacatutthanti pañcannaṃ catukkānaṃ vasena vinicchayo veditabbo . Kathaṃ? Idhekacco cattāro bhikkhū ‘‘bhattaṃ gaṇhathā’’ti nimanteti. Tesu tayo gatā, eko na gato. Upāsako ‘‘eko bhante thero kuhi’’nti pucchati. Nāgato upāsakāti. So aññaṃ taṅkhaṇappattaṃ kañci ‘‘ehi bhante’’ti pavesetvā catunnampi bhattaṃ deti, sabbesaṃ anāpatti. Kasmā? Gaṇapūrakassa animantitattā. Tayo eva hi tattha nimantitā gaṇhiṃsu, tehi gaṇo na pūrati, gaṇapūrako ca animantito, tena gaṇo bhijjatīti idaṃ animantitacatutthaṃ.

Piṇḍapātikacatutthe – nimantanakāle eko piṇḍapātiko hoti, so nādhivāseti. Gamanavelāya pana ‘‘ehi bhante’’ti vutte anadhivāsitattā anāgacchantampi ‘‘etha bhikkhaṃ lacchathā’’ti gahetvā gacchanti, so taṃ gaṇaṃ bhindati. Tasmā sabbesaṃ anāpatti.

Anupasampannacatutthe – sāmaṇerena saddhiṃ nimantitā honti, sopi gaṇaṃ bhindati.

Pattacatutthe – eko sayaṃ agantvā pattaṃ peseti; evampi gaṇo bhijjati. Tasmā sabbesaṃ anāpatti.

Gilānacatutthe – gilānena saddhiṃ nimantitā honti, tattha gilānasseva anāpatti, itaresaṃ pana gaṇapūrako hoti. Na hi gilānena gaṇo bhijjati. Tasmā tesaṃ āpattiyeva. Mahāpaccariyaṃ pana avisesena vuttaṃ.

Samayaladdhako sayameva muccati, sesānaṃ gaṇapūrakattā āpattikaro hoti. Tasmā cīvaradānasamayaladdhakādīnampi vasena catukkāni veditabbāni. Sace pana adhivāsetvā gatesupi catūsu janesu eko paṇḍito bhikkhu ‘‘ahaṃ tumhākaṃ gaṇaṃ bhindissāmi, nimantanaṃ sādiyathā’’ti vatvā yāgukhajjakāvasāne bhattatthāya pattaṃ gaṇhantānaṃ adatvā ‘‘ime tāva bhikkhū bhojetvā vissajjetha, ahaṃ pacchā anumodanaṃ katvā gamissāmī’’ti nisinno. Tesu bhutvā gatesu ‘‘detha bhante patta’’nti upāsakena pattaṃ gahetvā bhatte dinne bhuñjitvā anumodanaṃ katvā gacchati, sabbesaṃ anāpatti. Pañcannañhi bhojanānaṃyeva vasena gaṇabhojane visaṅketaṃ natthi. Odanena nimantitā kummāsaṃ gaṇhantāpi āpattiṃ āpajjanti. Tāni ca tehi ekato na gahitāni. Yāguādīsu pana visaṅketaṃ hoti, tāni tehi ekato gahitānīti. Evaṃ eko paṇḍito aññesampi anāpattiṃ karoti.

Tasmā sace koci saṅghabhattaṃ kattukāmena nimantanatthāya pesito vihāraṃ āgamma ‘‘bhante, sve amhākaṃ ghare bhikkhaṃ gaṇhathā’’ti avatvā ‘‘bhattaṃ gaṇhathā’’ti vā ‘‘saṅghabhattaṃ gaṇhathā’’ti vā ‘‘saṅgho bhattaṃ gaṇhātū’’ti vā vadati, bhattuddesakena paṇḍitena bhavitabbaṃ, nemantanikā gaṇabhojanato piṇḍapātikā ca dhutaṅgabhedato mocetabbā. Kathaṃ? Evaṃ tāva vattabbaṃ – ‘‘sve na sakkā upāsakā’’ti. ‘‘Punadivase, bhante’’ti. ‘‘Punadivasepi na sakkā’’ti. Evaṃ yāva addhamāsampi haritvā puna vattabbo – ‘‘tvaṃ kiṃ avacā’’ti? Sace punapi ‘‘saṅghabhattaṃ gaṇhathā’’ti vadati, tato ‘‘imaṃ tāva upāsaka pupphaṃ kappiyaṃ karohi, imaṃ tiṇa’’nti evaṃ vikkhepaṃ katvā puna ‘‘kiṃ kathayitthā’’ti pucchitabbo. Sace punapi tatheva vadati, ‘‘āvuso, tvaṃ piṇḍapātike vā mahāthere vā na lacchasi, sāmaṇere lacchasī’’ti vattabbo. ‘‘Nanu, bhante asukasmiñca asukasmiñca gāme bhadante bhojesuṃ, ahaṃ kasmā na labhāmī’’ti ca vutte ‘‘te nimantetuṃ jānanti, tvaṃ na jānāsī’’ti. Te kathaṃ nimantesuṃ bhanteti? Te evamāhaṃsu – ‘‘amhākaṃ, bhante, bhikkhaṃ gaṇhathā’’ti. Sace sopi tatheva vadati, vaṭṭati. Atha punapi ‘‘bhattaṃ gaṇhathā’’ti vadati, ‘‘na dāni tvaṃ, āvuso, bahū bhikkhū lacchasi, tayo eva lacchasī’’ti vattabbo. ‘‘Nanu, bhante, asukasmiñca asukasmiñca gāme sakalaṃ bhikkhusaṅghaṃ bhojesuṃ, ahaṃ kasmā na labhāmī’’ti? ‘‘Tvaṃ nimantetuṃ na jānāsī’’ti. ‘‘Te kathaṃ nimantesu’’nti? Te ‘‘bhikkhaṃ gaṇhathā’’ti āhaṃsūti. Sace sopi ‘‘bhikkhaṃ gaṇhathā’’ti vadati, vaṭṭati. Atha punapi ‘‘bhattamevā’’ti vadati, tato vattabbo – ‘‘gaccha tvaṃ, natthamhākaṃ tava bhattenattho, nibaddhagocaro esa amhākaṃ, mayamettha piṇḍāya carissāmā’’ti. Taṃ ‘‘caratha, bhante’’ti vatvā āgataṃ pucchanti – ‘‘kiṃ bho laddhā bhikkhū’’ti . ‘‘Kiṃ etena bahu ettha vattabbaṃ, ‘therā sve piṇḍāya carissāmā’ti āhaṃsu. Mā dāni tumhe pamajjitthā’’ti. Dutiyadivase cetiyavattaṃ katvā ṭhitā bhikkhū saṅghattherena vattabbā – ‘‘āvuso, dhuragāme saṅghabhattaṃ apaṇḍitamanusso pana agamāsi , gacchāma dhuragāme piṇḍāya carissāmā’’ti. Bhikkhūhi therassa vacanaṃ kātabbaṃ, na dubbacehi bhavitabbaṃ, gāmadvāre aṭṭhatvāva piṇḍāya caritabbaṃ. Tesu pattāni gahetvā nisīdāpetvā bhojentesu bhuñjitabbaṃ. Sace āsanasālāya bhattaṃ ṭhapetvā rathikāsu āhiṇḍantā ārocenti – ‘‘āsanasālāya, bhante, bhattaṃ gaṇhathā’’ti na vaṭṭati.

Atha pana bhattaṃ ādāya tattha tattha gantvā ‘‘bhattaṃ gaṇhathā’’ti vadanti, paṭikacceva vā vihāraṃ abhiharitvā patirūpe ṭhāne ṭhapetvā āgatāgatānaṃ denti, ayaṃ abhihaṭabhikkhā nāma vaṭṭati. Sace pana bhattasālāya dānaṃ sajjetvā taṃ taṃ pariveṇaṃ pahiṇanti ‘‘bhattasālāya bhattaṃ gaṇhathā’’ti, na vaṭṭati. Ye pana manussā piṇḍacārike bhikkhū disvā āsanasālaṃ sammajjitvā tattha nisīdāpetvā bhojenti, na te paṭikkhipitabbā. Ye pana gāme bhikkhaṃ alabhitvā gāmato nikkhamante bhikkhū disvā ‘‘bhante bhattaṃ gaṇhathā’’ti vadanti, te paṭikkhipitabbā, na vā nivattitabbaṃ. Sace ‘‘nivattatha, bhante, bhattaṃ gaṇhathā’’ti vadanti, ‘‘nivattathā’’ti vuttapade nivattituṃ vaṭṭati. ‘‘Nivattatha bhante, ghare bhattaṃ kataṃ, gāme bhattaṃ kata’’nti vadanti, gehe ca gāme ca bhattaṃ nāma yassa kassaci hotīti nivattituṃ vaṭṭati. ‘‘Nivattatha, bhattaṃ gaṇhathā’’ti sambandhaṃ katvā vadanti, nivattituṃ na vaṭṭati. Āsanasālato piṇḍāya carituṃ nikkhamante disvā ‘‘nisīdatha bhante bhattaṃ gaṇhathā’’ti vuttepi eseva nayo. Niccabhattanti dhuvabhattaṃ vuccati. ‘‘Niccabhattaṃ gaṇhathā’’ti vadanti, bahūnampi ekato gahetuṃ vaṭṭati. Salākabhattādīsupi eseva nayo. Sesamettha uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Gaṇabhojanasikkhāpadaṃ dutiyaṃ.

3. Paramparabhojanasikkhāpadavaṇṇanā

221. Tatiyasikkhāpade – na kho idaṃ orakaṃ bhavissati, yathayime manussā sakkaccaṃ bhattaṃ karontīti, yena niyāmena ime manussā sakkaccaṃ bhattaṃ karonti, tena ñāyati – ‘‘idaṃ sāsanaṃ idaṃ vā buddhappamukhe saṅghe dānaṃ na kho orakaṃ bhavissati, parittaṃ lāmakaṃ neva bhavissatī’’ti. Kirapatikoti ettha ‘‘kiro’’ti tassa kulaputtassa nāmaṃ; adhipaccaṭṭhena pana ‘‘kirapatiko’’ti vuccati. So kira issaro adhipati māsautusaṃvaccharaniyāmena vetanaṃ datvā kammakārake kammaṃ kāreti. Badarā paṭiyattāti upacāravasena vadati. Badaramissenāti badarasāḷavena.

222.Ussūre āhariyitthāti atidivā āhariyittha.

226.Mayhaṃ bhattapaccāsaṃ itthannāmassa dammīti ayaṃ bhattavikappanā nāma sammukhāpi parammukhāpi vaṭṭati. Sammukhā disvā ‘‘tuyhaṃ vikappemī’’ti vatvā bhuñjitabbaṃ, adisvā pañcasu sahadhammikesu ‘‘itthannāmassa vikappemī’’ti vatvā bhuñjitabbaṃ. Mahāpaccariyādīsu pana parammukhāvikappanāva vuttā. Sā cāyaṃ yasmā vinayakammena saṅgahitā, tasmā bhagavato vikappetuṃ na vaṭṭati. Bhagavati hi gandhakuṭiyaṃ nisinnepi saṅghamajjhe nisinnepi saṅghena gaṇappahonake bhikkhū gahetvā taṃ taṃ kammaṃ kataṃ sukatameva hoti, bhagavā neva kammaṃ kopeti; na sampādeti. Na kopeti dhammissarattā, na sampādeti agaṇapūrakattā.

229.Dve tayo nimantane ekato bhuñjatīti dve tīṇi nimantanāni ekapatte pakkhipitvā missetvā ekaṃ katvā bhuñjatīti attho. Dve tīṇi kulāni nimantetvā ekasmiṃ ṭhāne nisīdāpetvā ito cito ca āharitvā bhattaṃ ākiranti, sūpabyañjanaṃ ākiranti, ekamissakaṃ hoti, ettha anāpattīti mahāpaccariyaṃ vuttaṃ. Sace pana mūlanimantanaṃ heṭṭhā hoti, pacchimaṃ pacchimaṃ upari, taṃ uparito paṭṭhāya bhuñjantassa āpatti. Hatthaṃ pana anto pavesetvā paṭhamanimantanato ekampi kabaḷaṃ uddharitvā bhuttakālato paṭṭhāya yathā tathā vā bhuñjantassa anāpatti. Sacepi tattha khīraṃ vā rasaṃ vā ākiranti, yena ajjhotthataṃ bhattaṃ ekarasaṃ hoti, koṭito paṭṭhāya bhuñjantassa anāpattīti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ – ‘‘khīrabhattaṃ vā rasabhattaṃ vā labhitvā nisinnassa tattheva aññepi khīrabhattaṃ vā rasabhattaṃ vā ākiranti, khīraṃ vā rasaṃ vā pivato anāpatti. Bhuñjantena pana paṭhamaṃ laddhamaṃsakhaṇḍaṃ vā bhattapiṇḍaṃ vā mukhe pakkhipitvā koṭito paṭṭhāya bhuñjituṃ vaṭṭati. Sappipāyāsepi eseva nayo’’ti.

Mahāupāsako bhikkhuṃ nimanteti, tassa kulaṃ upagatassa upāsakopi tassa puttadārabhātikabhaginiādayopi attano attano koṭṭhāsaṃ āharitvā patte pakkhipanti, upāsakena paṭhamaṃ dinnaṃ abhuñjitvā pacchā laddhaṃ bhuñjantassa ‘‘anāpattī’’ti mahāaṭṭhakathāyaṃ vuttaṃ. Kurundaṭṭhakathāyaṃ pana vaṭṭatīti vuttaṃ. Mahāpaccariyaṃ ‘‘sace pāṭekkaṃ pacanti, attano attano pakkabhattato āharitvā denti, tattha pacchā āhaṭaṃ paṭhamaṃ bhuñjantassa pācittiyaṃ. Yadi pana sabbesaṃ ekova pāko hoti, paramparabhojanaṃ na hotī’’ti vuttaṃ. Mahāupāsako nimantetvā nisīdāpeti, añño manusso pattaṃ gaṇhāti, na dātabbaṃ. Kiṃ bhante na dethāti? Nanu upāsaka tayā nimantitamhāti! Hotu bhante, laddhaṃ laddhaṃ bhuñjathāti vadati, bhuñjituṃ vaṭṭati. Aññena āharitvā bhatte dinne āpucchitvāpi bhuñjituṃ vaṭṭatīti kurundiyaṃ vuttaṃ.

Anumodanaṃ katvā gacchantaṃ dhammaṃ sotukāmā ‘‘svepi bhante āgaccheyyāthā’’ti sabbe nimantenti, punadivase āgantvā laddhaṃ laddhaṃ bhuñjituṃ vaṭṭati. Kasmā? Sabbehi nimantitattā. Eko bhikkhu piṇḍāya caranto bhattaṃ labhati, tamañño upāsako nimantetvā ghare nisīdāpeti, na ca tāva bhattaṃ sampajjati. Sace so bhikkhu piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpatti. Abhutvā nisinne ‘‘kiṃ bhante na bhuñjasī’’ti vutte ‘‘tayā nimantitattā’’ti vatvā laddhaṃ laddhaṃ bhuñjatha bhante’’ti vutto bhuñjati, vaṭṭati.

Sakalena gāmenāti sakalena gāmena ekato hutvā nimantitasseva yattha katthaci bhuñjato anāpatti. Pūgepi eseva nayo. Nimantiyamāno bhikkhaṃ gahessāmīti bhaṇatīti ‘‘bhattaṃ gaṇhā’’ti nimantiyamāno ‘‘na mayhaṃ tava bhattenattho, bhikkhaṃ gaṇhissāmī’’ti vadati. Ettha pana mahāpadumatthero āha – ‘‘evaṃ vadanto imasmiṃ sikkhāpade animantanaṃ kātuṃ sakkoti, bhuñjanatthāya pana okāso kato hotīti neva gaṇabhojanato na cārittato muccatī’’ti. Mahāsumatthero āha – ‘‘yadaggena animantanaṃ kātuṃ sakkoti, tadaggena neva gaṇabhojanaṃ na cārittaṃ hotī’’ti. Sesaṃ uttānameva.

Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ ettha hi bhojanaṃ kiriyā, avikappanaṃ akiriyā, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Paramparabhojanasikkhāpadaṃ tatiyaṃ.

4. Kāṇamātāsikkhāpadavaṇṇanā

230. Catutthasikkhāpade – kāṇamātāti kāṇāya mātā. Sā kirassā dhītā abhirūpā ahosi, ye ye taṃ passanti, te te rāgena kāṇā honti, rāgandhā hontīti attho. Tasmā paresaṃ kāṇabhāvakaraṇato ‘‘kāṇā’’ti vissutā ahosi. Tassā vasena mātāpissā ‘‘kāṇamātā’’ti pākaṭā jātā. Āgatanti āgamanaṃ. Kismiṃ viyāti kīdisaṃ viya; lajjanakaṃ viya hotīti adhippāyo. Rittahatthaṃ gantunti rittā hatthā asmiṃ gamane tadidaṃ rittahatthaṃ, taṃ rittahatthaṃ gamanaṃ gantuṃ lajjanakaṃ viya hotīti vuttaṃ hoti. Parikkhayaṃ agamāsīti upāsikā ariyasāvikā bhikkhū disvā santaṃ adātuṃ na sakkoti, tasmā tāva dāpesi, yāva sabbaṃ parikkhayaṃ agamāsi. Dhammiyā kathāyāti ettha kāṇāpi mātu atthāya desiyamānaṃ dhammaṃ suṇantī desanāpariyosāne sotāpannā ahosi. Uṭṭhāyāsanā pakkāmīti āsanato uṭṭhahitvā gato. Sopi puriso ‘‘satthā kira kāṇamātāya nivesanaṃ agamāsī’’ti sutvā kāṇaṃ ānetvā pakatiṭṭhāneyeva ṭhapesi.

231. Imasmiṃ pana vatthusmiṃ uppannamatte appaññatteyeva sikkhāpade pātheyyavatthu udapādi, tasmā anantarameva cetaṃ dassetuṃ ‘‘tena kho pana samayenā’’tiādi vuttaṃ. Sopi ca upāsako ariyasāvakattā sabbameva dāpesi. Tena vuttaṃ – ‘‘parikkhayaṃ agamāsī’’ti.

233.Yaṃkiñci paheṇakatthāyāti paṇṇākāratthāya paṭiyattaṃ yaṃkiñci atirasakamodakasakkhalikādi sabbaṃ idha pūvotveva saṅkhyaṃ gacchati. Yaṃkiñcipātheyyatthāyāti maggaṃ gacchantānaṃ antarāmaggatthāya paṭiyattaṃ yaṃkiñci baddhasattuabaddhasattutilataṇḍulādi sabbaṃ idha manthotveva saṅkhyaṃ gacchati. Tato ce uttarinti sacepi tatiyaṃ pattaṃ thūpīkataṃ gaṇhāti, pūvagaṇanāya pācittiyaṃ.

Dvattipattapūre paṭiggahetvāti mukhavaṭṭiyā heṭṭhimalekhāya samapūre patte gahetvā. Amutra mayā dvattipattapūrāti ettha sace dve gahitā, ‘‘atra mayā dve pattapūrā paṭiggahitā, tvaṃ ekaṃ gaṇheyyāsī’’ti vattabbaṃ. Tenāpi aññaṃ passitvā ‘‘paṭhamaṃ āgatena dve pattapūrā gahitā, mayā eko, mā tvaṃ gaṇhī’’ti vattabbaṃ. Yena paṭhamaṃ eko gahito, tassāpi paramparārocane eseva nayo. Yena pana sayameva tayo gahitā, tena aññaṃ disvā ‘‘mā kho ettha paṭiggaṇhi’’ cceva vattabbaṃ. Paṭikkamanaṃ nīharitvāti āsanasālaṃ haritvā, āsanasālaṃ gacchantena ca chaḍḍitasālā na gantabbā. Yattha mahā bhikkhusaṅgho nisīdati, tattha gantabbaṃ. Mahāpaccariyaṃ pana vuttaṃ ‘‘yā laddhaṭṭhānato āsannā āsanasālā, tattha gantabbaṃ. Attano ‘sandiṭṭhānaṃ vā sambhattānaṃ vā ekanikāyikānaṃ vā dassāmī’ti aññattha gantuṃ na labbhati. Sace panassa nibaddhanisīdanaṭṭhānaṃ hoti, dūrampi gantuṃ vaṭṭatī’’ti.

Saṃvibhajitabbanti sace tayo pattapūrā gahitā, ekaṃ attano ṭhapetvā dve bhikkhusaṅghassa dātabbā. Sacce dve gahitā, ekaṃ attano ṭhapetvā eko saṅghassa dātabbo, yathāmittaṃ pana dātuṃ na labbhati. Yena eko gahito, na tena kiñci akāmā dātabbaṃ, yathāruci kātabbaṃ.

235.Gamane paṭippassaddheti antarāmagge upaddavaṃ vā disvā anatthikatāya vā ‘‘mayaṃ idāni na pesissāma, na gamissāmā’’ti evaṃ gamane paṭippassaddhe upacchinne. Ñātakānaṃ pavāritānanti etesaṃ bahumpi dentānaṃ paṭiggaṇhantassa anāpatti. Aṭṭhakathāsu pana ‘‘tesampi pātheyyapaheṇakatthāya paṭiyattato pamāṇameva vaṭṭatī’’ti vuttaṃ. Sesaṃ uttānameva.

Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Kāṇamātāsikkhāpadaṃ catutthaṃ.

5. Paṭhamapavāraṇasikkhāpadavaṇṇanā

236. Pañcamasikkhāpade – bhikkhū bhuttāvī pavāritāti brāhmaṇena ‘‘gaṇhatha, bhante, yāva icchathā’’ti evaṃ yāvadatthapavāraṇāya, sayañca ‘‘alaṃ, āvuso, thokaṃ thokaṃ dehī’’ti evaṃ paṭikkhepapavāraṇāya pavāritā. Paṭivissaketi sāmantagharavāsike.

237.Kākoravasaddanti kākānaṃ oravasaddaṃ; sannipatitvā viravantānaṃ saddaṃ. Alametaṃ sabbanti ettha tikāraṃ avatvāva ‘‘alametaṃ sabbaṃ’’ ettakaṃ vattuṃ vaṭṭati.

238-9.Bhuttāvīti bhuttavā. Tattha ca yasmā yena ekampi sitthaṃ saṅkhāditvā vā asaṅkhāditvā vā ajjhoharitaṃ hoti, so ‘‘bhuttāvī’’ti saṅkhyaṃ gacchati, tenassa padabhājane ‘‘bhuttāvī nāma pañcannaṃ bhojanāna’’ntiādi vuttaṃ. Pavāritoti katapavāraṇo, katapaṭikkhepo. Sopi ca yasmā na paṭikkhepamattena, atha kho pañcaṅgavasena, tenassa padabhājane ‘‘pavārito nāma asanaṃ paññāyatī’’tiādi vuttaṃ. Tattha yasmā ‘‘asanaṃ paññāyatī’’ti iminā vippakatabhojano, ‘‘pavārito’’ti vutto. Yo ca vippakatabhojano, tena kiñci bhuttaṃ, kiñci abhuttaṃ, yañca bhuttaṃ; taṃ sandhāya ‘‘bhuttāvī’’tipi saṅkhyaṃ gacchati, tasmā bhuttāvīvacanena visuṃ kañci atthasiddhiṃ na passāma. ‘‘Dirattatirattaṃ, chappañcavācāhī’’tiādīsu (pāci. 61-62) pana dirattādivacanaṃ viya pavāritapadassa parivārakabhāvena byañjanasiliṭṭhatāya cetaṃ vuttanti veditabbaṃ.

Asanaṃ paññāyatītiādīsu vippakatabhojanaṃ dissati, bhuñjamāno ceso puggalo hotīti attho. Bhojanaṃ paññāyatīti pavāraṇappahonakabhojanaṃ dissati. Odanādīnaṃ ce aññataraṃ paṭikkhipitabbaṃ bhojanaṃ hotīti attho. Hatthapāse ṭhitoti pavāraṇappahonakaṃ bhojanaṃ gaṇhitvā dāyako aḍḍhateyyahatthappamāṇe okāse hotīti attho. Abhiharatīti so ce dāyako tassa taṃ bhattaṃ kāyena abhiharatīti attho. Paṭikkhepo paññāyatīti paṭikkhepo dissati; tañce abhihaṭaṃ so bhikkhu kāyena vā vācāya vā paṭikkhipatīti attho. Evaṃ pañcannaṃ aṅgānaṃ vasena pavārito nāma hotīti. Vuttampi cetaṃ –

‘‘Pañcahi upāli ākārehi pavāraṇā paññāyati – asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito, abhiharati, paṭikkhepo paññāyatī’’ti (pari. 428).

Tatrāyaṃ vinicchayo – ‘‘asana’’ntiādīsu tāva yañca asnāti yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipati, taṃ ‘‘odano, kummāso, sattu, maccho, maṃsa’’nti imesaṃ aññatarameva veditabbaṃ. Tattha odano nāma – sāli, vīhi, yavo, godhumo, kaṅgu, varako, kudrūsakoti sattannaṃ dhaññānaṃ taṇḍulehi nibbatto. Tattha ‘‘sālī’’ti antamaso nīvāraṃ upādāya sabbāpi sālijāti. ‘‘Vīhī’’ti sabbāpi vīhijāti. ‘‘Yavagodhumesu’’ bhedo natthi. ‘‘Kaṅgū’’ti setarattakāḷabhedā sabbāpi kaṅgujāti. ‘‘Varako’’ti antamaso varakacorakaṃ upādāya sabbā setavaṇṇā varakajāti. ‘‘Kudrūsako’’ti kāḷako dravo ceva sāmākādibhedā ca sabbāpi tiṇadhaññajāti.

Nīvāravarakacorakā cettha ‘‘dhaññānulomā’’ti vadanti. Dhaññāni vā hontu dhaññānulomāni vā, etesaṃ vuttappabhedānaṃ sattannaṃ dhaññānaṃ taṇḍule gahetvā ‘‘bhattaṃ pacissāmā’’ti vā ‘‘yāguṃ pacissāmā’’ti vā ‘‘ambilapāyāsādīsu aññataraṃ pacissāmā’’ti vā yaṃkiñci sandhāya pacantu, sace uṇhaṃ sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitagahitaṭṭhāne odhi paññāyati, odanasaṅgahameva gacchati, pavāraṇaṃ janeti. Sace odhi na paññāyati, yāgusaṅgahaṃ gacchati, pavāraṇaṃ na janeti.

Yopi pāyāso vā paṇṇaphalakaḷīramissakā ambilayāgu vā uddhanato otāritamattā abbhuṇhā hoti, āvajjitvā pivituṃ sakkā, hatthena gahitokāsepi odhiṃ na dasseti, pavāraṇaṃ na janeti. Sace pana usumāya vigatāya sītalībhūtā ghanabhāvaṃ gacchati, odhiṃ dasseti, puna pavāraṇaṃ janeti. Pubbe tanubhāvo na rakkhati. Sacepi dadhitakkādīni āropetvā bahupaṇṇaphalakaḷīre pakkhipitvā muṭṭhimattāpi taṇḍulā pakkhittā honti, bhojanakāle ce odhi paññāyati, pavāraṇaṃ janeti. Ayāguke nimantane ‘‘yāguṃ dassāmā’’ti bhatte udakakañjikakhīrādīni ākiritvā ‘‘yāguṃ gaṇhathā’’ti denti. Kiñcāpi tanukā honti, pavāraṇaṃ janetiyeva . Sace pana pakkuthitesu udakādīsu pakkhipitvā pacitvā denti, yāgusaṅgahameva gacchati. Yāgusaṅgahaṃ gatepi tasmiṃ vā aññasmiṃ vā yattha macchamaṃsaṃ pakkhipanti, sace sāsapamattampi macchamaṃsakhaṇḍaṃ vā nhāru vā paññāyati, pavāraṇaṃ janeti.

Suddharasako pana rasakayāgu vā na janeti. Ṭhapetvā vuttadhaññānaṃ taṇḍule aññehi veṇutaṇḍulādīhi vā kandamūlaphalehi vā yehi kehici kataṃ bhattampi pavāraṇaṃ na janeti, pageva ghanayāgu. Sace panettha macchamaṃsaṃ pakkhipanti, janeti. Mahāpaccariyaṃ ‘‘pupphaatthāya bhattampi pavāraṇaṃ janetī’’ti vuttaṃ. Pupphiatthāya bhattaṃ nāma pupphikhajjakatthāya kuthitatūdake pakkhipitvā seditataṇḍulā vuccanti. Sace pana te taṇḍule sukkhāpetvā khādanti, vaṭṭati; neva sattusaṅkhyaṃ na bhattasaṅkhyaṃ gacchanti. Puna tehi katabhattaṃ pavāretiyeva. Te taṇḍule sappitelādīsu vā pacanti, pūvaṃ vā karonti, na pavārenti. Puthukā vā tāhi katasattubhattādīni vā na pavārenti.

Kummāso nāma yavehi katakummāso. Aññehi pana muggādīhi katakummāso pavāraṇaṃ na janeti. Sattu nāma sālivīhiyavehi katasattu. Kaṅguvarakakudrūsakasīsānipi bhajjitvā īsakaṃ koṭṭetvā thuse palāpetvā puna daḷhaṃ koṭṭetvā cuṇṇaṃ karonti. Sacepi taṃ allattā ekābaddhaṃ hoti, sattusaṅgahameva gacchati. Kharapākabhajjitānaṃ vīhīnaṃ taṇḍule koṭṭetvā denti, tampi cuṇṇaṃ sattusaṅgahameva gacchati. Samapākabhajjitānaṃ pana vīhīnaṃ vā vīhipalāpānaṃ vā taṇḍulā bhajjitataṇḍulā eva vā na pavārenti. Tesaṃ pana taṇḍulādīnaṃ cuṇṇaṃ pavāreti. Kharapākabhajjitānaṃ vīhīnaṃ kuṇḍakampi pavāreti. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā kuṇḍakaṃ na pavāreti. Lājā vā tehi katabhattasattuādīni vā na pavārenti. Bhajjitapiṭṭhaṃ vā yaṃkiñci suddhakhajjakaṃ vā na pavāreti. Macchamaṃsapūritakhajjakaṃ pana sattumodako vā pavāreti. Maccho maṃsañca pākaṭameva. Ayaṃ pana viseso – sacepi yāguṃ pivantassa yāgusitthamattāneva dve macchakhaṇḍāni vā maṃsakhaṇḍāni vā ekabhājane vā nānābhājane vā denti, tāni ce akhādanto aññaṃ yaṃkiñci pavāraṇappahonakaṃ paṭikkhipati , na pavāreti. Tato ekaṃ khāditaṃ, ekaṃ hatthe vā patte vā hoti, so ce aññaṃ paṭikkhipati, pavāreti. Dvepi khāditāni honti, mukhe sāsapamattampi avasiṭṭhaṃ natthi, sacepi aññaṃ paṭikkhipati, na pavāreti.

Kappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati, pavāreti. Kappiyamaṃsaṃ khādanto akappiyamaṃsaṃ paṭikkhipati, na pavāreti. Kasmā? Avatthutāya. Yañhi bhikkhuno khādituṃ vaṭṭati, taṃyeva paṭikkhipato pavāraṇā hoti. Idaṃ pana jānanto akappiyattā paṭikkhipati, ajānantopi paṭikkhipitabbaṭṭhāne ṭhitameva paṭikkhipati nāma, tasmā na pavāreti. Sace pana akappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati, pavāreti. Kasmā? Vatthutāya. Yañhi tena paṭikkhittaṃ, taṃ pavāraṇāya vatthu. Yaṃ pana khādati, taṃ kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ, khādiyamānaṃ pana maṃsabhāvaṃ na jahati, tasmā pavāreti. Akappiyamaṃsaṃ khādanto akappiyamaṃsaṃ paṭikkhipati, purimanayeneva na pavāreti. Kappiyamaṃsaṃ vā akappiyamaṃsaṃ vā khādanto pañcannaṃ bhojanānaṃ yaṃkiñci kappiyabhojanaṃ paṭikkhipati, pavāreti. Kuladūsakavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ buddhapaṭikuṭṭhaṃ anesanāya uppannaṃ akappiyabhojanaṃ paṭikkhipati, na pavāreti. Kappiyabhojanaṃ vā akappiyabhojanaṃ vā bhuñjantopi kappiyabhojanaṃ paṭikkhipati, pavāreti. Akappiyabhojanaṃ paṭikkhipati, na pavāretīti sabbattha vuttanayeneva kāraṇaṃ veditabbaṃ.

Evaṃ ‘‘asana’’ntiādīsu yañca asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipanto pavāraṇaṃ āpajjati, taṃ ñatvā idāni yathā āpajjati, tassa jānanatthaṃ ayaṃ vinicchayo – ‘‘‘asanaṃ bhojana’nti ettha tāva yena ekasitthampi ajjhohaṭaṃ hoti, so sace pattamukhahatthānaṃ yattha katthaci pañcasu bhojanesu ekasmimpi sati aññaṃ pañcasu bhojanesu ekampi paṭikkhipati, pavāreti. Katthaci bhojanaṃ natthi, āmisagandhamattaṃ paññāyati, na pavāreti. Mukhe ca hatthe ca bhojanaṃ natthi, patte atthi, tasmiṃ pana āsane na bhuñjitukāmo, vihāraṃ pavisitvā bhuñjitukāmo, aññassa vā dātukāmo, tasmiṃ ce antare bhojanaṃ paṭikkhipati, na pavāreti. Kasmā? Vippakatabhojanabhāvassa upacchinnattā. Yopi aññatra gantvā bhuñjitukāmo mukhe bhattaṃ gilitvā sesaṃ ādāya gacchanto antarāmagge aññaṃ bhojanaṃ paṭikkhipati, tassāpi pavāraṇā na hotī’’ti mahāpaccariyaṃ vuttaṃ. Yathā ca patte; evaṃ hatthepi. Mukhepi vā vijjamānabhojanaṃ sace anajjhoharitukāmo hoti, tasmiñca khaṇe aññaṃ paṭikkhipati, na pavāreti. Ekasmiñhi pade vuttalakkhaṇaṃ sabbattha veditabbaṃ hoti. Apica kurundiyaṃ esa nayo dassitoyeva. Vuttañhi tattha ‘‘mukhe bhattaṃ gilitaṃ, hatthe bhattaṃ vighāsādassa dātukāmo, patte bhattaṃ bhikkhussa dātukāmo, sace tasmiṃ khaṇe paṭikkhipati, na pavāretī’’ti. Hatthapāse ṭhitoti ettha pana sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya, dāyakassa nisinnassa vā ṭhitassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā aḍḍhateyyahattho ‘‘hatthapāso’’ti veditabbo. Tasmiṃ ṭhatvā abhihaṭaṃ paṭikkhipantasseva pavāraṇā hoti, na tato paraṃ.

Abhiharatīti hatthapāsabbhantare ṭhito gahaṇatthaṃ upanāmeti. Sace pana anantaranisinnopi bhikkhu hatthe vā ūrūsu vā ādhārake vā ṭhitapattaṃ anabhiharitvāva ‘‘bhattaṃ gaṇhā’’ti vadati, taṃ paṭikkhipato pavāraṇā natthi. Bhattapacchiṃ ānetvā purato bhūmiyaṃ ṭhapetvā ‘‘gaṇhāhī’’ti vuttepi eseva nayo. Īsakaṃ pana uddharitvā vā apanāmetvā vā ‘‘gaṇhathā’’ti vutte paṭikkhipato pavāraṇā hoti. Therāsane nisinno thero dūre nisinnassa daharabhikkhussa pattaṃ pesetvā ‘‘ito odanaṃ gaṇhāhī’’ti vadati, gaṇhitvā pana gato tuṇhī tiṭṭhati, daharo ‘‘alaṃ mayha’’nti paṭikkhipati, na pavāreti. Kasmā? Therassa dūrabhāvato dūtassa ca anabhiharaṇatoti. Sace pana gahetvā āgato bhikkhu ‘‘idaṃ bhattaṃ gaṇhā’’ti vadati, taṃ paṭikkhipato pavāraṇā hoti.

Parivesanāya eko ekena hatthena odanapacchiṃ ekena kaṭacchuṃ gahetvā bhikkhū parivisati, tatra ce añño āgantvā ‘‘ahaṃ pacchiṃ dhāressāmi, tvaṃ odanaṃ dehī’’ti vatvā gahitamattakameva karoti, parivesako eva pana taṃ dhāreti, tasmā sā abhihaṭāva hoti. Tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hoti. Sace pana parivisakena phuṭṭhamattāva hoti, itarova naṃ dhāreti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā na hoti. Kaṭacchunā uddhaṭabhatte pana hoti. Kaṭacchuabhihāroyeva hi tassa abhihāro. Dvinnaṃ samabhārepi paṭikkhipanto pavāretiyevāti mahāpaccariyaṃ vuttaṃ. Anantarassa bhikkhuno bhatte diyyamāne itaro pattaṃ hatthehi pidahati, pavāraṇā natthi. Kasmā? Aññassa abhihaṭe paṭikkhittattā.

Paṭikkhepo paññāyatīti ettha vācāya abhihaṭaṃ paṭikkhipato pavāraṇā natthi. Kāyena abhihaṭaṃ pana kāyena vā vācāya vā paṭikkhipantassa pavāraṇā hotīti veditabbo.

Tattha kāyena paṭikkhepo nāma aṅguliṃ vā hatthaṃ vā macchikabījaniṃ vā cīvarakaṇṇaṃ vā cāleti, bhamukāya vā ākāraṃ karoti, kuddho vā oloketi, vācāya paṭikkhepo nāma ‘‘ala’’nti vā, ‘‘na gaṇhāmī’’ti vā, ‘‘mā ākirā’’ti vā, ‘‘apagacchā’’ti vā vadati; evaṃ yena kenaci ākārena kāyena vā vācāya vā paṭikkhitte pavāraṇā hoti.

Eko abhihaṭe bhatte pavāraṇāya bhīto hattha apanetvā punappunaṃ patte odanaṃ ākirantaṃ ‘‘ākira ākira koṭṭetvā pūrehī’’ti vadati, ettha kathanti? Mahāsumatthero tāva ‘‘anākiraṇatthāya vuttattā pavāraṇā hotī’’ti āha. Mahāpadumatthero pana ‘‘‘ākira pūrehī’ti vadantassa nāma ‘kassaci pavāraṇā atthī’ti vatvā ‘na pavāretī’’’ti āha. Aparo bhattaṃ abhiharantaṃ bhikkhuṃ sallakkhetvā ‘‘kiṃ āvuso itopi kiñci gaṇhissasi, dammi te kiñcī’’ti āha. Tatrāpi ‘‘‘evaṃ nāgamissatī’ti vuttattā ‘pavāraṇā hotī’’’ti mahāsumatthero āha. Mahāpadumatthero pana ‘‘‘gaṇhissasī’ti vadantassa nāma ‘kassaci pavāraṇā atthī’ti vatvā ‘na pavāretī’’’ti āha.

Eko samaṃsakaṃ rasaṃ abhiharitvā ‘‘rasaṃ gaṇhathā’’ti vadati, taṃ sutvā paṭikkhipato pavāraṇā natthi. ‘‘Maccharasaṃ maṃsarasa’’nti vutte paṭikkhipato hoti, ‘‘idaṃ gaṇhathā’’ti vuttepi hotiyeva. Maṃsaṃ visuṃ katvā ‘‘maṃsarasaṃ gaṇhathā’’ti vadati, tattha ce sāsapamattampi maṃsakhaṇḍaṃ atthi , taṃ paṭikkhipato pavāraṇā hoti. Sace pana parissāvito hoti, ‘‘vaṭṭatī’’ti abhayatthero āha.

Maṃsarasena āpucchantaṃ mahāthero ‘‘muhuttaṃ āgamehī’’ti vatvā ‘‘thālakaṃ āvuso āharā’’ti āha. Ettha kathanti? Mahāsumatthero tāva ‘‘abhihārakassa gamanaṃ paṭhamaṃ upacchinnaṃ, tasmā pavāretī’’ti āha. Mahāpadumatthero pana ‘‘ayaṃ kuhiṃ gacchati, kīdisaṃ etassa gamanaṃ, gaṇhantassāpi nāma pavāraṇā atthī’’ti vatvā ‘‘na pavāretī’’ti āha. Kaḷīrapanasādīhi missetvā maṃsaṃ pacanti, taṃ gahetvā ‘‘kaḷīrasūpaṃ gaṇhatha, panasabyañjanaṃ gaṇhathā’’ti vadanti, evampi na pavāreti. Kasmā? Apavāraṇārahassa nāmena vuttattā. Sace pana ‘‘macchasūpaṃ maṃsasūpa’’nti vā ‘‘imaṃ gaṇhathā’’ti vā vadanti, pavāreti. Maṃsakarambako nāma hoti, taṃ dātukāmopi ‘‘karambakaṃ gaṇhathā’’ti vadati, vaṭṭati; na pavāreti. ‘‘Maṃsakarambaka’’nti vā ‘‘ida’’nti vā vutte pana pavāreti. Eseva nayo sabbesu macchamaṃsamissakesu.

Yo pana nimantane bhuñjamāno maṃsaṃ abhihaṭaṃ ‘‘uddissa kata’’nti maññamāno paṭikkhipati, pavāritova hotīti mahāpaccariyaṃ vuttaṃ. Missakakathā pana kurundiyaṃ suṭṭhu vuttā. Evañhi tattha vuttaṃ – piṇḍapātacāriko bhikkhu bhattamissakaṃ yāguṃ āharitvā ‘‘yāguṃ gaṇhathā’’ti vadati, na pavāreti. ‘‘Bhattaṃ gaṇhathā’’ti vutte pavāreti. Kasmā? Yenāpucchito, tassa atthitāya. Ayamettha adhippāyo – ‘‘yāgumissakaṃ gaṇhathā’’ti vadati, tatra ce yāgu bahutarā vā hoti samasamā vā, na pavāreti. Yāgu mandā, bhattaṃ bahutaraṃ, pavāreti. Idañca sabbaaṭṭhakathāsu vuttattā na sakkā paṭikkhipituṃ, kāraṇaṃ panettha duddasaṃ. ‘‘Bhattamissakaṃ gaṇhathā’’ti vadati, bhattaṃ bahukaṃ vā samaṃ vā appataraṃ vā hoti, pavāretiyeva. Bhattaṃ vā yāguṃ vā anāmasitvā ‘‘missakaṃ gaṇhathā’’ti vadati, tatra ce bhattaṃ bahutaraṃ vā samakaṃ vā hoti, pavāreti. Appataraṃ na pavāreti. Idañca karambakena na samānetabbaṃ. Karambako hi maṃsamissakopi hoti amaṃsamissakopi, tasmā ‘‘karambaka’’nti vutte pavāraṇā natthi. Idaṃ pana bhattamissakameva. Ettha vuttanayeneva pavāraṇā hoti. Bahurase bhatte rasaṃ, bahukhīre khīraṃ bahusappimhi ca pāyāse sappiṃ gaṇhathāti visuṃ katvā deti, taṃ paṭikkhipato pavāraṇā natthi.

Yo pana gacchanto pavāreti, so gacchantova bhuñjituṃ labhati. Kaddamaṃ vā udakaṃ vā patvā ṭhitena atirittaṃ kāretabbaṃ. Sace antarā nadī pūrā hoti, nadītīre gumbaṃ anupariyāyantena bhuñjitabbaṃ. Atha nāvā vā setu vā atthi, taṃ abhiruhitvāpi caṅkamantenava bhuñjitabbaṃ, gamanaṃ na upacchinditabbaṃ. Yāne vā hatthiassapiṭṭhe vā candamaṇḍale vā sūriyamaṇḍale vā nisīditvā pavāritena yāva majjhanhikaṃ, tāva tesu gacchantesupi nisinneneva bhuñjitabbaṃ. Yo ṭhito pavāreti, ṭhiteneva, yo nisinno pavāreti, nisinneneva bhuñjitabbaṃ. Taṃ taṃ iriyāpathaṃ kopentena atirittaṃ kāretabbaṃ. Yo ukkuṭiko nisīditvā pavāreti, tena ukkuṭikeneva bhuñjitabbaṃ. Tassa pana heṭṭhā palālapīṭhaṃ vā kiñci vā nisīdanakaṃ dātabbaṃ. Pīṭhake nisīditvā pavāritena āsanaṃ acāletvāva catasso disā parivattantena bhuñjituṃ labbhati. Mañce nisīditvā pavāritena ito vā etto vā saṃsarituṃ na labbhati. Sace pana naṃ saha mañcena ukkhipitvā aññatra nenti, vaṭṭati. Nipajjitvā pavāritena nipanneneva bhuñjitabbaṃ. Parivattantena yena passena nipanno, tassa ṭhānaṃ nātikkametabbaṃ.

Anatirittanti na atirittaṃ; na adhikanti attho. Taṃ pana yasmā kappiyakatādīhi sattahi vinayakammākārehi akataṃ vā gilānassa anadhikaṃ vā hoti, tasmā padabhājane ‘‘akappiyakata’’ntiādi vuttaṃ. Tattha akappiyakatanti yaṃ tattha phalaṃ vā kandamūlādi vā pañcahi samaṇakappehi kappiyaṃ akataṃ; yañca akappiyamaṃsaṃ vā akappiyabhojanaṃ vā, etaṃ akappiyaṃ nāma. Taṃ akappiyaṃ ‘‘alametaṃ sabba’’nti evaṃ atirittaṃ katampi akappiyakatanti veditabbaṃ. Appaṭiggahitakatanti bhikkhunā appaṭiggahitaṃyeva purimanayeneva atirittaṃ kataṃ. Anuccāritakatanti kappiyaṃ kārāpetuṃ āgatena bhikkhunā īsakampi anukkhittaṃ vā anapanāmitaṃ vā kataṃ. Ahatthapāse katanti kappiyaṃ kārāpetuṃ āgatassa hatthapāsato bahi ṭhitena kataṃ. Abhuttāvinā katanti yo ‘‘alametaṃ sabba’’nti atirittaṃ karoti, tena pavāraṇappahonakaṃ bhojanaṃ abhuttena kataṃ. Bhuttāvinā pavāritena āsanā vuṭṭhitena katanti idaṃ uttānameva. Alametaṃ sabbanti avuttanti vacībhedaṃ katvā evaṃ avuttaṃ hoti. Iti imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ akataṃ, yañca na gilānātirittaṃ, tadubhayampi anatirittanti veditabbaṃ.

Atirittaṃ pana tasseva paṭipakkhanayena veditabbaṃ. Apicettha bhuttāvinā kataṃ hotīti anantare nisinnassa sabhāgassa bhikkhuno pattato ekampi sitthaṃ vā maṃsahīraṃ vā khāditvā katampi bhuttāvināva kataṃ hotīti veditabbaṃ. Āsanā avuṭṭhitenāti ettha pana asammohatthaṃ ayaṃ vinicchayo – dve bhikkhū pātova bhuñjamānā pavāritā honti – ekena tattheva nisīditabbaṃ, itarena niccabhattaṃ vā salākabhattaṃ vā ānetvā upaḍḍhaṃ tassa bhikkhuno patte ākiritvā hatthaṃ dhovitvā sesaṃ tena bhikkhunā kappiyaṃ kārāpetvā bhuñjitabbaṃ. Kasmā? Yañhi tassa hatthe laggaṃ, taṃ akappiyaṃ hoti. Sace pana paṭhamaṃ nisinno bhikkhu sayameva tassa pattato hatthena gaṇhāti, hatthadhovanakiccaṃ natthi. Sace pana evaṃ kappiyaṃ kārāpetvā bhuñjantassa puna kiñci byañjanaṃ vā khādanīyaṃ vā patte ākiranti, yena paṭhamaṃ kappiyaṃ kataṃ, so puna kātuṃ na labhati. Yena akataṃ, tena kātabbaṃ. Yañca akataṃ, taṃ kātabbaṃ. ‘‘Yena akata’’nti aññena bhikkhunā yena paṭhamaṃ na kataṃ, tena kātabbaṃ. ‘‘Yañca akata’’nti yena paṭhamaṃ kappiyaṃ kataṃ, tenāpi yaṃ akataṃ taṃ kātabbaṃ. Paṭhamabhājane pana kātuṃ na labbhati. Tattha hi kariyamānaṃ paṭhamaṃ katena saddhiṃ kataṃ hoti, tasmā aññasmiṃ bhājane kātuṃ vaṭṭatīti adhippāyo. Evaṃ kataṃ pana tena bhikkhunā paṭhamaṃ katena saddhiṃ bhuñjituṃ vaṭṭati.

Kappiyaṃ karontena ca na kevalaṃ patteyeva, kuṇḍepi pacchiyampi yattha katthaci purato ṭhapetvā onāmitabhājane kātabbaṃ. Taṃ sacepi bhikkhusataṃ pavāritaṃ hoti, sabbesaṃ bhuñjituṃ vaṭṭati, appavāritānampi vaṭṭati. Yena pana kappiyaṃ kataṃ, tassa na vaṭṭati. Sacepi pavāretvā piṇḍāya paviṭṭhaṃ bhikkhuṃ pattaṃ gahetvā avassaṃ bhuñjanake maṅgalanimantane nisīdāpenti, atirittaṃ kāretvāva bhuñjitabbaṃ. Sace tattha añño bhikkhu natthi, āsanasālaṃ vā vihāraṃ vā pattaṃ pesetvā kāretabbaṃ. Kappiyaṃ karontena pana anupasampannassa hatthe ṭhitaṃ na kātabbaṃ. Sace āsanasālāyaṃ abyatto bhikkhu hoti, sayaṃ gantvā kappiyaṃ kārāpetvā ānetvā bhuñjitabbaṃ.

Gilānātirittanti ettha na kevalaṃ yaṃ gilānassa bhuttāvasesaṃ hoti, taṃ gilānātirittaṃ; atha kho yaṃkiñci gilānaṃ uddissa ajja vā sve vā yadā vā icchati, tadā khādissatīti āhaṭaṃ, taṃ sabbaṃ ‘‘gilānātiritta’’nti veditabbaṃ. Yaṃ yāmakālikādīsu ajjhohāre ajjhohāre dukkaṭaṃ, taṃ asaṃsaṭṭhavasena vuttaṃ. Sace pana āmisasaṃsaṭṭhāni honti, āhāratthāyapi anāhāratthāyapi paṭiggahetvā ajjhoharantassa pācittiyameva.

241.Sati paccayeti yāmakālikaṃ pipāsāya sati pipāsacchedanatthaṃ, sattāhakālikaṃ yāvajīvikañca tena tena upasametabbake ābādhe sati tassa upasamanatthaṃ paribhuñjato anāpatti. Sesamettha uttānameva.

Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Paṭhamapavāraṇasikkhāpadaṃ pañcamaṃ.

6. Dutiyapavāraṇasikkhāpadavaṇṇanā

242. Chaṭṭhasikkhāpade – anācāraṃ ācaratīti paṇṇattivītikkamaṃ karoti. Upanandhīti upanāhaṃ janento tasmiṃ puggale attano kodhaṃ bandhi; punappunaṃ āghātaṃ janesīti attho. Upanaddho bhikkhūti so janitaupanāho bhikkhu.

243.Abhihaṭṭhuṃ pavāreyyāti abhiharitvā ‘‘handa bhikkhu khāda vā bhuñja vā’’ti evaṃ pavāreyya. Padabhājane pana ‘‘handa bhikkhū’’tiādiṃ anuddharitvā sādhāraṇameva abhihaṭṭhuṃ pavāraṇāya atthaṃ dassetuṃ ‘‘yāvatakaṃ icchasi tāvatakaṃ gaṇhāhī’’ti vuttaṃ. Jānanti pavāritabhāvaṃ jānanto. Taṃ panassa jānanaṃ yasmā tīhākārehi hoti, tasmā ‘‘jānāti nāma sāmaṃ vā jānātī’’tiādinā nayena padabhājanaṃ vuttaṃ. Āsādanāpekkhoti āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno.

Paṭiggaṇhātiāpatti dukkaṭassāti yassa abhihaṭaṃ tasmiṃ paṭiggaṇhante abhihārakassa bhikkhuno dukkaṭaṃ. Itarassa pana sabbo āpattibhedo paṭhamasikkhāpade vutto, imasmiṃ pana sikkhāpade sabbā āpattiyo abhihārakasseva veditabbā. Sesaṃ paṭhamasikkhāpade vuttanayattā pākaṭameva.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Dutiyapavāraṇasikkhāpadaṃ chaṭṭhaṃ.

7. Vikālabhojanasikkhāpadavaṇṇanā

247. Sattamasikkhāpade – giraggasamajjoti girimhi aggasamajjo, girissa vā aggadese samajjo. So kira sattame divase bhavissatīti nagare ghosanā kariyati, nagarassa bahiddhā same bhūmibhāge pabbatacchāyāya mahājanakāyo sannipatati, anekappakārāni naṭanāṭakāni pavattanti, tesaṃ dassanatthaṃ mañcātimañce bandhanti. Sattarasavaggiyā apaññatte sikkhāpade daharāva upasampannā, te ‘‘nāṭakāni āvuso passissāmā’’ti tattha agamaṃsu. Atha nesaṃ ñātakā ‘‘amhākaṃ ayyā āgatā’’ti tuṭṭhacittā nhāpetvā vilimpetvā bhojetvā aññampi pūvakhādanīyādiṃ hatthe adaṃsu. Te sandhāya vuttaṃ – ‘‘manussā sattarasavaggiye bhikkhū passitvā’’tiādi.

248-9.Vikāleti vigate kāle. Kāloti bhikkhūnaṃ bhojanakālo adhippeto, so ca sabbantimena paricchedena majjhanhiko, tasmiṃ vītivatteti adhippāyo. Tenevassa padabhājane ‘‘vikālo nāma majjhanhike vītivatte yāva aruṇuggamanā’’ti vuttaṃ, ṭhitamajjhanhikopi kālasaṅgahaṃ gacchati. Tato paṭṭhāya pana khādituṃ vā bhuñjituṃ vā na sakkā, sahasā pivituṃ sakkā bhaveyya, kukkuccakena pana na kattabbaṃ. Kālaparicchedajānanatthañca kālatthambho yojetabbo, kālantareva bhattakiccaṃ kātabbaṃ.

Avasesaṃkhādanīyaṃ nāmāti ettha yaṃ tāva sakkhalimodakādipubbaṇṇāparaṇṇamayaṃ, tattha vattabbameva natthi. Yampi vanamūlādippabhedaṃ āmisagatikaṃ hoti, seyyathidaṃ – mūlakhādanīyaṃ kandakhādanīyaṃ mūḷālakhādanīyaṃ matthakakhādanīyaṃ khandhakhādanīyaṃ tacakhādanīyaṃ pattakhādanīyaṃ pupphakhādanīyaṃ phalakhādanīyaṃ aṭṭhikhādanīyaṃ piṭṭhakhādanīyaṃ niyyāsakhādanīyanti, idampi khādanīyasaṅkhyameva gacchati.

Tattha pana āmisagatikasallakkhaṇatthaṃ idaṃ mukhamattanidassanaṃ – mūlakhādanīye tāva mūlakamūlaṃ khārakamūlaṃ caccumūlaṃ tambakamūlaṃ taṇḍuleyyakamūlaṃ vatthuleyyakamūlaṃ vajakalimūlaṃ jajjharīmūlanti evamādīni sūpeyyapaṇṇamūlāni āmisagatikāni. Ettha ca vajakalimūle jaraṭṭhaṃ chinditvā chaḍḍenti, taṃ yāvajīvikaṃ hoti. Aññampi evarūpaṃ eteneva nayena veditabbaṃ. Mūlakakhārakajajjharīmūlānaṃ pana jaraṭṭhānipi āmisagatikānevāti vuttaṃ. Yāni pana pāḷiyaṃ –

‘‘Anujānāmi , bhikkhave, mūlāni bhesajjāni haliddiṃ siṅgiveraṃ vacaṃ vacattaṃ ativisaṃ kaṭukarohiṇiṃ usīraṃ bhaddamuttakaṃ, yāni vā panaññānipi atthi mūlāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharantī’’ti (mahāva. 263) –

Vuttāni, tāni yāvajīvikāni. Tesaṃ cūḷapañcamūlaṃ mahāpañcamūlantiādinā nayena gaṇiyamānānaṃ gaṇanāya anto natthi. Khādanīyatthaṃ bhojanīyatthañca pharaṇābhāvoyeva pana tesaṃ lakkhaṇaṃ. Tasmā yaṃkiñci mūlaṃ tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharati, taṃ yāvakālikaṃ; itaraṃ yāvajīvikanti veditabbaṃ. Tesu bahuṃ vatvāpi hi imasmiṃyeva lakkhaṇe ṭhātabbaṃ. Nāmasaññāsu pana vuccamānāsu taṃ taṃ nāmaṃ ajānantānaṃ sammohoyeva hoti, tasmā nāmasaññāya ādaraṃ akatvā lakkhaṇameva dassitaṃ.

Yathā ca mūle; evaṃ kandādīsupi yaṃ lakkhaṇaṃ dassitaṃ, tasseva vasena vinicchayo veditabbo. Yañca taṃ pāḷiyaṃ haliddādi aṭṭhavidhaṃ vuttaṃ, tassa khandhatacapupphaphalampi sabbaṃ yāvajīvikanti vuttaṃ.

Kandakhādanīye duvidho kando – dīgho ca rasso ca bhisakiṃsukakandādi vaṭṭo uppalakaserukakandādi, yaṃ ‘‘gaṇṭhī’’tipi vadanti. Tattha sabbesaṃ kandānaṃ jiṇṇajaraṭṭhānañca challi ca sukhumamūlāni ca yāvajīvikāni. Taruṇo pana sukhakhādanīyo, sālakalyāṇīpotakakando kiṃsukapotakakando ambāṭakakando ketakakando māluvakando bhisasaṅkhāto padumapuṇḍarīkakando piṇḍālumasāluādayo ca khīravallikando āluvakando siggukando tālakando nīluppalarattuppalakumudasogandhikānaṃ kandā kadalikando veḷukando kaserukakandoti evamādayo tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañca bhojanīyatthañca pharaṇakakandā yāvakālikā.

Khīravallikando adhoto yāvajīviko, dhoto yāvakāliko. Khīrakākolījīvikausabhakalasuṇādikandā pana yāvajīvikā. Te pāḷiyaṃ – ‘‘yāni vā panaññānipi atthi mūlāni bhesajjānī’’ti evaṃ mūlabhesajjasaṅgaheneva saṅgahitā.

Mūḷālakhādanīye pana padumamūḷālaṃ puṇḍarīkamuḷālasadisameva. Erakamūlaṃ kandulamūlanti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañca bhojanīyatthañca pharaṇakamuḷālaṃ yāvakālikaṃ. Haliddisiṅgiveramakacicaturassavalliketakatālahintālakuntālanāḷikerapūgarukkhādimuḷālaṃ pana yāvajīvikaṃ, taṃ sabbampi pāḷiyaṃ – ‘‘yāni vā panaññānipi atthi mūlāni bhesajjānī’’ti (mahāva. 263) evaṃ mūlabhesajjasaṅgaheneva saṅgahitaṃ.

Matthakakhādanīye tālahintālakuntālaketakanāḷikerapūgarukkhakhajjūrīvettaerakakadalīnaṃ kaḷīrasaṅkhātā matthakā veṇukaḷīro naḷakaḷīro ucchukaḷīro mūlakakaḷīro sāsapakaḷīro satāvarikaḷīro sattannaṃ dhaññānaṃ kaḷīrāti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇako rukkhavalliādīnaṃ matthako yāvakāliko. Haliddisiṅgiveravacamakacilasuṇānaṃkaḷīrā tālahintālakuntālanāḷikerakaḷīrānañca chinditvā pātito jaraṭṭhabundo yāvajīviko.

Khandhakhādanīye antopathavīgato sālakalyāṇīkhandho ucchukhandho nīluppalarattuppalakumudasogandhikānaṃ khandhakāti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇako khandho yāvakāliko. Uppalajātīnaṃ paṇṇadaṇḍako padumajātīnaṃ sabbopi daṇḍako kāravindakadaṇḍādayo ca avasesasabbakhandhā yāvajīvikā.

Tacakhādanīye ucchutacova eko yāvakāliko, sopi saraso. Seso sabbo yāvajīviko. Tesaṃ pana matthakakhandhatacānaṃ tiṇṇaṃ pāḷiyaṃ kasāvabhesajjena saṅgaho veditabbo. Vuttañhetaṃ –

‘‘Anujānāmi, bhikkhave, kasāvāni bhesajjāni nimbakasāvaṃ, kuṭajakasāvaṃ, paṭolakasāvaṃ, phaggavakasāvaṃ nattamālakasāvaṃ, yāni vā panaññānipi atthi kasāvāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharantī’’ti (mahāva. 263).

Ettha hi etesampi saṅgaho sijjhati. Vuttakasāvāni ca sabbāni kappiyānīti veditabbāni.

Pattakhādanīye mūlakaṃ khārako caccu tambako taṇḍuleyyako papunnāgo vatthuleyyako vajakali jajjharī sellu siggu kāsamaddako ummā cīnamuggo māso rājamāso ṭhapetvā mahānipphāvaṃ avasesanipphāvo aggimantho sunisannako setavaraṇo nāḷikā bhūmiyaṃ jātaloṇīti etesaṃ pattāni aññāni ca evarūpāni tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇakāni pattāni ekaṃsena yāvakālikāni. Yā panaññā mahānakhapiṭṭhimattā paṇṇaloṇi rukkhe ca gacche ca ārohati, tassā pattaṃ yāvajīvikaṃ. Brahmīpattañca yāvakālikanti dīpavāsino vadanti. Ambapallavaṃ yāvakālikaṃ, asokapallavaṃ pana yāvajīvikaṃ.

Yāni vā panaññāni pāḷiyaṃ –

‘‘Anujānāmi, bhikkhave, paṇṇāni bhesajjāni nimbapaṇṇaṃ kuṭajapaṇṇaṃ paṭolapaṇṇaṃ sulasipaṇṇaṃ kappāsakapaṇṇaṃ yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharantī’’ti (mahāva. 263) –

Vuttāni, tāni yāvajīvikāni. Na kevalañca paṇṇāniyeva tesaṃ pupphaphalādīnipi yāvajīvikāni. Paṇṇānaṃ phaggavapaṇṇaṃ ajjukapaṇṇaṃ phaṇijjakapaṇṇaṃ paṭolapaṇṇaṃ tambūlapaṇṇaṃ paduminipaṇṇanti evaṃ gaṇanavasena anto natthi.

Pupphakhādanīye mūlakapupphaṃ khārakapupphaṃ caccupupphaṃ tambakapupphaṃ vajakalipupphaṃ jajjharīpupphaṃ cūḷanipphāvapupphaṃ mahānipphāvapupphaṃ kaserukapupphaṃ nāḷikeratālaketakānaṃ taruṇapupphāni setavaraṇapupphaṃ siggupupphaṃ uppalapadumajātikānaṃ pupphāni kaṇṇikamattaṃ agandhikapupphaṃ kaḷīrapupphaṃ jīvantīpupphanti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇakapupphaṃ yāvakālikaṃ. Asokabakulakuyyakapunnāgacampakajātikaṇavīrakaṇikārakundanavamālikamallikādīnaṃ pana pupphaṃ yāvajīvikaṃ tassa gaṇanāya anto natthi. Pāḷiyaṃ panassa kasāvabhesajjeneva saṅgaho veditabbo.

Phalakhādanīye panasalabujatālanāḷikeraambajambūambāṭakatintiṇikamātuluṅgakapitthalābukumbhaṇḍapussaphalatimbarūsakatipusavātiṅgaṇacocamocamadhukādīnaṃ phalāni yāni loke tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharanti, sabbāni tāni yāvakālikāni. Nāmagaṇanavasena nesaṃ na sakkā pariyantaṃ dassetuṃ. Yāni pana pāḷiyaṃ –

‘‘Anujānāmi, bhikkhave, phalāni bhesajjāni – bilaṅgaṃ, pipphaliṃ, maricaṃ, harītakaṃ, vibhītakaṃ, āmalakaṃ, goṭṭhaphalaṃ, yāni vā panaññānipi atthi phalāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharantī’’ti (mahāva. 263) –

Vuttāni, tāni yāvajīvikāni. Tesampi aparipakkāni acchiva bimbavaraṇaketakakāsmarīādīnaṃ phalāni jātiphalaṃ kaṭukaphalaṃ eḷā takkolanti evaṃ nāmavasena na sakkā pariyantaṃ dassetuṃ.

Aṭṭhikhādanīye labujaṭṭhi panasaṭṭhi ambāṭakaṭṭhi sālaṭṭhi khajjūrīketakatimbarūsakānaṃ taruṇaphalaṭṭhi tintiṇikaṭṭhi bimbaphalaṭṭhi uppala padumajātīnaṃ pokkharaṭṭhīti evamādīni tesu tesu janapadesu manussānaṃ pakatiāhāravasena khādanīyatthaṃ bhojanīyatthañca pharaṇakāni aṭṭhīni yāvakālikāni. Madhukaṭṭhi punnāgaṭṭhi harītakādīnaṃ aṭṭhīni siddhatthakaṭṭhi rājikaṭṭhīti evamādīni aṭṭhīni yāvajīvikāni. Tesaṃ pāḷiyaṃ phalabhesajjeneva saṅgaho veditabbo.

Piṭṭhakhādanīye sattannaṃ tāva dhaññānaṃ dhaññānulomānaṃ aparaṇṇānañca piṭṭhaṃ panasapiṭṭhaṃ labujapiṭṭhaṃ ambāṭakapiṭṭhaṃ sālapiṭṭhaṃ dhotakatālapiṭṭhañca khīravallipiṭṭhañcāti evamādīni tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇakāni piṭṭhāni yāvakālikāni. Adhotakaṃ tālapiṭṭhaṃ khīravallipiṭṭhaṃ assagandhādipiṭṭhāni ca yāvajīvikāni. Tesaṃ pāḷiyaṃ kasāvehi ca mūlaphalehi ca saṅghaho veditabbo.

Niyyāsakhādanīye eko ucchuniyyāsova sattāhakāliko. Sesā ‘‘anujānāmi, bhikkhave, jatūni bhesajjāni – hiṅguṃ hiṅgujatuṃ hiṅgusipāṭikaṃ takaṃ takapattiṃ takapaṇṇiṃ sajjulasaṃ yāni vā panaññānipi atthi jatūni bhesajjānī’’ti (mahāva. 263) evaṃ pāḷiyaṃ vuttaniyyāsā yāvajīvikā. Tattha yevāpanakavasena saṅgahitānaṃ ambaniyyāso kaṇikāraniyyāsoti evaṃ nāmavasena na sakkā pariyantaṃ dassetuṃ. Evaṃ imesu mūlakhādanīyādīsu yaṃkiñci yāvakālikaṃ, sabbampi imasmiṃ atthe ‘‘avasesaṃ khādanīyaṃ nāmā’’ti saṅgahitaṃ .

Bhojanīyaṃ nāma pañca bhojanānītiādimhi yaṃ vattabbaṃ taṃ vuttameva. Khādissāmi bhuñjissāmīti, paṭiggaṇhātīti yo bhikkhu vikāle etaṃ khādanīyaṃ bhojanīyañca paṭiggaṇhāti, tassa paṭiggahaṇe tāva āpatti dukkaṭassa. Sesamettha uttānameva.

Eḷakalomasamuṭṭhānaṃ – kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Vikālabhojanasikkhāpadaṃ sattamaṃ.

8. Sannidhikārakasikkhāpadavaṇṇanā

252. Aṭṭhamasikkhāpade – belaṭṭhasīso nāma jaṭilasahassabbhantaro mahāthero. Araññe viharatīti jetavanassa avidūre padhānaghare ekasmiṃ āvāse vasati. Sukkhakuranti asūpabyañjanaṃ odanaṃ. So kira antogāme bhuñjitvā pacchā piṇḍāya caritvā tādisaṃ odanaṃ āharati, tañca kho appicchatāya, na paccayagiddhatāya. Thero kira sattāhaṃ nirodhasamāpattiyā vītināmetvā samāpattito vuṭṭhāya taṃ piṇḍapātaṃ udakena temetvā bhuñjati, tato puna sattāhaṃ samāpattiyā nisīdati. Evaṃ dvepi tīṇipi cattāripi sattāhāni vītināmetvā gāmaṃ piṇḍāya pavisati. Tena vuttaṃ – ‘‘cirena gāmaṃ piṇḍāya pavisatī’’ti.

253. Kāro karaṇaṃ kiriyāti atthato ekaṃ, sannidhikāro assāti sannidhikāraṃ; sannidhikārameva sannidhikārakaṃ. Paṭiggahetvā ekarattaṃ vītināmitassetaṃ adhivacanaṃ. Tenevassa padabhājane vuttaṃ – ‘‘sannidhikārakaṃ nāma ajja paṭiggahitaṃ aparajjū’’ti.

Paṭiggaṇhāti āpatti dukkaṭassāti evaṃ sannidhikataṃ yaṃkiñci yāvakālikaṃ vā yāmakālikaṃ vā ajjhoharitukāmatāya gaṇhantassa paṭiggahaṇe tāva āpatti dukkaṭassa. Ajjhoharato pana ekamekasmiṃ ajjhohāre pācittiyaṃ. Sacepi patto duddhoto hoti, yaṃ aṅguliyā ghaṃsantassa lekhā paññāyati, gaṇṭhikapattassa vā gaṇṭhikantare sneho paviṭṭho hoti, so uṇhe otāpentassa paggharati, uṇhayāguyā vā gahitāya sandissati, tādise pattepi punadivase bhuñjantassa pācittiyaṃ. Tasmā pattaṃ dhovitvā puna tattha acchodakaṃ vā āsiñcitvā aṅguliyā vā ghaṃsitvā nisnehabhāvo jānitabbo. Sace hi udake vā snehabhāvo patte vā aṅgulilekhā paññāyati, duddhoto hoti. Telavaṇṇapatte pana aṅgulilekhā paññāyati, sā abbohārikā. Yaṃ bhikkhū nirapekkhā sāmaṇerānaṃ pariccajanti, tañce sāmaṇerā nidahitvā denti, sabbaṃ vaṭṭati. Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase na vaṭṭati. Tato hi ekasitthampi ajjhoharato pācittiyameva.

Akappiyamaṃsesu manussamaṃse thullaccayena sadviṃ pācittiyaṃ, avasesesu dukkaṭena saddhiṃ. Yāmakālikaṃ sati paccaye ajjhoharato pācittiyaṃ. Āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiyaṃ. Sace pavārito hutvā anatirittakataṃ ajjhoharati, pakatiāmise dve pācittiyāni, manussamaṃse thullaccayena saddhiṃ dve, sesaakappiyamaṃse dukkaṭena saddhiṃ, yāmakālikaṃ sati paccaye sāmisena mukhena ajjhoharato dve, nirāmisena ekameva. Āhāratthāya ajjhoharato vikappadvayepi dukkaṭaṃ vaḍḍhati. Sace vikāle ajjhoharati, pakatibhojane sannidhipaccayā ca vikālabhojanapaccayā ca dve pācittiyāni, akappiyamaṃsesu thullaccayañca dukkaṭañca vaḍḍhati. Yāmakālikesu vikālapaccayā anāpatti, anatirittapaccayā pana vikāle sabbavikappesu anāpatti.

255.Sattāhakālikaṃ yāvajīvikaṃ āhāratthāyāti āhāratthāya paṭiggaṇhato paṭiggahaṇapaccayā tāva dukkaṭaṃ, ajjhoharato pana sace nirāmisaṃ hoti, ajjhohāre ajjhohāre dukkaṭaṃ. Atha āmisasaṃsaṭṭhaṃ paṭiggahetvā ṭhapitaṃ hoti, yathāvatthukaṃ pācittiyameva.

256.Anāpatti yāvakālikantiādimhi vikālabhojanasikkhāpade niddiṭṭhaṃ khādanīyabhojanīyaṃ yāva majjhantikasaṅkhāto kālo, tāva bhuñjitabbato yāvakālikaṃ. Saddhiṃ anulomapānehi aṭṭhavidhaṃ pānaṃ yāva rattiyā pacchimayāmasaṅkhāto yāmo, tāva paribhuñjitabbato yāmo kālo assāti yāmakālikaṃ. Sappiādi pañcavidhaṃ bhesajjaṃ sattāhaṃ nidhetabbato sattāho kālo assāti sattāhakālikaṃ. Ṭhapetvā udakaṃ avasesaṃ sabbampi yāvajīvaṃ pariharitvā sati paccaye paribhuñjitabbato yāvajīvakanti vuccati .

Tattha aruṇodayeva paṭiggahitaṃ yāvakālikaṃ satakkhattumpi nidahitvā yāvakālo nātikkamati tāva, yāmakālikaṃ ekaṃ ahorattaṃ, sattāhakālikaṃ sattarattaṃ, itaraṃ sati paccaye, yāvajīvampi paribhuñjantassa anāpatti. Sesamettha uttānameva. Aṭṭhakathāsu pana imasmiṃ ṭhāne pānakathā kappiyānulomakathā ‘‘kappati nu kho yāvakālikena yāmakālika’’ntiādikathā ca kappiyabhūmikathā ca vitthāritā, taṃ mayaṃ āgataṭṭhāneyeva kathayissāma.

Eḷakalomasamuṭṭhānaṃ – kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Sannidhikārakasikkhāpadaṃ aṭṭhamaṃ.

9. Paṇītabhojanasikkhāpadavaṇṇanā

257. Navamasikkhāpade – paṇītabhojanānīti uttamabhojanāni. Kassa sampannaṃ na manāpanti sampattiyuttaṃ kassa na piyaṃ. Sādunti surasaṃ.

259.Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyyāti ettha suddhāni sappiādīni viññāpetvā bhuñjanto pācittiyaṃ nāpajjati, sekhiyesu sūpodanaviññattidukkaṭaṃ āpajjati, odanasaṃsaṭṭhāni pana viññāpetvā bhuñjanto pācittiyaṃ āpajjatīti veditabbo, ayaṃ kirettha adhippāyo. Teneva ca ‘‘paṇītānī’’ti avatvā ‘‘paṇītabhojanānī’’ti sutte vuttaṃ. ‘‘Paṇītānī’’ti hi vutte sappiādīnaṃyeva gahaṇaṃ hoti, ‘‘paṇītabhojanānī’’ti vutte pana paṇītasaṃsaṭṭhāni sattadhaññanibbattāni bhojanāni paṇītabhojanānīti ayamattho paññāyati.

Idāni viññāpeti payoge dukkaṭantiādīsu ayaṃ vinicchayo – ‘‘sappinā bhattaṃ dehi, sappiṃ ākiritvā dehi, sappimissakaṃ katvā dehi, sahasappinā dehi, sappiñca bhattañca dehī’’ti viññāpentassa viññattiyā dukkaṭaṃ, paṭiggahaṇe dukkaṭaṃ, ajjhohāre pācittiyaṃ. ‘‘Sappibhattaṃ dehī’’ti vutte pana yasmā sālibhattaṃ viya sappibhattaṃ nāma natthi; tasmā sūpodanaviññattidukkaṭameva veditabbaṃ.

Sace pana ‘‘sappinā bhattaṃ dehī’’ti vutte bhattaṃ datvā ‘‘sappiṃ katvā bhuñjā’’ti navanītaṃ vā khīraṃ vā dadhiṃ vā deti, mūlaṃ vā pana deti, ‘‘iminā sappiṃ gahetvā bhuñjā’’ti yathāvatthukameva. ‘‘Gosappinā bhattaṃ dehī’’ti vutte pana gosappinā vā detu, gosappimhi asati, purimanayeneva gonavanītādīni vā gāviṃyeva vā detu ‘‘ito sappinā bhuñjā’’ti yathāvatthukameva. Sace pana gosappinā yācito ajiyā sappiādīhi deti, visaṅketaṃ. Evañhi sati aññaṃ yācitena aññaṃ dinnaṃ nāma hoti, tasmā anāpatti. Esa nayo ajiyā sappinā dehīti ādīsupi.

‘‘Kappiyasappinā dehī’’ti vutte akappiyasappinā deti, visaṅketameva. ‘‘Akappiyasappināti vutte akappiyasappinā deti, paṭiggahaṇepi paribhogepi dukkaṭameva. Akappiyasappimhi asati purimanayeneva akappiyanavanītādīni deti ‘‘sappiṃ katvā bhuñjā’’ti akappiyasappināva dinnaṃ hoti. ‘‘Akappiyasappinā’’ti vutte kappiyena deti, visaṅketaṃ. ‘‘Sappinā’’ti vutte sesesu navanītādīsu aññatarena deti, visaṅketameva. Esa nayo navanītena dehītiādīsupi. Yena yena hi viññatti hoti, tasmiṃ vā tassa mūle vā laddhe, taṃ taṃ laddhameva hoti.

Sace pana aññaṃ pāḷiyā āgataṃ vā anāgataṃ vā denti, visaṅketaṃ. Pāḷiyaṃ āgatanavanītādīni ṭhapetvā aññehi navanītādīhi viññāpentassa dukkaṭaṃ. Yathā ca ‘‘sappibhattaṃ dehī’’ti vutte sālibhattassa viya sappibhattassa abhāvā sūpodanaviññattidukkaṭameva hotīti vuttaṃ. Evaṃ navanītabhattaṃ dehītiādīsupi. Paṭipāṭiyā ekamekaṃ vitthāretvā vuccamānepi hi ayamevattho vattabbo siyā, so ca saṅkhepenapi sakkā ñātuṃ, kiṃ tattha vitthārena? Tena vuttaṃ – ‘‘esa nayo navanītena dehītiādīsupī’’ti.

Sace pana sabbehipi sappiādīhi ekaṭṭhāne vā nānāṭṭhāne vā viññāpetvā paṭiladdhaṃ ekabhājane ākiritvā ekarasaṃ katvā tato kusaggenāpi jivhagge binduṃ ṭhapetvā ajjhoharati, nava pācittiyāni āpajjati. Vuttampi cetaṃ parivāre –

‘‘Kāyikāni na vācasikāni,

Sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ āpajjeyya ekato,

Pañhāmesā kusalehi cintitā’’ti. (pari. 481);

261.Agilānogilānasaññīti ettha sace gilānasaññīpi hutvā bhesajjatthāya pañca bhesajjāni viññāpeti, mahānāmasikkhāpadena kāretabbo . Nava paṇītabhojanāni viññāpento pana iminā sikkhāpadena kāretabbo. Bhikkhunīnaṃ pana etāni pāṭidesanīyavatthūni honti, sūpodanaviññattiyaṃ ubhayesampi sekhapaṇṇattidukkaṭameva. Sesamettha uttānameva.

Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti,

Kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇativajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Paṇītabhojanasikkhāpadaṃ navamaṃ.

10. Dantaponasikkhāpadavaṇṇanā

263. Dasamasikkhāpade – catūsu paccayesu antamaso dantakaṭṭhampi sabbaṃ paṃsukūlameva assāti sabbapaṃsukūliko. So kira susāne chaḍḍitabhājanameva pattaṃ katvā tattha chaḍḍitacoḷakeheva cīvaraṃ katvā tattha chaḍḍitamañcapīṭhakāniyeva gahetvā paribhuñjati. Ayyavosāṭitakānīti ettha ayyā vuccanti kālaṅkatā pitipitāmahā. Vosāṭitakāni vuccanti tesaṃ atthāya susānādīsu chaḍḍitakāni khādanīyabhojanīyāni; manussā kira kālaṅkate ñātake uddissa yaṃ tesaṃ sajīvakāle piyaṃ hoti, taṃ etesu susānādīsu piṇḍaṃ piṇḍaṃ katvā ‘‘ñātakā no paribhuñjantūti ṭhapenti. So bhikkhu taṃ gahetvā bhuñjati, aññaṃ paṇītampi diyyamānaṃ na icchati. Tena vuttaṃ – ‘‘susānepi rukkhamūlepi ummārepi ayyavosāṭitakāni sāmaṃ gahetvā paribhuñjatī’’ti. Theroti thiro ghanabaddho. Vaṭharoti thūlo; thūlo ca ghanasarīro cāyaṃ bhikkhūti vuttaṃ hoti. Manussamaṃsaṃ maññe khādatīti manussamaṃsaṃ khādatīti naṃ sallakkhema; manussamaṃsaṃ khādantā hi īdisā bhavantīti ayaṃ tesaṃ adhippāyo.

264.Udakadantapone kukkuccāyantīti ettha te bhikkhū ‘‘adinnaṃ mukhadvāraṃ āhāraṃ āhareyyā’’ti padassa sammā atthaṃ asallakkhetvā kukkuccāyisuṃ, bhagavā pana yathāuppannassa vatthussa vasena pitā viya dārake te bhikkhū saññāpento anupaññattiṃ ṭhapesi.

265.Adinnanti kāyena vā kāyapaṭibaddhena vā gaṇhantassa kāyakāyapaṭibaddhanissaggiyānaṃ aññataravasena na dinnaṃ. Etadeva hi sandhāya padabhājane ‘‘adinnaṃ nāma appaṭiggahitakaṃ vuccatī’’ti vuttaṃ. Dutiyapārājike pana ‘‘adinnaṃ nāma parapariggahitakaṃ vuccatī’’ti vuttaṃ. Dinnanti idaṃ pana tasseva adinnassa paṭipakkhavasena lakkhaṇadassanatthaṃ uddhaṭaṃ. Niddese cassa ‘‘kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dente’’ti evaṃ aññasmiṃ dadamāne ‘‘hatthapāse ṭhito kāyena vā kāyapaṭibaddhena vā paṭiggaṇhātīti taṃ evaṃ diyyamānaṃ antamaso rathareṇumpi sace pubbe vuttalakkhaṇe hatthapāse ṭhito kāyena vā kāyapaṭibaddhena vā paṭiggaṇhāti, etaṃ evaṃ paṭiggahitaṃ dinnaṃ nāma vuccati. Na ‘‘idaṃ gaṇha, idaṃ tava hotū’’tiādivacanena nissaṭṭhaṃ.

Tattha kāyenāti hatthādīsu yena kenaci sarīrāvayavena; antamaso pādaṅguliyāpi diyyamānaṃ kāyena dinnaṃ nāma hoti, paṭiggahaṇepi eseva nayo. Yena kenaci hi sarīrāvayavena gahitaṃ kāyena gahitameva hoti. Sacepi natthukaraṇiyā diyyamānaṃ nāsāpuṭena akallako vā mukhena paṭiggaṇhāti. Ābhogamattameva hi ettha pamāṇanti ayaṃ nayo mahāpaccariyaṃ vutto. Kāyapaṭibaddhenāti kaṭacchuādīsu yena kenaci upakaraṇena dinnaṃ kāyapaṭibaddhena dinnaṃ nāma hoti. Paṭiggahaṇepi eseva nayo. Yena kenaci sarīrapaṭibaddhena pattathālakādinā gahitaṃ kāyapaṭibaddhena gahitameva hoti. Nissaggiyenāti kāyato ca kāyapaṭibaddhato ca mocetvā hatthapāse ṭhitassa kāyena vā kāyapaṭibaddhena vā pātiyamānampi nissaggiyena payogena dinnaṃ nāma hoti. Ayaṃ tāva pāḷivaṇṇanā.

Ayaṃ panettha pāḷimuttakavinicchayo – pañcaṅgehi paṭiggahaṇaṃ ruhati – thāmamajjhimassa purisassa uccāraṇamattaṃ hoti, hatthapāso paññāyati, abhihāro paññāyati, devo vā manusso vā tiracchānagato vā kāyena vā kāyapaṭibaddhena vā nissaggiyena vā deti, taṃ ce bhikkhu kāyena vā kāyapaṭibaddhena vā paṭiggaṇhāti. Evaṃ pañcahaṅgehi paṭiggahaṇaṃ ruhati.

Tattha ṭhitanisinnanipannānaṃ pavāraṇasikkhāpade vuttanayeneva hatthapāso veditabbo. Sace pana dāyakapaṭiggāhakesu eko ākāse hoti, eko bhūmiyaṃ, bhūmaṭṭhassa ca sīsena ākāsaṭṭhassa ca ṭhapetvā dātuṃ vā gahetuṃ vā pasāritahatthaṃ, yaṃ āsannataraṃ aṅgaṃ, tassa orimantena hatthapāsappamāṇaṃ paricchinditabbaṃ. Sacepi eko kūpe hoti, eko kūpataṭe, eko vā pana rukkhe, eko pathaviyaṃ, vuttanayeneva hatthapāsappamāṇaṃ paricchinditabbaṃ. Evarūpe hatthapāse ṭhatvā sacepi pakkhī mukhatuṇḍakena vā hatthī vā soṇḍāya gahetvā pupphaṃ vā phalaṃ vā deti, paṭiggahaṇaṃ ruhati. Sace pana addhaṭṭhamaratanassāpi hatthino khandhe nisinno, tena soṇḍāya diyyamānaṃ gaṇhāti, vaṭṭatiyeva.

Eko bahūni bhattabyañjanabhājanāni sīse katvā bhikkhussa santikaṃ āgantvā ṭhitakova gaṇhathāti vadati, na tāva abhihāro paññāyati, tasmā na gahetabbaṃ. Sace pana īsakampi onamati, bhikkhunā hatthaṃ pasāretvā heṭṭhimabhājanaṃ ekadesenāpi sampaṭicchitabbaṃ. Ettāvatā sabbabhājanāni paṭiggahitāni honti, tato paṭṭhāya oropetvā vā ugghāṭetvā vā yaṃ icchati, taṃ gahetvā bhuñjituṃ vaṭṭati. Sabhattapacchiādimhi pana ekabhājane vattabbameva natthi, kājena bhattaṃ harantopi sace kājaṃ onāmetvā deti, vaṭṭati. Tiṃsahattho veṇu hoti, ekasmiṃ ante guḷakumbho baddho, ekasmiṃ sappikumbho, tañce paṭiggaṇhāti, sabbaṃ paṭiggahitameva. Ucchuyantadoṇito paggharantameva rasaṃ gaṇhathāti vadati, abhihāro na paññāyatīti na gahetabbo. Sace pana kasaṭaṃ chaḍḍetvā hatthena ussiñcitvā ussiñcitvā deti, vaṭṭati.

Bahū pattā mañce vā pīṭhe vā kaṭasārake vā doṇiyaṃ vā phalake vā ṭhapitā honti, yattha ṭhitassa dāyako hatthapāse hoti, tattha ṭhatvā paṭiggahaṇasaññāya mañcādīni aṅguliyāpi phusitvā ṭhitena vā nisinnena vā nipannena vā yaṃ tesu pattesu diyyati, taṃ sabbaṃ paṭiggahitaṃ hoti. Sacepi paṭiggahessāmīti mañcādīni āruhitvā nisīdati, vaṭṭatiyeva . Sace pana mañcādīni hatthena gahetvā mañce nisīdati, vattabbameva natthi.

Pathaviyaṃ pana sacepi kucchiyā kucchiṃ āhacca ṭhitā honti, yaṃ yaṃ aṅguliyā vā sūciyā vā phusitvā nisinno hoti, tattha tattha diyyamānameva paṭiggahitaṃ hoti. ‘‘Yattha katthaci mahākaṭasārahatthattharaṇādīsu ṭhapitapatte paṭiggahaṇaṃ na ruhatī’’ti vuttaṃ, taṃ hatthapāsātikkamaṃ sandhāya vuttanti veditabbaṃ. Hatthapāse pana sati yattha katthaci vaṭṭati aññatra tatthajātakā.

Tatthajātake pana paduminipaṇṇe vā kiṃsukapaṇṇādimhi vā na vaṭṭati. Na hi taṃ kāyapaṭibaddhasaṅkhyaṃ gacchati. Yathā ca tatthajātake; evaṃ khāṇuke bandhitvā ṭhapitamañcādimhi asaṃhārime phalake vā pāsāṇe vā na ruhatiyeva, tepi hi tatthajātakasaṅkhepupagā honti. Bhūmiyaṃ atthatesu sukhumesu tintiṇikādipaṇṇesupi paṭiggahaṇaṃ na ruhati, na hi tāni sandhāretuṃ samatthānīti. Mahantesu pana paduminipaṇṇādīsu ruhati. Sace hatthapāsaṃ atikkamma ṭhito dīghadaṇḍakena uḷuṅkena deti, āgantvā dehīti vattabbo. Vacanaṃ asutvā vā anādiyitvā vā patte ākiratiyeva, puna paṭiggahetabbaṃ. Dūre ṭhatvā bhattapiṇḍaṃ khipantepi eseva nayo.

Sace pattatthavikato nīhariyamāne patte rajanacuṇṇāni honti, sati udake dhovitabbo, asati rajanacuṇṇaṃ pucchitvā paṭiggahetvā vā piṇḍāya caritabbaṃ. Sace piṇḍāya carantassa rajaṃ patati, paṭiggahetvā bhikkhā gaṇhitabbā. Appaṭiggahetvā gaṇhato vinayadukkaṭaṃ. Taṃ pana puna paṭiggahetvā bhuñjato anāpatti. Sace pana ‘‘paṭiggahetvā dethā’’ti vutte vacanaṃ asutvā vā anādiyitvā vā bhikkhaṃ dentiyeva, vinayadukkaṭaṃ natthi, puna paṭiggahetvā aññā bhikkhā gahetabbā.

Sace mahāvāto tato tato rajaṃ pāteti, na sakkā hoti bhikkhaṃ gahetuṃ, ‘‘anupasampannassa dassāmī’’ti suddhacittena ābhogaṃ katvā gaṇhituṃ vaṭṭati. Evaṃ piṇḍāya caritvā vihāraṃ vā āsanasālaṃ vā gantvā taṃ anupasampannassa datvā puna tena dinnaṃ vā tassa vissāsena vā paṭiggahetvā bhuñjituṃ vaṭṭati.

Sace bhikkhācāre sarajaṃ pattaṃ bhikkhussa deti, so vattabbo – ‘‘imaṃ paṭiggahetvā bhikkhaṃ vā gaṇheyyāsi, paribhuñjeyyāsi vā’’ti tena tathā kātabbaṃ. Sace rajaṃ upari uppilavati, kañjikaṃ pavāhetvā sesaṃ bhuñjitabbaṃ. Sace anto paviṭṭhaṃ hoti, paṭiggahetabbaṃ. Anupasampanne asati hatthato amocentena, yattha anupasampanno atthi tattha netvā paṭiggahetabbaṃ . Sukkhabhatte patitarajaṃ apanetvā bhuñjituṃ vaṭṭati. Sace atisukhumaṃ hoti, uparibhattena saddhiṃ apanetabbaṃ, paṭiggahetvā vā bhuñjitabbaṃ. Yāguṃ vā sūpaṃ vā purato ṭhapetvā ālulentānaṃ bhājanato phusitāni uggantvā patte patanti, patto paṭiggahetabbo.

Uḷuṅkena āharitvā dentānaṃ paṭhamataraṃ uḷuṅkato thevā patte patanti, supatitā, abhihaṭattā doso natthi. Sacepi carukena bhatte ākiriyamāne carukato masi vā chārikā vā patati, abhihaṭattā nevatthi doso. Anantarassa bhikkhuno diyyamānaṃ pattato uppatitvā itarassa patte patati, supatitaṃ. Paṭiggahitameva hi taṃ hoti.

Sace jajjharisākhādiṃ phāletvā ekassa bhikkhuno dentānaṃ sākhato phusitāni aññassa patte patanti, patto paṭiggahetabbo. Yassa pattassa upari phālenti, tassa patte patitesu dātukāmatāya abhihaṭattā doso natthi. Pāyāsassa pūretvā pattaṃ denti, uṇhattā heṭṭhā gahetuṃ na sakkoti, mukhavaṭṭiyāpi gahetuṃ vaṭṭati. Sace tathāpi na sakkoti, ādhārakena gaṇhitabbo.

Āsanasālāya pattaṃ gahetvā nisinno bhikkhu niddaṃ okkanto hoti, neva āhariyamānaṃ na diyyamānaṃ jānāti, appaṭiggahitaṃ hoti. Sace pana ābhogaṃ katvā nisinno hoti, vaṭṭati. Sacepi so hatthena ādhārakaṃ muñcitvā pādena pelletvā niddāyati, vaṭṭatiyeva. Pādena ādhārakaṃ akkamitvā paṭiggaṇhantassa pana jāgarantassapi anādarapaṭiggahaṇaṃ hoti, tasmā na kātabbaṃ. Keci evaṃ ādhārakena paṭiggahaṇaṃ kāyapaṭibaddhapaṭibaddhena paṭiggahaṇaṃ nāma hoti, tasmā na vaṭṭatīti vadanti. Taṃ tesaṃ vacanamattameva. Atthato pana sabbampetaṃ kāyapaṭibaddhameva hoti. Kāyasaṃsaggepi cesa nayo dassitova. Yampi bhikkhussa diyyamānaṃ patati, tampi sāmaṃ gahetvā paribhuñjituṃ vaṭṭati. Tatridaṃ suttaṃ –

‘‘Anujānāmi, bhikkhave, yaṃ diyyamānaṃ patati, taṃ sāmaṃ gahetvā paribhuñjituṃ pariccattaṃ taṃ, bhikkhave, dāyakehī’’ti (cūḷava. 273).

Idañca pana suttaṃ neyyatthaṃ. Tasmā evamettha adhippāyo veditabbo – yaṃ diyyamānaṃ dāyakassa hatthato parigaḷitvā suddhāya vā bhūmiyā paduminipaṇṇavatthakaṭasārakādīsu vā patati, taṃ sāmaṃ gahetvā paribhuñjituṃ vaṭṭati. Yaṃ pana sarajāya bhūmiyā patati, taṃ rajaṃ puñchitvā vā dhovitvā vā paṭiggahetvā vā paribhuñjitabbaṃ. Sace pana pavaṭṭantaṃ aññassa bhikkhuno santikaṃ gacchati, tena āharāpetumpi vaṭṭati. Sace taṃ bhikkhuṃ vadati ‘‘tvaṃyeva khādā’’ti tassāpi khādituṃ vaṭṭati. Anāṇattena pana tena na gahetabbaṃ. Anāṇattenāpi ‘‘itarassa dassāmī’’ti gahetuṃ vaṭṭatīti kurundiyaṃ vuttaṃ. Kasmā panetaṃ itarassa bhikkhuno gahetuṃ na vaṭṭatīti? Bhagavatā ananuññātattā. Bhagavatā hi ‘‘sāmaṃ gahetvā paribhuñjitu’’nti vadantena yasseva taṃ diyyamānaṃ patati, tassa appaṭiggahitakampi taṃ gahetvā paribhogo anuññāto. ‘‘Pariccattaṃ taṃ bhikkhave dāyakehī’’ti vacanena panettha parasantakābhāvo dīpito. Tasmā aññassa sāmaṃ gahetvā paribhuñjituṃ na vaṭṭati, tassa pana āṇattiyā vaṭṭatīti ayaṃ kirettha adhippāyo.

Yasmā ca taṃ appaṭiggahitakattā anuññātaṃ, tasmā yathāṭhitaṃyeva anāmasitvā kenaci pidahitvā ṭhapitaṃ dutiyadivasepi paribhuñcituṃ vaṭṭati, sannidhipaccayā anāpatti. Paṭiggahetvā pana paribhuñjitabbaṃ. Taṃdivasaṃyeva hi tassa sāmaṃ gahetvā paribhogo anuññāto, na tato paranti ayampi kirettha adhippāyo.

Idāni abbohārikanayo vuccati – bhuñjantānañhi dantā khiyyanti, nakhā khiyyanti, pattassa vaṇṇo khiyyati, sabbaṃ abbohārikaṃ. Yampi satthakena ucchuādīsu phālitesu malaṃ paññāyati, etaṃ navasamuṭṭhitaṃ nāma paṭiggahetvā paribhuñjitabbaṃ. Satthakaṃ dhovitvā phālitesu malaṃ na paññāyati, lohagandhamattaṃ hoti, taṃ abbohārikaṃ. Yampi satthakaṃ gahetvā pariharanti, tena phālitepi eseva nayo. Na hi taṃ paribhogatthāya pariharantīti. Mūlabhesajjādīni pisantānaṃ vā koṭṭentānaṃ vā nisadanisadapotakaudukkhalamusalādīni khiyyanti, pariharaṇakavāsiṃ tāpetvā bhesajjatthāya takke vā khīre vā pakkhipanti, tattha nīlikā paññāyati. Satthake vuttasadisova vinicchayo. Āmakatakkādīsu pana sayaṃ na pakkhipitabbā. Pakkhipati ce, sāmapākato na muccati.

Deve vassante piṇḍāya carantassa sarīrato vā cīvarato vā kiliṭṭhaudakaṃ patte patati, taṃ paṭiggahetabbaṃ. Rukkhamūlādīsu bhuñjantassa patitepi eseva nayo. Sace pana sattāhaṃ vassante deve suddhaṃ udakaṃ hoti, abbhokāsato vā patati, vaṭṭati. Sāmaṇerassa odanaṃ dentena tassa pattagataṃ acchupanteneva dātabbo. Patto vāssa paṭiggahetabbo. Appaṭiggahite odanaṃ chupitvā puna attano patte odanaṃ gaṇhantassa uggahitako hoti.

Sace pana dātukāmo hutvā ‘‘āhara sāmaṇera pattaṃ, odanaṃ gaṇhā’’ti vadati, itaro ca ‘‘alaṃ mayha’’nti paṭikkhipati, puna tavevetaṃ mayā pariccatta’’nti ca vuttepi ‘‘na mayhaṃ etenattho’’ti vadati. Satakkhattumpi pariccajatu, yāva attano hatthagataṃ paṭiggahitameva hoti.

Sace pana ādhārake ṭhitaṃ nirapekkho ‘‘gaṇhā’’ti vadati, puna paṭiggahetabbaṃ. Sāpekkho ādhārake pattaṃ ṭhapetvā ‘‘etto pūvaṃ vā bhattaṃ vā gaṇhā’’ti sāmaṇeraṃ vadati, sāmaṇero hatthaṃ dhovitvā sacepi satakkhattuṃ gahetvā attano pattagataṃ aphusantova attano patte pakkhipati, puna paṭiggahaṇakiccaṃ natthi. Yadi pana attano pattagataṃ phusitvā tato gaṇhāti, sāmaṇerasantakena saṃsaṭṭhaṃ hoti, puna paṭiggahetabbaṃ. Keci pana ‘‘sacepi gayhamānaṃ chijjitvā tattha patati, puna paṭiggahetabba’’nti vadanti. Taṃ ‘‘ekaṃ bhattapiṇḍaṃ gaṇha, ekaṃ pūvaṃ gaṇha, imassa guḷapiṇḍassa ettakaṃ padesaṃ gaṇhā’’ti evaṃ paricchinditvā vutte veditabbaṃ. Idha pana paricchedo natthi. Tasmā yaṃ sāmaṇerassa patte patati, tadeva paṭiggahaṇaṃ vijahati. Hatthagataṃ pana yāva sāmaṇero vā ‘‘ala’’nti na oramati, bhikkhu vā na vāreti, tāva bhikkhusseva santakaṃ, tasmā paṭiggahaṇaṃ na vijahati.

Sace attano vā bhikkhūnaṃ vā yāgupacanakabhājane kesañci atthāya odanaṃ pakkhipati, ‘‘sāmaṇera, bhājanassa upari hatthaṃ karohī’’ti vatvā tassa hatthe pakkhipitabbaṃ, tassa hatthato bhājane patitañhi dutiyadivase bhājanassa akappiyabhāvaṃ na karoti, pariccattattā. Sace evaṃ akatvā pakkhipati, pattamiva bhājanaṃ nirāmisaṃ katvā paribhuñjitabbaṃ. Dāyakā yāgukuṭaṃ ṭhapetvā gatā, taṃ daharasāmaṇero paṭiggaṇhāpetuṃ na sakkoti, bhikkhu pattaṃ upanāmeti, sāmaṇero kuṭassa gīvaṃ pattassa mukhavaṭṭiyaṃ ṭhapetvā āvajjeti, pattagatā yāgu paṭiggahitāva hoti. Atha vā bhikkhu bhūmiyaṃ hatthaṃ ṭhapeti, sāmaṇero pavaṭṭetvā tattha āropeti, vaṭṭati. Pūvapacchibhattapacchiucchubhārādīsupi eseva nayo.

Sace paṭiggahaṇūpagaṃ bhāraṃ dve tayo sāmaṇerā denti, ekena vā balavatā ukkhittaṃ dve tayo bhikkhū gaṇhanti, vaṭṭati. Mañcassa vā pīṭhassa vā pāde telaghaṭaṃ vā phāṇitaghaṭaṃ vā navanītaghaṭaṃ vā laggenti, bhikkhussa mañcepi pīṭhepi nisīdituṃ vaṭṭati. Uggahitakaṃ nāma na hoti.

Nāgadantake vā aṅkusake vā dve telaghaṭā laggitā honti, upari paṭiggahitako heṭṭhā appaṭiggahitako, uparimaṃ gahetuṃ vaṭṭati. Heṭṭhā paṭiggahitako upari appaṭiggahitako, uparimaṃ gahetvā itaraṃ gaṇhato uparimo uggahitako hoti. Heṭṭhāmañce appaṭiggahitakaṃ telathālakaṃ hoti, taṃ ce sammajjanto sammuñjaniyā ghaṭṭeti, uggahitakaṃ na hoti. Paṭiggahitakaṃ gaṇhissāmīti appaṭiggahitakaṃ gahetvā ñatvā puna ṭhapeti, uggahitakaṃ na hoti. Bahi nīharitvā sañjānāti, bahi aṭṭhapetvā haritvā tattheva ṭhapetabbaṃ, natthi doso. Sace pana pubbe vivaritvā ṭhapitaṃ na pidahitabbaṃ; yathā pubbe ṭhitaṃ tatheva ṭhapetabbaṃ. Sace bahi ṭhapeti, puna na chupitabbaṃ.

Heṭṭhāpāsādaṃ orohanto nisseṇimajjhe sañjānāti, anokāsattā uddhaṃ vā adho vā haritvā ṭhapetabbaṃ. Paṭiggahitake telādimhi kaṇṇakaṃ uṭṭheti, siṅgiverādimhi ghanacuṇṇaṃ, taṃsamuṭṭhānameva nāmetaṃ, puna paṭiggahaṇakiccaṃ natthi.

Tālaṃ vā nāḷikeraṃ vā āruḷho yottena phalapiṇḍiṃ otāretvā upari ṭhitova gaṇhathāti vadati, na gahetabbaṃ. Sace añño bhūmiyaṃ ṭhito yottapāsake gahetvā ukkhipitvā deti, vaṭṭati. Saphalaṃ mahāsākhaṃ kappiyaṃ kāretvā paṭiggaṇhāti, phalāni paṭiggahitāneva honti, yathāsukhaṃ paribhuñjituṃ vaṭṭati.

Antovatiyaṃ ṭhatvā vatiṃ chinditvā ucchuṃ vā timbarūsakaṃ vā denti, hatthapāse sati vaṭṭati. Vatidaṇḍakesu appaharitvā niggataṃ gaṇhantassa vaṭṭati. Paharitvā niggate aṭṭhakathāsu doso na dassito. Mayaṃ pana yaṃ ṭhānaṃ pahaṭaṃ, tato sayaṃpatitameva hotīti takkayāma. Tasmimpi aṭṭhatvā gacchante yujjati, suṅkaghātato pavaṭṭetvā bahipatitabhaṇḍaṃ viya. Vatiṃ vā pākāraṃ vā laṅghāpetvā denti, sace pana na puthulo pākāro, antopākāre ca bahipākāre ca ṭhitassa hatthapāso pahoti, hatthasatampi uddhaṃ gantvā sampattaṃ gahetuṃ vaṭṭati.

Bhikkhu gilānaṃ sāmaṇeraṃ khandhena vahati, so phalāphalaṃ disvā gahetvā khandhe nisinnova deti, vaṭṭati. Aparo bhikkhuṃ vahanto khandhe nisinnassa bhikkhuno deti, vaṭṭatiyeva.

Bhikkhu phaliniṃ sākhaṃ chāyatthāya gahetvā gacchati, phalāni khādituṃ citte uppanne paṭiggahāpetvā khādituṃ vaṭṭati. Macchikavāraṇatthaṃ kappiyaṃ kāretvā paṭiggaṇhāti, khāditukāmo ce hoti, mūlapaṭiggahaṇameva vaṭṭati, khādantassa natthi doso.

Bhikkhu paṭiggahaṇārahaṃ bhaṇḍaṃ manussānaṃ yāne ṭhapetvā maggaṃ gacchati, yānaṃ kaddame laggati, daharo cakkaṃ gahetvā ukkhipati, vaṭṭati, uggahitakaṃ nāma na hoti. Nāvāya ṭhapetvā nāvaṃ arittena vā pājeti, hatthena vā kaḍḍhati, vaṭṭati. Uḷumpepi eseva nayo. Cāṭiyaṃ kuṇḍake vā ṭhapetvāpi taṃ anupasampannena gāhāpetvā anupasampannaṃ bāhāyaṃ gahetvā tarituṃ vaṭṭati. Tasmimpi asati anupasampannaṃ gāhāpetvā taṃ bāhāyaṃ gahetvā tarituṃ vaṭṭati.

Upāsakā gamikabhikkhūnaṃ pātheyyataṇḍule denti. Sāmaṇerā bhikkhūnaṃ taṇḍule gahetvā attano taṇḍule gahetuṃ na sakkonti, bhikkhū tesaṃ taṇḍule gaṇhanti. Sāmaṇerā attanā gahitataṇḍulesu khīṇesu itarehi taṇḍulehi yāguṃ pacitvā sabbesaṃ pattāni paṭipāṭiyā ṭhapetvā yāguṃ ākiranti. Paṇḍito sāmaṇero attano pattaṃ gahetvā therassa deti, therassa pattaṃ anutherassāti evaṃ sabbāni parivatteti, sabbehi sāmaṇerassa santakaṃ bhuttaṃ hoti, vaṭṭati.

Sacepi sāmaṇero apaṇḍito hoti, attano patte yāguṃ sayameva pātuṃ ārabhati, ‘‘āvuso tuyhaṃ yāguṃ mayhaṃ dehī’’ti evaṃ therehi paṭipāṭiyā yācitvāpi pivituṃ vaṭṭati, sabbehi sāmaṇerassa santakameva bhuttaṃ hoti, neva uggahitapaccayā na sannidhipaccayā vajjaṃ phusanti. Ettha pana mātāpitūnaṃ telādīni chāyādīnaṃ atthāya sākhādīni ca harantānaṃ imesañca viseso na dissati. Tasmā kāraṇaṃ upaparikkhitabbaṃ.

Sāmaṇero bhattaṃ pacitukāmo taṇḍule dhovitvā niccāletuṃ na sakkoti. Bhikkhunā taṇḍule ca bhājanañca paṭiggahetvā taṇḍule dhovitvā niccāletvā bhājanaṃ uddhanaṃ āropetabbaṃ, aggi na kātabbo, pakkakāle vivaritvā pakkabhāvo jānitabbo. Sace duppakkaṃ hoti, pākatthāya pidahituṃ na vaṭṭati. Rajassa vā chārikāya vā apatanatthāya vaṭṭati, pakkakāle āropetumpi bhuñjitumpi vaṭṭati, puna paṭiggahaṇakiccaṃ natthi.

Sāmaṇero paṭibalo pacituṃ, khaṇo panassa natthi, katthaci gantukāmo. Bhikkhunā sataṇḍulodakabhājanaṃ paṭiggahetvā uddhanaṃ āropetvā aggiṃ jāletvā gacchāhīti vattabbo. Tato paraṃ purimanayeneva sabbaṃ kātuṃ vaṭṭati.

Bhikkhu yāguatthāya suddhaṃ bhājanaṃ āropetvā udakaṃ tāpeti, vaṭṭati. Tatte udake sāmaṇero taṇḍule pakkhipati, tato paṭṭhāya bhikkhunā aggi na kātabbo. Pakkayāguṃ paṭiggahetvā pātuṃ vaṭṭati.

Sāmaṇero yāguṃ pacati, hatthakukkuccako bhikkhu kīḷanto bhājanaṃ āmasati, pidhānaṃ āmasati , uggataṃ pheṇaṃ chinditvā harati, tasseva pātuṃ na vaṭṭati, durupaciṇṇaṃ nāma hoti. Sace pana dabbiṃ vā uḷuṅkaṃ vā gahetvā anukkhipanto āluḷeti, sabbesaṃ na vaṭṭati, sāmapākañceva hoti durupaciṇṇañca. Sace ukkhipati, uggahitakampi hoti.

Bhikkhunā piṇḍāya caritvā ādhārake patto ṭhapito hoti, tatra ce añño lolabhikkhu kīḷanto pattaṃ āmasati, pattapidhānaṃ āmasati, tasseva tato laddhaṃ bhattaṃ na vaṭṭati. Sace pana pattaṃ ukkhipitvā ṭhapeti, sabbesaṃ na vaṭṭati. Tatthajātakaphalāni sākhāya vā valliyā vā gahetvā cāleti, tasseva tato laddhaṃ phalaṃ na vaṭṭati, durupaciṇṇadukkaṭañca āpajjati. Phalarukkhaṃ pana apassayituṃ vā tattha kaṇḍake vā bandhituṃ vaṭṭati, durupaciṇṇaṃ na hotīti mahāpaccariyaṃ vuttaṃ.

Araññe patitaṃ pana ambaphalādiṃ disvā sāmaṇerassa dassāmīti āharitvā dātuṃ vaṭṭati. Sīhavighāsādiṃ disvāpi sāmaṇerassa dassāmīti paṭiggahetvā vā appaṭiggahetvā vā āharitvā dātuṃ vaṭṭati. Sace pana sakkoti vitakkaṃ sodhetuṃ, tato laddhaṃ khāditumpi vaṭṭati, neva āmakamaṃsapaṭiggahaṇapaccayā na uggahitakapaccayā vajjaṃ phusati.

Mātāpitūnaṃ atthāya telādīni gahetvā gacchato antarāmagge byādhi uppajjati, tato yaṃ icchati, taṃ paṭiggahetvā paribhuñjituṃ vaṭṭati. Sace pana mūlepi paṭiggahitaṃ hoti, puna paṭiggahaṇakiccaṃ natthi. Mātāpitūnaṃ taṇḍule āharitvā deti, te tatoyeva yāguādīni sampādetvā tassa denti, vaṭṭati sannidhipaccayā vā uggahitakapaccayā vā doso natthi.

Bhikkhu pidahitvā udakaṃ tāpeti, yāva parikkhayā paribhuñjituṃ vaṭṭati. Sace panettha chārikā patati, paṭiggahetabbaṃ. Dīghasaṇḍāsena thālakaṃ gahetvā telaṃ pacantassa chārikā patati, hatthena amuñcanteneva pacitvā otāretvā paṭiggahetabbaṃ. Sace aṅgārāpi dārūni vā paṭiggahetvā ṭhapitāni, mūlapaṭiggahaṇameva vaṭṭati.

Bhikkhu ucchuṃ khādati, sāmaṇero ‘‘mayhampi dethā’’ti vadati. ‘‘Ito chinditvā gaṇhā’’ti vutto gaṇhāti, avasese puna paṭiggahaṇakiccaṃ natthi. Guḷapiṇḍakaṃ khādantassāpi eseva nayo. Vuttokāsato chinditvā gahitāvasesañhi ajahitapaṭiggahaṇameva hoti.

Bhikkhu guḷaṃ bhājento paṭiggahetvā koṭṭhāse karoti, bhikkhūpi sāmaṇerāpi āgantvā ekagahaṇeneva ekamekaṃ koṭṭhāsaṃ gaṇhanti , gahitāvasesaṃ paṭiggahitameva hoti. Sace lolasāmaṇero gaṇhitvā gaṇhitvā puna ṭhapeti, tassa gahitāvasesaṃ appaṭiggahitakaṃ hoti.

Bhikkhu dhūmavaṭṭiṃ paṭiggahetvā dhūmaṃ pivati, mukhañca kaṇṭho ca manosilāya litto viya hoti, yāvakālikaṃ bhuñjituṃ vaṭṭati, yāvakālikena yāvajīvikasaṃsagge doso natthi.

Pattaṃ vā rajanaṃ vā pacantassa kaṇṇanāsamukhacchiddehi dhūmo pavisati, byādhipaccayā pupphaṃ vā phalaṃ vā upasiṅghati, abbohārikattā vaṭṭati. Bhattuggāro tāluṃ āhacca antoyeva pavisati, avisayattā vaṭṭati. Mukhaṃ paviṭṭhaṃ pana ajjhoharato vikāle āpatti. Dantantare laggassa āmisassa raso pavisati, āpattiyeva. Sace sukhumaṃ āmisaṃ hoti, raso na paññāyati, abbohārikapakkhaṃ bhajati.

Upakaṭṭhe kāle nirudakaṭṭhāne bhattaṃ bhuñjitvā kakkhāretvā dve tayo kheḷapiṇḍe pātetvā udakaṭṭhānaṃ gantvā mukhaṃ vikkhāletabbaṃ. Paṭiggahetvā ṭhapitasiṅgiverādīnaṃ aṅkurā nikkhamanti, puna paṭiggahaṇakiccaṃ natthi. Loṇe asati samuddodakena loṇakiccaṃ kātuṃ vaṭṭati. Paṭiggahetvā ṭhapitaṃ loṇodakaṃ loṇaṃ hoti, loṇaṃ vā udakaṃ hoti, raso vā phāṇitaṃ hoti, phāṇitaṃ vā raso hoti, mūlapaṭiggahaṇameva vaṭṭati. Himakarakā udakagatikā eva. Parihārikena katakaṭṭhinā udakaṃ pasādenti, taṃ abbohārikaṃ, āmisena saddhiṃ vaṭṭati. Āmisagatikehi kapitthaphalādīhi pasāditaṃ purebhattameva vaṭṭati.

Pokkharaṇīādīsu udakaṃ bahalaṃ hoti, vaṭṭati. Sace pana mukhe ca hatthe ca laggati, na vaṭṭati, paṭiggahetvā paribhuñjitabbaṃ. Khettesu kasitaṭṭhāne bahalaṃ udakaṃ hoti, paṭiggahetabbaṃ. Sace sanditvā kandarādīni pavisitvā nadiṃ pūreti, vaṭṭati. Kakudhasobbhādayo honti, rukkhato patitehi pupphehi sañchannodakā, sace puppharaso na paññāyati, paṭiggahaṇakiccaṃ natthi. Parittaṃ udakaṃ hoti, raso paññāyati, paṭiggahetabbaṃ. Pabbatakandarādīsu kāḷavaṇṇapaṇṇasañchannaudakepi eseva nayo.

Pānīyaghaṭe sareṇukāni vā savaṇṭakhīrāni vā pupphāni pakkhittāni honti, paṭiggahetabbaṃ. Pupphāni vā paṭiggahetvā pakkhipitabbāni. Pāṭalicampakamallikā pakkhittā honti , vāsamattaṃ tiṭṭhati taṃ abbohārikaṃ, dutiyadivasepi āmisena saddhiṃ vaṭṭati. Bhikkhunā ṭhapitapupphavāsitakapānīyato sāmaṇero pānīyaṃ gahetvā pītāvasesaṃ tattheva ākirati, paṭiggahetabbaṃ. Padumasarādīsu udakaṃ santharitvā ṭhitaṃ pupphareṇuṃ ghaṭena vikkhambhetvā udakaṃ gahetuṃ vaṭṭati. Kappiyaṃ kārāpetvā paṭiggahetvā ṭhapitaṃ dantakaṭṭhaṃ hoti, sace tassa rasaṃ pivitukāmo, mūlapaṭiggahaṇameva vaṭṭati. Appaṭiggahetvā ṭhapitaṃ paṭiggahetabbaṃ. Ajānantassa rase paviṭṭhepi āpattiyeva. Acittakañhi idaṃ sikkhāpadaṃ.

Mahābhūtesu kiṃ vaṭṭati, kiṃ na vaṭṭatīti? Khīraṃ tāva vaṭṭati, kappiyamaṃsakhīraṃ vā akappiyamaṃsakhīraṃ vā hotu, pivantassa anāpatti. Assu kheḷo siṅghāṇikā muttaṃ karīsaṃ semhaṃ dantamalaṃ akkhigūthako kaṇṇagūthako sarīre uṭṭhitaloṇanti idaṃ sabbaṃ vaṭṭati. Yaṃ panettha ṭhānato cavitvā patte vā hatthe vā patati, taṃ paṭiggahetabbaṃ. Aṅgalaggaṃ paṭiggahitakameva. Uṇhaṃpāyāsaṃ bhuñjantassa sedo aṅgulianusārena ekābaddhova hutvā pāyāse santiṭṭhati, piṇḍāya vā carantassa hatthato pattassa mukhavaṭṭiṃto vā pattatalaṃ orohati, ettha paṭiggahaṇakiccaṃ natthi. Jhāmamahābhūtesu idaṃ nāma na vaṭṭatīti natthi, dujjhāpitaṃ pana na vaṭṭati. Sujjhāpitaṃ manussaṭṭhimpi cuṇṇaṃ katvā lehe upanetuṃ vaṭṭati.

Cattāri mahāvikaṭāni asati kappiyakārake sāmampi gahetvā paribhuñjituṃ vaṭṭati. Ettha ca dubbacopi asamatthopi kappiyakārako asantapakkheyeva tiṭṭhati. Chārikāya asati sukkhadāruṃ jhāpetvā chārikā gahetabbā. Sukkhadārumhi asati alladāruṃ rukkhato chinditvāpi kātuṃ vaṭṭati. Idaṃ pana catubbidhampi mahāvikaṭaṃ kālodissaṃ nāma sappadaṭṭhakkhaṇeyeva vaṭṭati. Sesamettha uttānameva.

Eḷakalomasamuṭṭhānaṃ – kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ , tivedananti.

Dantaponasikkhāpadaṃ dasamaṃ.

Samatto vaṇṇanākkamena bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpadavaṇṇanā

269. Acelakavaggassa 9 paṭhamasikkhāpade – parivesananti parivisanaṭṭhānaṃ. Paribbājakasamāpannoti pabbajjaṃ samāpanno. Deti āpatti pācittiyassāti samatittikaṃ yāgupattaṃ ekapayogena deti, ekaṃ pācittiyaṃ. Avacchinditvā avacchinditvā deti, payoge payoge pācittiyaṃ. Eseva nayo pūvabhattādīsu. Titthiye atitthiyasaññīti mātā vā pitā vā titthiyesu pabbajati, tesaṃ mātāpitusaññāya dentassāpi pācittiyameva hoti. Dāpetīti anupasampannena dāpeti.

273.Upanikkhipitvā detīti tathārūpe bhājane ṭhapetvā taṃ bhājanaṃ tesaṃ santike bhūmiyaṃ nikkhipitvā deti, tesaṃ vā bhājanaṃ nikkhipāpetvā tattha deti, pattaṃ ādhārake vā bhūmiyaṃ vā ṭhapetvāpi ‘‘ito gaṇhathā’’ti vattuṃ vaṭṭati. Sace titthiyo vadati ‘‘mayhaṃ nāma idaṃ santakaṃ, idha na ākirathā’’ti ākiritabbaṃ. Tassa santakattā sahatthā dānaṃ nāma na hoti. Sesamettha uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Acelakasikkhāpadaṃ paṭhamaṃ.

2. Uyyojanasikkhāpadavaṇṇanā

274. Dutiyasikkhāpade – paṭikkamanepīti āsanasālāyampi. Bhattavissagganti bhattakiccaṃ. Na sambhāvesīti na pāpuṇi.

276.Anācāranti vuttāvasesaṃ kāyavacīdvāravītikkamaṃ. Dassanūpacāraṃ vā savanūpacāraṃ vāvijahantassāti ettha yadi ṭhito vā nisinno vā uyyojeti; yo uyyojito, so vijahati, tassa ca āpatti nāma natthi. Tasmiṃ pana vijahantepi atthato itarena vijahitameva hoti. Tasmā yo uyyojeti, tassevāyaṃ āpatti. Tattha sace upacārabbhantare eko pādo hoti, dukkaṭaṃ. Sīmātikkame pācittiyaṃ. Ettha ca dassanūpacārassa abbhokāse dvādasahatthappamāṇaṃ, tathā savanūpacārassa. Sace pana antarā kuṭṭadvārapākārādayo honti, tehi antaritabhāvo dassanūpacārātikkamo, tassa vasena āpatti veditabbā. Na añño koci paccayo hotīti ṭhapetvā vuttappakāramanācāraṃ aññaṃ kiñci kāraṇaṃ na hoti.

277.Kalisāsanaṃ āropetīti ‘‘kalī’’ti kodho; tassa sāsanaṃ āropeti; kodhassa āṇaṃ āropeti; kodhavasena ṭhānanisajjādīsu dosaṃ dassetvā ‘‘passatha bho imassa ṭhānaṃ, nisajjaṃ ālokitaṃ vilokitaṃ khāṇuko viya tiṭṭhati, sunakho viya nisīdati, makkaṭo viya ito cito ca viloketī’’ti evaṃ amanāpavacanaṃ vadati ‘‘appeva nāma imināpi ubbāḷho pakkameyyā’’ti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Uyyojanasikkhāpadaṃ dutiyaṃ.

3. Sabhojanasikkhāpadavaṇṇanā

279. Tatiyasikkhāpade – sayanighareti sayaniyaghare. Yato ayyassa bhikkhā dinnāti yasmā bhikkhā dinnā, yaṃ āgatena laddhabbaṃ taṃ vo laddhaṃ; gacchathāti adhippāyo. Pariyuṭṭhitoti rāgapariyuṭṭhito; methunādhippāyoti attho.

280. Saha ubhohi janehīti sabhojanaṃ; tasmiṃ sabhojane. Atha vā sabhojaneti sabhoge. Rāgapariyuṭṭhitassa hi purisassa itthī bhogo itthiyā ca puriso. Tenevassa padabhājane – ‘‘itthī ceva hoti puriso cā’’tiādi vuttaṃ. Mahallake ghareti mahallake sayanighare. Piṭṭhasaṅghāṭassa hatthapāsaṃ vijahitvāti tassa sayanighare gabbhassa yo piṭṭhasaṅghāṭo, tassa hatthapāsaṃ vijahitvā; antosayanassa āsanne ṭhāne nisīdatīti attho. Īdisañca sayanigharaṃ mahācatussālādīsu hoti. Piṭṭhivaṃsaṃ atikkamitvāti iminā majjhātikkamaṃ dasseti. Tasmā yathā vā tathā vā katassa khuddakassa sayanigharassa majjhātikkame āpatti veditabbā. Sesamettha uttānameva.

Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedananti.

Sabhojanasikkhāpadaṃ tatiyaṃ.

284. Catutthapañcamasikkhāpadesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ aniyatadvaye vuttanayameva. Yathā ca sabhojanasikkhāpadaṃ , evametānipi paṭhamapārājikasamuṭṭhānānevāti.

Rahopaṭicchannasikkhāpadaṃ catutthaṃ, rahonisajjasikkhāpadaṃ pañcamaṃ.

6. Cārittasikkhāpadavaṇṇanā

294. Chaṭṭhasikkhāpade – dethāvuso bhattanti ettha taṃ kira bhattaṃ abhihaṭaṃ ahosi, tasmā evamāhaṃsu. Anabhihaṭe pana evaṃ vattuṃ na labbhati, payuttavācā hoti.

295.Tena hi bhikkhave paṭiggahetvā nikkhipathāti idaṃ pana bhagavā kulassa saddhānurakkhaṇatthāya āha. Yadi ‘‘bhājetvā khādathā’’ti vadeyya, manussānaṃ pasādaññathattaṃ siyā. Ussāriyitthāti paṭihariyittha; gharaṃyeva naṃ gahetvā agamaṃsūti vuttaṃ hoti.

298.Santaṃ bhikkhunti ettha kittāvatā santo hoti, kittāvatā asantoti? Antovihāre yattha ṭhitassa kulāni payirupāsanacittaṃ uppannaṃ, tato paṭṭhāya yaṃ passe vā abhimukhe vā passati, yassa sakkā hoti pakativacanena ārocetuṃ, ayaṃ santo nāma. Ito cito ca pariyesitvā ārocanakiccaṃ nāma natthi. Yo hi evaṃ pariyesitabbo, so asantoyeva. Apica antoupacārasīmāya bhikkhuṃ disvā āpucchissāmīti gantvā tattha yaṃ passati, so āpucchitabbo. No ce passati, asantaṃ bhikkhuṃ anāpucchā paviṭṭho nāma hoti.

302.Antarārāmanti antogāme vihāro hoti, taṃ gacchati. Bhattiyagharanti nimantitagharaṃ vā salākabhattādidāyakānaṃ vā gharaṃ. Āpadāsūti jīvitabrahmacariyantarāyesu sati gantuṃ vaṭṭati. Sesamettha uttānameva.

Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākirayaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Cārittasikkhāpadaṃ chaṭṭhaṃ.

7. Mahānāmasikkhāpadavaṇṇanā

303. Sattamasikkhāpade – mahānāmo nāma bhagavato cūḷapituputto māsamattena mahallakataro dvīsu phalesu patiṭṭhito ariyasāvako. Bhesajjaṃ ussannaṃ hotīti vajato āharitvā ṭhapitasappi bahu hoti.

306.Sāditabbāti tasmiṃ samaye rogo natthīti na paṭikkhipitabbā; roge sati viññāpessāmīti adhivāsetabbā. Ettakehi bhesajjehi pavāremīti nāmavasena sappitelādīsu dvīhi tīhi vā parimāṇavasena patthena nāḷiyā āḷhakenāti vā.Aññaṃ bhesajjaṃ viññāpetīti sappinā pavārito telaṃ viññāpeti, āḷhakena pavārito doṇaṃ. Na bhesajjena karaṇīyenāti missakabhattenapi ce yāpetuṃ sakkoti, na bhesajjakaraṇīyaṃ nāma hoti.

310.Pavāritānanti ye attano puggalikāya pavāraṇāya pavāritā; tesaṃ pavāritānurūpena viññattiyā anāpatti. Saṅghavasena pavāritesu pana pamāṇaṃ sallakkhetabbamevāti. Sesaṃ uttānameva.

Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Mahānāmasikkhāpadaṃ sattamaṃ.

8. Uyyuttasenāsikkhāpadavaṇṇanā

311. Aṭṭhame – abbhuyyātoti abhiuyyāto; parasenaṃ abhimukho gamissāmīti nagarato niggatoti attho. Uyyuttanti katauyyogaṃ; gāmato nikkhantanti attho.

314.Dvādasapuriso hatthīti cattāro ārohakā ekekapādarakkhakā dve dveti evaṃ dvādasapuriso hoti. Tipuriso assoti eko ārohako dve pādarakkhakāti evaṃ tipuriso hoti. Catupuriso rathoti eko sārathi eko yodho dve āṇirakkhakāti evaṃ catupuriso hoti. Cattāro purisā sarahatthāti āvudhahatthā cattāro purisāti ayaṃ pacchimakoṭiyā caturaṅgasamannāgatā senā nāma. Īdisaṃ senaṃ dassanāya gacchato pade pade dukkaṭaṃ. Dassanūpacāraṃ vijahitvāti kenaci antaritā vā ninnaṃ oruḷhā vā na dissati; idha ṭhatvā na sakkā daṭṭhunti aññaṃ ṭhānaṃ gantvā passato payoge payoge pācittiyanti attho.

315.Ekamekanti hatthiādīsu catūsu aṅgesu ekamekaṃ; antamaso ekapurisāruḷhakahatthimpi ekampi sarahatthaṃ purisaṃ. Anuyyuttā nāma rājā uyyānaṃ vā nadiṃ vā gacchati; evaṃ anuyyuttā hoti.

316.Āpadāsūti jīvitabrahmacariyantarāyesu sati ettha gato muñcissāmīti gacchato anāpatti. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.

Uyyuttasenāsikkhāpadaṃ aṭṭhamaṃ.

9. Senāvāsasikkhāpadavaṇṇanā

319. Navame – atthaṅgate sūriye senāya vasatīti tiṭṭhatu vā nisīdatu vā sayatu vā sacepi ākāse iddhiyā kañci iriyāpathaṃ kappeti, pācittiyameva. Senā vā paṭisenāya ruddhā hotīti yathā sañcāro chijjati; evaṃ ruddhā hoti. Palibuddhoti verikena vā issarena vā ruddho. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Senāvāsasikkhāpadaṃ navamaṃ.

10. Uyyodhikasikkhāpadavaṇṇanā

322. Dasame – uggantvā uggantvā ettha yujjhantīti uyyodhikaṃ; sampahāraṭṭhānassetaṃ adhivacanaṃ. Balassa aggaṃ jānanti etthāti balaggaṃ; balagaṇanaṭṭhānanti attho. Senāya viyūhaṃ senābyūhaṃ; senānivesassetaṃ adhivacanaṃ. Tayo hatthī pacchimaṃ hatthānīkanti yo pubbe vutto dvādasapuriso hatthīti tena hatthinā tayo hatthī. Sesesupi eseva nayo. Sesaṃ uyyuttasenāsikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhīti.

Uyyodhikasikkhāpadaṃ dasamaṃ.

Samatto vaṇṇanākkamena acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpadavaṇṇanā

326. Surāpānavaggassa paṭhamasikkhāpade – bhaddavatikāti eko gāmo, so bhaddikāya vatiyā samannāgatattā etaṃ nāma labhi. Pathāvinoti addhikā. Tejasā tejanti attano tejasā ānubhāvena nāgassa tejaṃ. Kāpotikāti kapotapādasamavaṇṇarattobhāsā. Pasannāti surāmaṇḍassetaṃ adhivacanaṃ. Ananucchaviyaṃ bhikkhave sāgatassāti pañcābhiññassa sato majjapānaṃ nāma na anucchaviyanti vuttaṃ hoti.

328.Pupphāsavo nāma madhukapupphādīnaṃ rasena kato. Phalāsavo nāma muddikaphalādīni madditvā tesaṃ rasena kato. Madhvāsavo nāma muddikānaṃ jātirasena kato; makkhikamadhunāpi kariyatīti vadanti. Guḷāsavo nāma ucchurasādīhi kariyati. Surā nāma piṭṭhakiṇṇapakkhittā; nāḷikerādīnampi rasena katā surātveva saṅkhyaṃ gacchati, tassāyeva kiṇṇapakkhittāya maṇḍe gahite merayotveva saṅkhyaṃ gacchatīti vadanti. Antamaso kusaggenapi pivatīti etaṃ suraṃ vā merayaṃ vā bījato paṭṭhāya kusaggena pivatopi pācittiyanti attho. Ekena pana payogena bahumpi pivantassa ekā āpatti. Vicchinditvā vicchinditvā pivato payogagaṇanāya āpattiyo.

329.Amajjañca hoti majjavaṇṇaṃ majjagandhaṃ majjarasanti loṇasovīrakaṃ vā suttaṃ vā hoti. Sūpasampāketi vāsagāhāpanatthaṃ īsakaṃ majjaṃ pakkhipitvā sūpaṃ pacanti, tasmiṃ anāpatti. Maṃsasampākepi eseva nayo. Telaṃ pana vātabhesajjatthaṃ majjena saddhiṃ pacanti, tasmimpi anatikkhittamajjeyeva anāpatti, yaṃ pana atikkhittamajjaṃ hoti, ettha majjassa vaṇṇagandharasā paññāyanti, tasmiṃ āpattiyeva. Amajjaṃ ariṭṭhanti yo ariṭṭho majjaṃ na hoti, tasmiṃ anāpatti. Āmalakādīnaṃyeva kira rasena ariṭṭhaṃ karonti, so majjavaṇṇagandharasoyeva hoti, na ca majjaṃ; taṃ sandhāyetaṃ vuttaṃ. Yo pana sambhārapakkhitto, so majjaṃ hoti, bījato paṭṭhāya na vaṭṭati. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, lokavajjaṃ, kāyakammaṃ akusalacittaṃ, tivedananti. Vatthuajānanatāya cettha acittakatā veditabbā, akusaleneva pātabbatāya lokavajjatāti.

Surāpānasikkhāpadaṃ paṭhamaṃ.

2. Aṅgulipatodakasikkhāpadavaṇṇanā

330. Dutiye – aṅgulipatodakenāti aṅgulīhi upakacchakādighaṭṭanaṃ vuccati. Uttasantoti atihāsena kilamanto. Anassāsakoti upacchinnaassāsapassāsasañcāro hutvā. Anupasampannaṃ kāyena kāyanti ettha bhikkhunīpi anupasampannaṭṭhāne ṭhitā, tampi khiḍḍādhippāyena phusantassa dukkaṭaṃ. Sesamettha uttānameva.

Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedananti.

Aṅgulipatodakasikkhāpadaṃ dutiyaṃ.

3. Hasadhammasikkhāpadavaṇṇanā

335. Tatiye – appakataññunoti yaṃ bhagavatā pakataṃ paññattaṃ, taṃ na jānantīti attho.

336.Udake hasadhammeti udakakīḷikā vuccati. Uparigopphaketi gopphakānaṃ uparibhāgappamāṇe. Hasādhippāyoti kīḷādhippāyo. Nimujjati vātiādīsu nimujjanatthāya orohantassa padavāre padavāre dukkaṭaṃ. Nimujjanummujjanesu payoge payoge pācittiyaṃ. Nimujjitvā antoudakeyeva gacchantassa hatthavārapadavāresu sabbattha pācittiyaṃ. Palavatīti tarati. Hatthehi tarantassa hatthavāre hatthavāre pācittiyaṃ. Pādesupi eseva nayo. Yena yena aṅgena tarati, tassa tassa payoge payoge pācittiyaṃ. Tīrato vā rukkhato vā udake patati, pācittiyameva. Nāvāya kīḷatīti phiyārittādīhi nāvaṃ pājento vā tīre ussārento vā nāvāya kīḷati, dukkaṭaṃ.

Hatthena vātiādīsupi payoge payoge dukkaṭaṃ. Keci hatthena udake khittāya kathalāya patanuppatanavāresu dukkaṭaṃ vadanti, taṃ na gahetabbaṃ. Tattha hi ekapayogattā ekameva dukkaṭaṃ, apica uparigopphake vuttāni ummujjanādīni ṭhapetvā aññena yena kenaci ākārena udakaṃ otaritvā vā anotaritvā vā yattha katthaci ṭhitaṃ udakaṃ antamaso binduṃ gahetvā khipanakīḷāyapi kīḷantassa dukkaṭameva, atthajotakaṃ pana akkharaṃ likhituṃ vaṭṭati, ayamettha vinicchayo. Sesamettha uttānameva.

Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.

Hasadhammasikkhāpadaṃ tatiyaṃ.

4. Anādariyasikkhāpadavaṇṇanā

342. Catutthe – kathāyaṃ nasseyyāti kathaṃ ayaṃ dhammo tanti paveṇī nasseyya. Taṃ vā na sikkhitukāmoti yena paññattena vuccati, taṃ paññattaṃ na sikkhitukāmo. Apaññattenāti sutte vā abhidhamme vā āgatena.

344.Evaṃamhākaṃ ācariyānaṃ uggahoti ettha gārayho ācariyuggaho na gahetabbo; paveṇiyā āgato ācariyuggahova gahetabbo. Kurundiyaṃ pana ‘‘lokavajje ācariyuggaho na vaṭṭati, paṇṇattivajje pana vaṭṭatī’’ti vuttaṃ. Mahāpaccariyaṃ ‘‘suttaṃ suttānulomañca uggahitakānaṃyeva ācariyānaṃ uggaho pamāṇaṃ, ajānantānaṃ kathā appamāṇanti vuttaṃ. Taṃ sabbaṃ paveṇiyā āgatesamodhānaṃ gacchati. Sesaṃ uttānamevāti.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Anādariyasikkhāpadaṃ catutthaṃ.

5. Bhiṃsāpanasikkhāpadavaṇṇanā

345. Pañcame – rūpūpahārādayo manussaviggahe vuttanayeneva veditabbā. Sesaṃ uttānameva. Samuṭṭhānādīni anādariyasadisānevāti.

Bhiṃsāpanasikkhāpadaṃ pañcamaṃ.

6. Jotisikkhāpadavaṇṇanā

350. Chaṭṭhe – bhaggāti janapadassa nāmaṃ. Saṃsumāragiranti nagarassa. Bhesakaḷāvananti tannissitavanassa. Taṃ pana migānaṃ phāsuvihāratthāya dinnattā migadāyoti vuccati. Samādahitvāti jāletvā. Paripātesīti anubandhi.

352.Padīpepīti padīpujjalanepi. Jotikepīti pattapacanasedakammādīsu jotikaraṇe. Tathārūpapaccayāti padīpādipaccayā.

354-5.Sayaṃ samādahatīti ettha jotiṃ samādahitukāmatāya araṇisaṇṭhapanato paṭṭhāya yāva jālā na uṭṭhahati, tāva sabbapayogesu dukkaṭaṃ. Paṭilātaṃ ukkhipatīti dayhamānaṃ alātaṃ patitaṃ ukkhipati, puna yathāṭhāne ṭhapetīti attho. Evaṃ avijjhātaṃ ukkhipitvā pakkhipantasseva dukkaṭaṃ, vijjhātaṃ puna jālāpentassa pācittiyameva.

356.Tathārūpapaccayāti ṭhapetvā padīpādīni aññenapi tathārūpena paccayena samādahantassa anāpatti. Āpadāsūti duṭṭhavāḷamigaamanussehi upaddavo hoti, tattha samādahantassāpi anāpatti. Sesaṃ uttānamevāti. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Jotisikkhāpadaṃ chaṭṭhaṃ.

7. Nahānasikkhāpadavaṇṇanā

364. Sattame – cuṇṇena vā mattikāya vāti ettha cuṇṇamattikānaṃ abhisaṅkharaṇakālato paṭṭhāya sabbapayogesu dukkaṭaṃ.

366.Pāraṃ gacchanto nhāyatīti ettha sukkhāya nadiyā vālikaṃ ukkiritvā kataāvāṭakesupi nhāyituṃ vaṭṭati. Āpadāsūti bhamarādīhi anubaddhassa udake nimujjituṃ vaṭṭatīti. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Nahānasikkhāpadaṃ sattamaṃ.

8. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

368-9. Aṭṭhame – navaṃ pana bhikkhunā cīvaralābhenāti ettha alabhīti labho; labhoyeva lābho. Kiṃ alabhi? Cīvaraṃ. Kīdisaṃ? Navaṃ. Iti ‘‘navacīvaralābhenā’’ti vattabbe anunāsikalopaṃ akatvā ‘‘navacīvaralābhenā’’ti vuttaṃ; paṭiladdhanavacīvarenāti attho. Majjhe ṭhitapadadvaye panāti nipāto. Bhikkhunāti yena laddhaṃ tassa nidassanaṃ. Padabhājane pana byañjanaṃ anādiyitvā yaṃ laddhaṃ taṃ dassetuṃ ‘‘cīvaraṃ nāma channaṃ cīvarāna’’ntiādi vuttaṃ. Cīvaranti ettha yaṃ nivāsetuṃ vā pārupituṃ vā sakkā hoti, tadeva veditabbaṃ. Teneva ‘‘vikappanupagapacchima’’nti na vuttaṃ. Kaṃsanīlanti cammakāranīlaṃ. Mahāpaccariyaṃ pana ‘‘ayomalaṃ lohamalaṃ etaṃ kaṃsanīlaṃ nāmā’’ti vuttaṃ. Palāsanīlanti yo koci nīlavaṇṇo paṇṇaraso. Dubbaṇṇakaraṇaṃ ādātabbanti etaṃ kappabinduṃ sandhāya vuttaṃ; na nīlādīhi sakalacīvarassa dubbaṇṇakaraṇaṃ. Tañca pana kappaṃ ādiyantena cīvaraṃ rajitvā catūsu vā koṇesu tīsu vā dvīsu vā ekasmiṃ vā koṇe morassa akkhimaṇḍalamattaṃ vā maṅkulapiṭṭhimattaṃ vā ādātabbaṃ. Mahāpaccariyaṃ ‘‘patte vā gaṇṭhiyaṃ vā na vaṭṭatī’’ti vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘vaṭṭatiyevā’’ti vuttaṃ. Pāḷikappakaṇṇikakappādayo pana sabbattha paṭisiddhā, tasmā ṭhapetvā ekaṃ vaṭṭabinduṃ aññena kenacipi vikārena kappo na kātabbo.

371.Aggaḷetiādīsu etāni aggaḷādīni kappakatacīvare pacchā āropetvā kappakaraṇakiccaṃ natthi. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ; kāyakammaṃ, ticittaṃ, tivedananti.

Dubbaṇṇakaraṇasikkhāpadaṃ aṭṭhamaṃ.

9. Vikappanasikkhāpadavaṇṇanā

374. Navame – tassa vā adinnanti cīvarasāmikassa ‘‘paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti evaṃ vatvā adinnaṃ. Tassa vā avissasantoti yena vinayakammaṃ kataṃ, tassa avissāsena vā. Tena pana dinnaṃ vā tassa vissāsena vā paribhuñjantassa anāpatti. Sesamettha tiṃsakavaṇṇanāyaṃ vuttanayattā uttānamevāti. Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Vikappanasikkhāpadaṃ navamaṃ.

10. Cīvarāpanidhānasikkhāpadavaṇṇanā

377-81. Dasame – apanidhentīti apanetvā nidhenti. Hasāpekkhoti hasādhippāyo. Aññaṃ parikkhāranti pāḷiyā anāgataṃ pattatthavikādiṃ. Dhammiṃ kathaṃ katvāti ‘‘samaṇena nāma anihitaparikkhārena bhavituṃ na vaṭṭatī’’ti evaṃ dhammakathaṃ kathetvā dassāmīti nikkhipato anāpatti. Sesamettha uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Cīvarāpanidhānasikkhāpadaṃ dasamaṃ.

Samatto vaṇṇanākkamena surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccapāṇasikkhāpadavaṇṇanā

382. Sappāṇakavaggassa paṭhamasikkhāpade – issāso hotīti gihikāle dhanuggahācariyo hoti. Jīvitā voropitāti jīvitā viyojitā.

Sikkhāpadepi voropeyyāti viyojeyya. Yasmā pana vohāramattamevetaṃ; na hettha kiñci viyojite sīsālaṅkāre sīsaṃ viya jīvitā voropite pāṇepi jīvitaṃ nāma visuṃ tiṭṭhati, aññadatthu antaradhānameva gacchati, tasmā tamatthaṃ dassetuṃ padabhājane ‘‘jīvitindriyaṃ upacchindatī’’tiādi vuttaṃ. Imasmiñca sikkhāpade tiracchānagatoyeva ‘‘pāṇo’’ti veditabbo. Taṃ khuddakampi mahantampi mārentassa āpattinānākaraṇaṃ natthi. Mahante pana upakkamamahantattā akusalamahattaṃ hoti. Pāṇe pāṇasaññīti antamaso mañcapīṭhaṃ sodhento maṅgulabījakepi pāṇasaññī nikkāruṇikatāya taṃ bhindanto apaneti, pācittiyaṃ. Tasmā evarūpesu ṭhānesu kāruññaṃ upaṭṭhapetvā appamattena vattaṃ kātabbaṃ. Sesaṃ manussaviggahe vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhīti.

Sañciccapāṇasikkhāpadaṃ paṭhamaṃ.

2. Sappāṇakasikkhāpadavaṇṇanā

387. Dutiye – sappāṇakanti ye pāṇakā paribhogena maranti, tehi pāṇakehi sappāṇakaṃ, tādisañhi jānaṃ paribhuñjato payoge payoge pācittiyaṃ. Pattapūrampi avicchinditvā ekapayogena pivato ekā āpatti. Tādisena udakena sāmisaṃ pattaṃ āviñchitvā dhovatopi tādise udake uṇhayāgupattaṃ nibbāpayatopi taṃ udakaṃ hatthena vā uḷuṅkena vā gahetvā nhāyatopi payoge payoge pācittiyaṃ. Udakasoṇḍiṃ vā pokkharaṇiṃ vā pavisitvā bahinikkhamanatthāya vīciṃ uṭṭhāpayatopi. Soṇḍiṃ vā pokkharaṇiṃ vā sodhentehi tato gahitaudakaṃ udakeyeva āsiñcitabbaṃ. Samīpamhi udake asati kappiyaudakassa aṭṭha vā dasa vā ghaṭe udakasaṇṭhānakappadese āsiñcitvā tattha āsiñcitabbaṃ. ‘‘Pavaṭṭitvā udake patissatī’’ti uṇhapāsāṇe udakaṃ nāsiñcitabbaṃ. Kappiyaudakena pana pāsāṇaṃ nibbāpetvā āsiñcituṃ vaṭṭati. Sesamettha uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ,

Vacīkammaṃ, ticittaṃ, tivedananti. Ettha ca paṭaṅgapāṇakānaṃ patanaṃ ñatvāpi suddhacittatāya dīpajālane viya sappāṇakabhāvaṃ ñatvāpi udakasaññāya paribhuñjitabbato paṇṇattivajjatā veditabbāti.

Sappāṇakasikkhāpadaṃ dutiyaṃ.

3. Ukkoṭanasikkhāpadavaṇṇanā

392. Tatiyasikkhāpade – ukkoṭentīti tassa tassa bhikkhuno santikaṃ gantvā ‘‘akataṃ kamma’’ntiādīni vadantā uccālenti; yathāpatiṭṭhitabhāvena patiṭṭhātuṃ na denti.

393.Yathādhammanti yo yassa adhikaraṇassa vūpasamanāya dhammo vutto, teneva dhammenāti attho. Nihatādhikaraṇanti nihataṃ adhikaraṇaṃ; satthārā vuttadhammeneva vūpasamitaṃ adhikaraṇanti attho.

395.Dhammakamme dhammakammasaññīti yena kammena taṃ adhikaraṇaṃ vūpasamitaṃ, tañce dhammakammaṃ hoti, tasmiṃ dhammakamme ayampi dhammakammasaññī hutvā yadi ukkoṭeti, pācittiyaṃ āpajjatīti attho. Etena nayena sesapadānipi veditabbāni. Ayamettha saṅkhepo, vitthāro pana ‘‘imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭanā’’tiādinā nayena parivāre vutto. Aṭṭhakathāsu taṃ sabbaṃ āharitvā tassevattho vaṇṇito. Mayaṃ pana taṃ tattheva vaṇṇayissāma. Idha āharitvā vaṇṇiyamāne hi suṭṭhutaraṃ sammoho bhaveyyāti na vaṇṇayimha. Sesamettha uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Ukkoṭanasikkhāpadaṃ tatiyaṃ.

4. Duṭṭhullasikkhāpadavaṇṇanā

399. Catutthe – duṭṭhullā nāma āpattīti ettha cattāri pārājikāni atthuddhāravasena dassitāni, saṅghādisesāpatti pana adhippetā, taṃ chādentassa pācittiyaṃ. Dhuraṃ nikkhittamatteti dhure nikkhittamatte. Sacepi dhuraṃ nikkhipitvā pacchā āroceti, na rakkhati; dhuraṃ nikkhittamatteyeva pācittiyanti vuttaṃ hoti. Sace pana evaṃ dhuraṃ nikkhipitvā paṭicchādanatthameva aññassa āroceti, sopi aññassāti etenupāyena samaṇasatampi samaṇasahassampi āpattiṃ āpajjatiyeva tāva, yāva koṭi na chijjati. Kadā pana koṭi chijjatīti? Mahāsumatthero tāva vadati – ‘‘āpattiṃ āpanno ekassa āroceti, so paṭinivattitvā tasseva āroceti; evaṃ koṭi chijjatī’’ti. Mahāpadumatthero panāha – ‘‘ayañhi vatthupuggaloyeva. Āpattiṃ āpanno pana ekassa bhikkhuno āroceti, ayaṃ aññassa āroceti, so paṭinivattitvā yenassa ārocitaṃ, tasseva āroceti; evaṃ tatiyena puggalena dutiyassa ārocite koṭi chinnā hotī’’ti.

400.Aduṭṭhullaṃ āpattinti avasese pañcāpattikkhandhe. Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāranti ettha anupasampannassa sukkavissaṭṭhi ca kāyasaṃsaggo cāti ayaṃ duṭṭhullaajjhācāro nāma. Sesamettha uttānamevāti. Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ , dukkhavedananti.

Duṭṭhullasikkhāpadaṃ catutthaṃ.

5. Ūnavīsativassasikkhāpadavaṇṇanā

402. Pañcamasikkhāpade – aṅguliyo dukkhā bhavissantīti akkharāni likhantassa aṅguliyo dukkhā bhavissantīti cintesuṃ. Urassa dukkhoti gaṇanaṃ sikkhantena bahuṃ cintetabbaṃ hoti, tenassa uro dukkho bhavissatīti maññiṃsu. Akkhīni dukkhā bhavissantīti rūpasuttaṃ sikkhantena kahāpaṇā parivattetvā parivattetvā passitabbā honti, tenassa akkhīni dukkhāni bhavissantīti maññiṃsu. Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikāyo. Dukkhānanti dukkhamānaṃ. Tibbānanti bahalānaṃ. Kharānanti tikhiṇānaṃ. Kaṭukānanti pharusānaṃ; amanāpatāya vā kaṭukarasasadisānaṃ. Asātānanti amadhurānaṃ. Pāṇaharānanti jīvitaharānaṃ.

404.Sīmaṃ sammannatīti navaṃ sīmaṃ bandhati. Kurundiyaṃ pana udakukkhepaparicchindanepi dukkaṭaṃ vuttaṃ. Paripuṇṇavīsativassoti paṭisandhiggahaṇato paṭṭhāya paripuṇṇavīsativasso; gabbhavīsopi hi paripuṇṇavīsativassotveva saṅkhye gacchati. Yathāha –

‘‘Tena kho pana samayena āyasmā kumārakassapo gabbhavīso upasampanno hoti. Atha kho āyasmato kumārakassapassa etadahosi – ‘bhagavatā paññattaṃ, na ūnavīsativasso puggalo upasampādetabboti. Ahañcamhi gabbhavīso upasampanno. Upasampanno nukhomhi, nanu kho upasampanno’ti. Bhagavato etamatthaṃ ārocesuṃ. Yaṃ bhikkhave mātukucchimhi paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ tadupādāya sāvassa jāti. Anujānāmi, bhikkhave, gabbhavīsaṃ upasampādetu’’nti (mahāva. 124).

Tattha yo dvādasamāse mātukucchismiṃ vasitvā mahāpavāraṇāya jāto, so tato paṭṭhāya yāva ekūnavīsatime vasse mahāpavāraṇā, taṃ atikkamitvā pāṭipade upasampādetabbo. Etenupāyena hāyanavaḍḍhanaṃ veditabbaṃ.

Porāṇakattherā pana ekūnavīsativassaṃ sāmaṇeraṃ nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipadadivase upasampādenti, taṃ kasmāti? Vuccate – ekasmiṃ vasse cha cātuddasikauposathā honti. Iti vīsatiyā vassesu cattāro māsā parihāyanti. Rājāno tatiye tatiye vasse vassaṃ ukkaḍḍhanti. Iti aṭṭhārasasu vassesu cha māsā vaḍḍhanti, tato uposathavasena parihīne cattāro māse apanetvā dve māsā avasesā honti, te dve māse gahetvā vīsativassāni paripuṇṇāni hontīti nikkaṅkhā hutvā nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipade upasampādenti. Ettha pana yo pavāretvā vīsativasso bhavissati, taṃ sandhāya ‘‘ekūnavīsativassa’’nti vuttaṃ. Tasmā yo mātukucchismiṃ dvādasamāse vasi, so ekavīsativasso hoti. Yo sattamāse vasi, so sattamāsādhikavīsativasso. Chamāsajāto pana na jīvati.

406.Anāpatti ūnavīsativassaṃ paripuṇṇavīsativassasaññīti ettha kiñcāpi upasampādentassa anāpatti, puggalo pana anupasampannova hoti. Sace pana so dasavassaccayena aññaṃ upasampādeti, tañce muñcitvā gaṇo pūrati, sūpasampanno. Sopi ca yāva na jānāti, tāvassa neva saggantarāyo na mokkhantarāyo, ñatvā pana puna upasampajjitabbaṃ. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ,

Vacīkammaṃ, ticittaṃ, tivedananti.

Ūnavīsativassasikkhāpadaṃ pañcamaṃ.

6. Theyyasatthasikkhāpadavaṇṇanā

407. Chaṭṭhe – paṭiyālokanti sūriyālokassa paṭimukhaṃ; pacchimadisanti attho. Kammiyāti suṅkaṭṭhāne kammikā.

409.Rājānaṃ vā theyyaṃ gacchantīti rājānaṃ vā thenetvā vañcetvā rañño santakaṃ kiñci gahetvā idāni na tassa dassāmāti gacchanti.

411.Visaṅketenāti kālavisaṅketena divasavisaṅketena ca gacchato anāpatti. Maggavisaṅketena pana aṭavivisaṅketena vā āpattiyeva. Sesamettha bhikkhunivagge vuttanayattā uttānatthameva. Theyyasatthasamuṭṭhānaṃ – kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Theyyasatthasikkhāpadaṃ chaṭṭhaṃ.

7. Saṃvidhānasikkhāpadavaṇṇanā

412. Sattame – padhūpento nisīdīti pajjhāyanto attānaṃyeva paribhāsanto nisīdi. Nāyyo so bhikkhu maṃ nippātesīti ayyo ayaṃ bhikkhu maṃ na nikkhāmesi; na maṃ gahetvā agamāsīti attho. Sesamettha bhikkhuniyā saddhiṃ saṃvidhānasikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhīti.

Saṃvidhānasikkhāpadaṃ sattamaṃ.

8. Ariṭṭhasikkhāpadavaṇṇanā

417. Aṭṭhame – gaddhe bādhayiṃsūti gaddhabādhino; gaddhabādhino pubbapurisā assāti gaddhabādhipubbo, tassa gaddhabādhipubbassa gijjhaghātakakulappasutassāti attho.

Saggamokkhānaṃ antarāyaṃ karontīti antarāyikā. Te kammakilesavipākaupavādaāṇāvītikkamavasena pañcavidhā. Tattha pañcānantariyakammā kammantarāyikā nāma. Tathā bhikkhunīdūsakakammaṃ, taṃ pana mokkhasseva antarāyaṃ karoti, na saggassa. Niyatamicchādiṭṭhidhammā kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhidhammā vipākantarāyikā nāma. Ariyūpavādā upavādantarāyikā nāma, te pana yāva ariye na khamāpenti tāvadeva, na tato paraṃ. Sañcicca āpannā āpattiyo āṇāvītikkamantarāyikā nāma, tāpi yāva bhikkhubhāvaṃ vā paṭijānāti, na vuṭṭhāti vā na deseti vā tāvadeva, na tato paraṃ.

Tatrāyaṃ bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi – ‘‘ime āgārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti, bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti…pe… kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati. Kasmā itthirūpā…pe… itthiphoṭṭhabbā eva na vaṭṭanti, etepi vaṭṭantī’’ti. Evaṃ rasena rasaṃ saṃsanditvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ ghaṭento viya sāsapena saddhiṃ sineruṃ upasaṃharanto viya pāpakaṃ diṭṭhigataṃ uppādetvā ‘‘kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso’’ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto bhabbapuggalānaṃ āsaṃ chindanto jinassa āṇācakke pahāramadāsi. Tenāha – ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī’’tiādi.

Aṭṭhikaṅkalūpamātiādimhi aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpanaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhenāti ayamettha saṅkhepo. Vitthāro pana papañcasūdaniyaṃ majjhimaṭṭhakathāyaṃ (ma. ni. 1.234 ādayo; 2.42 ādayo) gahetabbo. Evaṃ byākhoti evaṃ viya kho. Sesamettha pubbe vuttanayattā uttānameva.

Samanubhāsanasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Ariṭṭhasikkhāpadaṃ aṭṭhamaṃ.

9. Ukkhittasambhogasikkhāpadavaṇṇanā

424-5. Navame – akaṭānudhammenāti anudhammo vuccati āpattiyā adassane vā appaṭikamme vā pāpikāya diṭṭhiyā appaṭinissagge vā dhammena vinayena satthusāsanena ukkhittakassa anulomavattaṃ disvā katā osāraṇā; so osāraṇasaṅkhāto anudhammo yassa na kato, ayaṃ akaṭānudhammo nāma, tādisena saddhinti attho. Tenevassa padabhājane ‘‘akaṭānudhammo nāma ukkhitto anosārito’’ti vuttaṃ.

Deti vā paṭiggaṇhāti vāti ekapayogena bahumpi dadato vā gaṇhato vā ekaṃ pācittiyaṃ. Vicchinditvā vicchinditvā dentassa ca gaṇhantassa ca payogagaṇanāya pācittiyāni . Sesamettha uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Ukkhittasambhogasikkhāpadaṃ navamaṃ.

10. Kaṇṭakasikkhāpadavaṇṇanā

428. Dasame – diṭṭhigataṃ uppannanti ariṭṭhassa viya etassāpi ayoniso ummujjantassa uppannaṃ. Nāsetūti ettha tividhā nāsanā – saṃvāsanāsanā, liṅganāsanā, daṇḍakammanāsanāti. Tattha āpattiyā adassanādīsu ukkhepanā saṃvāsanāsanā nāma. ‘‘Dūsako nāsetabbo (pārā. 66) mettiyaṃ bhikkhuniṃ nāsethā’’ti (pārā. 384) ayaṃ liṅganāsanā nāma. ‘‘Ajjatagge te āvuso samaṇuddesa na ceva so bhagavā satthā apadisitabbo’’ti ayaṃ daṇḍakammanāsanā nāma. Ayaṃ idha adhippetā. Tenāha – ‘‘evañca pana bhikkhave nāsetabbo…pe… vinassā’’ti. Tattha carāti gaccha. Pireti para amāmaka. Vinassāti nassa; yattha te na passāma, tattha gacchāti.

429.Upalāpeyyāti saṅgaṇheyya. Upaṭṭhāpeyyāti tena attano upaṭṭhānaṃ kārāpeyya. Sesaṃ ariṭṭhasikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhīti.

Kaṇṭakasikkhāpadaṃ dasamaṃ.

Samatto vaṇṇanākkamena sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpadavaṇṇanā

434. Sahadhammikavaggassa paṭhamasikkhāpade – etasmiṃ sikkhāpadeti etasmiṃ sikkhāpade yaṃ vuttaṃ, taṃ na tāva sikkhissāmi. Āpatti pācittiyassāti ettha pana vācāya vācāya āpatti veditabbā. Sikkhamānena bhikkhave bhikkhunāti ovādaṃ sirasā sampaṭicchitvā sikkhitukāmeneva hutvā ājānitabbañceva pucchitabbañca upaparikkhitabbañca. Sesamettha dubbacasikkhāpade vuttanayeneva padatthato veditabbaṃ. Vinicchayato uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Sahadhammikasikkhāpadaṃ paṭhamaṃ.

2. Vilekhanasikkhāpadavaṇṇanā

438. Dutiye – vinayakathaṃ kathetīti vinayakathā nāma kappiyākappiyaāpattānāpattisaṃvarapahānapaṭisaṃyuttakathā, taṃ katheti. Vinayassa vaṇṇaṃ bhāsatīti vinayassa vaṇṇo nāma pañcannampi sattannampi āpattikkhandhānaṃ vasena mātikaṃ nikkhipitvā padabhājanena vaṇṇanā, taṃ bhāsati. Vinayapariyattiyā vaṇṇaṃ bhāsatīti vinayaṃ pariyāpuṇantānaṃ vinayapariyattimūlakaṃ vaṇṇaṃ guṇaṃ ānisaṃsaṃ bhāsati. Vinayadharo hi vinayapariyattimūlake pañcānisaṃse chānisaṃse sattānisaṃse aṭṭhānisaṃse navānisaṃse dasānisaṃse ekādasānisaṃse ca labhati te sabbe bhāsatīti attho. Katame pañcānisaṃse labhatīti? Attano sīlakkhandhasuguttiādike . Vuttañhetaṃ –

‘‘Pañcime, bhikkhave, ānisaṃsā vinayadhare puggale – attano sīlakkhandho sugutto hoti surakkhito, kukkuccapakatānaṃ paṭisaraṇaṃ hoti, visārado saṅghamajjhe voharati, paccatthike sahadhammena suniggahitaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hotī’’ti (pari. 325).

Kathamassa attano sīlakkhandho sugutto hoti surakkhito? Idhekacco bhikkhu āpattiṃ āpajjanto chahākārehi āpajjati – alajjitā, aññāṇatā, kukkuccapakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitā, satisammosāti.

Kathaṃ alajjitāya āpattiṃ āpajjati? Akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti. Vuttampi cetaṃ –

‘‘Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;

Agatigamanañca gacchati, ediso vuccati alajjipuggalo’’ti. (pari. 359);

Kathaṃ aññāṇatāya āpajjati? Aññāṇapuggalo hi mando momūho kattabbākattabbaṃ ajānanto akattabbaṃ karoti, kattabbaṃ virādheti; evaṃ aññāṇatāya āpajjati.

Kathaṃ kukkuccapakatatāya āpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ pucchitvā kappiyañce kattabbaṃ siyā, akappiyañce na kattabbaṃ, ayaṃ pana ‘‘vaṭṭatī’’ti madditvā vītikkamatiyeva; evaṃ kukkuccapakatatāya āpajjati.

Kathaṃ akappiye kappiyasaññitāya āpajjati? Acchamaṃsaṃ sūkaramaṃsanti khādati, dīpimaṃsaṃ migamaṃsanti khādati, akappiyabhojanaṃ kappiyabhojananti bhuñjati, vikāle kālasaññāya bhuñjati, akappiyapānakaṃ kappiyapānakanti pivati; evaṃ akappiye kappiyasaññitāya āpajjati.

Kathaṃ kappiye akappiyasaññitāya āpajjati? Sūkaramaṃsaṃ acchamaṃsanti khādati, migamaṃsaṃ dīpimaṃsanti khādati, kappiyabhojanaṃ akappiyabhojananti bhuñjati, kāle vikālasaññāya bhuñjati, kappiyapānakaṃ akappiyapānakanti pivati; evaṃ kappiye akappiyasaññitāya āpajjati.

Kathaṃ satisammosāya āpajjati? Sahaseyyacīvaravippavāsabhesajjacīvarakālātikkamanapaccayā āpattiñca satisammosāya āpajjati; evamidhekacco bhikkhu imehi chahākārehi āpattiṃ āpajjati.

Vinayadharo pana imehi chahākārehi āpattiṃ nāpajjati. Kathaṃ lajjitāya nāpajjati? So hi ‘‘passatha bho, ayaṃ kappiyākappiyaṃ jānantoyeva paṇṇattivītikkamaṃ karotī’’ti imaṃ parūpavādaṃ rakkhantopi nāpajjati; evaṃ lajjitāya nāpajjati. Sahasā āpannampi desanāgāminiṃ desetvā vuṭṭhānagāminiyā vuṭṭhahitvā suddhante patiṭṭhāti. Tato –

‘‘Sañcicca āpattiṃ na āpajjati, āpattiṃ na parigūhati;

Agatigamanañca na gacchati, ediso vuccati lajjipuggalo’’ti. (pari. 359)

Imasmiṃ lajjibhāve patiṭṭhitova hoti.

Kathaṃ ñāṇatāya nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā kappiyameva karoti, akappiyaṃ na karoti; evaṃ ñāṇatāya nāpajjati.

Kathaṃ akukkuccapakatatāya nāpajjati? So hi kappiyākappiyaṃ nissāya kukkucce uppanne vatthuṃ oloketvā mātikaṃ padabhājanaṃ antarāpattiṃ āpattiṃ anāpattiñca oloketvā kappiyañce hoti karoti, akappiyañce na karoti; evaṃ akukkuccapakatatāya nāpajjati.

Kathaṃ akappiyādisaññitāya nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā akappiye kappiyasaññī na hoti, kappiye akappiyasaññī na hoti; suppatiṭṭhitā cassa sati hoti, adhiṭṭhātabbaṃ adhiṭṭheti, vikappetabbaṃ vikappeti. Iti imehi chahākārehi āpattiṃ nāpajjati. Āpattiṃ anāpajjanto akhaṇḍasīlo hoti parisuddhasīlo; evamassa attano sīlakkhandho sugutto hoti surakkhito.

Kathaṃ kukkuccapakatānaṃ paṭisaraṇaṃ hoti? Tiroraṭṭhesu tirojanapadesu ca uppannakukkuccā bhikkhū ‘‘asukasmiṃ kira vihāre vinayadharo vasatī’’ti dūratopi tassa santikaṃ āgantvā kukkuccaṃ pucchanti, so tehi katassa kammassa vatthuṃ oloketvā āpattānāpattigarukalahukādibhedaṃ sallakkhetvā desanāgāminiṃ desāpetvā vuṭṭhānagāminiyā vuṭṭhāpetvā suddhante patiṭṭhāpeti; evaṃ kukkuccapakatānaṃ paṭisaraṇaṃ hoti.

Visārado saṅghamajjhe voharatīti avinayadharassa hi saṅghamajjhe kathentassa bhayaṃ sārajjaṃ okkamati, vinayadharassa taṃ na hoti. Kasmā? ‘‘Evaṃ kathentassa doso hoti; evaṃ na doso’’ti ñatvā kathanato.

Paccatthike sahadhammena suniggahitaṃ niggaṇhātīti ettha dvidhā paccatthikā nāma – attapaccatthikā ca sāsanapaccatthikā ca. Tattha mettiyabhummajakā ca bhikkhū vaḍḍho ca licchavī amūlakena antimavatthunā codesuṃ, ime attapaccatthikā nāma. Ye vā panaññepi dussīlā pāpadhammā, sabbe te attapaccatthikā. Viparītadassanā pana ariṭṭhabhikkhukaṇṭakasāmaṇeravesālikavajjiputtakā parūpahāraaññāṇakaṅkhāparavitaraṇādivādā mahāsaṅghikādayo ca abuddhasāsanaṃ ‘‘buddhasāsana’’nti vatvā katapaggahā sāsanapaccatthikā nāma. Te sabbepi sahadhammena sakāraṇena vacanena yathā taṃ asaddhammaṃ patiṭṭhāpetuṃ na sakkonti, evaṃ suniggahitaṃ katvā niggaṇhāti.

Saddhammaṭṭhitiyāpaṭipanno hotīti ettha pana tividho saddhammo pariyattipaṭipattiadhigamavasena. Tattha tepiṭakaṃ buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaṅgaguṇā cuddasa khandhakavattāni dveasīti mahāvattānīti ayaṃ paṭipattisaddhammo nāma. Cattāro maggā ca phalāni cāti ayaṃ adhigamasaddhammo nāma.

Tattha keci therā ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti (dī. ni. 2.216) iminā suttena ‘‘sāsanassa pariyatti mūla’’nti vadanti. Keci therā ‘‘ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’’ti (dī. ni. 2.214) iminā suttena ‘‘sāsanassa paṭipattimūla’’nti vatvā ‘‘yāva pañca bhikkhū sammā paṭipannā saṃvijjanti, tāva sāsanaṃ ṭhitaṃ hotī’’ti āhaṃsu. Itare pana therā pariyattiyā antarahitāya suppaṭipannassapi dhammābhisamayo natthī’’ti āhaṃsu. Sace pañca bhikkhū cattāri pārājikāni rakkhaṇakā honti, te saddhe kulaputte pabbājetvā paccantime janapade upasampādetvā dasavaggaṃ gaṇaṃ pūretvā majjhime janapadepi upasampadaṃ karissanti, etenupāyena vīsativaggagaṇaṃ saṅghaṃ pūretvā attanopi abbhānakammaṃ katvā sāsanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ gamayissanti. Evamayaṃ vinayadharo tividhassāpi saddhammassa ciraṭṭhitiyā paṭipanno hotīti evamayaṃ vinayadharo ime tāva pañcānisaṃse paṭilabhatīti veditabbo.

Katame cha ānisaṃse labhatīti? Tassādheyyo uposatho, pavāraṇā, saṅghakammaṃ, pabbajjā, upasampadā, nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti.

Ye ime cātuddasiko, pannarasiko, sāmaggiuposatho, saṅghe uposatho, gaṇe puggale uposatho, suttuddeso, pārisuddhi, adhiṭṭhānauposathoti nava uposathā, sabbe te vinayadharāyattā.

Yāpi ca imā cātuddasikā pannarasikā, sāmaggipavāraṇā, saṅghe pavāraṇā gaṇe puggale pavāraṇā, tevācikā, dvevācikā, samānavassikā pavāraṇāti nava pavāraṇāyo, tāpi vinayadharāyattā eva, tassa santakā, so tāsaṃ sāmī.

Yānipi imāni apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti cattāri saṅghakammāni, tāni vinayadharāyattāni.

Yāpi cāyaṃ upajjhāyena hutvā kulaputtānaṃ pabbajjā ca upasampadā ca kātabbā, ayampi vinayadharāyattāva. Na hi añño dvipiṭakadharopi etaṃ kātuṃ labhati. So eva nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti. Añño neva nissayaṃ dātuṃ labhati, na sāmaṇeraṃ upaṭṭhāpetuṃ. Sāmaṇerūpaṭṭhānaṃ paccāsīsanto pana vinayadharassa santike upajjhaṃ gāhāpetvā vattapaṭipattiṃ sādituṃ labhati. Ettha ca nissayadānañceva sāmaṇerūpaṭṭhānañca ekamaṅgaṃ.

Iti imesu chasu ānisaṃsesu ekena saddhiṃ purimā pañca cha honti, dvīhi saddhiṃ satta, tīhi saddhiṃ aṭṭha, catūhi saddhiṃ nava, pañcahi saddhiṃ dasa, sabbehi petehi saddhiṃ ekādasāti evaṃ vinayadharo puggalo pañca cha satta aṭṭha nava dasa ekādasa ca ānisaṃse labhatīti veditabbo. Evaṃ bhagavā ime ānisaṃse dassento vinayapariyattiyā vaṇṇaṃ bhāsatīti veditabbo.

Ādissaādissāti punappunaṃ vavatthapetvā visuṃ visuṃ katvā. Āyasmato upālissa vaṇṇaṃ bhāsatīti vinayapariyattiṃ nissāya upālittherassa guṇaṃ bhāsati thometi pasaṃsati. Kasmā? Appeva nāma mama vaṇṇanaṃ sutvāpi bhikkhū upālissa santike vinayaṃ uggahetabbaṃ pariyāpuṇitabbaṃ maññeyyuṃ, evamidaṃ sāsanaṃ addhaniyaṃ bhavissati, pañcavassasahassāni pavattissatīti.

Tedha bahū bhikkhūti te imaṃ bhagavato vaṇṇanaṃ sutvā ‘‘ime kirānisaṃse neva suttantikā na ābhidhammikā labhantī’’ti yathāparikittitānisaṃsādhigame ussāhajātā bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇantīti ayamettha attho. Idhāti nipātamattameva.

439-40.Uddissamāneti ācariyena antevāsikassa uddissamāne, so pana yasmā ācariye attano ruciyā uddisante vā ācariyaṃ yācitvā antevāsikena uddisāpente vā yo naṃ dhāreti, tasmiṃ sajjhāyaṃ karonte vā uddissamāno nāma hoti, tasmā ‘‘uddisante vā uddisāpente vā sajjhāyaṃ vā karonte’’ti padabhājanaṃ vuttaṃ. Khuddānukhuddakehīti khuddakehi ca anukhuddakehi ca. Yāvadevāti tesaṃ saṃvattanamariyādaparicchedavacanaṃ. Idaṃ vuttaṃ hoti – etāni hi ye uddisanti, uddisāpenti sajjhāyanti vā, tesaṃ tāva saṃvattanti yāva ‘‘kappati nu kho, na kappati nu kho’’ti kukkuccasaṅkhāto vippaṭisāro vihesā vicikicchāsaṅkhāto manovilekho ca uppajjatiyeva. Atha vā yāvadevāti atisayavavatthāpanaṃ; tassa saṃvattantīti iminā sambandho, kukkuccāya vihesāya vilekhāya ativiya saṃvattantiyevāti vuttaṃ hoti. Upasampannassa vinayaṃ vivaṇṇetīti upasampannassa santike tassa tasmiṃ vimatiṃ uppādetukāmo vinayaṃ vivaṇṇeti nindati garahati. Sesamettha uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Vilekhanasikkhāpadaṃ dutiyaṃ.

3. Mohanasikkhāpadavaṇṇanā

444. Tatiye – anvaddhamāsanti anupaṭipāṭiyā addhamāse addhamāse; yasmā pana so uposathadivase uddisiyati, tasmā ‘‘anuposathika’’nti padabhājane vuttaṃ. Uddissamāneti uddisiyamāne . Yasmā pana so pātimokkhuddesake uddisante uddisiyamāno nāma hoti, tasmā ‘‘uddisante’’ti padabhājane vuttaṃ. Yañca tattha āpattiṃ āpannoti tasmiṃ anācāre ciṇṇe yaṃ āpattiṃ āpanno. Yathādhammo kāretabboti aññāṇena āpannattā tassā āpattiyā mokkho natthi, yathā pana dhammo ca vinayo ca ṭhito, tathā kāretabbo. Desanāgāminiñce āpanno hoti, desāpetabbo, vuṭṭhānagāminiñce, vuṭṭhāpetabboti attho. Sādhukanti suṭṭhu. Aṭṭhiṃkatvāti atthikabhāvaṃ katvā; atthiko hutvāti vuttaṃ hoti.

447.Dhammakammetiādīsu mohāropanakammaṃ adhippetaṃ. Sesamettha uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Mohanasikkhāpadaṃ tatiyaṃ.

4. Pahārasikkhāpadavaṇṇanā

449. Catutthe – pahāraṃ dentīti ‘‘āvuso pīṭhakaṃ paññapetha, pādadhovanaṃ āharathā’’tiādīni vatvā tathā akarontānaṃ pahāraṃ denti.

451.Pahāraṃ deti āpatti pācittiyassāti ettha paharitukāmatāya pahāre dinne sacepi marati pācittiyameva. Pahārena hattho vā pādo vā bhijjati, sīsaṃ vā bhinnaṃ hoti, pācittiyameva. ‘‘Yathāyaṃ saṅghamajjhe na virocati, tathā naṃ karomī’’ti evaṃ virūpakaraṇādhippāyena kaṇṇaṃ vā nāsaṃ vā chindati, dukkaṭaṃ.

452.Anupasampannassāti gahaṭṭhassa vā pabbajitassa vā itthiyā vā purisassa vā antamaso tiracchānagatassāpi pahāraṃ deti, dukkaṭaṃ. Sace pana rattacitto itthiṃ paharati, saṅghādiseso.

453.Kenaciviheṭhiyamānoti manussena vā tiracchānagatena vā viheṭhiyamāno. Mokkhādhippāyoti tato attano mokkhaṃ patthayamāno. Pahāraṃ detīti kāyakāyapaṭibaddhanissaggiyānaṃ aññatarena pahāraṃ deti, anāpatti. Sacepi antarāmagge coraṃ vā paccatthikaṃ vā viheṭhetukāmaṃ disvā ‘‘upāsaka, ettheva tiṭṭha, mā āgamī’’ti vatvā vacanaṃ anādiyitvā āgacchantaṃ ‘‘gaccha re’’ti muggarena vā satthakena vā paharitvā yāti, so ce tena pahārena marati, anāpattiyeva. Vāḷamigesupi eseva nayo. Sesamettha uttānameva. Samuṭṭhānādīni panassa paṭhamapārājikasadisāni, idaṃ pana dukkhavedananti.

Pahārasikkhāpadaṃ catutthaṃ.

5. Talasattikasikkhāpadavaṇṇanā

454. Pañcame – talasattikaṃ uggirantīti pahāradānākāraṃ dassetvā kāyampi kāyapaṭibaddhampi uccārenti. Te pahārasamuccitā rodantīti te pahāraparicitā pubbepi laddhapahārattā idāni ca pahāraṃ dassantīti maññamānā rodantīti attho. ‘‘Pahārassa muccitā’’tipi sajjhāyanti, tattha ‘‘pahārassa bhītā’’ti attho.

457.Uggirati āpatti pācittiyassāti ettha sace uggiritvā viraddho pahāraṃ deti, avassaṃ dhāretuṃ asakkontassa pahāro sahasā patati, na paharitukāmatāya dinnattā dukkaṭaṃ. Tena pahārena hatthādīsu yaṃkiñci bhijjati, dukkaṭameva.

458.Mokkhādhippāyo talasattikaṃ uggiratīti ettha pubbe vuttesu vatthūsu purimanayeneva talasattikaṃ uggirantassa anāpatti. Sacepi virajjhitvā pahāraṃ deti, anāpattiyeva. Sesaṃ purimasadisameva saddhiṃ samuṭṭhānādīhīti.

Talasattikasikkhāpadaṃ pañcamaṃ.

6. Amūlakasikkhāpadavaṇṇanā

459. Chaṭṭhe – anuddhaṃsentīti te kira sayaṃ ākiṇṇadosattā ‘‘evaṃ bhikkhū amhe neva codessanti, na sāressantī’’ti attaparittāṇaṃ karontā paṭikacceva bhikkhū amūlakena saṅghādisesena codenti. Sesamettha terasakamhi amūlakasikkhāpade vuttanayattā uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Amūlakasikkhāpadaṃ chaṭṭhaṃ.

7. Sañciccasikkhāpadavaṇṇanā

464. Sattame – upadahantīti uppādenti. Kukkuccaṃ upadahati āpatti pācittiyassāti vācāya vācāya āpatti. Anupasampannassāti sāmaṇerassa . Mātugāmena saddhiṃ raho maññe tayā nisinnaṃ nipannaṃ bhuttaṃ pītaṃ, saṅghamajjhe idañcidañca katantiādinā nayena kukkuccaṃ upadahati, vācāya vācāya dukkaṭaṃ. Sesamettha uttānameva. Samuṭṭhānādīnipi amūlakasadisānevāti.

Sañciccasikkhāpadaṃ sattamaṃ.

8. Upassutisikkhāpadavaṇṇanā

471. Aṭṭhame – adhikaraṇajātānanti etehi bhaṇḍanādīhi uppannavivādādhikaraṇānaṃ. Upassutinti sutisamīpaṃ; yattha ṭhatvā sakkā hoti tesaṃ vacanaṃ sotuṃ, tatthāti attho. Gacchati āpatti dukkaṭassāti ettha padavāre padavāre dukkaṭaṃ. Mantentanti aññena saddhiṃ aññasmiṃ mantayamāne; ‘‘mantente’’ti vā pāṭho, ayamevattho.

473.Vūpasamissāmīti upasamaṃ gamissāmi, kalahaṃ na karissāmi. Attānaṃ parimocessāmīti mama akārakabhāvaṃ kathetvā attānaṃ mocessāmi. Sesamettha uttānameva.

Theyyasatthasamuṭṭhānaṃ – kāyacittato kāyavācācittato ca samuṭṭhāti, siyā kiriyaṃ sotukāmatāya gamanavasena, siyā akiriyaṃ ṭhitaṭṭhānaṃ āgantvā mantayamānānaṃ ajānāpanavasena, rūpiyaṃ aññavādakaṃ upassutīti imāni hi tīṇi sikkhāpadāni ekaparicchedāni, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Upassutisikkhāpadaṃ aṭṭhamaṃ.

9. Kammapaṭibāhanasikkhāpadavaṇṇanā

474. Navame – sace ca mayaṃ jāneyyāmāti sace mayaṃ jāneyyāma; cakāro pana nipātamattameva. Dhammikānanti dhammena vinayena satthusāsanena katattā dhammā etesu atthīti dhammikāni; tesaṃ dhammikānaṃ catunnaṃ saṅghakammānaṃ. Khiyyati āpatti pācittiyassāti ettha vācāya vācāya pācittiyaṃ . Sesaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Kammapaṭibāhanasikkhāpadaṃ navamaṃ.

10. Chandaṃadatvāgamanasikkhāpadavaṇṇanā

481. Dasame – vatthu vā ārocitanti codakena ca cuditakena ca attano kathā kathitā, anuvijjako sammato, ettāvatāpi vatthumeva ārocitaṃ hoti. Sesamettha uttānameva.

Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ , akusalacittaṃ, dukkhavedananti.

Chandaṃ adatvā gamanasikkhāpadaṃ dasamaṃ.

11. Dubbalasikkhāpadavaṇṇanā

484. Ekādasame – yathāmittatāti yathāmittatāya; yo yo mitto, tassa tassa detīti vuttaṃ hoti. Esa nayo sabbapadesu. Sesaṃ ujjhāpanakādīsu vuttanayattā uttānatthameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ akusalacittaṃ, dukkhavedananti.

Dubbalasikkhāpadaṃ ekādasamaṃ.

12. Pariṇāmanasikkhāpadavaṇṇanā

489. Dvādasame – yaṃ vattabbaṃ siyā, taṃ sabbaṃ tiṃsake pariṇāmanasikkhāpade vuttanayameva. Ayameva hi viseso – tattha attano pariṇāmitattā nissaggiyaṃ pācittiyaṃ, idha puggalassa pariṇāmitattā suddhikapācittiyanti.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Pariṇāmanasikkhāpadaṃ dvādasamaṃ.

Samatto vaṇṇanākkamena sahadhammikavaggo aṭṭhamo.

9. Ratanavaggo

1. Antepurasikkhāpadavaṇṇanā

494. Rājavaggassa paṭhamasikkhāpade – orakoti parittako. Uparipāsādavaragatoti pāsādavarassa uparigato. Ayyānaṃ vāhasāti ayyānaṃ kāraṇā; tehi jānāpitattā jānāmīti vuttaṃ hoti.

497.Pitaraṃ patthetīti antaraṃ passitvā ghātetuṃ icchati. Rājantepuraṃ hatthisammaddantiādīsu hatthīhi sammaddo etthāti hatthisammaddaṃ; hatthisambādhanti attho. Assarathasammaddapadepi eseva nayo. ‘‘Sammatta’’nti keci paṭhanti, taṃ na gahetabbaṃ. ‘‘Rañño antepure hatthisammadda’’ntipi pāṭho, tattha hatthīnaṃ sammaddaṃ hatthisammaddanti attho, rañño antepure hatthisammaddo atthīti vuttaṃ hoti. Esa nayo sesapadesupi. Rajanīyānīti tasmiṃ antepure edisāni rūpādīni.

498.Muddhāvasittassāti muddhani avasittassa. Anikkhanto rājā itoti anikkhantarājakaṃ, tasmiṃ anikkhantarājake; sayanighareti attho. Ratanaṃ vuccati mahesī, niggatanti nikkhantaṃ, aniggataṃ ratanaṃ itoti aniggataratanakaṃ, tasmiṃ aniggataratanake; sayanighareti attho. Sesamettha uttānameva.

Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Antepurasikkhāpadaṃ paṭhamaṃ.

2. Ratanasikkhāpadavaṇṇanā

502-3. Dutiye – vissaritvāti pamussitvā. Puṇṇapattaṃ nāma satato pañca kahāpaṇā. Kyāhaṃ karissāmīti kiṃ ahaṃ karissāmi. Ābharaṇaṃ omuñcitvāti mahālataṃ nāma navakoṭiagghanakaṃ alaṅkāraṃ apanetvā.

504.Antevāsīti paricārako.

506.Aparikkhittassa upacāroti ettha upacāro nāma ārāmassa dve leḍḍupātā – ‘‘āvasathassa pana suppapāto vā musalapāto vā’’ti mahāpaccariyaṃ vuttaṃ. Uggaṇhāti āpatti pācittiyassāti ettha jātarūparajataṃ attano atthāya uggaṇhantassa vā uggaṇhāpentassa vā nissaggiyaṃ pācittiyaṃ, saṅghagaṇapuggalacetiyanavakammānaṃ atthāya dukkaṭaṃ, avasesaṃ muttādiratanaṃ attano vā saṅghādīnaṃ vā atthāya uggaṇhantassa vā uggaṇhāpentassa vā dukkaṭaṃ. Kappiyavatthu vā akappiyavatthu vā hotu, antamaso mātu kaṇṇapiḷandhanatāḷapaṇṇampi gihisantakaṃ bhaṇḍāgārikasīsena paṭisāmentassa pācittiyameva.

Sace pana mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ kappiyabhaṇḍaṃ hoti, attano atthāya gahetvā paṭisāmetabbaṃ. ‘‘Idaṃ paṭisāmetvā dehī’’ti vutte pana ‘‘na vaṭṭatī’’ti paṭikkhipitabbaṃ. Sace ‘‘paṭisāmehī’’ti pātetvā gacchanti, palibodho nāma hoti, paṭisāmetuṃ vaṭṭati. Vihāre kammaṃ karontā vaḍḍhakīādayo vā rājavallabhā vā attano upakaraṇabhaṇḍaṃ vā sayanabhaṇḍaṃ vā ‘‘paṭisāmetvā dethā’’ti vadanti, chandenapi bhayenapi na kātabbameva, guttaṭṭhānaṃ pana dassetuṃ vaṭṭati. Balakkārena pātetvā gatesu ca paṭisāmetuṃ vaṭṭati.

Ajjhārāme vā ajjhāvasathe vāti ettha sace mahāvihārasadiso mahārāmo hoti, tattha pākāraparikkhitte pariveṇe yattha bhikkhūhi vā sāmaṇerehi vā gahitaṃ bhavissatīti saṅkā uppajjati, tādise eva ṭhāne uggaṇhitvā vā uggaṇhāpetvā vā ṭhapetabbaṃ. Mahābodhidvārakoṭṭhakaambaṅgaṇasadisesu pana mahājanasañcaraṇaṭṭhānesu na gahetabbaṃ, palibodho na hoti. Kurundiyaṃ pana vuttaṃ ‘‘eko maggaṃ gacchanto nimanussaṭṭhāne kiñci bhaṇḍaṃ passati, ākiṇṇamanussepi jāte manussā tameva bhikkhuṃ āsaṅkanti, tasmā maggā okkamma nisīditabbaṃ. Sāmikesu āgatesu taṃ ācikkhitabbaṃ. Sace sāmike na passati patirūpaṃ karissatī’’ti.

Rūpena vā nimittena vā saññāṇaṃ katvāti ettha rūpaṃ nāma antobhaṇḍikāya bhaṇḍaṃ; tasmā bhaṇḍikaṃ muñcitvā gaṇetvā ettakā kahāpaṇā vā jātarūparajataṃ vāti sallakkhetabbaṃ. Nimittanti lañchanādi; tasmā lañchitāya bhaṇḍikāya mattikālañchananti vā lākhālañchananti vā nīlapilotikāya bhaṇḍikā katāti vā setapilotikāya katāti vā evamādi sabbaṃ sallakkhetabbaṃ.

Bhikkhū patirūpāti lajjino kukkuccakā. Lolajātikānañhi hatthe ṭhapetuṃ na labhati. Yo pana neva tamhā āvāsā pakkamati, na sāmike passati, tenāpi attano cīvarādimūlaṃ na kātabbaṃ; thāvaraṃ pana senāsanaṃ vā cetiyaṃ vā pokkharaṇī vā kāretabbā. Sace dīghassa addhuno accayena sāmiko āgacchati, ‘‘upāsaka tava santakena idaṃ nāma kataṃ, anumodāhī’’ti vattabbo. Sace anumodati, iccetaṃ kusalaṃ; no ce anumodati, ‘‘mama dhanaṃ dethā’’ti codetiyeva, aññaṃ samādapetvā dātabbaṃ.

507.Ratanasammataṃvissāsaṃ gaṇhātītiādīsu āmāsameva sandhāya vuttaṃ. Anāmāsaṃ na vaṭṭatiyeva. Sesamettha uttānameva. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Ratanasikkhāpadaṃ dutiyaṃ.

3. Vikālagāmappavisanasikkhāpadavaṇṇanā

508. Tatiye – tiracchānakathanti ariyamaggassa tiracchānabhūtaṃ kathaṃ. Rājakathanti rājapaṭisaṃyutta kathaṃ. Corakathādīsupi eseva nayo.

512.Santaṃ bhikkhunti ettha yaṃ vattabbaṃ , taṃ cārittasikkhāpade vuttameva. Sace sambahulā kenaci kammena gāmaṃ pavisanti, ‘‘vikāle gāmappavesanaṃ āpucchāmī’’ti sabbehi aññamaññaṃ āpucchitabbaṃ. Tasmiṃ gāme taṃ kammaṃ na sampajjatīti aññaṃ gāmaṃ gacchanti, gāmasatampi hotu, puna āpucchanakiccaṃ natthi. Sace pana ussāhaṃ paṭippassambhetvā vihāraṃ gacchantā antarā aññaṃ gāmaṃ pavisitukāmā honti, puna āpucchitabbameva.

Kulaghare vā āsanasālāya vā bhattakiccaṃ katvā telabhikkhāya vā sappibhikkhāya vā caritukāmo hoti, sace passe bhikkhu atthi, āpucchitvā gantabbaṃ. Asante natthīti gantabbaṃ. Vīthiṃ otaritvā bhikkhuṃ passati, āpucchanakiccaṃ natthi, anāpucchitvāpi caritabbameva. Gāmamajjhena maggo hoti, tena gacchantassa telādibhikkhāya carissāmīti citte uppanne sace passe bhikkhu atthi, āpucchitvā caritabbaṃ. Maggā anokkamma bhikkhāya carantassa pana āpucchanakiccaṃ natthi, aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabbo.

515.Antarārāmantiādīsu na kevalaṃ anāpucchā kāyabandhanaṃ abandhitvā saṅghāṭiṃ apārupitvā gacchantassapi anāpatti. Āpadāsūti sīho vā byaggho vā āgacchati, megho vā uṭṭheti, añño vā koci upaddavo uppajjati, anāpatti. Evarūpāsu āpadāsu bahigāmato antogāmaṃ pavisituṃ vaṭṭati. Sesamettha uttānameva.

Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Vikālagāmappavisanasikkhāpadaṃ tatiyaṃ.

4. Sūcigharasikkhāpadavaṇṇanā

517-20. Catutthe – bhedanameva bhedanakaṃ; taṃ assa atthīti bhedanakameva. Araṇiketi araṇidhanuke. Vidheti vedhake. Sesamettha uttānameva. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Sūcigharasikkhāpadaṃ catutthaṃ.

5. Mañcasikkhāpadavaṇṇanā

522. Pañcame – chedanakaṃ vuttanayameva.

525.Chinditvā paribhuñjatīti ettha sace na chinditukāmo hoti, bhūmiyaṃ nikhaṇitvā pamāṇaṃ upari dasseti, uttānaṃ vā katvā paribhuñjati, ukkhipitvā vā tulāsaṅghāṭe ṭhapetvā aṭṭaṃ katvā paribhuñjati, sabbaṃ vaṭṭati. Sesamettha uttānameva. Chasamuṭṭhānaṃ.

Mañcasikkhāpadaṃ pañcamaṃ.

6. Tūlonaddhasikkhāpadavaṇṇanā

526. Chaṭṭhe – tūlaṃ onaddhametthāti tūlonaddhaṃ; tūlaṃ pakkhipitvā upari cimilikāya onaddhanti vuttaṃ hoti. Sesamettha uttānameva. Chasamuṭṭhānaṃ.

Tūlonaddhasikkhāpadaṃ chaṭṭhaṃ.

7. Nisīdanasikkhāpadavaṇṇanā

531-4. Sattame – nisīdanaṃ anuññātaṃ hotīti kattha anuññātaṃ? Cīvarakkhandhake paṇītabhojanavatthusmiṃ. Vuttañhi tattha – ‘‘anujānāmi, bhikkhave, kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdana’’nti (mahāva. 353). Seyyathāpi purāṇāsikoṭṭhoti yathā nāma purāṇacammakāroti attho. Yathā hi cammakāro cammaṃ vitthataṃ karissāmīti ito cito ca samañchati, kaḍḍhati; evaṃ sopi taṃ nisīdanaṃ. Tena taṃ bhagavā evamāha – ‘‘nisīdanaṃ nāma sadasaṃ vuccatī’’ti santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimatte padese dvīsu ṭhānesu phāletvā tisso dasā kariyanti, tāhi dasāhi sadasaṃ nāma vuccati. Sesamettha uttānameva. Chasamuṭṭhānaṃ.

Nisīdanasikkhāpadaṃ sattamaṃ.

8. Kaṇḍupaṭicchādisikkhāpadavaṇṇanā

537. Aṭṭhame – kaṇḍupaṭicchādi anuññātā hotīti kattha anuññātā? Cīvarakkhandhake belaṭṭhasīsavatthusmiṃ. Vuttañhi tattha – ‘‘anujānāmi, bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho tassa kaṇḍupaṭicchādi’’nti (mahāva. 354).

539.Yassa adhonābhi ubbhajāṇumaṇḍalanti yassa bhikkhuno nābhiyā heṭṭhā jāṇumaṇḍalānaṃ upari. Kaṇḍūti kacchu. Piḷakāti lohitatuṇḍikā sukhumapiḷakā. Assāvoti arisabhagandaramadhumehādīnaṃ vasena asucipaggharaṇakaṃ. Thullakacchu vā ābādhoti mahāpiḷakābādho vuccati. Sesamettha uttānameva. Chasamuṭṭhānaṃ.

Kaṇḍupaṭicchādisikkhāpadaṃ aṭṭhamaṃ.

9. Vassikasāṭikasikkhāpadavaṇṇanā

542. Navame – vassikasāṭikā anuññātā hotīti kattha anuññātā? Cīvarakkhandhake visākhāvatthusmiṃ. Vuttañhi tattha – ‘‘anujānāmi, bhikkhave, vassikasāṭika’’nti (mahāva. 352). Sesamettha uttānameva. Chasamuṭṭhānaṃ.

Vassikasāṭikasikkhāpadaṃ navamaṃ.

10. Nandattherasikkhāpadavaṇṇanā

547. Dasame – caturaṅgulomakoti catūhi aṅgulehi ūnakappamāṇo. Sesaṃ uttānameva. Chasamuṭṭhānaṃ.

Nandattherasikkhāpadaṃ dasamaṃ.

Samatto vaṇṇanākkamena ratanavaggo navamo.

Uddiṭṭhā khotiādi vuttanayamevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Khuddakavaṇṇanā samattā.

Pācittiyakaṇḍaṃ niṭṭhitaṃ.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.