5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

Pāṭidesanīyasikkhāpadavaṇṇanā

Pāṭidesanīyā nāma, khuddakānaṃ anantarā;

Ye dhammā aṭṭha āruḷhā, saṅkhepeneva saṅgahaṃ;

Tesaṃ pavattate esā, saṅkhepeneva vaṇṇanā.

1228. Yāni hi ettha pāḷiyaṃ sappitelādīni niddiṭṭhāni, tāniyeva viññāpetvā bhuñjantiyā pāṭidesanīyā. Pāḷivinimuttakesu pana sabbesu dukkaṭaṃ. Sesamettha uttānameva. Aṭṭhavidhampi panetaṃ pāṭidesanīyaṃ catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Pāṭidesanīyavaṇṇanā niṭṭhitā.

Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.

Sekhiyā pana uddiṭṭhā, ye dhammā pañcasattati;

Tesaṃ anantarāyeva, sattādhikaraṇavhayā.

Mahāvibhaṅge yo vutto, tesaṃ atthavinicchayo;

Bhikkhunīnaṃ vibhaṅgepi, tādisaṃyeva taṃ vidū.

Yasmā tasmā visuṃ tesaṃ, dhammānaṃ atthavaṇṇanā;

Na vuttā tattha yā vuttā, vuttāyeva hi sā idhāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Bhikkhunīvibhaṅgavaṇṇanā niṭṭhitā.

Sabbāsavapahaṃ esā, niṭṭhitā vaṇṇanā yathā;

Sabbāsavapahaṃ maggaṃ, patvā passantu nibbutinti.

Ubhatovibhaṅgaṭṭhakathā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.