5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

Pāṭidesanīyasikkhāpadavaṇṇanā

1228. Pāṭidesanīyā nāma ye aṭṭha dhammā saṅkhepeneva saṅgahaṃ āruḷhāti sambandho. Pāḷivinimuttakesūti pāḷiyaṃ anāgatesu sappiādīsu.

Pāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.

Ye pana pañcasattati sekhiyā dhammā uddiṭṭhā, ye ca tesaṃ anantarā sattādhikaraṇavhayā dhammā uddiṭṭhāti sambandho. Tattha tesanti tesaṃ sekhiyānaṃ. Sattādhikaraṇavhayāti sattādhikaraṇasamathasaṅkhātā. Taṃ atthavinicchayaṃ tādisaṃyeva yasmā vidū vadantīti attho.

Yathā niṭṭhitāti sambandho. Sabbāsavapahaṃ magganti sabbāsavavighātakaṃ arahattamaggaṃ patvā sasantāne uppādetvā. Passantu nibbutinti maggañāṇalocanena nibbānaṃ sacchikarontu, pappontūti vā pāṭho. Tattha nibbutinti khandhaparinibbānaṃ gahetabbaṃ.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ.

Bhikkhunīvibhaṅgavaṇṇanā niṭṭhitā.

Ubhatovibhaṅgaṭṭhakathāvaṇṇanā niṭṭhitā.

Pācittiyavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.