(6) 1. Puññābhisandavaggo

(6) 1. Puññābhisandavaggo

1. Paṭhamapuññābhisandasuttavaṇṇanā

51. Dutiyassa paṭhame puññābhisandāti vā puññanadiyo. Avicchedena niccaṃ pavattiyamānāni hi puññāni abhisandanaṭṭhena ‘‘puññābhisandā’’ti vuttā. Aparimitanti āḷhakagaṇanāya aparimitaṃ, yojanavasena panassa parimāṇaṃ atthi. Tathā hi heṭṭhā mahāpathaviyā upari ākāsena parato cakkavāḷapabbatena majjhe tattha tattha ṭhitehi dīpapabbatapariyantehi paricchinnattā yojanato sakkā pamāṇaṃ kātuṃ. Bheravārammaṇehīti saviññāṇakāviññāṇakehi bheravārammaṇehi. Tathā hi taṃ mahāsarīramacchakumbhīlayakkharakkhasamahānāgadānavādīnaṃ saviññāṇakānaṃ vaḷavāmukhapātālādīnaṃ aviññāṇakānañca bheravārammaṇānaṃ vasena ‘‘bahubherava’’nti vuccati. Sesamettha uttānameva.

Paṭhamapuññābhisandasuttavaṇṇanā niṭṭhitā.

2. Dutiyapuññābhisandasuttavaṇṇanā

52. Dutiye sotāpannassa saddhā adhippetāti sotāpannassa maggenāgatā saddhā adhippetā.

Dutiyapuññābhisandasuttavaṇṇanā niṭṭhitā.

3-4. Paṭhamasaṃvāsasuttādivaṇṇanā

53-54. Tatiye yathākammaṃ tā tā gatiyo aranti upagacchantīti ariyā, sattā. Ime pana kucchitā ariyāti kadariyā. Thaddhamaccharino, thaddhena maccharena samannāgatāti attho. Thaddhamacchariyasadisañhi kucchitaṃ sabbadā nihīnaṃ natthi sabbaguṇānaṃ ādibhūtassa bhogasampattiādisabbasampattīnaṃ mūlabhūtassa dānassa nisedhanato. Tenāha ‘‘kadariyāti thaddhamaccharino’’ti. Ekacco hi attano vasanaṭṭhāne bhikkhū hatthaṃ pasāretvāpi na vandati. Aññattha gato vihāraṃ pavisitvā sakkaccaṃ vanditvā madhurappaṭisanthāraṃ karoti ‘‘kiṃ, bhante, amhākaṃ vasanaṭṭhānaṃ nāgacchatha, sampanno padeso, paṭibalāhaṃ ayyānaṃ yāgubhattādīhi upaṭṭhānaṃ kātu’’nti. Bhikkhu ‘‘saddho ayaṃ upāsako’’ti yāgubhattādīhi saṅgaṇhāti.

Atheko thero tassa gāmaṃ gantvā piṇḍāya carati. So taṃ disvā aññena vā gacchati, gharaṃ vā pavisati. Sacepi sammukhībhāvaṃ āgacchati, hatthena vanditvā ‘‘ayyassa bhikkhaṃ detha, ahaṃ ekena kammena gacchāmī’’ti pakkamati. Thero sakalagāmaṃ caritvā tucchapattova nikkhamati. Idaṃ tāva mudumacchariyaṃ nāma. Yena adāyakopi dāyako viya paññāyati. Idha pana thaddhamacchariyaṃ adhippetaṃ. Yena samannāgato bhikkhūsu piṇḍāya paviṭṭhesu ‘‘therā ṭhitā’’ti vutte ‘‘kiṃ mayhaṃ pādā rujjantī’’tiādīni vatvā silāthambho viya khāṇuko viya ca thaddho hutvā tiṭṭhati, sāmīcimpi na karoti, kuto dānaṃ. Ayamidha adhippeto. Tena vuttaṃ ‘‘thaddhamaccharinoti thaddhena maccharena samannāgatāti attho’’ti. Maccharaṃ maccheraṃ macchariyanti atthato ekaṃ.

Paribhāsakāti bhikkhū gharadvāre ṭhite disvā ‘‘kiṃ tumhe kasitvā āgatā vapitvā lāyitvā, mayaṃ attanopi na labhāma, kuto tumhākaṃ, sīghaṃ nikkhamathā’’tiādīhi santajjakā. Yācakānaṃ vacanassa atthaṃ jānantīti ettha kiñcāpi bhikkhū gharadvāre ṭhitā tuṇhī honti, atthato pana ‘‘bhikkhaṃ dethā’’ti vadanti nāma ariyāya yācanāya. Vuttañhetaṃ ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti (mi. pa. 4.5.9). Tatra ye ‘‘mayaṃ pacāma, ime na pacanti, pacamāne patvā alabhantā kuhiṃ labhissatī’’ti deyyadhammaṃ saṃvibhajanti, te vadaññū yācakānaṃ vacanassa atthaṃ jānanti nāma ñatvā kattabbakaraṇato. Catutthaṃ uttānameva.

Paṭhamasaṃvāsasuttādivaṇṇanā niṭṭhitā.

5-6. Samajīvīsuttādivaṇṇanā

55-56. Pañcame anuggaṇhanatthanti nakulamātā nakulapitāti imesaṃ dvinnaṃ saṅgahatthāya. Nakulassa dārakassa pitā nakulapitā. Nakulamātāti etthāpi eseva nayo. Sesamettha uttānameva. Chaṭṭhe natthi vattabbaṃ.

Samajīvīsuttādivaṇṇanā niṭṭhitā.

7-10. Suppavāsāsuttādivaṇṇanā

57-60. Sattame āyubhāgapaṭilābhinī hotīti āyukoṭṭhāsassa paṭilābhinī hoti. Tividhalokanti sattasaṅkhārabhājanasaṅkhātaṃ tividhaṃ lokaṃ. Viditaṃ katvāti vibhūtaṃ katvā. Lokavidūnanti karaṇatthe sāmivacananti āha ‘‘buddhehi pasatthā’’ti. Aṭṭhamanavamadasamāni uttānatthāneva.

Suppavāsāsuttādivaṇṇanā niṭṭhitā.

Puññābhisandavaggavaṇṇanā niṭṭhitā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.