6. Pāṭidesanīyakaṇḍaṃ

6. Pāṭidesanīyakaṇḍaṃ

1. Paṭhamapāṭidesanīyasikkhāpadaṃ

Ime kho panāyasmanto cattāro pāṭidesanīyā

Dhammā uddesaṃ āgacchanti.

552. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle aññataraṃ bhikkhuṃ passitvā etadavoca – ‘‘handāyya, bhikkhaṃ paṭiggaṇhā’’ti. ‘‘Suṭṭhu, bhaginī’’ti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ, chinnabhattā ahosi. Atha kho sā bhikkhunī dutiyampi divasaṃ…pe… tatiyampi divasaṃ sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle taṃ bhikkhuṃ passitvā etadavoca – ‘‘handāyya, bhikkhaṃ paṭiggaṇhā’’ti. ‘‘Suṭṭhu, bhaginī’’ti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ, chinnabhattā ahosi. Atha kho sā bhikkhunī catutthe divase rathikāya pavedhentī gacchati. Seṭṭhi gahapati rathena paṭipathaṃ āgacchanto taṃ bhikkhuniṃ etadavoca – ‘‘apehāyye’’ti. Sā vokkamantī tattheva paripati. Seṭṭhi gahapati taṃ bhikkhuniṃ khamāpesi – ‘‘khamāhāyye, mayāsi pātitā’’ti. ‘‘Nāhaṃ, gahapati, tayā pātitā. Apica, ahameva dubbalā’’ti. ‘‘Kissa pana tvaṃ, ayye, dubbalā’’ti? Atha kho sā bhikkhunī seṭṭhissa gahapatissa etamatthaṃ ārocesi. Seṭṭhi gahapati taṃ bhikkhuniṃ gharaṃ netvā bhojetvā ujjhāyati khiyyati vipāceti – ‘‘kathañhi nāma bhadantā bhikkhuniyā hatthato āmisaṃ paṭiggahessanti! Kicchalābho mātugāmo’’ti!

Assosuṃ kho bhikkhū tassa seṭṭhissa gahapatissa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhu bhikkhuniyā hatthato āmisaṃ paṭiggahessatī’’ti …pe… saccaṃ kira tvaṃ, bhikkhu, bhikkhuniyā hatthato āmisaṃ paṭiggahesīti ? ‘‘Saccaṃ, bhagavā’’ti. ‘‘Ñātikā te, bhikkhu, aññātikā’’ti? ‘‘Aññātikā, bhagavā’’ti. ‘‘Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Kathañhi nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā hatthato āmisaṃ paṭiggahessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

553.‘‘Yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – ‘gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’’ti.

554.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma mātito vā . Pitito vā yāva sattamā pitāmahayugā asambaddhā.

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Antaragharaṃ nāma rathikā byūhaṃ siṅghāṭakaṃ gharaṃ.

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ. ‘‘Khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

555. Aññātikāya aññātikasaññī antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Aññātikāya vematiko antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Aññātikāya ñātikasaññī antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Ekatoupasampannāya hatthato khādanīyaṃ vā bhojanīyaṃ vā – ‘‘khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

556. Anāpatti ñātikāya, dāpeti na deti, upanikkhipitvā deti antarārāme, bhikkhunupassaye, titthiyaseyyāya, paṭikkamane , gāmato nīharitvā deti, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ‘‘sati paccaye paribhuñjā’’ti deti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Paṭhamapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

2. Dutiyapāṭidesanīyasikkhāpadaṃ

557. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhū kulesu nimantitā bhuñjanti. Chabbaggiyā bhikkhuniyo chabbaggiyānaṃ bhikkhūnaṃ vosāsantiyo ṭhitā honti – ‘‘idha sūpaṃ detha, idha odanaṃ dethā’’ti. Chabbaggiyā bhikkhū yāvadatthaṃ bhuñjanti. Aññe bhikkhū na cittarūpaṃ bhuñjanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhū bhikkhuniyo vosāsantiyo na nivāressantī’’ti…pe… saccaṃ kira tumhe, bhikkhave, bhikkhuniyo vosāsantiyo na nivārethāti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā …pe… kathañhi nāma tumhe, moghapurisā, bhikkhuniyo vosāsantiyo na nivāressatha ! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

558.‘‘Bhikkhūpaneva kulesu nimantitā bhuñjanti, tatra ce sā [tatra ce (syā.)] bhikkhunī vosāsamānarūpā ṭhitā hoti – ‘idha sūpaṃ detha, idha odanaṃ dethā’ti, tehi bhikkhūhi sā bhikkhunī apasādetabbā – ‘apasakka tāva, bhagini, yāva bhikkhū bhuñjantī’ti. Ekassa cepi [ekassapi ce (sī. syā.)] bhikkhuno na paṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ – ‘apasakka tāva, bhagini, yāva bhikkhū bhuñjantī’ti paṭidesetabbaṃ tehi bhikkhūhi – ‘gārayhaṃ, āvuso, dhammaṃ āpajjimhā asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemā’’’ti.

559.Bhikkhū paneva kulesu nimantitā bhuñjantīti kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.

Nimantitā bhuñjantīti pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti.

Bhikkhunī nāma ubhatosaṅghe upasampannā.

Vosāsantī nāma yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyakatā yathāsamānācariyakatā – ‘‘idha sūpaṃ detha, idha odanaṃ dethā’’ti. Esā vosāsantī nāma.

Tehi bhikkhūhīti bhuñjamānehi bhikkhūhi.

Sā bhikkhunīti yā sā vosāsantī bhikkhunī.

Tehi bhikkhūhi sā bhikkhunī apasādetabbā – ‘‘apasakka tāva, bhagini, yāva bhikkhū bhuñjantī’’ti. Ekassa cepi [ekassapi ce (sī. syā.)] bhikkhuno anapasādito [anapasādite (sī. syā.)] – ‘‘khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

560. Upasampannāya upasampannasaññī vosāsantiyā na nivāreti, āpatti pāṭidesanīyassa . Upasampannāya vematiko vosāsantiyā na nivāreti, āpatti pāṭidesanīyassa. Upasampannāya anupasampannasaññī vosāsantiyā na nivāreti, āpatti pāṭidesanīyassa.

Ekatoupasampannāya vosāsantiyā na nivāreti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññī, āpatti dukkaṭassa. Anupasampannāya vematiko, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññī, anāpatti.

561. Anāpatti attano bhattaṃ dāpeti na deti, aññesaṃ bhattaṃ deti na dāpeti, yaṃ na dinnaṃ taṃ dāpeti, yattha na dinnaṃ tattha dāpeti, sabbesaṃ samakaṃ dāpeti, sikkhamānā vosāsati, sāmaṇerī vosāsati, pañca bhojanāni ṭhapetvā sabbattha, anāpatti, ummattakassa, ādikammikassāti.

Dutiyapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

3. Tatiyapāṭidesanīyasikkhāpadaṃ

562. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññataraṃ kulaṃ ubhatopasannaṃ hoti. Saddhāya vaḍḍhati, bhogena hāyati, yaṃ tasmiṃ kule uppajjati purebhattaṃ khādanīyaṃ vā bhojanīyaṃ vā taṃ sabbaṃ bhikkhūnaṃ vissajjetvā appekadā anasitā acchanti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti! Ime imesaṃ datvā appekadā anasitā acchantī’’ti!! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, yaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati evarūpassa kulassa ñattidutiyena kammena sekkhasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

563. ‘‘Suṇātu me, bhante, saṅgho. Itthannāmaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa kulassa sekkhasammutiṃ dadeyya. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Itthannāmaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati. Saṅgho itthannāmassa kulassa sekkhasammutiṃ deti. Yassāyasmato khamati itthannāmassa kulassa sekkhasammutiyā dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Dinnā saṅghena itthannāmassa kulassa sekkhasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yāni kho pana tāni sekkhasammatāni kulāni, yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – ‘gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī’’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

564. Tena kho pana samayena sāvatthiyaṃ ussavo hoti. Manussā bhikkhū nimantetvā bhojenti. Tampi kho kulaṃ bhikkhū nimantesi. Bhikkhū kukkuccāyantā nādhivāsenti – ‘‘paṭikkhittaṃ bhagavatā sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitu’’nti. Te ujjhāyanti khiyyanti vipācenti – ‘‘kiṃ nu kho nāma amhākaṃ jīvitena yaṃ ayyā amhākaṃ na paṭiggaṇhantī’’ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, nimantitena sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yāni kho pana tāni sekkhasammatāni kulāni, yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu pubbe animantitokhādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyyavā bhuñjeyya vāpaṭidesetabbaṃ tena bhikkhunā – ‘gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

565. Tena kho pana samayena aññataro bhikkhu tassa kulassa kulūpako hoti. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena so bhikkhu gilāno hoti. Atha kho te manussā taṃ bhikkhuṃ etadavocuṃ – ‘‘bhuñjatha, bhante’’ti. Atha kho so bhikkhu – ‘‘bhagavatā paṭikkhittaṃ animantitena sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitu’’nti kukkuccāyanto na paṭiggahesi; nāsakkhi piṇḍāya carituṃ; chinnabhatto ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, gilānena bhikkhunā sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

566.‘‘Yāni kho pana tāni sekkhasammatāni kulāni, yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu pubbe animantito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – ‘gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti.

567.Yāni kho pana tāni sekkhasammatāni kulānīti sekkhasammataṃ nāma kulaṃ yaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati. Evarūpassa kulassa ñattidutiyena kammena sekkhasammuti dinnā hoti.

Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Tathārūpesu sekkhasammatesu kulesūti evarūpesu sekkhasammatesu kulesu.

Animantito nāma ajjatanāya vā svātanāya vā animantito, gharūpacāraṃ okkamante nimanteti, eso animantito nāma.

Nimantito nāma ajjatanāya vā svātanāya vā nimantito, gharūpacāraṃ anokkamante nimanteti, eso nimantito nāma.

Agilāno nāma sakkoti piṇḍāya carituṃ.

Gilāno nāma na sakkoti piṇḍāya carituṃ.

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Animantito agilāno ‘‘khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa . Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

568. Sekkhasammate sekkhasammatasaññī animantito agilāno khādanīyaṃ vā bhojanīyaṃva sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Sekkhasammate vematiko…pe… sekkhasammate asekkhasammatasaññī animantito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Asekkhasammate sekkhasammatasaññī, āpatti dukkaṭassa. Asekkhasammate vematiko, āpatti dukkaṭassa. Asekkhasammate asekkhasammatasaññī, anāpatti.

569. Anāpatti nimantitassa, gilānassa, nimantitassa vā gilānassa vā sesakaṃ bhuñjati , aññesaṃ bhikkhā tattha paññattā hoti, gharato nīharitvā denti, niccabhatte, salākabhatte, pakkhike, uposathike, pāṭipadike, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ – ‘‘sati paccaye paribhuñjā’’ti deti, ummattakassa, ādikammikassāti.

Tatiyapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

4. Catutthapāṭidesanīyasikkhāpadaṃ

570. Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sākiyadāsakā avaruddhā honti. Sākiyāniyo icchanti āraññakesu senāsanesu bhattaṃ kātuṃ. Assosuṃ kho sākiyadāsakā – ‘‘sākiyāniyo kira āraññakesu senāsanesu bhattaṃ kattukāmā’’ti. Te magge pariyuṭṭhiṃsu. Sākiyāniyo paṇītaṃ khādanīyaṃ bhojanīyaṃ ādāya āraññakaṃ senāsanaṃ agamaṃsu. Sākiyadāsakā nikkhamitvā sākiyāniyo acchindiṃsu ca dūsesuñca. Sākiyā nikkhamitvā te core sabhaṇḍe [saha bhaṇḍena (ka.)] gahetvā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhadantā ārāme core paṭivasante nārocessantī’’ti! Assosuṃ kho bhikkhū sākiyānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

‘‘Yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, yo pana bhikkhu tathārūpesu senāsanesu[senāsanesu viharanto (sī. syā.)]pubbe appaṭisaṃviditaṃ khādanīyaṃvā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – ‘gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī’’’ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

571. Tena kho pana samayena aññataro bhikkhu āraññakesu senāsanesu gilāno hoti . Manussā khādanīyaṃ vā bhojanīyaṃ vā ādāya āraññakaṃ senāsanaṃ agamaṃsu. Atha kho te manussā taṃ bhikkhuṃ etadavocuṃ – ‘‘bhuñjatha, bhante’’ti. Atha kho so bhikkhu – ‘‘bhagavatā paṭikkhittaṃ āraññakesu senāsanesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitu’’nti kukkuccāyanto na paṭiggahesi, nāsakkhi piṇḍāya carituṃ [pavisituṃ (ka.)], chinnabhatto ahosi. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – ‘‘anujānāmi, bhikkhave, gilānena bhikkhunā āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –

572.‘‘Yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, yo pana bhikkhu tathārūpesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – ‘gārayhaṃ, āvuso, dhammaṃāpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’’ti.

573.Yāni kho pana tāni āraññakāni senāsanānīti āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ.

Sāsaṅkaṃ nāma ārāme ārāmūpacāre corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

Sappaṭibhayaṃ nāma ārāme ārāmūpacāre corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti.

Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Tathārūpesu senāsanesūti evarūpesu senāsanesu.

Appaṭisaṃviditaṃ nāma pañcannaṃ paṭisaṃviditaṃ, etaṃ appaṭisaṃviditaṃ nāma. Ārāmaṃ ārāmūpacāraṃ ṭhapetvā paṭisaṃviditaṃ, etaṃ [etampi (sī.)] appaṭisaṃviditaṃ nāma.

Paṭisaṃviditaṃ nāma yo koci itthī vā puriso vā ārāmaṃ ārāmūpacāraṃ āgantvā āroceti – ‘‘itthannāmassa, bhante, khādanīyaṃ vā bhojanīyaṃ vā āharissantī’’ti. Sace sāsaṅkaṃ hoti, sāsaṅkanti ācikkhitabbaṃ; sace sappaṭibhayaṃ hoti, sappaṭibhayanti ācikkhitabbaṃ; sace – ‘‘hotu, bhante, āhariyissatī’’ti bhaṇati, corā vattabbā – ‘‘manussā idhūpacaranti apasakkathā’’ti. Yāguyā paṭisaṃvidite tassā parivāro āhariyyati, etaṃ paṭisaṃviditaṃ nāma. Bhattena paṭisaṃvidite tassa parivāro āhariyyati, etaṃ paṭisaṃviditaṃ nāma . Khādanīyena paṭisaṃvidite tassa parivāro āhariyyati, etaṃ paṭisaṃviditaṃ nāma. Kulena paṭisaṃvidite yo tasmiṃ kule manusso khādanīyaṃ vā bhojanīyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma. Gāmena paṭisaṃvidite yo tasmiṃ gāme manusso khādanīyaṃ vā bhojanīyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma. Pūgena paṭisaṃvidite yo tasmiṃ pūge manusso khādanīyaṃ vā bhojanīyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma.

Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.

Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.

Ajjhārāmo nāma parikkhittassa ārāmassa antoārāmo. Aparikkhittassa upacāro.

Agilāno nāma sakkoti piṇḍāya carituṃ [gantuṃ (ka.)].

Gilāno nāma na sakkoti piṇḍāya carituṃ [gantuṃ (ka.)].

Appaṭisaṃviditaṃ agilāno ‘‘khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

574. Appaṭisaṃvidite appaṭisaṃviditasaññī khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Appaṭisaṃvidite vematiko khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Appaṭisaṃvidite paṭisaṃviditasaññī khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā, āpatti pāṭidesanīyassa.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Paṭisaṃvidite appaṭisaṃviditasaññī, āpatti dukkaṭassa. Paṭisaṃvidite vematiko, āpatti dukkaṭassa. Paṭisaṃvidite paṭisaṃviditasaññī, anāpatti.

575. Anāpatti paṭisaṃvidite, gilānassa, paṭisaṃvidite vā gilānassa vā sesakaṃ bhuñjati, bahārāme paṭiggahetvā antoārāme bhuñjati, tattha jātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā bhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassāti.

Catutthapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.

Uddiṭṭhā kho, āyasmanto, cattāro pāṭidesanīyā dhammā. Tatthāyasmante pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.

 

Bài viết trích trong Pācittiyapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.