6. Saṅkhārayamakaṃ

6. Saṅkhārayamakaṃ

1. Paṇṇattivāravaṇṇanā

1. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesaṃ saṅgaṇhitvā saccayamakānantaraṃ desitassa saṅkhārayamakassa vaṇṇanā hoti. Tatthāpi heṭṭhā vuttanayeneva paṇṇattivārādayo tayo mahāvārā, antaravārādayo ca avasesapabhedā veditabbā. Ayaṃ panettha viseso – paṇṇattivāre tāva yathā heṭṭhā khandhādayo dhamme uddisitvā ‘‘rūpaṃ rūpakkhandho; cakkhu cakkhāyatanaṃ; cakkhu cakkhudhātu; dukkhaṃ dukkhasacca’’nti padasodhanavāro āraddho. Tathā anārabhitvā ‘‘assāsapassāsā kāyasaṅkhāro’’ti paṭhamaṃ tayopi saṅkhārā vibhajitvā dassitā.

Tattha kāyassa saṅkhāro kāyasaṅkhāro. ‘‘Assāsapassāsā kāyikā, ete dhammā kāyappaṭibaddhā’’ti (ma. ni. 1.463; saṃ. ni. 4.348 atthato samānaṃ) hi vacanato kāraṇabhūtassa karajakāyassa phalabhūto eva saṅkhāroti kāyasaṅkhāro. Aparo nayo – saṅkhariyatīti saṅkhāro. Kena saṅkhariyatīti? Kāyena. Ayañhi vāto viya bhastāya karajakāyena saṅkhariyatīti. Evampi kāyassa saṅkhāroti kāyasaṅkhāro. Kāyena kato assāsapassāsavātoti attho. ‘‘Pubbeva kho, āvuso visākha, vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro’’ti (ma. ni. 1.463; saṃ. ni. 4.348) vacanato pana saṅkharotīti saṅkhāro. Kiṃ saṅkharoti? Vaciṃ. Vaciyā saṅkhāroti vacīsaṅkhāro. Vacībhedasamuṭṭhāpakassa vitakkavicāradvayassetaṃ nāmaṃ. ‘‘Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā’’ti (ma. ni. 1.463; saṃ. ni. 4.348) vacanatoyeva pana tatiyapadepi saṅkhariyatīti saṅkhāro. Kena saṅkhariyati? Cittena. Karaṇatthe sāmivacanaṃ katvā cittassa saṅkhāroti cittasaṅkhāro. Sabbesampi cittasamuṭṭhānānaṃ cetasikadhammānametaṃ adhivacanaṃ. Vitakkavicārānaṃ pana vacīsaṅkhārabhāvena visuṃ gahitattā ‘‘ṭhapetvā vitakkavicāre’’ti vuttaṃ.

2-7. Idāni kāyo kāyasaṅkhāroti padasodhanavāro āraddho. Tassa anulomanaye tīṇi, paṭilomanaye tīṇīti cha yamakāni. Padasodhanamūlacakkavāre ekekasaṅkhāramūlakāni dve dve katvā anulomanaye cha, paṭilomanaye chāti dvādasa yamakāni. Suddhasaṅkhāravāre pana yathā suddhakhandhavārādīsu ‘‘rūpaṃ khandho, khandhā rūpaṃ; cakkhu āyatanaṃ, āyatanā cakkhū’’tiādinā nayena yamakāni vuttāni. Evaṃ ‘‘kāyo saṅkhāro, saṅkhārā kāyo’’ti avatvā ‘‘kāyasaṅkhāro vacīsaṅkhāro, vacīsaṅkhāro kāyasaṅkhāro’’tiādinā nayena kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ ekanti anulome tīṇi, paṭilome tīṇīti sabbānipi suddhikavāre cha yamakāni vuttāni. Kiṃ kāraṇā? Suddhikaekekapadavasena atthābhāvato. Yathā hi khandhayamakādīsu rūpādivisiṭṭhānaṃ khandhānaṃ cakkhādivisiṭṭhānañca āyatanādīnaṃ adhippetattā ‘‘rūpaṃ khandho , khandhā rūpaṃ, cakkhu āyatanaṃ, āyatanā cakkhū’’ti suddhikaekekapadavasena attho atthi. Evamidha ‘‘kāyo saṅkhāro, saṅkhārā kāyo’’ti natthi. Kāyasaṅkhāroti pana dvīhipi padehi ekova attho labbhati. Assāso vā passāso vāti suddhikaekekapadavasena atthābhāvato ‘‘kāyo saṅkhāro, saṅkhārā kāyo’’ti na vuttaṃ. ‘‘Kāyo kāyasaṅkhāro’’tiādi pana vattabbaṃ siyā. Tampi kāyavacīcittapadehi idha adhippetānaṃ saṅkhārānaṃ aggahitattā na yujjati. Suddhasaṅkhāravāro hesa. Padasodhane pana vināpi atthena vacanaṃ yujjatīti tattha so nayo gahitova. Idha pana kāyasaṅkhārassa vacīsaṅkhārādīhi, vacīsaṅkhārassa ca cittasaṅkhārādīhi, cittasaṅkhārassa ca kāyasaṅkhārādīhi, aññattā ‘‘kāyasaṅkhāro vacīsaṅkhāro, vacīsaṅkhāro, kāyasaṅkhāro’’ti ekekasaṅkhāramūlakāni dve dve katvā cha yamakāni yujjanti. Tesu aggahitaggahaṇena tīṇeva labbhanti. Tasmā tāneva dassetuṃ anulomanaye tīṇi, paṭilomanaye tīṇīti cha yamakāni vuttāni. Suddhasaṅkhāramūlacakkavāro panettha na gahitoti. Evaṃ paṇṇattivārassa uddesavāro veditabbo.

8-18. Niddesavāre panassa anulome tāva yasmā na kāyādayova kāyasaṅkhārādīnaṃ nāmaṃ, tasmā noti paṭisedho kato. Paṭilome na kāyo na kāyasaṅkhāroti yo na kāyo so kāyasaṅkhāropi na hotīti pucchati. Kāyasaṅkhāro na kāyo kāyasaṅkhāroti kāyasaṅkhāro kāyo na hoti, kāyasaṅkhāroyeva panesoti attho. Avasesanti na kevalaṃ sesasaṅkhāradvayameva. Kāyasaṅkhāravinimuttaṃ pana sesaṃ sabbampi saṅkhatāsaṅkhatapaṇṇattibhedaṃ dhammajātaṃ neva kāyo, na kāyasaṅkhāroti iminā upāyena sabbavissajjanesu attho veditabboti.

Paṇṇattivāravaṇṇanā.

2. Pavattivāravaṇṇanā

19. Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye ‘‘yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro uppajjatī’’ti kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ ekanti tīṇeva yamakāni labbhanti; tāni gahitāneva. Tassa paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā.

Atthavinicchaye panettha idaṃ lakkhaṇaṃ – imasmiñhi saṅkhārayamake ‘‘assāsapassāsānaṃ uppādakkhaṇe vitakkavicārānaṃ uppādakkhaṇe’’tiādivacanato paccuppannādikālabhedo pavattivasenāpi gahetabbo, na cutipaṭisandhivaseneva. ‘‘Dutiyajjhāne tatiyajjhāne tattha kāyasaṅkhāro uppajjatī’’tiādivacanato ca jhānampi okāsavasena gahitanti veditabbaṃ. Evamettha yaṃ yaṃ labbhati, tassa tassa vasena atthavinicchayo veditabbo.

Tatridaṃ nayamukhaṃ – vinā vitakkavicārehīti dutiyatatiyajjhānavasena vuttaṃ. Tesanti tesaṃ dutiyatatiyajjhānasamaṅgīnaṃ. Kāmāvacarānanti kāmāvacare uppannasattānaṃ. Rūpāvacaradevānaṃ pana assāsapassāsā natthi. Arūpāvacarānaṃ rūpameva natthi. Vinā assāsapassāsehīti rūpārūpabhavesu nibbattasattānaṃ vitakkavicāruppattiṃ sandhāya vuttaṃ.

21.Paṭhamajjhāne kāmāvacareti kāmāvacarabhūmiyaṃ uppanne paṭhamajjhāne. Aṅgamattavasena cettha paṭhamajjhānaṃ gahetabbaṃ, na appanāvaseneva. Anappanāpattepi hi savitakkasavicāracitte idaṃ saṅkhāradvayaṃ uppajjateva.

24.Cittassabhaṅgakkhaṇeti idaṃ kāyasaṅkhārassa ekantacittasamuṭṭhānattā vuttaṃ. Uppajjamānameva hi cittaṃ rūpaṃ vā arūpaṃ vā samuṭṭhāpeti, na bhijjamānaṃ.

37.Suddhāvāsānaṃ dutiye citte vattamāneti paṭisandhito dutiye bhavaṅgacitte. Kāmañcetaṃ paṭisandhicittepi vattamāne tesaṃ tattha nuppajjittheva. Yāva pana abbokiṇṇaṃ vipākacittaṃ vattati, tāva nuppajjittheva nāmāti dassanatthametaṃ vuttaṃ. Yassa vā jhānassa vipākacittena te nibbattā, taṃ satasopi sahassasopi uppajjamānaṃ paṭhamacittameva. Vipākacittena pana visadisaṃ bhavanikantiyā āvajjanacittaṃ dutiyacittaṃ nāma. Taṃ sandhāyetaṃ vuttanti veditabbaṃ.

44.Pacchimacittasamaṅgīnanti sabbapacchimena appaṭisandhikacittena samaṅgībhūtānaṃ khīṇāsavānaṃ. Avitakkaavicāraṃ pacchimacittanti rūpāvacarānaṃ dutiyajjhānikādicuticittavasena, arūpāvacarānañca catutthajjhānikacuticittavasenetaṃ vuttaṃ. Tesanti tesaṃ pacchimacittasamaṅgīādīnaṃ.

79.Yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhatīti ettha niyamato kāyasaṅkhārassa cittasaṅkhārena saddhiṃ ekakkhaṇe nirujjhanato āmantāti paṭivacanaṃ dinnaṃ. Na cittasaṅkhārassa kāyasaṅkhārena saddhiṃ. Kiṃ kāraṇā? Cittasaṅkhāro hi kāyasaṅkhārena vināpi uppajjati ca nirujjhati ca. Kāyasaṅkhāro pana cittasamuṭṭhāno assāsapassāsavāto. Cittasamuṭṭhānarūpañca cittassa uppādakkhaṇe uppajjitvā yāva aññāni soḷasacittāni uppajjanti, tāva tiṭṭhati. Tesaṃ soḷasannaṃ sabbapacchimena saddhiṃ nirujjhatīti yena cittena saddhiṃ uppajjati, tato paṭṭhāya sattarasamena saddhiṃ nirujjhati. Na kassaci cittassa uppādakkhaṇe vā ṭhitikkhaṇe vā nirujjhati, nāpi ṭhitikkhaṇe vā bhaṅgakkhaṇe vā uppajjati. Esā cittasamuṭṭhānarūpassa dhammatāti niyamato cittasaṅkhārena saddhiṃ ekakkhaṇe nirujjhanato āmantāti vuttaṃ. Yaṃ pana vibhaṅgappakaraṇassa sīhaḷaṭṭhakathāyaṃ ‘‘cittasamuṭṭhānaṃ rūpaṃ sattarasamassa cittassa uppādakkhaṇe nirujjhatī’’ti vuttaṃ, taṃ imāya pāḷiyā virūjjhati. Aṭṭhakathāto ca pāḷiyeva balavatarāti pāḷiyaṃ vuttameva pamāṇaṃ.

128.Yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro nirujjhatīti ettha yasmā kāyasaṅkhāro cittassa uppādakkhaṇe uppajjati, na ca tasmiṃ khaṇe vitakkavicārā nirujjhanti, tasmā noti paṭisedho katoti. Iminā nayamukhena sabbattha atthavinicchayo veditabbo. Pariññāvāro pākatikoyevāti.

Pavattivāravaṇṇanā.

Saṅkhārayamakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.