6. Sekhiyakaṇḍaṃ (bhikkhunīvibhaṅgo)

6. Sekhiyakaṇḍaṃ (bhikkhunīvibhaṅgo)

1. Parimaṇḍalavaggo

Ime kho panāyyāyo sekhiyā

Dhammā uddesaṃ āgacchanti.

1240. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsenti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo puratopi pacchatopi olambentī nivāsessanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsessantī’’ti…pe… saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsentīti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo puratopi pacchatopi olambentī nivāsessanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

‘‘Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā’’ti.

Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jāṇumaṇḍalaṃ paṭicchādentiyā. Yā anādariyaṃ paṭicca purato vā pacchato vā olambentī nivāseti, āpatti dukkaṭassa.

Anāpatti asañcicca, assatiyā, ajānantiyā, gilānāya, āpadāsu, ummattikāya, ādikammikāyāti…pe… (saṃkhittaṃ).

7. Pādukavaggo

1241. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karonti. Manussā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti, seyyathāpi gihiniyo kāmabhoginiyo’’ti! Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Yā tā bhikkhuniyo appicchā, tā ujjhāyanti khiyyanti vipācenti – ‘‘kathañhi nāma chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karissantī’’ti! Atha kho bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū [ye te bhikkhū…pe… (?)] bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā…pe… bhikkhū paṭipucchi – ‘‘saccaṃ kira, bhikkhave, chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karontī’’ti? ‘‘Saccaṃ, bhagavā’’ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

‘‘Na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā’’ti .

Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena gilānā bhikkhuniyo udake uccārampi passāvampi kheḷampi kātuṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ…pe… anujānāmi, bhikkhave, gilānāya bhikkhuniyā udake uccārampi passāvampi kheḷampi kātuṃ. Evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu –

‘‘Na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā’’ti.

Na udake agilānāya uccāro vā passāvo vā kheḷo vā kātabbo. Yā anādariyaṃ paṭicca udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti, āpatti dukkaṭassa.

Anāpatti asañcicca, assatiyā, ajānantiyā, gilānāya, thale kato udakaṃ ottharati, āpadāsu, ummattikāya, khittacittāya, vedanāṭṭāya, ādikammikāyāti.

Pannarasamasikkhāpadaṃ niṭṭhitaṃ.

Pādukavaggo sattamo.

Uddiṭṭhā kho, ayyāyo, sekhiyā dhammā. Tatthāyyāyo pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Sekhiyakaṇḍaṃ niṭṭhitaṃ.

 

 

Bài viết trích trong Pācittiyapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.