(7) 2. Pattakammavaggo

(7) 2. Pattakammavaggo

1-4. Pattakammasuttādivaṇṇanā

61-64. Dutiyassa paṭhame ye aniṭṭhā na honti, te iṭṭhāti adhippetāti āha ‘‘aniṭṭhapaṭikkhepena iṭṭhā’’ti. Iṭṭhāti ca pariyiṭṭhā vā hotu mā vā, iṭṭhārammaṇabhūtāti attho. Gavesitampi hi iṭṭhanti vuccati, taṃ idha nādhippetaṃ. Maneti manasmiṃ. Kantāti vā kamanīyā, kāmetabbāti attho. Manaṃ appāyantīti iṭṭhabhāvena manaṃ vaḍḍhenti. Kammasādhano idha bhoga-saddoti āha ‘‘bhogāti bhuñjitabbā’’tiādi. Dhammūpaghātaṃ katvā kusaladhammaṃ vinodetvā. Upanijjhāyīyantīti upajjhāyāti āha ‘‘sukhadukkhesu upanijjhāyitabbattā’’ti, sukhadukkhesu uppannesu anussaritabbattāti attho. Sandiṭṭhasambhattehīti ettha tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā sandiṭṭhā, suṭṭhu bhattā sinehavanto daḷhamittā sambhattā.

Visamalobhanti balavalobhaṃ. Sukhitanti sañjātasukhaṃ. Pīṇitanti dhātaṃ suhitaṃ. Tathābhūto pana yasmā balasampanno hoti, tasmā ‘‘balasampannaṃ karotī’’ti vuttaṃ.

Sobhane kāyikavācasikakamme ratoti sūrato ukārassa dīghaṃ katvā, tassa bhāvo soraccaṃ, kāyikavācasiko avītikkamo. So pana atthato susīlabhāvoti āha ‘‘khantisoracce niviṭṭhāti adhivāsanakkhantiyañca susīlatāya ca niviṭṭhā’’ti. Ekamattānanti ekaṃ cittanti attho. Rāgādīnañhi pubbabhāgiyaṃ damanādi paccekaṃ icchitabbaṃ, na maggakkhaṇe viya ekajjhaṃ paṭisaṅkhānamukhena pajahanato. Ekamattānanti vā vivekavasena ekaṃ ekākinaṃ attānaṃ. Tenevāha ‘‘ekaṃ attanova attabhāva’’ntiādi. Uparūparibhūmīsūti chakāmasaggasaṅkhātāsu uparūparikāmabhūmīsu. Kammassa phalaṃ aggaṃ nāma. Taṃ panettha uccagāmīti āha ‘‘uddhamaggamassā’’ti. Suvagge niyuttā, suvaggappayojanāti vā sovaggikā. Dasannaṃ visesānanti dibbaāyuvaṇṇayasasukhaādhipateyyānañceva iṭṭharūpādīnañca phalavisesānaṃ. Vaṇṇaggahaṇena cettha sako attabhāvavaṇṇo gahito, rūpaggahaṇena bahiddhā rūpārammaṇaṃ. Dutiyatatiyacatutthāni uttānatthāneva.

Pattakammasuttādivaṇṇanā niṭṭhitā.

5. Rūpasuttavaṇṇanā

65. Pañcame paminoti uḷāratādivisesaṃ etenāti pamāṇaṃ, rupakāyo pamāṇaṃ etassāti rūpappamāṇo. Tato eva rūpe pasannoti rūpappasanno. Ghosoti cettha thutighoso. Lūkhanti paccayalūkhatā. Dhammāti sīlādayo guṇadhammā adhippetā. Imesaṃ pana catunnaṃ puggalānaṃ nānākaraṇaṃ pāḷiyaṃyeva āgataṃ. Vuttañhetaṃ –

‘‘Katamo ca puggalo rūpappamāṇo rūpappasanno? Idhekacco puggalo ārohaṃ vā passitvā pariṇāhaṃ vā passitvā saṇṭhānaṃ vā passitvā pāripūriṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti. Ayaṃ vuccati puggalo rūpappamāṇo rūpappasanno.

‘‘Katamo ca puggalo ghosappamāṇo ghosappasanno? Idhekacco puggalo paravaṇṇanāya parathomanāya parapasaṃsanāya paravaṇṇahārikāya tattha pamāṇaṃ gahetvā pasādaṃ janeti. Ayaṃ vuccati puggalo ghosappamāṇo ghosappasanno.

‘‘Katamo ca puggalo lūkhappamāṇo lūkhappasanno? Idhekacco puggalo cīvaralūkhaṃ vā passitvā pattalūkhaṃ vā passitvā senāsanalūkhaṃ vā passitvā vividhaṃ vā dukkarakārikaṃ passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti. Ayaṃ vuccati puggalo lūkhappamāṇo lūkhappasanno.

‘‘Katamo ca puggalo dhammappamāṇo dhammappasanno? Idhekacco puggalo sīlaṃ vā passitvā samādhiṃ vā passitvā paññaṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti. Ayaṃ vuccati puggalo dhammappamāṇo dhammappasanno’’ti (pu. pa. 171-172).

Tattha ārohanti uccataṃ. Sā ca kho tasmiṃ tasmiṃ kāle pamāṇayuttā daṭṭhabbā. Pariṇāhanti nātikisathūlatāvasena pīṇataṃ. Saṇṭhānanti tesaṃ tesaṃ aṅgapaccaṅgānaṃ susaṇṭhitataṃ dīgharassavaṭṭādiyuttaṭṭhānesu tathābhāvaṃ. Pāripūrinti sabbesaṃ sarīrāvayavānaṃ paripuṇṇataṃ avikalataṃ. Tattha pamāṇaṃ gahetvāti tasmiṃ rūpe rūpasampattiyaṃ pamāṇabhāvaṃ upādāya. Pasādaṃ janetīti adhimokkhaṃ janeti uppādeti.

Paravaṇṇanāyāti ‘‘asuko ediso ca ediso cā’’ti parassa guṇavacanena. Parathomanāyāti parammukhā parassa silāghuppādakena abhitthavanena parena thutivasena, gāthādiupanibandhanena vuttāya thomanāyāti vuttaṃ hoti. Parapasaṃsanāyāti parammukhā parassa guṇasaṃkittanena. Paravaṇṇahārikāyāti paramparavaṇṇahārikāya paramparāya parassa kittanasaddassa upasaṃhārena. Tatthāti tasmiṃ thutighose.

Cīvaralūkhanti thūlajiṇṇabahutunnakatādicīvarassa lūkhabhāvaṃ. Pattalūkhanti anekaganthikāhaṭatādipattassa lūkhabhāvaṃ. Vividhaṃ vā dukkarakārikanti dhutaṅgādivasena pavattanānāvidhaṃ dukkaracariyaṃ. Sīlaṃ vā passitvāti sīlapāripūrivasena visuddhaṃ kāyavacīsucaritaṃ ñāṇacakkhunā passitvā, jhānādiadhigamasuddhisamādhiṃ vā vipassanābhiññāsaṅkhātaṃ paññaṃ vā passitvāti attho.

Evametasmiṃ catuppamāṇe lokasannivāse buddhesu appasannā mandā, pasannā bahukā. Rūpappamāṇassa hi buddharūpato uttari pasādāvahaṃ rūpaṃ nāma natthi. Ghosappamāṇassa buddhānaṃ kittighosato uttari pasādāvaho ghoso nāma natthi. Lūkhappamāṇassa kāsikāni vatthāni mahārahāni kañcanabhājanāni tiṇṇaṃ utūnaṃ anucchavike sabbasampattiyutte pāsādavare pahāya paṃsukūlacīvaraselamayapattarukkhamūlādisenāsanasevino buddhassa bhagavato lūkhato uttari pasādāvahaṃ aññaṃ lūkhaṃ nāma natthi. Dhammappamāṇassa sadevake loke asādhāraṇasīlādiguṇassa tathāgatassa sīlādiguṇato uttari pasādāvaho añño sīlādiguṇo nāma natthi. Iti bhagavā imaṃ catuppamāṇikaṃ lokasannivāsaṃ muṭṭhinā gahetvā viya ṭhitoti.

Pamāṇiṃsūti pamāṇaṃ aggahesuṃ. Niyakajjhatte tassa guṇaṃ na jānātīti tassa abbhantare pavattamānaṃ sīlādiguṇaṃ na jānāti. Sesaṃ suviññeyyameva.

Rūpasuttavaṇṇanā niṭṭhitā.

7. Ahirājasuttavaṇṇanā

67. Sattame daṭṭhavisānevāti avadhāraṇena diṭṭhavisādayo nivatteti. Kaṭṭhamukhādayo hi cattāro āsīvisā daṭṭhaviso, diṭṭhaviso, phuṭṭhaviso, vātavisoti paccekaṃ catubbidhā hontīti visavegavikāravasena soḷasa vuttā. Tesu daṭṭhavisānaṃyeva idha gahaṇaṃ, na itaresanti dasseti. Sesaṃ suviññeyyameva.

Ahirājasuttavaṇṇanā niṭṭhitā.

8. Devadattasuttavaṇṇanā

68. Aṭṭhame kāle sampatteti gabbhassa paripākagatattā vijāyanakāle sampatte. Potakanti assatariyā puttaṃ. ‘‘Phalaṃ ve kadaliṃ hantī’’tiādigāthāya kukkujakeneva pattavaṭṭipasavassa ucchinnattā phaluppatti kadaliyā parābhavāya hotīti āha ‘‘phalaṃ ve kadaliṃ hantī’’ti. Kukkujakaṃ nāma kadaliyā pupphanāḷaṃ. Tathā phalapākapariyosānattā osadhīnaṃ ‘‘phalaṃ veḷuṃ naḷa’’nti vuttaṃ. Ayaṃ panettha piṇḍattho – yathā attano phalaṃ kadaliveḷunaḷe vināseti, gabbho ca assatariṃ, evaṃ attano kammabhūto sakkāro asappurisaṃ vināsetīti.

Devadattasuttavaṇṇanā niṭṭhitā.

9. Padhānasuttavaṇṇanā

69. Navame padahati etehīti padhānāni. Uttamavīriyāni seṭṭhavīriyāni visiṭṭhassa atthassa sādhanato. Kilesānaṃ saṃvaratthāyāti yathā abhijjhādayo na uppajjanti, evaṃ satiyā upaṭṭhānena kilesānaṃ saṃvaraṇatthāya. Pajahanatthāyāti kāmavitakkādīnaṃ vinodanatthāya. Padhānanti tasseva pajahanassa sādhanavasena pavattavīriyaṃ. Kusalānaṃ dhammānaṃ brūhanatthāyāti bojjhaṅgasaṅkhātānaṃ kusaladhammānaṃ vaḍḍhanatthāya. Padhānanti tasseva vaḍḍhanassa sādhanavasena pavattavīriyaṃ.

Padhānasuttavaṇṇanā niṭṭhitā.

10. Adhammikasuttavaṇṇanā

70. Dasame visamanti bhāvanapuṃsakametaṃ. Tenāha ‘‘visamā hutvā’’ti. Asamayenāti akāle. Bhummatthe hetaṃ karaṇavacanaṃ. Pakaṭṭhaṃ padhānaṃ añjasaṃ etesanti pañjasā, añjasaṃ pagatā paṭipannāti vā pañjasā, pakatimaggagāmino. Na pañjasā apañjasā, amaggappaṭipannā. Te pana yasmā maggato apagatā nāma honti, tasmā vuttaṃ ‘‘maggato apagatā’’tiādi.

Gāthāsu pana evamettha sambandho veditabbo. Gunnaṃ ce taramānānanti gāvīsu mahoghaṃ tarantīsu. Jimhaṃ gacchati puṅgavoti yadi yūthapati usabho kuṭilaṃ gacchati. Sabbā tā jimhaṃ gacchantīti sabbā tā gāviyo kuṭilameva gacchanti. Kasmā? Nette jimhaṃ gate sati tassa kuṭilagatattā. So hi tāsaṃ paccayiko upaddavaharo ca. Evamevanti yathā cetaṃ, evameva yo manussesu padhānasammato, yadi so adhammacārī siyā, ye tassa anujīvino, sabbepi adhammikā honti. Sāmisampadā hi pakatisampadaṃ sampādeti. Yasmā etadevaṃ, tasmā sabbaṃ raṭṭhaṃ dukkhaṃ seti, rājā ce hoti adhammiko.

Adhammikasuttavaṇṇanā niṭṭhitā.

Pattakammavaggavaṇṇanā niṭṭhitā.

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.