7. Adhikaraṇasamathā (bhikkhunīvibhaṅgo)

7. Adhikaraṇasamathā (bhikkhunīvibhaṅgo)

Ime kho panāyyāyo satta adhikaraṇasamathā

Dhammā uddesaṃ āgacchanti.

1242. Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṃ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārakoti.

Uddiṭṭhā kho, ayyāyo, satta adhikaraṇasamathā dhammā. Tatthāyyāyo pucchāmi – ‘‘kaccittha parisuddhā’’? Dutiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Tatiyampi pucchāmi – ‘‘kaccittha parisuddhā’’? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.

Adhikaraṇasamathā niṭṭhitā.

Uddiṭṭhaṃ kho, ayyāyo, nidānaṃ. Uddiṭṭhā aṭṭha pārājikā dhammā. Uddiṭṭhā sattarasa saṅghādisesā dhammā. Uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā. Uddiṭṭhā chasaṭṭhisatā pācittiyā dhammā. Uddiṭṭhā aṭṭha pāṭidesanīyā dhammā. Uddiṭṭhā sekhiyā dhammā. Uddiṭṭhā satta adhikaraṇasamathā dhammā. Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbāheva samaggāhi sammodamānāhi avivadamānāhi sikkhitabbanti.

Bhikkhunivibhaṅgo niṭṭhito.

Pācittiyapāḷi niṭṭhitā.

 

Bài viết trích trong Pācittiyapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.