7. Tirokuṭṭasuttavaṇṇanā

7. Tirokuṭṭasuttavaṇṇanā

Nikkhepappayojanaṃ

Idāni ‘‘tirokuṭṭesu tiṭṭhantī’’tiādinā ratanasuttānantaraṃ nikkhittassa tirokuṭṭasuttassa atthavaṇṇanākkamo anuppatto, tassa idha nikkhepappayojanaṃ vatvā atthavaṇṇanaṃ karissāma.

Tattha idañhi tirokuṭṭaṃ iminā anukkamena bhagavatā avuttampi yāyaṃ ito pubbe nānappakārena kusalakammapaṭipatti dassitā, tattha pamādaṃ āpajjamāno nirayatiracchānayonīhi visiṭṭhatarepi ṭhāne uppajjamāno yasmā evarūpesu petesu uppajjati, tasmā na ettha pamādo karaṇīyoti dassanatthaṃ, yehi ca bhūtehi upaddutāya vesāliyā upaddavavūpasamanatthaṃ ratanasuttaṃ vuttaṃ, tesu ekaccāni evarūpānīti dassanatthaṃ vā vuttanti.

Idamassa idha nikkhepappayojanaṃ veditabbaṃ.

Anumodanākathā

Yasmā panassa atthavaṇṇanā –

‘‘Yena yattha yadā yasmā, tirokuṭṭaṃ pakāsitaṃ;

Pakāsetvāna taṃ sabbaṃ, kayiramānā yathākkamaṃ;

Sukatā hoti tasmāhaṃ, karissāmi tatheva taṃ’’.

Kena panetaṃ pakāsitaṃ, kattha kadā kasmā cāti? Vuccate – bhagavatā pakāsitaṃ, taṃ kho pana rājagahe dutiyadivase rañño māgadhassa anumodanatthaṃ. Imassa catthassa vibhāvanatthaṃ ayamettha vitthārakathā kathetabbā –

Ito dvānavutikappe kāsi nāma nagaraṃ ahosi. Tattha jayaseno nāma rājā. Tassa sirimā nāma devī, tassā kucchiyaṃ phusso nāma bodhisatto nibbattitvā anupubbena sammāsambodhiṃ abhisambujjhi. Jayaseno rājā ‘‘mama putto abhinikkhamitvā buddho jāto, mayhameva buddho, mayhaṃ dhammo, mayhaṃ saṅgho’’ti mamattaṃ uppādetvā sabbakālaṃ sayameva upaṭṭhahati, na aññesaṃ okāsaṃ deti.

Bhagavato kaniṭṭhabhātaro vemātikā tayo bhātaro cintesuṃ – ‘‘buddhā nāma sabbalokahitāya uppajjanti, na cekassevatthāya, amhākañca pitā aññesaṃ okāsaṃ na deti, kathaṃ nu mayaṃ labheyyāma bhagavantaṃ upaṭṭhātu’’nti. Tesaṃ etadahosi – ‘‘handa mayaṃ kiñci upāyaṃ karomā’’ti. Te paccantaṃ kupitaṃ viya kārāpesuṃ. Tato rājā ‘‘paccanto kupito’’ti sutvā tayopi putte paccantavūpasamanatthaṃ pesesi. Te vūpasametvā āgatā, rājā tuṭṭho varaṃ adāsi ‘‘yaṃ icchatha, taṃ gaṇhathā’’ti. Te ‘‘mayaṃ bhagavantaṃ upaṭṭhātuṃ icchāmā’’ti āhaṃsu. Rājā ‘‘etaṃ ṭhapetvā aññaṃ gaṇhathā’’ti āha. Te ‘‘mayaṃ aññena anatthikā’’ti āhaṃsu. Tena hi paricchedaṃ katvā gaṇhathāti. Te satta vassāni yāciṃsu, rājā na adāsi. Evaṃ cha, pañca, cattāri, tīṇi, dve, ekaṃ, satta māsāni, cha, pañca, cattārīti yāva temāsaṃ yāciṃsu. Rājā ‘‘gaṇhathā’’ti adāsi.

Te varaṃ labhitvā paramatuṭṭhā bhagavantaṃ upasaṅkamitvā vanditvā āhaṃsu – ‘‘icchāma mayaṃ, bhante, bhagavantaṃ temāsaṃ upaṭṭhātuṃ, adhivāsetu no, bhante , bhagavā imaṃ temāsaṃ vassāvāsa’’nti. Adhivāsesi bhagavā tuṇhībhāvena. Tato te attano janapade niyuttakapurisassa lekhaṃ pesesuṃ ‘‘imaṃ temāsaṃ amhehi bhagavā upaṭṭhātabbo, vihāraṃ ādiṃ katvā sabbaṃ bhagavato upaṭṭhānasambhāraṃ karohī’’ti. So taṃ sabbaṃ sampādetvā paṭinivedesi. Te kāsāyavatthanivatthā hutvā aḍḍhateyyehi purisasahassehi veyyāvaccakarehi bhagavantaṃ sakkaccaṃ upaṭṭhahamānā janapadaṃ netvā vihāraṃ niyyātetvā vasāpesuṃ.

Tesaṃ bhaṇḍāgāriko eko gahapatiputto sapajāpatiko saddho ahosi pasanno. So buddhappamukhassa saṅghassa dānavattaṃ sakkaccaṃ adāsi. Janapade niyuttakapuriso taṃ gahetvā jānapadehi ekādasamattehi purisasahassehi saddhiṃ sakkaccameva dānaṃ pavattāpesi. Tattha keci jānapadā paṭihatacittā ahesuṃ. Te dānassa antarāyaṃ katvā deyyadhamme attanā khādiṃsu, bhattasālañca agginā dahiṃsu. Pavārite rājaputtā bhagavato mahantaṃ sakkāraṃ katvā bhagavantaṃ purakkhatvā pituno sakāsameva agamaṃsu. Tattha gantvā eva bhagavā parinibbāyi. Rājā ca rājaputtā ca janapade niyuttakapuriso ca bhaṇḍāgāriko ca anupubbena kālaṃ katvā saddhiṃ parisāya sagge uppajjiṃsu, paṭihatacittajanā nirayesu nibbattiṃsu. Evaṃ tesaṃ dvinnaṃ gaṇānaṃ saggato saggaṃ, nirayato nirayaṃ upapajjantānaṃ dvānavutikappā vītivattā.

Atha imasmiṃ bhaddakappe kassapabuddhassa kāle te paṭihatacittajanā petesu uppannā. Tadā manussā attano ñātakānaṃ petānaṃ atthāya dānaṃ datvā uddisanti ‘‘idaṃ amhākaṃ ñātīnaṃ hotū’’ti. Te sampattiṃ labhanti. Atha imepi petā taṃ disvā bhagavantaṃ kassapaṃ upasaṅkamitvā pucchiṃsu – ‘‘kiṃ nu kho, bhante, mayampi evarūpaṃ sampattiṃ labheyyāmā’’ti? Bhagavā āha – ‘‘idāni na labhatha , apica anāgate gotamo nāma buddho bhavissati, tassa bhagavato kāle bimbisāro nāma rājā bhavissati, so tumhākaṃ ito dvānavutikappe ñāti ahosi, so buddhassa dānaṃ datvā tumhākaṃ uddisissati, tadā labhissathā’’ti. Evaṃ vutte kira tesaṃ petānaṃ taṃ vacanaṃ ‘‘sve labhissathā’’ti vuttaṃ viya ahosi.

Atha ekasmiṃ buddhantare vītivatte amhākaṃ bhagavā loke uppajji. Tepi tayo rājaputtā tehi aḍḍhateyyehi purisasahassehi saddhiṃ devalokā cavitvā magadharaṭṭhe brāhmaṇakule uppajjitvā anupubbena isipabbajjaṃ pabbajitvā gayāsīse tayo jaṭilā ahesuṃ, janapade niyuttakapuriso, rājā ahosi bimbisāro, bhaṇḍāgāriko, gahapati visākho nāma mahāseṭṭhi ahosi, tassa pajāpati dhammadinnā nāma seṭṭhidhītā ahosi. Evaṃ sabbāpi avasesā parisā rañño eva parivārā hutvā nibbattā.

Amhākaṃ bhagavā loke uppajjitvā sattasattāhaṃ atikkamitvā anupubbena bārāṇasiṃ āgamma dhammacakkaṃ pavattetvā pañcavaggiye ādiṃ katvā yāva aḍḍhateyyasahassaparivāre tayo jaṭile vinetvā rājagahaṃ agamāsi. Tattha ca tadahupasaṅkamantaṃyeva rājānaṃ bimbisāraṃ sotāpattiphale patiṭṭhāpesi ekādasanavutehi māgadhakehi brāhmaṇagahapatikehi saddhiṃ. Atha raññā svātanāya bhattena nimantito bhagavā adhivāsetvā dutiyadivase sakkena devānamindena purato purato gacchantena –

‘‘Danto dantehi saha purāṇajaṭilehi, vippamutto vippamuttehi;

Siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā’’ti. (mahāva. 58) –

Evamādīhi gāthāhi abhitthaviyamāno rājagahaṃ pavisitvā rañño nivesane mahādānaṃ sampaṭicchi. Te petā ‘‘idāni rājā amhākaṃ dānaṃ uddisissati, idāni uddisissatī’’ti āsāya parivāretvā aṭṭhaṃsu.

Rājā dānaṃ datvā ‘‘kattha nu kho bhagavā vihareyyā’’ti bhagavato vihāraṭṭhānameva cintesi, na taṃ dānaṃ kassaci uddisi. Petā chinnāsā hutvā rattiṃ rañño nivesane ativiya bhiṃsanakaṃ vissaramakaṃsu. Rājā bhayasaṃvegasantāsamāpajji, tato pabhātāya rattiyā bhagavato ārocesi – ‘‘evarūpaṃ saddamassosiṃ, kiṃ nu kho me, bhante, bhavissatī’’ti. Bhagavā āha – ‘‘mā bhāyi, mahārāja, na te kiñci pāpakaṃ bhavissati, apica kho te purāṇañātakā petesu uppannā santi, te ekaṃ buddhantaraṃ tameva paccāsīsamānā vicaranti ‘buddhassa dānaṃ datvā amhākaṃ uddisissatī’ti , na tesaṃ tvaṃ hiyyo uddisi, te chinnāsā tathārūpaṃ vissaramakaṃsū’’ti.

So āha ‘‘idāni pana, bhante, dinne labheyyu’’nti? ‘‘Āma, mahārājā’’ti. ‘‘Tena hi me, bhante, adhivāsetu bhagavā ajjatanāya dānaṃ, tesaṃ uddisissāmī’’ti? Bhagavā adhivāsesi. Rājā nivesanaṃ gantvā mahādānaṃ paṭiyādetvā bhagavato kālaṃ ārocāpesi. Bhagavā rājantepuraṃ gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Tepi kho petā ‘‘api nāma ajja labheyyāmā’’ti gantvā tirokuṭṭādīsu aṭṭhaṃsu. Bhagavā tathā akāsi, yathā te sabbeva rañño pākaṭā ahesuṃ. Rājā dakkhiṇodakaṃ dento ‘‘idaṃ me ñātīnaṃ hotū’’ti uddisi, taṅkhaṇaññeva tesaṃ petānaṃ padumasañchannā pokkharaṇiyo nibbattiṃsu. Te tattha nhatvā ca pivitvā ca paṭippassaddhadarathakilamathapipāsā suvaṇṇavaṇṇā ahesuṃ. Rājā yāgukhajjakabhojanāni datvā uddisi, taṅkhaṇaññeva tesaṃ dibbayāgukhajjakabhojanāni nibbattiṃsu. Te tāni paribhuñjitvā pīṇindriyā ahesuṃ. Atha vatthasenāsanāni datvā uddisi. Tesaṃ dibbavatthadibbayānadibbapāsādadibbapaccattharaṇadibbaseyyādialaṅkāravidhayo nibbattiṃsu. Sāpi tesaṃ sampatti yathā sabbāva pākaṭā hoti, tathā bhagavā adhiṭṭhāsi. Rājā ativiya attamano ahosi. Tato bhagavā bhuttāvī pavārito rañño māgadhassa anumodanatthaṃ ‘‘tirokuṭṭesu tiṭṭhantī’’ti imā gāthā abhāsi.

Ettāvatā ca ‘‘yena yattha yadā yasmā, tirokuṭṭaṃ pakāsitaṃ, pakāsetvāna taṃ sabba’’nti ayaṃ mātikā saṅkhepato vitthārato ca vibhattā hoti.

Paṭhamagāthāvaṇṇanā

1. Idāni imassa tirokuṭṭassa yathākkamaṃ atthavaṇṇanaṃ karissāma. Seyyathidaṃ – paṭhamagāthāya tāva tirokuṭṭāti kuṭṭānaṃ parabhāgā vuccanti. Tiṭṭhantīti nisajjādippaṭikkhepato ṭhānakappanavacanametaṃ. Tena yathā pākāraparabhāgaṃ pabbataparabhāgañca gacchantaṃ ‘‘tiropākāraṃ tiropabbataṃ asajjamāno gacchatī’’ti vadanti, evamidhāpi kuṭṭassa parabhāgesu tiṭṭhante ‘‘tirokuṭṭesu tiṭṭhantī’’ti āha. Sandhisiṅghāṭakesu cāti ettha sandhiyoti catukkoṇaracchā vuccanti gharasandhibhittisandhiālokasandhiyo cāpi. Siṅghāṭakāti tikoṇaracchā vuccanti, tadekajjhaṃ katvā purimena saddhiṃ saṅghaṭento ‘‘sandhisiṅghāṭakesu cā’’ti āha. Dvārabāhāsu tiṭṭhantīti nagaradvāragharadvārānaṃ bāhā nissāya tiṭṭhanti. Āgantvāna sakaṃ gharanti ettha sakaṃ gharaṃ nāma pubbañātigharampi attanā sāmikabhāvena ajjhāvutthapubbagharampi. Tadubhayampi yasmā te sakagharasaññāya āgacchanti, tasmā ‘‘āgantvāna sakaṃ ghara’’nti āha.

Dutiyagāthāvaṇṇanā

2. Evaṃ bhagavā pubbe anajjhāvutthapubbampi pubbañātigharaṃ bimbisāranivesanaṃ sakagharasaññāya āgantvā tirokuṭṭasandhisiṅghāṭakadvārabāhāsu ṭhite issāmacchariyaphalaṃ anubhavante, appekacce dīghamassukesavikāradhare andhakāramukhe sithilabandhanavilambamānakisapharusakāḷakaṅgapaccaṅge tattha tattha ṭhitavanadāhadaḍḍhatālarukkhasadise, appekacce jighacchāpipāsāraṇinimmathanena udarato uṭṭhāya mukhato viniccharantāya aggijālāya pariḍayhamānasarīre, appekacce sūcichiddāṇumattakaṇṭhabilatāya pabbatākārakucchitāya ca laddhampi pānabhojanaṃ yāvadatthaṃ bhuñjituṃ asamatthatāya khuppipāsāparete aññaṃ rasamavindamāne, appekacce aññamaññassa aññesaṃ vā sattānaṃ pabhinnagaṇḍapiḷakamukhā paggharitarudhirapubbalasikādiṃ laddhā amatamiva sāyamāne ativiya duddasikavirūpabhayānakasarīre bahū pete rañño nidassento –

‘‘Tirokuṭṭesu tiṭṭhanti, sandhisiṅghāṭakesu ca;

Dvārabāhāsu tiṭṭhanti, āgantvāna sakaṃ ghara’’nti. –

Vatvā puna tehi katassa kammassa dāruṇabhāvaṃ dassento ‘‘pahūte annapānamhī’’ti dutiyagāthamāha.

Tattha pahūteti anappake bahumhi, yāvadatthiketi vuttaṃ hoti. Bha-kārassa hi ha-kāro labbhati ‘‘pahu santo na bharatī’’tiādīsu (su. ni. 98) viya. Keci pana ‘‘bahūte’’ iti ca ‘‘bahūke’’ iti ca paṭhanti. Pamādapāṭhā ete . Anne ca pānamhi ca annapānamhi. Khajje ca bhojje ca khajjabhojje, etena asitapītakhāyitasāyitavasena catubbidhaṃ āhāraṃ dasseti. Upaṭṭhiteti upagamma ṭhite, sajjite paṭiyatte samohiteti vuttaṃ hoti. Na tesaṃ koci sarati, sattānanti tesaṃ pettivisaye uppannānaṃ sattānaṃ koci mātā vā pitā vā putto vā na sarati. Kiṃ kāraṇā? Kammapaccayā, attanā katassa adānadānappaṭisedhanādibhedassa kadariyakammassa paccayā. Tañhi tesaṃ kammaṃ ñātīnaṃ sarituṃ na deti.

Tatiyagāthāvaṇṇanā

3. Evaṃ bhagavā anappakepi annapānādimhi paccupaṭṭhite ‘‘api nāma amhe uddissa kiñci dadeyyu’’nti ñātī paccāsīsantānaṃ vicarataṃ tesaṃ petānaṃ tehi katassa atikaṭukavipākakarassa kammassa paccayena kassaci ñātino anussaraṇamattābhāvaṃ dassento –

‘‘Pahūte annapānamhi, khajjabhojje upaṭṭhite;

Na tesaṃ koci sarati, sattānaṃ kammapaccayā’’ti. –

Vatvā puna rañño pettivisayūpapanne ñātake uddissa dinnaṃ dānaṃ pasaṃsanto ‘‘evaṃ dadanti ñātīna’’nti tatiyagāthamāha.

Tattha evanti upamāvacanaṃ. Tassa dvidhā sambandho – tesaṃ sattānaṃ kammapaccayā asarantepi kismiñci dadanti, ñātīnaṃ, ye evaṃ anukampakā hontīti ca yathā tayā, mahārāja, dinnaṃ, evaṃ suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ dadanti ñātīnaṃ, ye honti anukampakāti ca. Dadantīti denti uddisanti niyyātenti. Ñātīnanti mātito ca pitito ca sambandhānaṃ. Yeti ye keci puttā vā dhītaro vā bhātaro vā hontīti bhavanti. Anukampakāti atthakāmā hitesino. Sucinti vimalaṃ dassaneyyaṃ manoramaṃ dhammikaṃ dhammaladdhaṃ. Paṇītanti uttamaṃ seṭṭhaṃ. Kālenāti ñātipetānaṃ tirokuṭṭādīsu āgantvā ṭhitakālena. Kappiyanti anucchavikaṃ patirūpaṃ ariyānaṃ paribhogārahaṃ. Pānabhojananti pānañca bhojanañca. Idha pānabhojanamukhena sabbopi deyyadhammo adhippeto.

Catutthagāthāpubbaddhavaṇṇanā

4. Evaṃ bhagavā raññā māgadhena petabhūtānaṃ ñātīnaṃ anukampāya dinnaṃ pānabhojanaṃ pasaṃsanto –

‘‘Evaṃ dadanti ñātīnaṃ, ye honti anukampakā;

Suciṃ paṇītaṃ kālena, kappiyaṃ pānabhojana’’nti. –

Vatvā puna yena pakārena dinnaṃ tesaṃ hoti, taṃ dassento ‘‘idaṃ vo ñātīnaṃ hotū’’ti catutthagāthāya pubbaddhamāha taṃ tatiyagāthāya pubbaddhena sambandhitabbaṃ –

‘‘Evaṃ dadanti ñātīnaṃ, ye honti anukampakā ;

Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo’’ti.

Tena ‘‘idaṃ vo ñātīnaṃ hotūti evaṃ dadanti, no aññathā’’ti ettha ākāratthena evaṃsaddena dātabbākāranidassanaṃ kataṃ hoti.

Tattha idanti deyyadhammanidassanaṃ. Voti ‘‘kacci pana vo anuruddhā samaggā sammodamānā’’ti ca (ma. ni. 1.326; mahāva. 466), ‘‘yehi vo ariyā’’ti ca evamādīsu viya kevalaṃ nipātamattaṃ, na sāmivacanaṃ. Ñātīnaṃ hotūti pettivisaye uppannānaṃ ñātakānaṃ hotu. Sukhitā hontu ñātayoti te pettivisayūpapannā ñātayo idaṃ paccanubhavantā sukhitā hontūti.

Catutthagāthāparaddhapañcamagāthāpubbaddhavaṇṇanā

4-5. Evaṃ bhagavā yena pakārena pettivisayūpapannānaṃ ñātīnaṃ dātabbaṃ, taṃ dassento ‘‘idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo’’ti vatvā puna yasmā ‘‘idaṃ vo ñātīnaṃ hotū’’ti vuttepi na aññena kataṃ kammaṃ aññassa phaladaṃ hoti, kevalantu tathā uddissa diyyamānaṃ taṃ vatthu ñātīnaṃ kusalakammassa paccayo hoti. Tasmā yathā tesaṃ tasmiṃyeva vatthusmiṃ taṅkhaṇe phalanibbattakaṃ kusalakammaṃ hoti, taṃ dassento ‘‘te ca tatthā’’ti catutthagāthāya pacchimaddhaṃ ‘‘pahūte annapānamhī’’ti pañcamagāthāya pubbaddhañca āha.

Tesaṃ attho – te ñātipetā yattha taṃ dānaṃ dīyati, tattha samantato āgantvā samāgantvā, samodhāya vā ekajjhaṃ hutvāti vuttaṃ hoti, sammā āgatā samāgatā ‘‘ime no ñātayo amhākaṃ atthāya dānaṃ uddisissantī’’ti etadatthaṃ sammā āgatā hutvāti vuttaṃ hoti. Pahūte annapānamhīti tasmiṃ attano uddissamāne pahūte annapānamhi. Sakkaccaṃ anumodareti abhisaddahantā kammaphalaṃ avijahantā cittīkāraṃ avikkhittacittā hutvā ‘‘idaṃ no dānaṃ hitāya sukhāya hotū’’ti modanti anumodanti, pītisomanassajātā hontīti.

Pañcamagāthāparaddhachaṭṭhagāthāpubbaddhavaṇṇanā

5-6. Evaṃ bhagavā yathā pettivisayūpapannānaṃ taṅkhaṇe phalanibbattakaṃ kusalaṃ kammaṃ hoti, taṃ dassento –

‘‘Te ca tattha samāgantvā, ñātipetā samāgatā;

Pahūte annapānamhi, sakkaccaṃ anumodare’’ti. –

Vatvā puna ñātake nissāya nibbattakusalakammaphalaṃ paccanubhontānaṃ tesaṃ ñātī ārabbha thomanākāraṃ dassento ‘‘ciraṃ jīvantū’’ti pañcamagāthāya pacchimaddhaṃ ‘‘amhākañca katā pūjā’’ti chaṭṭhagāthāya pubbaddhañca āha.

Tesaṃ attho – ciraṃ jīvantūti cirajīvino dīghāyukā hontu. No ñātīti amhākaṃ ñātakā. Yesaṃ hetūti ye nissāya yesaṃ kāraṇā. Labhāmaseti labhāma. Attanā taṅkhaṇaṃ paṭiladdhasampattiṃ apadisantā bhaṇanti. Petānañhi attano anumodanena, dāyakānaṃ uddesena, dakkhiṇeyyasampadāya cāti tīhi aṅgehi dakkhiṇā samijjhati, taṅkhaṇe phalanibbattikā hoti. Tattha dāyakā visesahetu. Tenāhaṃsu ‘‘yesaṃ hetu labhāmase’’ti. Amhākañca katā pūjāti ‘‘idaṃ vo ñātīnaṃ hotū’’ti evaṃ imaṃ dānaṃ uddisantehi amhākañca pūjā katā. Dāyakā ca anipphalāti yamhi santāne pariccāgamayaṃ kammaṃ kataṃ, tassa tattheva phaladānato dāyakā ca anipphalāti.

Etthāha – ‘‘kiṃ pana pettivisayūpapannā eva ñātayo labhanti, udāhu aññepi labhantī’’ti ? Vuccate – bhagavatā evetaṃ byākataṃ jāṇussoṇinā brāhmaṇena puṭṭhena, kimettha amhehi vattabbaṃ atthi. Vuttaṃ hetaṃ –

‘‘Mayamassu, bho gotama, brāhmaṇā nāma dānāni dema, saddhāni karoma ‘idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā ñātisālohitā paribhuñjantū’ti, kacci taṃ, bho gotama, dānaṃ petānaṃ ñātisālohitānaṃ upakappati, kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjantīti. Ṭhāne kho, brāhmaṇa, upakappati, no aṭṭhāneti.

‘‘Katamaṃ pana taṃ, bho gotama, ṭhānaṃ, katamaṃ aṭṭhānanti? Idha, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjati. Yo nerayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjati. Yo tiracchānayonikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātā paṭivirato hoti…pe… sammādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā manussānaṃ sahabyataṃ upapajjati…pe… devānaṃ sahabyataṃ upapajjati. Yo devānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho, brāhmaṇa, aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.

‘‘Idha pana, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjati. Yo pettivesayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Yaṃ vā panassa ito anupavecchanti mittāmaccā vā ñātisālohitā vā, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatīti.

‘‘Sace pana, bho gotama, so peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, ko taṃ dānaṃ paribhuñjatīti? Aññepissa, brāhmaṇa, petā ñātisālohitā taṃ ṭhānaṃ upapannā honti, te taṃ dānaṃ paribhuñjantīti.

‘‘Sace pana, bho gotama, so ceva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, aññepissa petā ñātisālohitā taṃ ṭhānaṃ anupapannā honti, ko taṃ dānaṃ paribhuñjatīti? Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso, yaṃ taṃ ṭhānaṃ vivittaṃ assa iminā dīghena addhunā yadidaṃ petehi ñātisālohitehi. Apica brāhmaṇa dāyakopi anipphalo’’ti (a. ni. 10.177).

Chaṭṭhagāthāparaddhasattamagāthāvaṇṇanā

6-7. Evaṃ bhagavā rañño māgadhassa pettivisayūpapannānaṃ pubbañātīnaṃ sampattiṃ nissāya thomento ‘‘ete te, mahārāja, ñātī imāya dānasampadāya attamanā evaṃ thomentī’’ti dassento –

‘‘Ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase;

Amhākañca katā pūjā, dāyakā ca anipphalā’’ti. –

Vatvā puna tesaṃ pettivisayūpapannānaṃ aññassa kasigorakkhādino sampattipaṭilābhakāraṇassa abhāvaṃ ito dinnena yāpanabhāvañca dassento ‘‘na hi tattha kasī atthī’’ti chaṭṭhagāthāya pacchimaddhaṃ ‘‘vaṇijjā tādisī’’ti imaṃ sattamagāthañca āha.

Tatrāyaṃ atthavaṇṇanā – na hi, mahārāja, tattha pettivisaye kasi atthi, yaṃ nissāya te petā sampattiṃ paṭilabheyyuṃ. Gorakkhettha na vijjatīti na kevalaṃ kasi eva, gorakkhāpi ettha pettivisaye na vijjati, yaṃ nissāya te sampattiṃ paṭilabheyyuṃ. Vaṇijjā tādisī natthīti vāṇijjāpi tādisī natthi, yā tesaṃ sampattipaṭilābhahetu bhaveyya. Hiraññena kayākayanti hiraññena kayavikkayampi tattha tādisaṃ natthi, yaṃ tesaṃ sampattipaṭilābhahetu bhaveyya. Ito dinnena yāpenti, petā kālagatā tahinti kevalaṃ pana ito ñātīhi vā mittāmaccehi vā dinnena yāpenti, attabhāvaṃ gamenti. Petāti pettivisayūpapannā sattā. Kālagatāti attano maraṇakālena gatā, ‘‘kālakatā’’ti vā pāṭho, katakālā katamaraṇāti attho. Tahinti tasmiṃ pettivisaye.

Aṭṭhamanavamagāthādvayavaṇṇanā

8-9. Evaṃ ‘‘ito dinnena yāpenti, petā kālagatā tahi’’nti vatvā idāni upamāhi tamatthaṃ pakāsento ‘‘unname udakaṃ vuṭṭha’’nti idaṃ gāthādvayamāha.

Tassattho – yathā unnate thale ussāde bhūmibhāge meghehi abhivuṭṭhaṃ udakaṃ ninnaṃ pavattati, yo yo bhūmibhāgo ninno oṇato, taṃ taṃ pavattati gacchati pāpuṇāti, evameva ito dinnaṃ dānaṃ petānaṃ upakappati nibbattati, pātubhavatīti attho. Ninnamiva hi udakappavattiyā ṭhānaṃ petaloko dānupakappanāya. Yathāha – ‘‘idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī’’ti (a. ni. 10.177). Yathā ca kandarapadarasākhāpasākhakusobbhamahāsobbhasannipātehi vārivahā mahānajjo pūrā hutvā sāgaraṃ paripūrenti, evampi ito dinnadānaṃ pubbe vuttanayeneva petānaṃ upakappatīti.

Dasamagāthāvaṇṇanā

10. Evaṃ bhagavā ‘‘ito dinnena yāpenti, petā kālagatā tahi’’nti imaṃ atthaṃ upamāhi pakāsetvā puna yasmā te petā ‘‘ito kiñci lacchāmā’’ti āsābhibhūtā ñātigharaṃ āgantvāpi ‘‘idaṃ nāma no dethā’’ti yācituṃ asamatthā, tasmā tesaṃ imāni anussaraṇavatthūni anussaranto kulaputto dakkhiṇaṃ dajjāti dassento ‘‘adāsi me’’ti imaṃ gāthamāha.

Tassattho – ‘‘idaṃ nāma me dhanaṃ vā dhaññaṃ vā adāsī’’ti ca, ‘‘idaṃ nāma me kiccaṃ attanā uyyogamāpajjanto akāsī’’ti ca, ‘‘amu me mātito vā pitito vā sambandhattā ñātī’’ti ca sinehavasena tāṇasamatthatāya ‘‘mittā’’ti ca, ‘‘asuko me saha paṃsukīḷako sakhā’’ti ca evaṃ sabbamanussaranto petānaṃ dakkhiṇaṃ dajjā, dānaṃ niyyāteyyāti. Aparo pāṭho ‘‘petānaṃ dakkhiṇā dajjā’’ti. Tassattho – dātabbāti dajjā. Kā sā? Petānaṃ dakkhiṇā, teneva ‘‘adāsi me’’tiādinā nayena pubbe katamanussaraṃ anussaratāti vuttaṃ hoti. Karaṇavacanappasaṅge paccattavacanaṃ veditabbaṃ.

Ekādasamagāthāvaṇṇanā

11. Evaṃ bhagavā petānaṃ dakkhiṇāniyyātane kāraṇabhūtāni anussaraṇavatthūni dassento –

‘‘Adāsi me akāsi me, ñātimittā sakhā ca me;

Petānaṃ dakkhiṇaṃ dajjā, pubbe katamanussara’’nti. –

Vatvā puna ye ñātimaraṇena ruṇṇasokādiparā eva hutvā tiṭṭhanti, na tesaṃ atthāya kiñci denti, tesaṃ taṃ ruṇṇasokādi kevalaṃ attaparitāpanameva hoti, na petānaṃ kiñci atthaṃ nipphādetīti dassento ‘‘na hi ruṇṇaṃ vā’’ti imaṃ gāthamāha.

Tattha ruṇṇanti rodanā roditattaṃ assupātanaṃ, etena kāyaparissamaṃ dasseti. Sokoti socanā socitattaṃ, etena cittaparissamaṃ dasseti. Yā caññāti yā ca ruṇṇasokehi aññā. Paridevanāti ñātibyasanena phuṭṭhassa lālappanā, ‘‘kahaṃ ekaputtaka piya manāpā’’ti evamādinā nayena guṇasaṃvaṇṇanā, etena vacīparissamaṃ dasseti.

Dvādasamagāthāvaṇṇanā

12. Evaṃ bhagavā ‘‘ruṇṇaṃ vā soko vā yā caññā paridevanā, sabbampi taṃ petānaṃ atthāya na hoti, kevalantu attānaṃ paritāpanamattameva, evaṃ tiṭṭhanti ñātayo’’ti ruṇṇādīnaṃ niratthakabhāvaṃ dassetvā puna māgadharājena yā dakkhiṇā dinnā, tassā sātthakabhāvaṃ dassento ‘‘ayañca kho dakkhiṇā’’ti imaṃ gāthamāha.

Tassattho – ayañca kho, mahārāja, dakkhiṇā tayā ajja attano ñātigaṇaṃ uddissa dinnā , sā yasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa, tasmā saṅghamhi suppatiṭṭhitā assa petajanassa dīgharattaṃ hitāya upakappati sampajjati phalatīti vuttaṃ hoti. Upakappatīti ca ṭhānaso upakappati, taṃkhaṇaṃyeva upakappati, na cirena. Yathā hi taṃkhaṇaññeva paṭibhantaṃ ‘‘ṭhānasovetaṃ tathāgataṃ paṭibhātī’’ti vuccati, evamidhāpi taṃkhaṇaṃyeva upakappantā ‘‘ṭhānaso upakappatī’’ti vuttā. Yaṃ vā taṃ ‘‘idaṃ kho, brāhmaṇa, ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī’’ti (a. ni. 10.177) vuttaṃ, tattha khuppipāsikavantāsaparadattūpajīvinijjhāmataṇhikādibhedabhinne ṭhāne upakappatīti vuttaṃ yathā kahāpaṇaṃ dento ‘‘kahāpaṇaso detī’’ti loke vuccati. Imasmiñca atthavikappe upakappatīti pātubhavati, nibbattatīti vuttaṃ hoti.

Terasamagāthāvaṇṇanā

13. Evaṃ bhagavā raññā dinnāya dakkhiṇāya sātthakabhāvaṃ dassento –

‘‘Ayañca kho dakkhiṇā dinnā, saṅghamhi suppatiṭṭhitā;

Dīgharattaṃ hitāyassa, ṭhānaso upakappatī’’ti. –

Vatvā puna yasmā imaṃ dakkhiṇaṃ dentena ñātīnaṃ ñātīhi kattabbakiccakaraṇavasena ñātidhammo nidassito, bahujanassa pākaṭīkato, nidassanaṃ vā kato, tumhehipi ñātīnaṃ evameva ñātīhi kattabbakiccakaraṇavasena ñātidhammo paripūretabbo, na niratthakehi ruṇṇādīhi attā paritāpetabboti ca pete dibbasampattiṃ adhigamentena petānaṃ pūjā katā uḷārā, buddhappamukhañca bhikkhusaṅghaṃ annapānādīhi santappentena bhikkhūnaṃ balaṃ anupadinnaṃ, anukampādiguṇaparivārañca cāgacetanaṃ nibbattentena anappakaṃ puññaṃ pasutaṃ, tasmā bhagavā imehi yathābhuccaguṇehi rājānaṃ sampahaṃsento –

‘‘So ñātidhammo ca ayaṃ nidassito,

Petāna pūjā ca katā uḷārā;

Balañca bhikkhūnamanuppadinnaṃ,

Tumhehi puññaṃ pasutaṃ anappaka’’nti. –

Imāya gāthāya desanaṃ pariyosāpeti.

Atha vā ‘‘so ñātidhammo ca ayaṃ nidassito’’ti iminā gāthāpadena bhagavā rājānaṃ dhammiyā kathāya sandasseti. Ñātidhammanidassanameva hi ettha sandassanaṃ petāna pūjā ca katā uḷārāti iminā samādapeti. Uḷārāti pasaṃsanameva hi ettha punappunaṃ pūjākaraṇe samādapanaṃ. Balañca bhikkhūnamanuppadinnanti iminā samuttejeti. Balānuppadānameva hi ettha evaṃ dānaṃ, balānuppadānatāti tassa ussāhavaḍḍhanena samuttejanaṃ. Tumhehi puññaṃ pasutaṃ anappakanti iminā sampahaṃseti. Puññappasutakittanameva hi ettha tassa yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsanajananato sampahaṃsananti veditabbaṃ.

Desanāpariyosāne ca pettivisayūpapattiādīnavasaṃvaṇṇanena saṃviggānaṃ yoniso padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi bhagavā devamanussānaṃ idameva tirokuṭṭaṃ desesi, evaṃ yāva sattamadivasā tādiso eva dhammābhisamayo ahosīti.

Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya

Tirokuṭṭasuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.