Abhidhammamatikapali (pali)

Abhidhammamatikapali

Kusalā dhammā (dha. sa. tikamātikā 1-22), akusalā dhammā, abyākatā dhammā. Sukhāya vedanāya sampayuttā dhammā, dukkhāya vedanāya sampayuttā dhammā,
adukkhamasukhāya vedanāya sampayuttā dhammā. Vipākā dhammā, vipākadhammadhammā, nevavipākanavipākadhammadhammā. Upādiṇṇupādāniyā dhammā,
anupādiṇṇupādāniyā dhammā, anupādiṇṇaanupādāniyā dhammā. Saṃkiliṭṭhasaṃkilesikā dhammā, asaṃkiliṭṭhasaṃkilesikā dhammā, asaṃkiliṭṭhaasaṃkilesikā dhammā.
Savitakkasavicārā dhammā, avitakkavicāramattā dhammā, avitakkaavicārā dhammā. Pītisahagatā dhammā, sukhasahagatā dhammā, upekkhāsahagatā dhammā. Dassanena
pahātabbā dhammā, bhāvanāya pahātabbā dhammā, neva dassanena na bhāvanāya pahātabbā dhammā. Dassanena pahātabbahetukā dhammā, bhāvanāya pahātabbahetukā
dhammā, neva dassanena na bhāvanāya pahātabbahetukā dhammā. Ācayagāmino dhammā, apacayagāmino dhammā, nevācayagāmināpacayagāmino dhammā. Sekkhā
dhammā, asekkhā dhammā, nevasekkhanāsekkhā dhammā. Parittā dhammā, mahaggatā dhammā, appamāṇā dhammā. Parittārammaṇā dhammā, mahaggatārammaṇā
dhammā, appamāṇārammaṇā dhammā. Hīnā dhammā, majjhimā dhammā, paṇītā dhammā. Micchattaniyatā dhammā, sammattaniyatā dhammā, aniyatā dhammā.
Maggārammaṇā dhammā, maggahetukā dhammā, maggādhipatino dhammā. Uppannā dhammā, anuppannā dhammā, uppādino dhammā. Atītā dhammā, anāgatā dhammā,
paccuppannā dhammā. Atītārammaṇā dhammā, anāgatārammaṇā dhammā, paccuppannārammaṇā dhammā. Ajjhattā dhammā, bahiddhā dhammā, ajjhattabahiddhā dhammā.
Ajjhattārammaṇā dhammā, bahiddhārammaṇā dhammā, ajjhattabahiddhārammaṇā dhammā. Sanidassanasappaṭighā dhammā, anidassanasappaṭighā dhammā,
anidassanaappaṭighā dhammā (dha. sa. tikamātikā 1-22).
Dvāvīsatitikaṃ.

DOWNLOAD EBOOK: Abhidhammamatikapali

Abhidhammamatikapali