Abhidhammapitake Kathavatthupali (pali)

Abhidhammapitake Kathavatthupali

[iminā lakkhaṇena sakavādīpucchā dassitā] Puggalo upalabbhati saccikaṭṭhaparamatthenāti [saccikaṭṭhaparamaṭṭhenāti (syā. pī. ka. sī.)]? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.
Ājānāhi niggahaṃ. Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.

No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati
saccikaṭṭhaparamatthenā’’ti, no ca vata re
[no vata re (syā. pī.)] vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.
Anulomapañcakaṃ.

DOWNLOAD EBOOK: Matika – Abhidhammapitake Dhammasanganipali

Abhidhammapitake Kathavatthupali