Abhidhammapitake (pali)

Abhidhammapitake

Dhātukathāpakaraṇadesanāya desadesakaparisāpadesā vuttappakārā evāti kālāpadesaṃ dassento
‘‘dhātukathāpakaraṇaṃ desento’’tiādimāha. ‘‘Tasseva anantaraṃ adesayī’’ti hi iminā
vibhaṅgānantaraṃ dhātukathā desitāti tassā desanākālo apadiṭṭho hoti. Ye pana ‘‘vibhaṅgānantaraṃ kathāvatthupakaraṇaṃ desita’’nti vadanti, tesaṃ vādaṃ paṭikkhipanto
‘‘vibhaṅgānantaraṃ…pe…dassetu’’nti āha.

‘‘Kāmā te paṭhamā senā’’tiādivacanato (su. ni. 438; mahāni. 28; cūḷani.
nandamāṇavapucchāniddesa 47) kilesaviddhaṃsanampi devaputtamārassa balavidhamananti sakkā
vattuṃ, ‘‘appavattikaraṇavasena kilesābhisaṅkhāramārāna’’nti pana vuccamānattā
khantibalasaddhābalādiānubhāvena ussāhaparisābalabhañjanameva devaputtamārassa
balaviddhaṃsanaṃ daṭṭhabbaṃ.
Visayātikkamanaṃ kāmadhātusamatikkamo.
Samudayappahānapariññāvasenāti pahānābhisamayapariññābhisamayānaṃ vasena. Nanu cetaṃ
pañcannaṃ mārānaṃ bhañjanaṃ sāvakesupi labbhatevāti codanaṃ manasi katvā āha
‘‘parūpanissayarahita’’ntiādi. Vīrassa bhāvo vīriyanti katvā vuttaṃ ‘‘mahāvīriyoti mahāvīro’’ti.
Mahāvīriyatā ca paripuṇṇavīriyapāramitāya caturaṅgasamannāgatavīriyādhiṭṭhānena
anaññasādhāraṇacatubbidhasammappadhānasampattiyā ca veditabbā. Tato eva hissa
vīriyāhānisiddhipīti.

Khandhādike dhamme adhiṭṭhāya nissāya visayaṃ katvā abhidhammakathā pavattāti āha
‘‘abhidhammakathādhiṭṭhānaṭṭhena vā’’ti. Tesaṃ kathanatoti tesaṃ khandhādīnaṃ kathābhāvato.
Etena atthavisesasannissayo byañjanasamudāyo pakaraṇanti vuttaṃ hoti. Atha vā dhātuyo kathīyantiettha, etena vāti
dhātukathā, tathāpavatto byañjanatthasamudāyo. Yadi evaṃ sattannampi pakaraṇānaṃ dhātukathābhāvo āpajjatīti codanaṃ sandhāyāha ‘‘yadipī’’tiādi. Tattha sātisayanti savisesaṃ vicittātirekavasena anavasesato ca desanāya pavattattā. Tathā hi vuttaṃ ‘‘sabbāpi dhammasaṅgaṇī dhātukathāya mātikā’’ti (dhātu. 5). Tenevāha ‘‘ekadesakathanameva hi aññattha kata’’nti.

Idāni sāsane yesu dhātu-saddo niruḷho, tesaṃ vasena aññehipi asādhāraṇaṃ imassa pakaraṇassa
dhātukathābhāvaṃ dassento
‘‘khandhāyatanadhātūhi vā’’tiādimāha. Tattha tatthāti
khandhāyatanadhātūsu. Mahanto pabhedānugato visayo etāsanti
mahāvisayā, dhātuyo, na
khandhāyatanāni appatarapadattā. Yena vā sabhāvena dhammā saṅgahāsaṅgahasampayogavippayogehi uddesaniddese labhanti, so sabhāvo dhātu. Sā dhātu idha sātisayaṃ desitāti savisesaṃ dhātuyā kathanato idaṃ pakaraṇaṃ
‘‘dhātukathā’’ti vuttaṃ. Sabhāvattho hi ayaṃ dhātu-saddo ‘‘dhātuso, bhikkhave, sattā saṃsandantī’’tiādīsu (saṃ. ni. 2.98) viya. Dhātubhedanti dhātuvibhāgaṃ. Pakaraṇanti vacanaseso.

Kuto pakaraṇa-saddo labbhatīti āha ‘‘sattannaṃ pakaraṇānaṃ kamena vaṇṇanāya pavattattā’’ti.
Tena yojanaṃ katvāti tena pakaraṇa-saddena ‘‘dhātukathāva pakaraṇaṃ dhātukathāpakaraṇa’’nti
yojanaṃ katvā.
Taṃ dīpananti taṃ dhātukathāpakaraṇassa atthadīpanaṃ, atthadīpanākārena pavattaṃ vaṇṇanaṃ. ‘‘Atthaṃ dīpayissāmī’’ti vatvā ‘‘taṃ suṇāthā’’ti vadanto sotadvārānusārena tattha upadhāraṇe niyojetīti āha ‘‘taṃdīpanavacanasavanena upadhārethāti attho’’ti.

Ganthārambhavaṇṇanā niṭṭhitā.

DOWNLOAD EBOOK: Abhidhammapitake

Abhidhammapitake