Abhidhammapitake Vibhanga-mulatika (pali)

Abhidhammapitake Vibhanga-mulatika

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Vibhaṅga-mūlaṭīkā

1. Khandhavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

Catusaccadasoti cattāri saccāni samāhaṭāni catusaccaṃ, catusaccaṃ passīti catusaccadaso. Satipi sāvakānaṃ paccekabuddhānañca catusaccadassanabhāve anaññapubbakattā bhagavato catusaccadassanassa tattha ca sabbaññutāya dasabalesu ca vasībhāvassa pattito parasantānesu ca pasāritabhāvena supākaṭattā bhagavāva visesena ‘‘catusaccadaso’’ti thomanaṃ arahatīti. Nāthatīti nātho, veneyyānaṃ hitasukhaṃ āsīsati pattheti, parasantānagataṃ vā kilesabyasanaṃ upatāpeti, ‘‘sādhu, bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā’’tiādinā (a. ni. 8.7) vā taṃ taṃ hitapaṭipattiṃ yācatīti attho. Paramena cittissariyena samannāgato, sabbasatte vā guṇehi īsati abhibhavatīti paramissaro bhagavā ‘‘nātho’’ti vuccati. ‘‘Saddhamme gāravaṃ katvā karissāmī’’ti sotabbabhāve kāraṇaṃ vatvā puna savane niyojento āha ‘‘taṃ suṇātha samāhitā’’ti. ‘‘Porāṇaṭṭhakathānayaṃ vigāhitvā karissāmī’’ti vā etena sakkaccasavane ca kāraṇaṃ vatvā tattha niyojento āha ‘‘saddhamme gāravaṃ katvā taṃ suṇāthā’’ti.