Anguttaranikaye Atthakanipata-tika (pali)

Anguttaranikaye Atthakanipata-tika

Aṭṭhakanipātassa paṭhame vaḍḍhitāyāti bhāvanāpāripūrivasena paribrūhitāya. Punappunaṃ
katāyā
ti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitāya. Yuttayānasadisakatāyāti yathā
yuttaājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattārahataṃ gamitāya.
Patiṭṭhānaṭṭhenāti sabbasampattiadhiṭṭhānaṭṭhena. Paccupaṭṭhitāyāti bhāvanābahulīkārehi pati pati upaṭṭhitāya avijahitāya. Samantato citāyāti sabbabhāgena bhāvanānurūpaṃ cayaṃ gamitāya.

Tenāha ‘‘upacitāyā’’ti. Suṭṭhu samāraddhāyāti ativiya sammadeva nibbattigatāya.
Yo ca mettaṃ bhāvayatītiādīsu yo koci gahaṭṭho vā pabbajito vā. Mettanti mettājhānaṃ.
Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ. Asubhabhāvanādayo viya hi
ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena anodhiso pharaṇavasena ca,
appamāṇārammaṇatāya paguṇabhāvanāvasena ca appamāṇaṃ.
Tanū saṃyojanā hontīti mettaṃ
pādakaṃ katvā sammasitvā heṭṭhime ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū hontīti evamettha attho daṭṭhabbo.

Evaṃ kilesappahānañca nibbānādhigamañca mettābhāvanāya sikhāppattamānisaṃsaṃ dassetvā
idāni aññepi ānisaṃse dassetuṃ
‘‘ekampi ce’’tiādi vuttaṃ. Tattha aduṭṭhacittoti mettābalena suṭṭhu
vikkhambhitabyāpādatāya byāpādena adūsitacitto.
Mettāyatīti hitapharaṇavasena mettaṃ karoti.
Kusalīti atisayena kusalavā mahāpuñño, paṭighādianatthavigamena khemī. Sabbe ca pāṇeti ca-saddo byatireko. Manasānukampīti cittena anukampanto. Idaṃ vuttaṃ hoti – ekasattavisayāpi tāva mettā mahākusalarāsi, sabbe pana pāṇe attano puttaṃ viya hitapharaṇena manasā anukampanto pahukaṃ pahuṃ anappakaṃ apariyantaṃ catusaṭṭhimahākappepi attano vipākappabandhaṃ pavattetuṃ samatthaṃ uḷāraṃ puññaṃ ariyo parisuddhacitto puggalova karoti nipphādetīti. Sattabharitanti sattehi aviraḷaṃ, ākiṇṇamanussanti attho.

Saṅgahavatthūnīti (saṃ. ni. ṭī. 1.1.120) lokassa saṅgaṇhanakāraṇāni. Nipphannasassato nava
bhāge kassakassa datvā raññaṃ ekabhāgaggahaṇaṃ
dasamabhāgaggahaṇaṃ. Evaṃ kassakā
haṭṭhatuṭṭhā sassāni sampādentīti āha
‘‘sassasampādane medhāvitāti attho’’ti. Tato orabhāge kira
chabhāgaggahaṇaṃ jātaṃ.
Chamāsikanti channaṃ channaṃ māsānaṃ pahonakaṃ. Pāsetīti pāsagate viya karoti. Vācāya piyaṃ vācāpiyaṃ, tassa kammaṃ vācāpeyyaṃ. Sabbaso raṭṭhassa iddhādibhāvato khemaṃ. Nirabbudaṃ coriyābhāvato. Iddhañhi raṭṭhaṃ acoriyaṃ. ‘‘Niraggaḷa’’nti vuccati apārutagharabhāvato.

Uddhaṃmūlakaṃ katvāti ummūlaṃ katvā. Dvīhi pariyaññehīti mahāyaññassa pubbabhāge
pacchā ca pavattetabbehi dvīhi parivārayaññehi.
Satta…pe… bhīsanassāti sattanavutādhikānaṃ
pañcannaṃ pasusatānaṃ māraṇena bheravassa pāpabhīrukānaṃ bhayāvahassa. Tathā hi vadanti –

‘‘Chasatāni niyujjanti, pasūnaṃ majjhime hani;
Assamedhassa yaññassa, ūnāni pasūhi tīhī’’ti. (saṃ. ni. ṭī. 1.1.120; a. ni. ṭī. 2.4.39);
Sammanti yugacchidde pakkhipitabbadaṇḍakaṃ. Pāsantīti khipanti. Saṃhārimehīti sakaṭehi
vahitabbehi. Pubbe kira eko rājā sammāpāsaṃ yajanto sarassatinaditīre pathaviyā vivare dinne
nimuggoyeva ahosi. Andhabālabrāhmaṇā gatānugatigatā ‘‘ayaṃ tassa saggagamanamaggo’’ti saññāya tattha sammāpāsaṃ yaññaṃ paṭṭhapenti. Tena vuttaṃ
‘‘nimuggokāsato pabhutī’’ti. Ayūpo
appakadivaso yāgo, sayūpo bahudivasaṃ sādheyyo
satrayāgo. Mantapadābhisaṅkhatānaṃ
sappimadhūnaṃ
‘‘vāja’’miti samaññā. Hiraññasuvaṇṇagomahiṃsādi sattarasakadakkhiṇassa.
Sāragabbhakoṭṭhāgārādīsu natthi ettha aggaḷāti
niraggaḷo. Tattha kira yaññe attano sāpateyyaṃ
anavasesato anigūhitvā niyyātīyati.

Candappabhāti (itivu. aṭṭha. 27) candimasseva pabhāya. Tārāgaṇāva sabbeti yathā sabbepi
tārāgaṇā candimasobhāya soḷasimpi kalaṃ nāgghanti, evaṃ te assamedhādayo yaññā mettassa cittassa vuttalakkhaṇena subhāvitassa soḷasimpi kalaṃ nānubhavanti, na pāpuṇanti, nāgghantīti attho.

Idāni aparepi diṭṭhadhammikasamparāyike mettābhāvanāya ānisaṃse dassetuṃ ‘‘yo na hantī’’tiādi
vuttaṃ. Tattha
yoti mettābrahmavihārabhāvanānuyutto puggalo. Na hantīti teneva
mettābhāvanānubhāvena dūravikkhambhitabyāpādatāya na kañci sattaṃ hiṃsati, leḍḍudaṇḍādīhi na vibādhati vā.
Na ghātetīti paraṃ samādapetvā na satte mārāpeti na vibādhāpeti ca. Na jinātīti
sārambhaviggāhikakathādivasena na kañci jināti sārambhasseva abhāvato, jānikaraṇavasena vā
aṭṭakaraṇādinā na kañci jināti. Tenāha
‘‘na attanā parassa jāniṃ karotī’’ti. Na jāpayeti parehi
payojetvā paresampi dhanajāniṃ na kārāpeyya. Tenāha
‘‘na parena parassa jāniṃ kāretī’’ti. Mettāya vā aṃso aviheṭhanaṭṭhena avayavabhūtoti mettaṃso. Mettāsuttavaṇṇanā niṭṭhitā.

DOWNLOAD EBOOK: Anguttaranikaye Atthakanipata-tika

Anguttaranikaye Atthakanipata-tika