Anguttaranikaye Ekakanipata-tika (pali)

Anguttaranikaye Ekakanipata-tika

Anantañāṇaṃ karuṇāniketaṃ,
Namāmi
nāthaṃ jitapañcamāraṃ;
Dhammaṃ visuddhaṃ bhavanāsahetuṃ,
Saṅghañca seṭṭhaṃ hatasabbapāpaṃ.
Kassapaṃ taṃ mahātheraṃ, saṅghassa pariṇāyakaṃ;
Dīpasmiṃ tambapaṇṇimhi, sāsanodayakārakaṃ.
Paṭipattiparādhīnaṃ, sadāraññanivāsinaṃ;
Pākaṭaṃ gagane canda-maṇḍalaṃ viya sāsane.
Saṅghassa pitaraṃ vande, vinaye suvisāradaṃ;
Yaṃ nissāya vasantohaṃ, vuḍḍhippattosmi sāsane.
Anutheraṃ mahāpaññaṃ,
sumedhaṃ sutivissutaṃ;
Avikhaṇḍitasīlādi-parisuddhaguṇodayaṃ.
Bahussutaṃ satimantaṃ, dantaṃ santaṃ samāhitaṃ;
Namāmi sirasā dhīraṃ, garuṃ me gaṇavācakaṃ.
Āgatāgamatakkesu, saddasatthanayaññusu;
Yassantevāsibhikkhūsu, sāsanaṃ suppatiṭṭhitaṃ.
Yo sīhaḷindo dhitimā yasassī,
Uḷārapañño nipuṇo kalāsu;
Jāto visuddhe ravisomavaṃse,
Mahabbalo abbhutavuttitejo.
Jitvārivaggaṃ atiduppasayhaṃ,
Anaññasādhāraṇavikkamena;
Pattābhiseko jinadhammasevī,
Abhippasanno ratanattayamhi.
Ciraṃ vibhinne jinasāsanasmiṃ,
Paccatthike suṭṭhu viniggahetvā;
Sudhaṃva sāmaggirasaṃ pasatthaṃ,
Pāyesi bhikkhū parisuddhasīle.
Katvā vihāre vipule ca ramme,
Tatrappitenekasahassasaṅkhe;
Bhikkhū asese catupaccayehi,
Santappayanto suciraṃ akhaṇḍaṃ.
Page 1 sur 138
www.tipitaka.org Vipassana Research Institute

Saddhammavuddhiṃ abhikaṅkhamāno,
Sayampi bhikkhū anusāsayitvā;
Niyojayaṃ ganthavipassanāsu,
Akāsi vuddhiṃ jinasāsanassa.
Tenāhamaccantamanuggahīto,
Anaññasādhāraṇasaṅgahena;
Yasmā parakkantabhujavhayena,
Ajjhesito bhikkhugaṇassa majjhe.
Tasmā anuttānapadānamatthaṃ,
Seṭṭhāya aṅguttaravaṇṇanāya;
Sandassayissaṃ sakalaṃ suboddhuṃ,
Nissāya pubbācariyappabhāvaṃ.

DOWNLOAD EBOOK: Anguttaranikaye Ekakanipata-tika

Anguttaranikaye Ekakanipata-tika