Anguttaranikayo Atthakanipatapali (eng)

Anguttaranikayo Atthakanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
[a. ni. 11.15] ‘‘Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya aṭṭhānisaṃsā pāṭikaṅkhā. Katame aṭṭha? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, uttariṃ appaṭivijjhanto brahmalokūpago hoti. Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya
vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime aṭṭhānisaṃsā pāṭikaṅkhā’’ti.
‘‘Yo ca mettaṃ bhāvayati, appamāṇaṃ paṭissato
[patissato (sī.)];
Tanū saṃyojanā honti, passato upadhikkhayaṃ.
‘‘Ekampi ce pāṇamaduṭṭhacitto,
Mettāyati kusalī tena hoti;
Sabbe ca pāṇe manasānukampī,
Pahūtamariyo pakaroti puññaṃ.
‘‘Ye sattasaṇḍaṃ pathaviṃ vijetvā,
Rājisayo yajamānā anupariyagā;
Assamedhaṃ purisamedhaṃ,
Sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ.
‘‘Mettassa cittassa subhāvitassa,
Kalampi te nānubhavanti soḷasiṃ;
Candappabhā tāragaṇāva sabbe,
Yathā na agghanti kalampi soḷasiṃ
[ayaṃ pādo bahūsu na dissati].
‘‘Yo na hanti na ghāteti, na jināti na jāpaye;
Mettaṃso sabbabhūtānaṃ, veraṃ tassa na kenacī’’ti. paṭhamaṃ;

DOWNLOAD EBOOK: Anguttaranikayo Atthakanipatapali

Anguttaranikayo Atthakanipatapali