Anguttaranikayo Chakkanipatapali (eng)

Anguttaranikayo Chakkanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
‘‘Chahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi
[dī. ni. 3.328; paṭi. ma. 3.17]? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno.

Ghānena gandhaṃ ghāyitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Jivhāya raṃ sāyitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Manasā dhammaṃ viññā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Paṭhamaṃ.

DOWNLOAD EBOOK: Anguttaranikayo Chakkanipatapali

Chakkanipa¦ätapa¦äl¦úi