Aparagāthāsaṅgaṇikaṃ

Aparagāthāsaṅgaṇikaṃ

1. Codanādipucchāvissajjanā

359.

Codanā kimatthāya, sāraṇā kissa kāraṇā;

Saṅgho kimatthāya, matikammaṃ pana kissa kāraṇā.

Codanā sāraṇatthāya, niggahatthāya sāraṇā;

Saṅgho pariggahatthāya, matikammaṃ pana pāṭiyekkaṃ.

Mā kho turito abhaṇi, mā kho caṇḍikato bhaṇi;

Mā kho paṭighaṃ janayi, sace anuvijjako tuvaṃ.

Mā kho sahasā abhaṇi, kathaṃ viggāhikaṃ anatthasaṃhitaṃ;

Sutte vinaye anulome, paññatte anulomike.

Anuyogavattaṃ nisāmaya, kusalena buddhimatā kataṃ;

Suvuttaṃ sikkhāpadānulomikaṃ, gatiṃ na nāsento samparāyikaṃ;

Hitesī anuyuñjassu, kālenatthūpasaṃhitaṃ.

Cuditassa ca codakassa ca;

Sahasā vohāraṃ mā padhāresi;

Codako āha āpannoti;

Cuditako āha anāpannoti.

Ubho anukkhipanto, paṭiññānusandhitena kāraye;

Paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati;

Bahumpi alajjī bhāseyya, vattānusandhitena [vuttānusandhitena (sī. syā. ka.)] kāraye.

Alajjī kīdiso hoti, paṭiññā yassa na rūhati;

Etañca [evañca (ka.)] tāhaṃ pucchāmi, kīdiso vuccati alajjī puggalo.

Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;

Agatigamanañca gacchati, ediso vuccati alajjīpuggalo.

Saccaṃ ahampi jānāmi, ediso vuccati alajjīpuggalo;

Aññañca tāhaṃ pucchāmi, kīdiso vuccati lajjīpuggalo.

Sañcicca āpattiṃ nāpajjati, āpattiṃ na parigūhati;

Agatigamanaṃ na gacchati, ediso vuccati lajjīpuggalo.

Saccaṃ ahampi jānāmi, ediso vuccati lajjīpuggalo;

Aññañca tāhaṃ pucchāmi, kīdiso vuccati adhammacodako.

Akāle codeti abhūtena;

Pharusena anatthasaṃhitena;

Dosantaro codeti no mettācitto;

Ediso vuccati adhammacodako.

Saccaṃ ahampi jānāmi, ediso vuccati adhammacodako;

Aññañca tāhaṃ pucchāmi, kīdiso vuccati dhammacodako.

Kālena codeti bhūtena, saṇhena atthasaṃhitena;

Mettācitto codeti no dosantaro;

Ediso vuccati dhammacodako.

Saccaṃ ahampi jānāmi, ediso vuccati dhammacodako;

Aññañca tāhaṃ pucchāmi, kīdiso vuccati bālacodako.

Pubbāparaṃ na jānāti, pubbāparassa akovido;

Anusandhivacanapathaṃ na jānāti;

Anusandhivacanapathassa akovido;

Ediso vuccati bālacodako.

Saccaṃ ahampi jānāmi, ediso vuccati bālacodako;

Aññañca tāhaṃ pucchāmi, kīdiso vuccati paṇḍitacodako.

Pubbāparampi jānāti, pubbāparassa kovido;

Anusandhivacanapathaṃ jānāti, anusandhivacanapathassa kovido;

Ediso vuccati paṇḍitacodako.

Saccaṃ ahampi jānāmi, ediso vuccati paṇḍitacodako;

Aññañca tāhaṃ pucchāmi, codanā kinti vuccati.

Sīlavipattiyā codeti, atho ācāradiṭṭhiyā;

Ājīvenapi codeti, codanā tena vuccatīti.

Aparaṃ gāthāsaṅgaṇikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Parivārapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.