Bālāvatāra

Namo tassa bhagavato arahato sammāsambuddhassa.

Bālāvatāra

Paṇāma

[Ka]

Sabbaṃ niruttipathapāragataṃ sabuddhaṃ,

Buddhaṃ tilokatilakaṃ hatapāpadhammaṃ;

Dhammaṃ vimuttisukhadaṃ vihatāghasaṃghaṃ,

Saṃghaṃ ca niccamabhivandiya dakkhiṇeyyaṃ.

[Kha]

Vuddhippattosmi muddho mama varagaravo sīlapaññādisobhe,

Candādicceva suddhe varajinaṭhapite sāsanābbhe patīte;

Nissāyevā tipemā paṇamiya sirasā niccamesaṃ saritvā,

Pādambhoje guṇagge hataduritamalo ānubhāvena tassā.

[Ga]

Porāṇa sīhaḷa padattha vinicchayañca,

Sabbampi māgadhaniruttinayaṃ pasatthaṃ;

Aññañca nekavidha sakkata saddasatthaṃ,

Pāramparābhata matañca nisamma sammā.

[Gha]

Bālāvatāra varamāgadha saddasatthe,

Dubbodha nekapadaattha vinicchayena;

Atthāya ādhunika bālaparamparāya,

Bālāvatāra varagaṇṭhipadaṃ karissaṃ.

[Ṅa]

Niccaṃ ye mettha bālā varahadayayutā suṭṭhu nikkhittanettā,

Puṇṇe nānānayānaṃ suratarusadise dhīrapāsaṃsiye ve;

Gambhīraṃ duttaraṃ te jinavacanudadhiṃ tiṇṇathāmā bhaveyyuṃ,

Laddhopāyā ca candaṃ taditarapacuraṃ sakkataṃ sotukāmā.

[Ca]

Ganthanipphattiyā sesa – dukkarattaṃ yathāvato;

Jānanti kusalā dhīrā, nekasatthantarādisu;

Ganthesu guṇadosampi, teyeva vidurā sadā.

[Cha]

Tasmā ettha pamādādi – dosaleso bhave yadi;

Porāṇāceraladdhīhi, vilomaṃ vā bhaveyya ce.

[Ja]

Ganthantaraṃ vigāhetvā, vicāretvā punappunaṃ;

Yuttimeva ca gaṇhantu, hutvā vīmaṃsabuddhikāti.

Paṇāma

1. Buddhaṃ tidhā bhivanditvā, buddhambuja vilocanaṃ.

Bālāvatāraṃ bhāsissaṃ, bālānaṃ buddhivuddhiyā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.