Codanākaṇḍaṃ

Codanākaṇḍaṃ

1. Anuvijjakaanuyogo

360. Anuvijjake codako pucchitabbo – ‘‘yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ codesi, kimhi naṃ codesi, sīlavipattiyā vā codesi, ācāravipattiyā vā codesi, diṭṭhivipattiyā vā codesī’’ti? So ce evaṃ vadeyya – ‘‘sīlavipattiyā vā codemi, ācāravipattiyā vā codemi, diṭṭhivipattiyā vā codemī’’ti, so evamassa vacanīyo – ‘‘jānāsi panāyasmā sīlavipattiṃ, jānāsi ācāravipattiṃ, jānāsi diṭṭhivipatti’’nti? So ce evaṃ vadeyya – ‘‘jānāmi kho ahaṃ, āvuso, sīlavipattiṃ, jānāmi ācāravipattiṃ, jānāmi diṭṭhivipatti’’nti, so evamassa vacanīyo – ‘‘katamā panāvuso, sīlavipatti? Katamā ācāravipatti? Katamā diṭṭhivipattī’’ti? So ce evaṃ vadeyya – ‘‘cattāri ca pārājikāni, terasa ca saṅghādisesā – ayaṃ sīlavipatti. Thullaccayaṃ, pācittiyaṃ, pāṭidesanīyaṃ, dukkaṭaṃ, dubbhāsitaṃ, ayaṃ ācāravipatti. Micchādiṭṭhi, antaggāhikā diṭṭhi – ayaṃ diṭṭhivipattī’’ti, so evamassa vacanīyo – ‘‘yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ codesi, diṭṭhena vā codesi sutena vā codesi parisaṅkāya vā codesī’’ti? So ce evaṃ vadeyya – ‘‘diṭṭhena vā codemi sutena vā codemi parisaṅkāya vā codemī’’ti, so evamassa vacanīyo – ‘‘yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ diṭṭhena codesi, kiṃ te diṭṭhaṃ kinti te diṭṭhaṃ, kadā te diṭṭhaṃ, kattha te diṭṭhaṃ pārājikaṃ ajjhāpajjanto diṭṭho, saṅghādisesaṃ ajjhāpajjanto diṭṭho, thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpajjanto diṭṭho, kattha ca tvaṃ ahosi, kattha cāyaṃ bhikkhu ahosi, kiñca tvaṃ karosi, kiṃ cāyaṃ bhikkhu karotī’’ti? So ce evaṃ vadeyya – ‘‘na kho ahaṃ, āvuso, imaṃ bhikkhuṃ diṭṭhena codemi, api ca sutena codemī’’ti, so evamassa vacanīyo – ‘‘yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ sutena codesi, kiṃ te sutaṃ, kinti te sutaṃ, kadā te sutaṃ , kattha te sutaṃ, pārājikaṃ ajjhāpannoti sutaṃ, saṅghādisesaṃ… thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpannoti sutaṃ, bhikkhussa sutaṃ, bhikkhuniyā sutaṃ, sikkhamānāya sutaṃ , sāmaṇerassa sutaṃ, sāmaṇeriyā sutaṃ, upāsakassa sutaṃ, upāsikāya sutaṃ, rājūnaṃ sutaṃ, rājamahāmattānaṃ sutaṃ, titthiyānaṃ sutaṃ, titthiyasāvakānaṃ suta’’nti? So ce evaṃ vadeyya – ‘‘na kho ahaṃ, āvuso, imaṃ bhikkhuṃ sutena codemi, api ca parisaṅkāya codemī’’ti, so evamassa vacanīyo – ‘‘yaṃ kho tvaṃ, āvuso, imaṃ bhikkhuṃ parisaṅkāya codesi, kiṃ parisaṅkasi, kinti parisaṅkasi, kadā parisaṅkasi, kattha parisaṅkasi, pārājikaṃ ajjhāpannoti parisaṅkasi, saṅghādisesaṃ ajjhāpannoti parisaṅkasi, thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpannoti parisaṅkasi, bhikkhussa sutvā parisaṅkasi, bhikkhuniyā sutvā parisaṅkasi, sikkhamānāya sutvā parisaṅkasi, sāmaṇerassa sutvā parisaṅkasi, sāmaṇeriyā sutvā parisaṅkasi, upāsakassa sutvā parisaṅkasi, upāsikāya sutvā parisaṅkasi, rājūnaṃ sutvā parisaṅkasi, rājamahāmattānaṃ sutvā parisaṅkasi, titthiyānaṃ sutvā parisaṅkasi, titthiyasāvakānaṃ sutvā parisaṅkasī’’ti?

361.

Diṭṭhaṃ diṭṭhena sameti diṭṭhena saṃsandate diṭṭhaṃ;

Diṭṭhaṃ paṭicca na upeti asuddhaparisaṅkito;

So puggalo paṭiññāya kātabbo tenuposatho.

Sutaṃ sutena sameti sutena saṃsandate sutaṃ;

Sutaṃ paṭicca na upeti asuddhaparisaṅkito;

So puggalo paṭiññāya kātabbo tenuposatho.

Mutaṃ mutena sameti mutena saṃsandate mutaṃ;

Mutaṃ paṭicca na upeti asuddhaparisaṅkito;

So puggalo paṭiññāya kātabbo tenuposatho.

362. Codanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Codanāya okāsakammaṃ ādi, kiriyā majjhe, samatho pariyosānaṃ. Codanāya kati mūlāni, kati vatthūni, kati bhūmiyo, katihākārehi codeti? Codanāya dve mūlāni, tīṇi vatthūni, pañca bhūmiyo, dvīhākārehi codeti. Codanāya katamāni dve mūlāni? Samūlikā vā amūlikā vā – codanāya imāni dve mūlāni. Codanāya katamāni tīṇi vatthūni? Diṭṭhena sutena parisaṅkāya – codanāya imāni tīṇi vatthūni. Codanā katamā pañca bhūmiyo? Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettācitto vakkhāmi no dosantaroti – codanāya imā pañca bhūmiyo.

Katamehi dvīhākārehi codeti? Kāyena vā codeti vācāya vā codeti – imehi dvīhākārehi codeti.

2. Codakādipaṭipatti

363. Codakena kathaṃ paṭipajjitabbaṃ? Cuditakena kathaṃ paṭipajjitabbaṃ? Saṅghena kathaṃ paṭipajjitabbaṃ? Anuvijjakena kathaṃ paṭipajjitabbaṃ? Codakena kathaṃ paṭipajjitabbanti? Codakena pañcasu dhammesu patiṭṭhāya paro codetabbo. Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettācitto vakkhāmi no dosantaroti – codakena evaṃ paṭipajjitabbaṃ. Cuditakena kathaṃ paṭipajjitabbanti? Cuditakena dvīsu dhammesu paṭipajjitabbaṃ. Sacce ca akuppe ca – cuditakena evaṃ paṭipajjitabbaṃ. Saṅghena kathaṃ paṭipajjitabbanti? Saṅghena otiṇṇānotiṇṇaṃ jānitabbaṃ. Saṅghena evaṃ paṭipajjitabbaṃ. Anuvijjakena kathaṃ paṭipajjitabbanti? Anuvijjakena yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Anuvijjakena evaṃ paṭipajjitabbaṃ.

364.

Uposatho kimatthāya, pavāraṇā kissa kāraṇā;

Parivāso kimatthāya, mūlāyapaṭikassanā kissa kāraṇā;

Mānattaṃ kimatthāya, abbhānaṃ kissa kāraṇā.

Uposatho sāmaggatthāya, visuddhatthāya pavāraṇā;

Parivāso mānattatthāya, mūlāyapaṭikassanā niggahatthāya;

Mānattaṃ abbhānatthāya, visuddhatthāya abbhānaṃ.

Chandā dosā bhayā mohā, there ca paribhāsati;

Kāyassa bhedā duppañño, khato upahatindriyo;

Nirayaṃ gacchati dummedho, na ca sikkhāya gāravo.

Na ca āmisaṃ nissāya;

Na ca nissāya puggalaṃ;

Ubho ete vivajjetvā;

Yathādhammo tathā kare.

3. Codakassaattajhāpanaṃ

Kodhano upanāhī ca;

Caṇḍo ca paribhāsako;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Upakaṇṇakaṃ jappati jimhaṃ pekkhati;

Vītiharati kummaggaṃ paṭisevati;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Akālena codeti abhūtena;

Pharusena anatthasaṃhitena;

Dosantaro codeti no mettācitto;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Dhammādhammaṃ na jānāti;

Dhammādhammassa akovido;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Vinayāvinayaṃ na jānāti;

Vinayāvinayassa akovido;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Bhāsitābhāsitaṃ na jānāti;

Bhāsitābhāsitassa akovido;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Āciṇṇānāciṇṇaṃ na jānāti;

Āciṇṇānāciṇṇassa akovido;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Paññattāpaññattaṃ na jānāti;

Paññattāpaññattassa akovido;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Āpattānāpattiṃ na jānāti;

Āpattānāpattiyā akovido;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Lahukagarukaṃ na jānāti;

Lahukagarukassa akovido;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Sāvasesānavasesaṃ na jānāti;

Sāvasesānavasesassa akovido;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Duṭṭhullāduṭṭhullaṃ na jānāti;

Duṭṭhullāduṭṭhullassa akovido;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Pubbāparaṃ na jānāti;

Pubbāparassa akovido;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānaṃ.

Anusandhivacanapathaṃ na jānāti;

Anusandhivacanapathassa akovido;

Anāpattiyā āpattīti ropeti;

Tādiso codako jhāpeti attānanti.

Codanākaṇḍaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Codanā anuvijjā ca, ādi mūlenuposatho;

Gati codanakaṇḍamhi, sāsanaṃ patiṭṭhāpayanti.

 

* Bài viết trích trong Parivārapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.