Cuddasama Pariccheda

Cuddasama pariccheda

Nagarappavesano

1.

Devānaṃpiyatisso so, rājā salilakīḷitaṃ;

Datvā nagaravāsīnaṃ, migavaṃ kīḷituṃ agā.

2.

Cattālīsasahassehi, narehi parivārito;

Dhāvanto padasāyeva, agamā missakaṃ nagaṃ.

3.

There dassetumicchanto, devo tasmiṃ mahīdhare;

Gumbhaṃbhakkhayamāno’va, aṭṭhā gokaṇṇarūpavā.

4.

Rājā disvā ‘‘pamattaṃ taṃ, na yuttaṃ vijjhituṃ’’ iti;

Jiyā saddamakādhāpi, gokaṇṇo pabbatantaraṃ.

5.

Rājā’nudhāvi sodhiṃ, therānaṃ santikaṃ gato;

There diṭṭhe narindena, sayamantaradhāyiso.

6.

Thero ‘‘bahūsu diṭṭhesu, atibhāyissatī’’ tiso;

Attānameva dassesi, passitvā taṃ mahīpatiṃ.

7.

Bhīto aṭṭhāsi taṃ thero, ‘‘ehi tissāti abravi;

Tissā’ti vacaneneva, rājā yakkho’’ti cintayī.

8.

Samaṇā mayaṃ mahārāja, dhammarājassa sāvakā;

Tameva anukampāya, jambudīpā idhāgatā.

9.

Iccāha thero taṃ sutvā, rājā vītabhayo ahu;

Saritvā sakhīsandesaṃ, ‘‘samāṇā’’ iti nicchito.

10.

Dhanuṃ sarañca nikkhippa, upasaṅkamma taṃ isiṃ;

Sammodamāno therena, so nisīdi tadantike.

11.

Tadā tassa manussā te, āgamma parivārayuṃ;

Tadā sese cha dassesi, mahāthero sahāgate.

12.

Te disvā abravī rājā, ‘‘kadā’’ me āgatā iti;

‘‘Mayā saddhiṃ’’ti therena, vutte pucchi idaṃ puna.

13.

‘‘Santi īdisakā aññe, jambudīpe yatī’’ iti;

Āha ‘‘kāsāvapajjo to, jambudīpo tahiṃ pana.

14.

Tevijjā iddhippattā ca, cetopariyakovidā;

‘‘Dibbasotā’rahanto ca, bahū buddhassa sāvakā’’.

15.

Pucchi ‘‘kenāgatatthā’’ti, na thalena na vārinā;

Āgatamhā’’ti vutte so, vijāni nabhasāgamaṃ.

16.

Vīmaṃsaṃso mahāpañño, kaṇhaṃ pañhamapucchitaṃ;

Puṭṭho puṭṭho viyākāsi, taṃtaṃ pañhaṃ mahīpati.

17.

Rukkhoyaṃ rājakinnāmo, añño nāma ayaṃ taru;

Imaṃ muñciya attha’mbo, santi ambatarū bahuṃ.

18.

Imañca ambaṃ teca’mbe, muñciyatthi mahīruhā;

Santi bhante bahu rukkhā, anambāpana te taru.

19.

Aññe ambe anambe ca, muñciya’tthi mahīruhā;

Ayaṃ bhante ambarukkho, paṇḍito’si narissara.

20.

Santi te ñātakā rāja, santi bhante bahujjanā;

Santi aññātakā rāja, santi te ñātito bahū.

21.

Ñātake te ca aññe ca, muñciya’ññopi atthi nu;

‘‘Bhante’’ hameva sādhu tvaṃ, paṇḍito’si narissara.

22.

Paṇḍito’ti viditvāna, cūḷahatthipadopamaṃ;

Suttantaṃ desayī thero, mahīpassa mahāmatī.

23.

Desanāpariyosāne, saddhiṃ tehi narehi so;

Cattālīsasahassehi, saraṇesu patiṭṭhahi.

24.

Bhattā’bhīhāraṃ sāyanhe, rañño abhiharuṃ tadā;

‘‘Na bhuñjissa’’nti dāni me, iti janammi bhūpati.

25.

Pucchituṃyeva yuttanti, bhattenā’pucchite isi;

Na bhuñjāma idānī’ti, vutte kālañca pucchiso.

26.

Kālaṃ vutte’bravi evaṃ, ‘‘gacchāma nagaraṃ’’iti;

Tuvaṃ gaccha mahārāja, vasissāma mayaṃ idha.

27.

Evaṃ sati kumāro’yaṃ, amhehi saha gacchatu;

Ayañhi āgataphalo, rāja viññātasāsano.

28.

Apekkhamāno pabbajjaṃ, vasata’mhākamantike;

Idāni pabbajessāma, imaṃ tvaṃ gaccha bhūmipa.

29.

Pāto rathaṃ pesayissaṃ, tumhe tattha ṭhitā puraṃ;

Yāthā’ti there vanditvā, bhaṇḍuṃnetva’ka mantakaṃ.

30.

Pucchi therādhikāraṃso, rañño sabbamabhāsi so;

Theraṃ ñatvā’ti tuṭṭhoso, ‘‘lābhā me’’iti cintayi.

31.

Bhaṇḍussa gīhibhāvena, gatāsaṅko narissaro;

Aññāsi narabhāvaṃ so, ‘‘pabbājema imaṃ’’ iti.

32.

Thero taṃ gāmasīmāyaṃ, tasmiṃyeva khaṇe akā;

Bhaṇḍukassa kumārassa, pabbajjamupasampadaṃ.

33.

Tasmiṃyeva khaṇe so ca, arahattamapāpuṇi;

Sumanaṃ sāmaṇeraṃ taṃ, thero āmantayī tato.

34.

Dhammasavanakālaṃ tvaṃ, ghosehī’’ti apucchiso;

Sāvento kittakaṃ ṭhānaṃ, bhante ghosema’haṃ iti.

35.

‘‘Sakalaṃ tambapaṇṇī’’ti, vutte therena iddhiyā;

Sāvento sakalaṃ laṃkaṃ, dhammakālamaghosayī.

36.

Rājā nāgacatutteso, soṇṇipasse nisīdiya;

Bhuñjanto taṃ ravaṃ sutvā, therantika mapesayi.

37.

‘‘Upaddavo nu atthī’’ti, āha natthi uddavo;

Sotuṃ sambuddhavacanaṃ, kālo ghosāpito iti.

38.

Sāmaṇera ravaṃ sutvā, bhummādevā aghosayuṃ;

Anukkamena so saddo, brahmalokaṃ samāruhi.

39.

Tena ghosena devānaṃ, sannipāto mahā ahu;

Samacittasuttaṃ desesi, thero tasmiṃ samāgame.

40.

Asaṃkhiyānaṃ devānaṃ, dhammābhisamayo ahu;

Bahū nāgā supaṇṇā ca, saraṇesu patiṭṭhayuṃ.

41.

Yathedaṃ sāriputtassa, suttaṃ therassa bhāsato;

Tathā mahindattherassa, ahu devasamāgamo.

42.

Rājā pabhā te pāhesi, rathaṃ sārathi so gato;

‘‘Ārohatha rathaṃ yāma, nagaraṃ’’ iti te’bravi.

43.

Nā’rohāma rathaṃ gaccha, gacchāma tava pacchato;

Iti vatvāna pesetvā, sārathiṃ sumanorathaṃ.

44.

Vehāsamabbhugantvā, te nagarassa puratthato;

Paṭhamatthūpaṭṭhānamhi, otariṃsu mahiddhikā.

45.

Therehi paṭhamotiṇṇa-ṭhānamhi katacetiyaṃ;

Ajjāpi vuccate tena, evaṃ paṭhamacetiyaṃ.

46.

Raññā theraguṇaṃ sutvā, sabbā antepuritthiyo;

Theradassanamicchiṃsu, yasmā tasmāmahīpati.

47.

Anto’va rājavatthussa, rammaṃ kāresi maṇḍapaṃ;

Setehi vatthapupphehi, chāditaṃ samalaṅkataṃ.

48.

Uccaseyyāviramaṇaṃ, sutattā therasantike;

Kaṅkhī ‘‘uccāsane thero, nisīdideyyanunoti ca.

49.

Tadantare sārathi so, there disvā tahiṃ ṭhite;

Cīvaraṃ pārupante te, ativimhita mānaso.

50.

Gantvā rañño nivedesi, sutvā sabbaṃ mahīmati;

‘‘Nisajjaṃ na karissanti, pīṭhakesū’’ti nicchito.

51.

‘‘Susādhu bhummattharaṇaṃ, paññāpethā’’ti bhāsiya;

Gantvā paṭipathaṃ there, sakkaccaṃ abhivādiya.

52.

Mahāmahindattherassa, hatthato pattamādiya;

Sakkārapūjāvidhinā, puraṃ theraṃ pavesayi.

53.

Disvā āsanapaññattiṃ, nemittā byākaruṃ iti;

‘‘Gahitā pathavī’mehi, dīpe hessanti issarā.

54.

Narindo pūjayanto te, there antepuraṃ nayi;

Tattha te dussapīṭhesuṃ, nisīdiṃsu yathārahaṃ.

55.

Te yāgukhajjabhojjehi, sayaṃ rājā atappayi;

Niṭṭhite bhattakiccamhi, sayaṃ upanisīdiya.

56.

Kaniṭṭhassoparājassa, mahānāgassa jāyikaṃ;

Vasantiṃ rājagehe’va, pakkosā pesicā’nulaṃ.

57.

Āgamma anulādevī, pañca itthisatehi sā;

Therevandiya pūjetvā, ekamantamupāvisi.

58.

Petavatthuṃ vimānañca, saccasaṃyuttameva ca;

Desesi thero tā itthī, paṭhamaṃ phalamajjhaguṃ.

59.

Hiyyo diṭṭhamanussehi, sutvā theraguṇe bahū;

Theradassanamicchantā, samāgantvāna nāgarā.

60.

Rājadvāre mahāsaddaṃ, akaruṃ taṃ mahīpati;

Sutvā pucchiya jānitvā, āha tesaṃ hitatthiko.

61.

Sabbesaṃ idha sambādho, sālāmaṅgalahatthino;

Sodhetha tattha dakkhanti, there’me nāgarā’iti.

62.

Sodhetvā hatthisālaṃ taṃ, vitānādīhi sajjukaṃ;

Alaṅkaritvā sayane, paññapesuṃ yathārahaṃ.

63.

Sathero tattha gantvāna, mahāthero nisīdiya;

So devadūtasuttantaṃ, kathesī kathiko mahā.

64.

Taṃ sutvāna pasīdiṃsu, nagarā te samāgatā;

Tesu pāṇasahassaṃtu, paṭhamaṃ phalamajjhagā.

65.

Laṃkādīpe so satthukappo akappo;

Laṃkādhiṭṭhāne dvīsu ṭhānesu thero;

Dhammaṃ bhāsitvā dīpabhāsāya evaṃ;

Saddhammo tāraṃ kārayī dīpadīpoti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Nagarappavesano nāma

Cuddasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.